TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 26
Previous part

Part: 5  
Page of ed.: 435  
PART V

Line of ed.: 1 
TANTRA, UTTARA-TANTRA, and ANUTTARA-TANTRA of the
Line of ed.: 2 
SARVA-TATHĀAGATA-TATTVA-SAṄGRAHA NĀMA MAHĀYĀNA-SŪTRA

Page of ed.: 436  
Chapter: 23  
CHAPTER 23

Line of ed.: 1 
SARVA-KALPOPĀYA-SIDDHI-VIDHI-VISTARA-TANTRA


Line of ed.: 2       atʰa Vajrapāṇir mahābrodʰisattva idaṃ sarvatatʰāgatamahātattvavidʰivistaratantram
Line of ed.: 3    
udājahāra \

Line of ed.: 4       
tatra pratʰamaṃ tāvat mahāmudrottamasiddʰitantraṃ bʰavati \
Strophe: 1 
Line of ed.: 5   Verse: a       
tatʰāgatamahāmudrāṃ badʰvā sarvakʰadʰātuṣu \
Line of ed.: 6   Verse: b       
buddʰabimbān adʰiṣṭʰāya svahr̥dis tu praveśayet \\ 1 \\
Strophe: 2  
Line of ed.: 7   Verse: a       
ihaiva janmani varaṃ yadīccʰed uttamaṃ śivaṃ \
Line of ed.: 8   Verse: b       
buddʰatvaṃ tena kāmedaṃ na cet siddʰir yatʰopari \\ 2 \\
Strophe: 1  
Line of ed.: 9   Verse: a       
mahāmudrāṃ samādʰāya mahātattvam udāharan \
Line of ed.: 10   Verse: b       
padaśaḥ sarvam evāhaṃ bʰāvayet sattvayogataḥ \\ 1 \\
Strophe: 2  
Line of ed.: 11   Verse: a       
ihaiva janmani padaṃ yadīccʰet sauritvaṃ śubʰaṃ \
Line of ed.: 12   Verse: b       
ātmanas tena kāmedaṃ na cet siddʰir yatʰopari \\ 2 \\
Strophe:   Verse:  

Page of ed.: 437  
Line of ed.: 1    
atʰa samayamudrottamasiddʰitantraṃ bʰavati \
Strophe: (1) 
Line of ed.: 2   Verse: a       
yatʰā vajradʰaraḥ siddʰas tatʰāham iti bʰāvayan \
Line of ed.: 3   Verse: b       
buddʰasauritvam āpnoti na cet siddʰir yatʰoparī- \\ ti \\
Strophe:   Verse:  

Line of ed.: 4       
atʰa dʰarmamudrottamasiddʰitantraṃ bʰavati \
Strophe: (2) 
Line of ed.: 5   Verse: a       
svabʰāvaśuddʰyā vācā vai sarvadʰarmā iti brūvan \
Line of ed.: 6   Verse: b       
buddʰasauritvam āpnoti na cet siddʰir yatʰoparī- \\ ti \\
Strophe:   Verse:  

Line of ed.: 7       
atʰa karmamudrottamasiddʰitantraṃ bʰavati \
Strophe: (3) 
Line of ed.: 8   Verse: a       
sarvasya sarvaśuddʰitvāt sarvakarmāṇi śodʰayan \
Line of ed.: 9   Verse: b       
buddʰasauritvam āpnoti na cet siddʰir yatʰoparī- \\ ti \\
Strophe:   Verse:  

Line of ed.: 10       
tatʰāgatakulottamasiddʰayaḥ \\

Line of ed.: 11       
atʰa Vajrapāṇiḥ svakulottamasiddʰitantram udājahāra \
Strophe: (4) 
Line of ed.: 12   Verse: a       
buddʰājñāṃ sarvasattvārtʰāt sarvasiddʰiprayogataḥ \
Line of ed.: 13   Verse: b       
sādʰayaṃs tu mahāmudrāṃ buddʰatvam iha janmanī- \\ ti \\
Strophe:   Verse:  

Page of ed.: 438  
Line of ed.: 1       
atʰa samayottamasiddʰitantraṃ bʰavati \
Strophe: (1) 
Line of ed.: 2   Verse: a       
yatʰā vajradʰaraḥ siddʰis tatʰāham iti bʰāvayan \
Line of ed.: 3   Verse: b       
mahāmudrāprayogeṇa kṣaṇāt sauritvam āpnuta \\ iti \\
Strophe:   Verse:  

Line of ed.: 4       
atʰa dʰarmamudrottamasiddʰitantraṃ bʰavati \
Strophe: (2) 
Line of ed.: 5   Verse: a       
anakṣareṣu dʰarmeṣu prapañco na hi vidyate \
Line of ed.: 6   Verse: b       
imaṃ vadaṃs tu dʰarmāgrīṃ bʰāvayan sauritāṃ brajed \\ iti \\
Strophe:   Verse:  

Line of ed.: 7       
atʰa karmamudrottamasiddʰitantraṃ bʰavati \
Strophe: (3) 
Line of ed.: 8   Verse: a       
yat karoti hi karma vai śubʰaṃ yadi vāśubʰaṃ \
Line of ed.: 9   Verse: b       
niryātayaṃ jineṣv astu kṣaṇāt sauritāṃ vrajed \\ iti \\
Strophe:   Verse:  

Line of ed.: 10       
atʰa Vajrapāṇir mahābodʰisattvaḥ padmakulottamasiddʰitantram
Line of ed.: 11    
udājahāra \

Line of ed.: 12       
tatra pratʰaman tāvan mahāmudrottamasiddʰitantraṃ bʰavati \
Strophe: (1) 
Line of ed.: 13   Verse: a       
rāgaḥ śuddʰaḥ svabʰāvena tīrtʰikair avasanyate \
Line of ed.: 14   Verse: b       
tasyāvirāgo dʰarmo 'smiṃ Mahāyāne tu sidʰyatī- \\ ti \\
Strophe:   Verse:  

Page of ed.: 439  
Line of ed.: 1       
atʰa samayamudrottamasiddʰitantraṃ bʰavati \
Strophe: (1) 
Line of ed.: 2   Verse: a       
abʰyasaṃs tu mahāmaitrīn samādʰidr̥ḍʰayogataḥ \
Line of ed.: 3   Verse: b       
spʰared vidʰivad yogāt kṣaṇāt sauritvam āpnuyād \\ iti \\
Strophe:   Verse:  

Line of ed.: 4       
atʰa dʰarmamudrottamasiddʰitantraṃ bʰavati \
Strophe: (2) 
Line of ed.: 5   Verse: a       
svabʰāvaśuddʰaḥ saṃrāga iti brūyād imaṃ nayaṃ \
Line of ed.: 6   Verse: b       
rāgapāramitāprāpte kṣaṇāt sauritvam āpnuyād \\ iti \\
Strophe:   Verse:  

Line of ed.: 7       
atʰa karmamudrottamasiddʰitantraṃ bʰavati \
Strophe: (3) 
Line of ed.: 8   Verse: a       
darśanasparśanābʰyāṃ tu śravaṇasmaraṇena \
Line of ed.: 9   Verse: b       
syām ahaṃ sarvasattvānāṃ sarvaduḥkʰāntakastʰitir \\ iti \\
Strophe:   Verse:  

Line of ed.: 10       
atʰa Vajrapāṇir mahābodʰisattvo maṇikulottamasiddʰitantram
Line of ed.: 11    
udājahāra \

Line of ed.: 12       
tatra mahāmudrottamasiddʰitantraṃ bʰavati \
Strophe: (4) 
Line of ed.: 13   Verse: a       
sarvabuddʰābʰiṣeko 'haṃ bʰaveyaṃ Vajragarbʰavat \
Line of ed.: 14   Verse: b       
bʰāvayaṃ vibʰāvayan vai kṣaṇāt sauritvam āpnuta \\ iti \\
Strophe:   Verse:  

Page of ed.: 440  
Line of ed.: 1       
atʰa samayamudrottamasiddʰitantraṃ bʰavati \
Strophe: (1) 
Line of ed.: 2   Verse: a       
bʰaveyaṃ sarvasattvānāṃ sarvāśāparipūrakaḥ \
Line of ed.: 3   Verse: b       
Ākāśagarbʰasadr̥śaḥ kṣaṇāt sauritvam āpnuta \\ iti \\
Strophe:   Verse:  

Line of ed.: 4       
atʰa dʰarmamudrottamasiddʰitantraṃ bʰavati \
Strophe: (2) 
Line of ed.: 5   Verse: a       
ātmanas tu samutsr̥jya dʰanadānān suharṣitaḥ \
Line of ed.: 6   Verse: b       
vadan dʰarmamayīṃ mudrām iha sauritvam āpnuta \\ iti \\
Strophe:   Verse:  

Line of ed.: 7       
atʰa karmamudrottamasiddʰitantraṃ bʰavati \
Strophe: (3) 
Line of ed.: 8   Verse: a       
dāridrāṇāṃ hitārtʰāya dʰanotpādane tat paraḥ \
Line of ed.: 9   Verse: b       
udyogāt sauritāṃ yāti na cet siddʰir yatʰoparī- \\ ti \\
Strophe:   Verse:  

Line of ed.: 10       
sarvakulamudrāṇāṃ buddʰabodʰisattvottamasiddʰyavāptividʰivistaraḥ \\

Page of ed.: 441  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ punar api sarvatatʰāgata[samayasi]ddʰitantram
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
tatrāyaṃ sarvatatʰāgatasamayasiddʰitantraṃ bʰavati \
Strophe: (1) 
Line of ed.: 4   Verse: a       
yasya rāgasamāpattis tasya rāgeṇa śodʰayet \
Line of ed.: 5   Verse: b       
iti buddʰan mahāmudrā jñānasya samayaḥ smr̥taḥ \\
Strophe:   Verse:  

Line of ed.: 6       
atʰa tatʰāgatakulasamayasiddʰitantraṃ bʰavati \
Strophe: (2) 
Line of ed.: 7   Verse: a       
kāmānām avirāgas tu samayaḥ sumahānayaṃ \
Line of ed.: 8   Verse: b       
tatʰāgatakulaśuddʰo 'nātikramyo jinair api \\
Strophe:   Verse:  

Line of ed.: 9       
atʰa vajrakulasamayasiddʰitantraṃ bʰavati \
Strophe: (3) 
Line of ed.: 10   Verse: a       
akrodʰasyāpi sattvārtʰān mahākrodʰapradarśanaṃ \
Line of ed.: 11   Verse: b       
mahāvajrakule tv eṣa samayo duratikramaḥ \\
Strophe:   Verse:  

Line of ed.: 12       
atʰa padmakulasamayasiddʰitantraṃ bʰavati \
Strophe: (4) 
Line of ed.: 13   Verse: a       
svabʰāvaśuddʰijñānena tasya kāryaṃ sa karoti \
Line of ed.: 14   Verse: b       
mahāpadmakule tv eṣa samayo duratikramaḥ \\
Strophe:   Verse:  

Page of ed.: 442  
Line of ed.: 1       
atʰa ratnakulasamayasiddʰitantraṃ bʰavati \
Strophe: (1) 
Line of ed.: 2   Verse: a       
alpatve bahutve yatʰābʰirucitaṃ punaḥ \
Line of ed.: 3   Verse: b       
avaśyo divasaḥ kāryo dānena samayo hy ayam \\ iti \\
Strophe:   Verse:  

Line of ed.: 4       
sarvakulasamayavidʰivistaratantraṃ \\

Line of ed.: 5       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatadʰarmamudrājñānasiddʰitantram
Line of ed.: 6    
udājahāra \

Line of ed.: 7       
tatreyaṃ sarvatatʰāgatadʰarmasiddʰitantra bʰavati \
Strophe: (2) 
Line of ed.: 8   Verse: a       
buddʰo dʰarma iti kʰyāta ity uktvā dʰarmatākṣaraṃ \
Line of ed.: 9   Verse: b       
buddʰadʰarmamahāmudrājñānasya paramanayaṃ \\
Strophe:   Verse:  

Line of ed.: 10       
tatredaṃ tatʰāgatakuladʰarmasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 11   Verse: a       
rāgāc cʰraddʰataran nāsti dʰarmaḥ sarvasukʰapradaḥ \
Line of ed.: 12   Verse: b       
tatʰāgatakule 'py eṣa dʰarmaḥ siddʰikaraḥ paraḥ \\
Strophe:   Verse:  

Page of ed.: 443  
Line of ed.: 1       
tatredaṃ vajrakuladʰarmasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
buddʰājñāc cʰodʰanārtʰād sattvatrāṇārtʰatas tatʰā \
Line of ed.: 3   Verse: b       
akrodʰo 'pi hi saṃduṣṭān mārayaṃc cʰuddʰim āpnute \\
Strophe:   Verse:  

Line of ed.: 4       
tatredaṃ padmakuladʰarmasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 5   Verse: a       
aliptaṃ salilaiḥ padmaṃ tatʰā rāgo na duṣyati \
Line of ed.: 6   Verse: b       
iti brūvann akāryāṇi kurvaṃ pāpair na lipyate \\
Strophe:   Verse:  

Line of ed.: 7       
tatredaṃ maṇikulasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 8   Verse: a       
dānāt samo na dʰarmo 'sti pratipattyā bravīti hi \
Line of ed.: 9   Verse: b       
mahāmaṇikule dʰarmaḥ na cet siddʰir yatʰoparī- \\ ti \\

Line of ed.: 10        
sarvakuladʰarmasiddʰividʰivistaratantram \\ \\

Page of ed.: 444  
Line of ed.: 1        
atʰa Vajrapāṇirmahābodʰisattvaḥ sarvatatʰāgatakulakarmasiddʰitantram
Line of ed.: 2     
udājahāra \

Line of ed.: 3        
tatredaṃ tatʰāgatakarmasiddʰitantraṃ bʰavati \
Strophe: (1)  
Line of ed.: 4   Verse: a       
buddʰatvaṃ sarvasattvānāṃ bodʰisattvatvam eva ca \
Line of ed.: 5   Verse: b       
yatʰāvad vinayaṃ caiva karmamudrāgrasiddʰidā \\
Strophe:   Verse:  

Line of ed.: 6       
tatredaṃ tatʰāgatakulakarmasiddʰitantraṃ bʰavati \
Strophe: (2) 
Line of ed.: 7   Verse: a       
caturvidʰābʰiḥ pūjābʰiḥ sadā yogāc caturvidʰaṃ \
Line of ed.: 8   Verse: b       
catuḥkālayogena kurvan karmāṇi sādʰayet \\
Strophe:   Verse:  

Line of ed.: 9       
tatredaṃ vajrakulakarmasiddʰitantram \
Strophe: (3) 
Line of ed.: 10   Verse: a       
duṣṭasattvopagʰātāya yad yat kāryaṃ karoti saḥ \
Line of ed.: 11   Verse: b       
karmavajrakule 'py eṣa sarvasiddʰipradāyakaḥ \\
Strophe:   Verse:  

Line of ed.: 12       
tatredaṃ padmakulakarmasiddʰitantraṃ \
Strophe: (4) 
Line of ed.: 13   Verse: a       
bʰayātmanām abʰayado yatʰāvad vinayas tatʰā \
Line of ed.: 14   Verse: b       
etat padmakule karma buddʰasiddʰipradāyakaṃ \\
Strophe:   Verse:  

Page of ed.: 445  
Line of ed.: 1       
atʰa maṇikulakarmasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
abʰiṣekas tatʰā dānaṃ sarvāśāparipūrayaḥ \
Line of ed.: 3   Verse: b       
buddʰānāṃ dehināṃ caiva karma sarvārtʰasādʰakam \\ iti \\
Strophe:   Verse:  

Line of ed.: 4       
sarvakulakarmasiddʰividʰivistaratantraṃ \\   \\

Line of ed.: 5       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatakuladʰarmatāmudrājñānatantram
Line of ed.: 6    
udājahāra \

Line of ed.: 7       
tatredaṃ tatʰāgatadʰarmatājñānasiddʰitantraṃ bʰavati \
Strophe: (2) 
Line of ed.: 8   Verse: a       
vajrasattvasamādʰis tu buddʰānāṃ dʰarmatā smr̥tā \
Line of ed.: 9   Verse: b       
etad buddʰasya buddʰatvaṃ na buddʰo bʰavate 'nyataḥ \\
Strophe:   Verse:  

Line of ed.: 10       
tatredaṃ tatʰāgatakuladʰarmatājñānasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 11   Verse: a       
bʰāvayaṃs tu mahāmudrāṃ sādʰayet sarvasiddʰayaḥ \
Line of ed.: 12   Verse: b       
tatʰāgatakule 'py eṣa dʰarmatottamasiddʰidā \\
Strophe:   Verse:  

Line of ed.: 13       
tatredaṃ vajrakuladʰarmatājñānasiddʰitantraṃ \\
Strophe: (4) 
Line of ed.: 14   Verse: a       
baddʰābʰiḥ samayāgryābʰiḥ sarvakarmāṇi sādʰayet \
Line of ed.: 15   Verse: b       
mahāmudrāprayogeṇa vajrasiddʰim avāpnuyāt \\
Strophe:   Verse:  

Page of ed.: 446  
Line of ed.: 1       
tatredaṃ padmakuladʰarmatājñānasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
dʰarmamudrāprayogeṇa dʰarmamudrāḥ pravartayet \
Line of ed.: 3   Verse: b       
anayā sādʰayaṃ dʰarmān dʰarmatāvajradʰarmiṇaḥ \\
Strophe:   Verse:  

Line of ed.: 4       
tatredaṃ maṇikuladʰarmatājñānasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 5   Verse: a       
karmamudrāprayogeṇa karmavajraṃ hr̥di stʰitaṃ \
Line of ed.: 6   Verse: b       
bʰāvayaṃ dʰarmatām etām avāpnoti svakarmatām \\ iti \\
Strophe:   Verse:  

Line of ed.: 7       
sarvakuladʰarmatājñānasiddʰitantraṃ \\

Line of ed.: 8       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatakulajñānasiddʰitantram
Line of ed.: 9    
udājahāra \

Line of ed.: 10       
tatredaṃ tatʰāgatajñānasiddʰitantraṃ bʰavati \
Strophe: 1 
Line of ed.: 11   Verse: a       
vajrasattvasamādʰistʰaḥ candravajraprayogataḥ \
Line of ed.: 12   Verse: b       
yatʰā varṇau tu tau vetti tatʰā lokaṃ tu vetti saḥ \\ 1 \\
Strophe: 2  
Line of ed.: 13   Verse: a       
śuddʰe śuddʰam iti jñeyaṃ pāṇḍare tu prabʰāsvaraṃ \
Line of ed.: 14   Verse: b       
rakte raktaṃtare kruddʰaṃ yādr̥g varṇa tad ātmakaṃ \\ 2 \\
Strophe:   Verse:  

Page of ed.: 447  
Line of ed.: 1       
tatredaṃ tatʰāgatakulajñānasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
mahāmudrāṃ samādʰāya candramaṇḍalasaprabʰāṃ \
Line of ed.: 3   Verse: b       
svayaṃ kāyaṃ yatʰā vetti tatʰā vedyaṃ jaganmanaḥ \\
Strophe:   Verse:  

Line of ed.: 4       
tatredaṃ vajrakulajñānasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 5   Verse: a       
ākāśe vānyadeśe kruddʰaḥ sanmaṇḍalāni tu \
Line of ed.: 6   Verse: b       
yādr̥śāni tu paśyed vai vijñeyan tādr̥śan manaḥ \\
Strophe:   Verse:  

Line of ed.: 7       
tatredaṃ padmakulajñānasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 8   Verse: a       
sūkṣmam akṣarapaṅktir paśyann ākāśabʰūmiṣu \
Line of ed.: 9   Verse: b       
yādr̥g varṇa samāsena vetti cittaṃ sa tādr̥śaṃ \\
Strophe:   Verse:  

Line of ed.: 10       
tatredaṃ maṇikulajñānasiddʰitantraṃ \
Strophe: (4) 
Line of ed.: 11   Verse: a       
sarvalokaṃ nirīkṣan vai pratibʰāso hi yādr̥śaḥ \
Line of ed.: 12   Verse: b       
paśyate tādr̥śaṃ caiva jagaccittaṃ tu lakṣayed \\ iti \\
Strophe:   Verse:  

Page of ed.: 448  
Strophe: 1 
Line of ed.: 1   Verse: a       
etam eva samāpattyo gamanāgamanāni tu \
Line of ed.: 2   Verse: b       
kurvantyaś ca bʰramantyo yatʰā paśyet tatʰāgamaḥ \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
yasya yasya ca sattvasya samāpattyā tu cintayet \
Line of ed.: 4   Verse: b       
tasya tasya tatʰā caiva sarvacittāni budʰyatī- \\ 2 \\
Strophe:   Verse:  

Line of ed.: 5       
ty āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 6       
sarvakulajñānavidʰivistaratantraṃ \\

Line of ed.: 7       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatakulasiddʰijñānatantram
Line of ed.: 8    
udājahāra \

Line of ed.: 9       
tatredaṃ tatʰāgatasiddʰijñānatantraṃ \
Strophe: (1) 
Line of ed.: 10   Verse: a       
sattvādʰiṣṭʰānayogena buddʰabimbātmabʰāvanā \
Line of ed.: 11   Verse: b       
anena jñānayogena buddʰasiddʰim avāpnuyāt \\
Strophe:   Verse:  

Line of ed.: 12       
tatredaṃ tatʰāgatakulasiddʰijñānatantraṃ \
Strophe: (2) 
Line of ed.: 13   Verse: a       
ākāśe vānyadeśe śvetapītābʰamaṇḍalān \
Line of ed.: 14   Verse: b       
svamudrāsattvam ātmānaṃ sākṣād iva sa paśyati \\
Strophe:   Verse:  

Page of ed.: 449  
Line of ed.: 1       
tatredaṃ vajrakulasiddʰijñānatantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
tādr̥śeṣv eva bimbeṣu madʰye śyāmaṃ niryaccʰati \
Line of ed.: 3   Verse: b       
siddʰir vajrakulasyāgrā bʰavec cʰīgʰraṃ yad iccʰati \\
Strophe:   Verse:  

Line of ed.: 4       
tatredaṃ padmakulasiddʰijñānatantraṃ \
Strophe: (2) 
Line of ed.: 5   Verse: a       
tāny evākāśanīlāni padmākārāṇi paśyati \
Line of ed.: 6   Verse: b       
mahāpadmakule vidyā siddʰaya saṃbʰavanti hi \\
Strophe:   Verse:  

Line of ed.: 7       
tatredaṃ maṇikulasiddʰijñānatantraṃ \
Strophe: (3) 
Line of ed.: 8   Verse: a       
ākāśe vānyadeśe ta evākāśanirmalāḥ \
Line of ed.: 9   Verse: b       
spʰuranto raśmimaṇḍāni paśyat si[ddʰim avāpnuyā]d \\ iti \\
Strophe: (4)  
Line of ed.: 10   Verse: a       
vajrasattvādayaḥ sattvāś candramaṇḍalasaprabʰāḥ \
Line of ed.: 11   Verse: b       
prāg darśayanti cātmānaṃ siddʰikāle svarūpataḥ \\
Strophe:   Verse:  

Line of ed.: 12       
sarvakula[siddʰijñānavi]dʰivistaratantraṃ \\

Page of ed.: 450  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatakulābʰijñāsiddʰijñānamudrātantram
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
tatredaṃ tatʰāgatā[bʰijñāsiddʰijñāna] tantraṃ \
Strophe: (1) 
Line of ed.: 4   Verse: a       
vajrasattvasamādʰistʰaḥ sarvakāye tatʰāgatān \
Line of ed.: 5   Verse: b       
bʰāvayan bodʰisattvāṃś ca darśayet kāyatas tatʰā \\
Strophe:   Verse:  

Line of ed.: 6       
tatredaṃ tatʰāgatakulābʰijñāsiddʰi[tantraṃ] \
Strophe: (2) 
Line of ed.: 7   Verse: a       
vajrasattvamahāmudrāṃ badʰvā tu susamāhitaḥ \
Line of ed.: 8   Verse: b       
pañcābʰijñām avāpnoti vidʰinānena sādʰakaḥ \\
Strophe:   Verse:  

Line of ed.: 9       
tatredaṃ divyacakṣujñānaṃ bʰavati \
Strophe: (3) 
Line of ed.: 10   Verse: a       
mahāmudrāṃ samādʰāya cakṣurvijñānam āvahet \
Line of ed.: 11   Verse: b       
tena yac cintayet kiṃcit sudūrād api paśyatī- \\
Strophe:   Verse:  
Line of ed.: 12    
ty āha bʰagavān Vajrasattvaḥ \\
Strophe: (4) 
Line of ed.: 13   Verse: a       
mahāmudrāṃ samādʰāya śrotravijñānam āvahet \
Line of ed.: 14   Verse: b       
tena yac cintayet kāryaṃ sudūrastʰaṃ śr̥ṇoti - \\
Strophe:   Verse:  
Line of ed.: 15    
ty āha bʰagavān Vajradʰaraḥ \\

Page of ed.: 451  
Strophe: 1 
Line of ed.: 1   Verse: a       
mahāmudrāṃ samādʰāya manovijñānam āvahet \
Line of ed.: 2   Verse: b       
tena ya sattvam udvīkṣet cittaṃ jānāti tasya saḥ \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
mahāmudrāṃ samādʰāya ātmano parasya \
Line of ed.: 4   Verse: b       
manasā paśyate rūpaṃ yato janma sa āvahed \\ 2 \\
Strophe:   Verse:  
Line of ed.: 5    
ity āha bʰagavān Vajrapāṇiḥ \\

Line of ed.: 6       
atʰa r̥ddʰividʰijñānasiddʰir bʰavati \
Strophe: (1) 
Line of ed.: 7   Verse: a       
mahāmudrāṃ samādʰāya yāṃ yāṃ r̥ddʰim abʰīṣyati \
Line of ed.: 8   Verse: b       
yatra tatra tad vai saṃdarśayet samādʰine- \\
Strophe:   Verse:  
Line of ed.: 9    
ty āha bʰagavān Mahābodʰicittaḥ \\

Line of ed.: 10       
tatredaṃ vajrakulābʰijñāsiddʰitantraṃ \\
Strophe: 1 
Line of ed.: 11   Verse: a       
trilokavijayāgrīṃ vai badʰvā tu susamāhitaḥ \
Line of ed.: 12   Verse: b       
pañcābʰijñām avāpnoti vidʰinānena sādʰakaḥ \\ 1 \\
Strophe: 2  
Line of ed.: 13   Verse: a       
kruddʰaḥ saḥ sarvakāryāṇi yatʰāvad anupūrvaśaḥ \
Line of ed.: 14   Verse: b       
divyacakṣvādiyogena sarvābʰijño bʰavet kṣaṇād \\ 2 \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān Vajrasattvaḥ \\

Page of ed.: 452  
Line of ed.: 1       
tatredaṃ padmakulābʰijñāsiddʰitantraṃ \
Strophe: 1 
Line of ed.: 2   Verse: a       
jagadvinayamudrāgrīṃ sandʰāya susamāhitaḥ \
Line of ed.: 3   Verse: b       
pañcābʰijñām avāpnoti vidʰinānena sādʰakaḥ \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
rāgasaktas tu vidʰivad yatʰānukramatas tatʰā \
Line of ed.: 5   Verse: b       
divyacakṣvādiyogena sarvābʰijño bʰaviṣyati- \\ 2 \\
Strophe:   Verse:  
Line of ed.: 6    
ty āha bʰagavān Lokeśvaraḥ \\

Line of ed.: 7       
tatredaṃ maṇikulābʰijñāsiddʰitantraṃ \
Strophe: 1 
Line of ed.: 8   Verse: a       
sarvārtʰasiddʰisanmudrāṃ badʰvā tu susamāhitaḥ \
Line of ed.: 9   Verse: b       
pañcābʰijñām avāpnoti vidʰinānena sādʰakaḥ \\ 1 \\
Strophe: 2  
Line of ed.: 10   Verse: a       
buddʰapūjāṃ prakurvan vai yatʰānukramatas tatʰā \
Line of ed.: 11   Verse: b       
divyacakṣvādiyogena pañcābʰijñāṃ sa paśyatī- \\
Strophe:   Verse:  
Line of ed.: 12    
ty āha bʰagavān Ākāśagabʰaḥ \\

Line of ed.: 13       
sarvakulābʰijñājñānavidʰivistaratantraḥ \\

Page of ed.: 453  
Line of ed.: 1       
atʰa bʰagavān Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatakulasatyasiddʰitantram
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
tatra tatʰāgatasatyasiddʰitantraṃ bʰavati \
Strophe: (1) 
Line of ed.: 4   Verse: a       
satyānuparivartinyā vācā tu śapatʰakriyā \
Line of ed.: 5   Verse: b       
pālayaṃs tu mahāsatyaṃ lagʰu buddʰatvam āpnuyād \\
Strophe:   Verse:  
Line of ed.: 6    
ity āha bʰagavān Buddʰaḥ \\

Line of ed.: 7       
tatredaṃ tatʰāgatakulasatyasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 8   Verse: a       
samaye śapatʰā kāryā tatʰāgatakulodgatā \
Line of ed.: 9   Verse: b       
pālayan vajrasatyaṃ tu siddʰim agryām avāpnuta \\
Strophe:   Verse:  
Line of ed.: 10    
ity āha bʰagavān Vajradʰaraḥ \

Line of ed.: 11       
tatredaṃ vajrakulasatyasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 12   Verse: a       
vajradʰāryāsu śapatʰāṃ kr̥tvā tu duratikramān \
Line of ed.: 13   Verse: b       
pālayet satyam etad dʰi yad iccʰet siddʰim uttamām \\
Strophe:   Verse:  
Line of ed.: 14    
ity āha bʰagavān Vajradʰaraḥ \

Line of ed.: 15       
tatredaṃ padmakulasatyasiddʰitantraṃ \
Page of ed.: 454  
Strophe: (1) 
Line of ed.: 1   Verse: a       
saddʰarme śapatʰāṅ kr̥tvā mahāpadmakulottamaṃ \
Line of ed.: 2   Verse: b       
pālayet satyasamayaṃ yad iccʰet siddʰim uttamām \\
Strophe:   Verse:  
Line of ed.: 3    
ity āha bʰagavān [Vajradʰa]rmaḥ \\

Line of ed.: 4       
tatredaṃ maṇikulasatyasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 5   Verse: a       
buddʰapūjāsu śapatʰāṃ kr̥tvā tu duratikramān \
Line of ed.: 6   Verse: b       
pālayed uttamaṃ satyam abʰiṣekaṃ sa lapsyatī \\
Strophe:   Verse:  
Line of ed.: 7    
[ty āha bʰagavān] Buddʰapūjaḥ \\

Line of ed.: 8       
sarvakulaśapatʰasiddʰitantraṃ \\

Line of ed.: 9       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatasamayatattvasiddʰitantram
Line of ed.: 10    
udājahāra \

Line of ed.: 11       
tatredaṃ sarvatatʰāgatasamayatattvasiddʰitantraṃ bʰavati \
Strophe: (1) 
Line of ed.: 12   Verse: a       
SAMAYAS TVAM iti prokte sarvamudrān kuleṣv api \
Line of ed.: 13   Verse: b       
svayaṃ badʰvā dr̥ḍʰaṃ yānti tataḥ paścād asādʰitā \\
Strophe:   Verse:  
Line of ed.: 14    
ity āha bʰagavān Mahāsamayasattvaḥ \\

Page of ed.: 455  
Line of ed.: 1       
tatredaṃ tatʰāgatakulasamayatattvasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
SURATAS TVAM iti prokte sarvamudrā asādʰitāḥ \
Line of ed.: 3   Verse: b       
svayaṃ badʰvā tu sidʰyante tattvacodān mahātmana \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Mahāsamayasattvaḥ \\

Line of ed.: 5       
tatredaṃ vajrakulasamayatattvasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
eka-HUṂ-kāramātreṇa sarvamudrāḥ samāsataḥ \
Line of ed.: 7   Verse: b       
svayaṃ bandʰed bandʰayed vāpi svayaṃ vāpi parasya ve- \\ ti \\
Strophe:   Verse:  

Line of ed.: 8       
tatredaṃ padmakulasamayatattvasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 9   Verse: a       
SARVA ŚUDDʰA iti prokte svato vāpi parasya \
Line of ed.: 10   Verse: b       
strīsaṅgādyās tu saṃyogā na mokṣaṃ yānti sarvaśa \\ iti \\
Strophe:   Verse:  

Line of ed.: 11       
tatredaṃ maṇikulasamayatattvasiddʰitantraṃ \\
Strophe: (4) 
Line of ed.: 12   Verse: a       
OṂ-kāreṇaiva sidʰyante sarvamudrāḥ samāsataḥ \\
Line of ed.: 13   Verse: b       
sarvalokeṣu caivāgryāḥ pūjāś caiva svayaṃbʰuvām \\ iti \\
Strophe:   Verse:  

Line of ed.: 14       
sarvakulasamayatattvasiddʰimudrāvidʰivistaratantraṃ \\

Page of ed.: 456  
Line of ed.: 1       
atʰa bʰagavān Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatasiddʰimudrātantram
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
tatra sarvatatʰāgatasiddʰitantraṃ bʰavati \
Strophe: (1) 
Line of ed.: 4   Verse: a       
buddʰamudrāṃ tu saṃdʰāya tatʰāgatam anusmaran \
Line of ed.: 5   Verse: b       
sādʰayan sidʰyate śīgʰraṃ buddʰabodʰir api stʰirā \\
Strophe:   Verse:  

Line of ed.: 6       
tatredaṃ tatʰāgatakulasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 7   Verse: a       
vajrasattvamahāmudrāṃ badʰvā tu paribʰāvayan \
Line of ed.: 8   Verse: b       
purato vajrasattvaṃ ca siddʰiḥ śīgʰratarā bʰavet \\
Strophe:   Verse:  

Line of ed.: 9       
tatredaṃ vajrakulasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 10   Verse: a       
badʰvā tu samayāgrīṃ vai vajrasattvasamādʰinā \
Line of ed.: 11   Verse: b       
bʰāvayan vajrasattvaṃ ca siddʰis tu dviguṇā bʰavet \\
Strophe:   Verse:  

Line of ed.: 12       
tatredaṃ padmakulasiddʰitantraṃ \
Strophe: (4) 
Line of ed.: 13   Verse: a       
badʰvā dʰarmamayīṃ mudrāṃ lokeśvarasamādʰinā \
Line of ed.: 14   Verse: b       
bʰāvayan Lokanātʰaṃ ca siddʰis tu dviguṇā bʰavet \\
Strophe:   Verse:  

Page of ed.: 457  
Line of ed.: 1       
tatredaṃ maṇikulasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
karmamudrāṃ samādʰāya Vajragarbʰasamādʰinā \
Line of ed.: 3   Verse: b       
bʰāvayan Vajragarbʰaṃ ca siddʰis tu dviguṇā bʰavet \\
Strophe:   Verse:  

Line of ed.: 4       
sarvakulasiddʰividʰivistaratantraṃ \\

Line of ed.: 5       
atʰa vajrapāṇirmahābodʰisattvaḥ sarvatatʰāgatasarvasiddʰisādʰanatantram
Line of ed.: 6    
udājahāra \

Line of ed.: 7       
tatredaṃ sarvatatʰāgatasiddʰisādʰanatantraṃ \
Strophe: (2) 
Line of ed.: 8   Verse: a       
ātmano vātʰa parato buddʰānusmr̥tisādʰakaḥ \
Line of ed.: 9   Verse: b       
badʰvā vai sarvamudrās tu tataḥ sidʰyanti tatkṣaṇād \\
Strophe:   Verse:  
Line of ed.: 10    
ity āha bʰagavān Buddʰaḥ \\

Line of ed.: 11       
tatredaṃ tatʰāgatakulādisarvasiddʰisādʰanatantraṃ \
Strophe: (3) 
Line of ed.: 12   Verse: a       
sādʰayet sarvamudrās tu kāmo 'ham iti bʰāvayan \
Line of ed.: 13   Verse: b       
vajrajāpaprayogeṇa sarvasiddʰyagrasādʰanam \\
Strophe:   Verse:  
Line of ed.: 14    
ity āha bʰagavān Vajrasattvaḥ \\

Page of ed.: 458  
Line of ed.: 1       
tatredaṃvajrakulasarvasiddʰisādʰanatantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
vajrabimbaṃ svam ātmānaṃ bʰāvayan [susamāhitaḥ] \
Line of ed.: 3   Verse: b       
badʰnīyāt sarvamudrās tu siddʰiṃ yānti hi tatkṣaṇād \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Sarvatatʰāgatavajraḥ \\

Line of ed.: 5       
tatredaṃ padmakulasarvasiddʰisādʰanatantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
padmabimbaṃ sva[m ātmānaṃ] bʰāvayan svayam ātmanā \
Line of ed.: 7   Verse: b       
sarvajñānamayī siddʰir mahāpadmakule smr̥te- \\
Strophe:   Verse:  
Line of ed.: 8    
ty āha bʰagavān Avalokiteśvaraḥ \\

Line of ed.: 9       
tatredaṃ maṇikulasarvasiddʰisādʰanatantraṃ \
Strophe: (3) 
Line of ed.: 10   Verse: a       
bʰāvayet svayam ātmānaṃ maṇiratnaṃkaro jvālaṃ \
Line of ed.: 11   Verse: b       
sarvapūjāmayī siddʰir mahāmaṇikule smr̥te- \\
Strophe:   Verse:  
Line of ed.: 12    
ty āha bʰagavān Ākāśagarbʰaḥ \\

Line of ed.: 13       
sarvakulottamasiddʰividʰivistaratantraḥ \\

Page of ed.: 459  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatādʰiṣṭʰānamudrāsiddʰitantram
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
tatredantatʰāgatādʰiṣṭʰānasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 4   Verse: a       
vajradʰātvīśvarīṃ mudrāṃ badʰvā tu susamāhitaḥ \
Line of ed.: 5   Verse: b       
hr̥dy ūrṇāyāṃ gale mūrdʰni stʰāpya buddʰair adʰiṣṭʰyata \\
Strophe:   Verse:  
Line of ed.: 6    
ity āha bʰagavān Buddʰaḥ \\

Line of ed.: 7       
tatredaṃ tatʰāgatakulādʰiṣṭʰānasiddʰitantraṃ bʰavati \
Strophe: (2) 
Line of ed.: 8   Verse: a       
sattvavajrīn dr̥ḍʰīkr̥tya vajrasattvasamādʰinā \
Line of ed.: 9   Verse: b       
hr̥dy ūrṇāyāṃ tatʰā kaṇṭʰe mūrdʰni stʰāpyādʰitiṣṭʰyate \
Strophe:   Verse:  
Line of ed.: 10    
ity āha bʰagavān Vajrasattvaḥ \\

Line of ed.: 11       
tatredaṃ vajrakulādʰiṣṭʰānasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 12   Verse: a       
vajra-HUṂ-kāramudrāṃ vai badʰvā tu susamāhitaḥ \
Line of ed.: 13   Verse: b       
hr̥dyūrṇākaṇṭʰamūrdʰastʰā samādʰiṣṭʰāni tatkṣaṇād \\
Strophe:   Verse:  
Line of ed.: 14    
ity āha bʰagavān Vajranātʰaḥ \\

Page of ed.: 460  
Line of ed.: 1       
tatredaṃ padmakulādʰiṣṭʰānasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
vajrapadmāṃ dr̥ḍʰīkr̥tya Lokeśvarasamādʰinā \
Line of ed.: 3   Verse: b       
hr̥dyūrṇākaṇṭʰamūrdʰastʰā svadʰiṣṭʰāpaya kalpata \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Avalokiteśvaraḥ \

Line of ed.: 5       
tatredaṃ maṇikulādʰiṣṭʰānasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
mahāvajramaṇiṃ badʰvā Vajragarbʰasamādʰinā \
Line of ed.: 7   Verse: b       
hr̥dyūrṇākaṇṭʰamūrdʰastʰā svadʰiṣṭʰānāya kalpayed \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Vajragarbʰaḥ \\

Line of ed.: 9       
sarvakulādʰiṣṭʰānavidʰivistaratantraḥ \\

Line of ed.: 10       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatābʰiṣekamudrāsiddʰitantram
Line of ed.: 11    
udājahāra \

Line of ed.: 12       
tatredaṃ tatʰāgatābʰiṣekasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 13   Verse: a       
vajraratnāṃ samādʰāya lalāṭe tu pratiṣṭʰitāṃ \
Line of ed.: 14   Verse: b       
kr̥tvā tu vajraratnebʰyām abʰiṣikto jiner bʰaved \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān Buddʰaḥ \\

Page of ed.: 461  
Line of ed.: 1       
tatredaṃ tatʰāgatakulābʰiṣekasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
vajradʰātvīśvaryādyābʰir buddʰamudrābʰir agrataḥ \
Line of ed.: 3   Verse: b       
samārabʰya catuḥpārśvamālayā tv abʰiṣicyatī- \\ ti \\
Strophe:   Verse:  

Line of ed.: 4       
tatredaṃ vajrakulābʰiṣekasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 5   Verse: a       
vajrābʰiṣekamālāṃ tu sandʰāya ca lalāṭagān \
Line of ed.: 6   Verse: b       
tayā mālābʰiṣekeṇa vajriṇā so 'bʰiṣicyatī- \\ ti \\
Strophe:   Verse:  

Line of ed.: 7       
tatredaṃ padmakulābʰiṣekasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 8     
dʰarmavajrīṃ samādʰāya puraḥ śīrṣe pratiṣṭʰitāṃ \
Line of ed.: 9     
tayābʰiṣikto buddʰais tu Lokeśvarye 'bʰiṣicyatī- \\
Strophe:  Verse:  
Line of ed.: 10    
ty āha bʰagavān Avalokiteśvaraḥ \\

Line of ed.: 11       
tatredaṃ maṇikulābʰiṣekasiddʰitantraṃ \
Strophe: (4) 
Line of ed.: 12   Verse: a       
vajraratnāṅkurāṃ badʰvā lalāṭe tu pratiṣṭʰitāṃ \
Line of ed.: 13   Verse: b       
tayābʰiṣikto buddʰais tu pūjaiśvarye 'bʰiṣicyatī- \\
Strophe:   Verse:  
Line of ed.: 14    
ty āha bʰagavān Ākāśagarbʰaḥ \\

Line of ed.: 15       
sarvakulābʰiṣekasiddʰitantraṃ \\

Page of ed.: 462  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatasamādʰisiddʰitantram
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
tatredaṃ sarvatatʰāgatasamādʰisiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 4   Verse: a       
āhārataḥ sarvabuddʰānāṃ mudrāṃ badʰvā samāhitaḥ \
Line of ed.: 5   Verse: b       
japan vai mantravidyās tu śīgʰraṃ siddʰim avāpnute- \\
Strophe:   Verse:  
Line of ed.: 6    
ty āha bʰagavān Buddʰaḥ \\

Line of ed.: 7       
tatredaṃ tatʰāgatakulasamādʰisiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 8   Verse: a       
samādʰir vajradʰarmeṇa sattvādʰiṣṭʰānayogataḥ \
Line of ed.: 9   Verse: b       
hr̥nmudrāmandravidyās tu śīgʰraṃ sidʰyanti jāpata \\
Strophe:   Verse:  
Line of ed.: 10    
ity āha bʰagavān Buddʰasamādʰiḥ \\

Line of ed.: 11       
tatredaṃ vajrakulasamādʰisiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 12   Verse: a       
rāgāt tvam asi saṃbʰūtaḥ krodʰo 'ham iti bʰāvayan \
Line of ed.: 13   Verse: b       
hr̥nmudrāmantravidyānām āśusiddʰikaraṃ bʰaved \\
Strophe:   Verse:  
Line of ed.: 14    
i[ty āha bʰagavā]n Vajradʰaraḥ \\

Page of ed.: 463  
Line of ed.: 1       
tatredaṃ padmakulasamādʰisiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
maitrīspʰaraṇatāyogaḥ sādʰayed dʰr̥dayādayaḥ \
Line of ed.: 3   Verse: b       
Lokeśvarakule jāpaḥ siddʰiṃ śīgʰraṃ [tu dadāti- \\
Strophe:   Verse:  
Line of ed.: 4    
ty ā]ha bʰagavān āryĀvalokiteśvaraḥ \\

Line of ed.: 5       
tatredaṃ maṇikulasamādʰisiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
sarvākāśasamādʰis tu bʰāvayan susamāhitaḥ \
Line of ed.: 7   Verse: b       
hr̥nmudrāmantravidyāsu sādʰayan sarvago bʰaved \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Ākāśagarbʰaḥ \\

Line of ed.: 9       
sarvakulasamādʰisiddʰividʰivistaratantraṃ \\

Line of ed.: 10       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatapūjāmudrāsiddʰitantram
Line of ed.: 11    
udājahāra \

Line of ed.: 12       
tatredaṃ tatʰāgatapūjāsiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 13   Verse: a       
pūrvaṃ dʰūpādibʰiḥ pūjāṃ kr̥tvā tu susamāhitaḥ \
Line of ed.: 14   Verse: b       
tatas tu siddʰikāmo vai sādʰayan siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān Buddʰaḥ \\

Page of ed.: 464  
Line of ed.: 1       
tatredaṃ tatʰāgatakulapūjāsiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
guhyapūjācatuṣṭʰena pūjāguhyam udāharan \
Line of ed.: 3   Verse: b       
ātmaniryātanādyaivāṃ pūjāṃ kurvaṃs tu sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 4    
ty āha bʰagavān Vajrasattvaḥ \\

Line of ed.: 5       
tatredaṃ vajrakulapūjāsiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
krodʰavajramahāpūjāṃ krodʰaguhyam udāharan \
Line of ed.: 7   Verse: b       
krodʰamuṣṭi prakurvan vai śīgʰraṃ sidʰyet kulaṃ mame- \\
Strophe:   Verse:  
Line of ed.: 8    
ty āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 9       
tatredaṃ padmakulapūjāsiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 10   Verse: a       
gaṃbʰīrodārasūtrāntaprayogasamudāhr̥tāḥ \
Line of ed.: 11   Verse: b       
niryātayan manovāgbʰiḥ śīgʰraṃ siddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 12    
ity āha bʰagavān āryĀvalokiteśvara \

Line of ed.: 13       
tatredaṃ maṇikulapūjāsiddʰitantraṃ \
Strophe: (4) 
Line of ed.: 14   Verse: a       
ccʰatradʰvajapatākābʰiḥ rājapūjābʰir arcayan \
Line of ed.: 15   Verse: b       
sidʰyate maṇikulaṃ sarvaṃdadan dānāni sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 16    
ty āha bʰagavān Vajragarbʰaḥ \\

Page of ed.: 464  
Strophe: (1) 
Line of ed.: 1   Verse: a       
svādʰiṣṭʰānādisaṃyukto Vajrasattvasamo bʰavet \
Line of ed.: 2   Verse: b       
caturbʰiḥ prātihāryas tu Vajraviśvaṃ samādʰayet \\
Strophe:   Verse:  
Line of ed.: 3    
sarvasiddʰaya ity āha bʰagavān Vajrasattvaḥ \\

Line of ed.: 4       
sarvakulādʰiṣṭʰānābʰiṣekasamādʰipūjāsiddʰividʰivistaratantraṃ \\

Line of ed.: 5       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatā[bʰijñājñā]nasiddʰitantram
Line of ed.: 6    
udājahāra \

Line of ed.: 7       
tatredaṃ tatʰāgatābʰijñājñānasiddʰitantraṃ bʰavati \
Strophe: (2) 
Line of ed.: 8   Verse: a       
kāye buddʰasamādʰis tu svabʰijñā saugatī tv iyaṃ \
Line of ed.: 9   Verse: b       
tasyāḥ suprati[veditya] bauddʰīṃ siddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 10    
ity āha bʰagavān Buddʰaḥ \\

Line of ed.: 11       
tatredaṃ tatʰāgatakulābʰijñājñānasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 12   Verse: a       
divyacakṣvādayo 'bʰijñā bʰāvayan susamāhitaḥ \
Line of ed.: 13   Verse: b       
pañcābʰijñaḥ svayaṃbʰūtvā Vajrasattvatvam āpnuyād \\
Strophe:   Verse:  
Line of ed.: 14    
ity āha bʰagavān Vajrasattvaḥ \\

Page of ed.: 466  
Line of ed.: 1       
tatredaṃ vajrakulābʰijñājñānasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
krodʰābʰijñāṃ samutpādya sādʰayan susamāhitaḥ \
Line of ed.: 3   Verse: b       
pañcābʰijñaḥ svayaṃbʰūtvā parāṃ siddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 5       
tatredaṃ padmakulābʰijñājñānasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
rāgābʰijñāṃ samutpādya bʰāvayan susamāhitaḥ \
Line of ed.: 7   Verse: b       
pañcābʰijñaḥ svayaṃbʰūtvā śuddʰāṃ siddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Vajranetraḥ \\

Line of ed.: 9       
tatredaṃ maṇikulābʰijñājñānasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 10   Verse: a       
pūjābʰijñāṃ samutpādya bʰāvayan susamāhitaḥ \
Line of ed.: 11   Verse: b       
pañcābʰijñaḥ svayaṃbʰūtvā sarvasiddʰir varā bʰaved \\
Strophe:   Verse:  
Line of ed.: 12    
ity āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 13       
sarvakulābʰijñājñānasiddʰividʰivistaratantraṃ \\

Page of ed.: 467  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatabodʰijñānasiddʰitantram
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
tatredaṃ tatʰāgatabodʰijñānasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 4   Verse: a       
vajrasattvasamādʰistʰo buddʰānusmr̥timān svayaṃ \
Line of ed.: 5   Verse: b       
buddʰabodʰir iyaṃ jñānaṃ bʰāvayan siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 6    
ity āha bʰagavān Buddʰaḥ \\

Line of ed.: 7       
tatredaṃ tatʰāgatakulāmahābodʰijñānasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 8   Verse: a       
vajrasattvasamādʰistʰo mahāmudrāṃ tu bʰāvayan \
Line of ed.: 9   Verse: b       
mahābodʰir iyaṃ jñānaṃ bʰāvayan siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 10    
ity āha bʰagavān Mahābodʰisattvaḥ \\

Line of ed.: 11       
tatrāyaṃ vajrakulamahābodʰijñānasiddʰitantraḥ \
Strophe: (3) 
Line of ed.: 12   Verse: a       
krodʰarājasamādʰistʰaḥ samayāgryā karagrahaḥ \
Line of ed.: 13   Verse: b       
mahābodʰir iyaṃ jñānaṃ bʰāvayan siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 14    
ity āha bʰagavān Vajradʰaraḥ \\

Page of ed.: 468  
Line of ed.: 1       
tatredaṃ padmakulamahābodʰijñānasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
Lokeśvarasamādʰistʰo dʰarmamudrāṃ japaṃs tatʰā \
Line of ed.: 3   Verse: b       
mahābodʰir iyaṃ jñānaṃ bʰāvayan siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Avalokiteśvaraḥ \\

Line of ed.: 5       
tatredaṃ maṇikulamahābodʰijñānasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
Vajragarbʰasamādʰistʰaḥ karmamudrā sukarmakr̥t \
Line of ed.: 7   Verse: b       
mahābodʰir iyaṃ jñānaṃ bʰāvayan siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Ākāśagarbʰaḥ \\

Line of ed.: 9       
sarvakulamahābodʰijñānasiddʰividʰivistaratantraḥ \\

Line of ed.: 10       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatānurāgaṇasiddʰitantram
Line of ed.: 11    
udājahāra \

Line of ed.: 12       
tatredaṃ tatʰāgatānurāgaṇasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 13   Verse: a       
sattvārtʰaṃ ca prakurvan vai buddʰabodʰyartʰikaḥ svayaṃ \
Line of ed.: 14   Verse: b       
buddʰānusmr̥timāṃ bʰūtvā sarvabuddʰānurāgaṇam \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān Vajrarāgaḥ \\

Page of ed.: 469  
Line of ed.: 1       
tatredaṃ tatʰāgatakulānurāgaṇasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
yatʰā viṣayavāṃ bʰūtvā vajrasattva[s tu] sādʰayet \
Line of ed.: 3   Verse: b       
tattvacodanayā śīgʰram anuraktaḥ sa sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 4    
ty āha bʰagavān Vajrasattvaḥ \\

Line of ed.: 5       
tatredaṃ vajrakulānurāgaṇasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
buddʰājñākāritārtʰaṃ hi duṣṭānām abʰicārukaiḥ \
Line of ed.: 7   Verse: b       
krodʰān sattvaviśuddʰyartʰam idaṃ vajrānurāgaṇam \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavāṃs Trilokavijayaḥ \\

Line of ed.: 9       
tatredaṃ padmakulānurāgaṇasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 10   Verse: a       
rāgāvalokanaṃ maitrīkāruṇya dʰarmavāditā \
Line of ed.: 11   Verse: b       
sarvābʰayapradānaṃ ca sarvabuddʰānurāgaṇamṃ \\
Strophe:   Verse:  
Line of ed.: 12    
ity āha bʰagavān Vajranetraḥ \\

Line of ed.: 13       
tatredaṃ maṇikulānurāgaṇasiddʰitantraṃ \
Strophe: (4) 
Line of ed.: 14   Verse: a       
abʰiṣekapradānaṃ ca pradānaṃ dʰanasaṃcayaṃ \
Line of ed.: 15   Verse: b       
tac ca buddʰārtʰato yojyam idaṃ buddʰānurāgaṇam \\
Strophe:   Verse:  
Line of ed.: 16    
ity āha bʰagavān āryĀkāśagarbʰaḥ \

Page of ed.: 470  
Line of ed.: 1       
sarvakulānurāgaṇasiddʰividʰivistaratantraṃ \\

Line of ed.: 2       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatavaśīkaraṇasiddʰitantram
Line of ed.: 3    
udājahāra \

Line of ed.: 4       
tatredaṃ tatʰāgata vaśīkaraṇasiddʰitantraṃ \\
Strophe: (1) 
Line of ed.: 5   Verse: a       
rāgo vai nāvamantaryo viśuddʰaḥ sukʰadas tatʰā \
Line of ed.: 6   Verse: b       
sarvasattvārtʰato yoga idaṃ buddʰavaśaṅkaram \\
Strophe:   Verse:  
Line of ed.: 7    
ity āha bʰagavān Buddʰaḥ \\

Line of ed.: 8       
tatredaṃ tatʰāgatakulavaśīkaraṇasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 9   Verse: a       
kāmaṃ sevya sukʰātmā tu SURATAS TVAM iti kurvan \
Line of ed.: 10   Verse: b       
sādʰayed vajrasattvaṃ tu tattvacodavaśīkr̥tam \\
Strophe:   Verse:  
Line of ed.: 11    
ity āha bʰagavān Samantabʰadraḥ \\

Line of ed.: 12       
tatredaṃ vajrakulavaśīkaraṇasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 13   Verse: a       
buddʰājñān sattvaśuddʰyartʰam abʰayārtʰaṃ ca dehināṃ \
Line of ed.: 14   Verse: b       
buddʰaśāsanarakṣārtʰaṃ mārayaṃ vaśam ānayed \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān Vajrahuṃkāraḥ \\

Page of ed.: 471  
Line of ed.: 1       
tatredaṃ padmakulavaśīkaraṇasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
rāgaśuddʰiṃ parīkṣan vai padmapatravikāsataḥ \
Line of ed.: 3   Verse: b       
rañjed rāgayec caiva vinayārtʰaṃ vaśaṃkaram \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha āryĀvalokiteśvaraḥ \\

Line of ed.: 5       
tatredaṃ maṇikulavaśīkaraṇasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
sarvabuddʰābʰiṣekārtʰaṃ vajraratnaṃ dinedine \
Line of ed.: 7   Verse: b       
śīrṣe stʰāpyābʰiṣicyatāṃ sarvabuddʰān vaśaṃ nayed \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Ākāśagarbʰaḥ \\

Line of ed.: 9       
sarvakulavaśīkaraṇasiddʰitantraṃ \\

Line of ed.: 10       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatamāraṇasiddʰitantram
Line of ed.: 11    
udājahāra \

Line of ed.: 12       
tatredaṃ tatʰāgatamāraṇasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 13   Verse: a       
apaśyaṃ sarvasattvārtʰa buddʰatatvā na śodʰayan \
Line of ed.: 14   Verse: b       
manasā karmavāgbʰyāṃ māraṇasiddʰim āptayād \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavāṃs Tatʰāgataḥ \\

Page of ed.: 472  
Line of ed.: 1       
tatredaṃ tatʰāgatakulamāraṇasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
alābʰāt sarvasiddʰīnām anudyogāt kulasya ca \
Line of ed.: 3   Verse: b       
āspʰoṭamahāvajrasya mārayan lagʰu sidʰyata \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Vajrapāṇiḥ \\

Line of ed.: 5       
tatredaṃ vajrakulamāraṇasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
aduṣṭadamanāt krodʰād asattvavineyāt tatʰā \
Line of ed.: 7   Verse: b       
ātmano duḥkʰadānāc ca HUṂ-kāreṇa tu mārayed \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 9       
tatredaṃ padmakulamāraṇasiddʰitantraṃ \\
Strophe: (3) 
Line of ed.: 10   Verse: a       
akāruṇyād amaitryāt tu duḥsattvānām aśodʰanāt \
Line of ed.: 11   Verse: b       
ātmanaś ca visaṃvādān mārayan siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 12    
ity āha bʰagavānavalokiteśvaraḥ \\

Line of ed.: 13       
tatredaṃ maṇikulamāraṇasiddʰitantraṃ \
Strophe: (4) 
Line of ed.: 14   Verse: a       
atyāgād ātmano 'nartʰāt artʰakārād anartʰataḥ \
Line of ed.: 15   Verse: b       
dāridryāc caiva sattvānāṃ mārayan siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 16    
ity āha bʰagavān Sarvāśāparipūrakaḥ \\

Page of ed.: 473  
Strophe: (1) 
Line of ed.: 1   Verse: a       
kecidaprāptiyogena buddʰānāṃ māraṇātmakāḥ \
Line of ed.: 2   Verse: b       
teṣām uddʰaraṇārtʰāya lagʰu siddʰipradā vayam \\
Strophe:   Verse:  
Line of ed.: 3    
ity āha bʰagavān āryaSamantabʰadraḥ \\

Line of ed.: 4       
sarvakulamāraṇasiddʰividʰivistaratantraṃ \\

Line of ed.: 5       
atʰa bʰagavān Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatarakṣāmudrāsiddʰitantram
Line of ed.: 6    
udājahāra \

Line of ed.: 7       
tatredaṃ tatʰāgatarakṣāsiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 8   Verse: a       
sarvasattvāparityāgo buddʰapūjātmatā sadā \
Line of ed.: 9   Verse: b       
nityaṃ buddʰamanaskāro rakṣeyaṃ paramādbʰute- \\
Strophe:   Verse:  
Line of ed.: 10    
ty āha bʰagavān Buddʰaḥ \\

Line of ed.: 11       
tatredaṃ tatʰāgatakularakṣāsiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 12   Verse: a       
Vajrasattve sakr̥dvārāṃ nāmamātraparigrahaḥ \
Line of ed.: 13   Verse: b       
iyaṃ rakṣā tu mahatī śāśvatī siddʰidā kṣaṇād \\
Strophe:   Verse:  
Line of ed.: 14    
ity āha bʰagavān Vajradʰaraḥ \

Page of ed.: 474  
Line of ed.: 1       
tatredaṃ vajrakularakṣāsiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
vidyātantreṣu saṃtoṣaḥ trilokavijayātmatā \
Line of ed.: 3   Verse: b       
bʰaktir vai vajra-HUṂ-kāre rakṣeyaṃ svaparasya ve- \\
Strophe:   Verse:  
Line of ed.: 4    
ty āha bʰagavān Vajrahuṃkāraḥ \\

Line of ed.: 5       
tatredaṃ padmakularakṣāsiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
rāgaśuddʰir mahāmaitrī sattveṣu abʰayadānatā \
Line of ed.: 7   Verse: b       
Lokeśanāmajāpaś ca rakṣeyaṃ paramādbʰute- \\
Strophe:   Verse:  
Line of ed.: 8    
ty āha bʰagavān Vajradʰarmaḥ \

Line of ed.: 9       
tatredaṃ maṇikularakṣāsiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 10   Verse: a       
abandʰyo divasaḥ kāryo yatʰā śaktyā prayogataḥ \
Line of ed.: 11   Verse: b       
tyāgena buddʰasattvābʰyāṃ rakṣeyaṃ paramādbʰūte- \\
Strophe:   Verse:  
Line of ed.: 12    
ty āha bʰagavān Vajrarakṣaḥ \\

Line of ed.: 13       
sarvakularakṣāsiddʰividʰivistaratantraṃ \\

Page of ed.: 475  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvo bʰagavantam etad avocat \
Line of ed.: 2    
"pratigr̥hāṇa bʰagavann, idaṃ sarvatatʰāgatakulatantraṃ \ yena
Line of ed.: 3    
sarvasattvāḥ sarvakalpaiśvaryatayādʰigamaṃ kr̥tvā, śīgʰram anuttarāṃ
Line of ed.: 4    
samyakṣaṃbodʰim abʰisaṃbʰotsyanta" iti \\

Line of ed.: 5       
atʰa bʰagavān Vajrapāṇaye bodʰisattvāya mahāsattvāya sādʰukāram
Line of ed.: 6    
adāt \ "sādʰu sādʰu Vajrapāṇe subʰāṣitaṃ, pratigr̥hīto 'smābʰir
Line of ed.: 7    
adʰiṣṭʰitaś ce-" ti \\

Line of ed.: 8       
atʰa sarvatatʰāgatāḥ punaḥ samājam āgamya, Vajrapāṇaye
Line of ed.: 9    
mahābodʰisattvāya sādʰukārāṇy adadan \
Strophe: (1) 
Line of ed.: 10   Verse: a       
"sādʰu te vajrasattvāya vajraratnāya sādʰu te \\
Line of ed.: 11   Verse: b       
vajradʰarmāya te sādʰu sādʰu te vajrakarmaṇe \\
Strophe: (2)  
Line of ed.: 12   Verse: a       
subʰāṣitam idaṃ sūtraṃ Vajrayānam anuttaraṃ \
Line of ed.: 13   Verse: b       
sarvatatʰāgataṃ guhyaṃ Mahāyānābʰisaṃgraham \\" iti \\
Strophe:   Verse:  

Line of ed.: 14       
Sarvatatʰāgatatattvasaṃgrahāt Sarvakalpopāyasiddʰividʰivistaratantraḥ
Line of ed.: 15    
parisamāptaḥ \\



Next part



This text is part of the TITUS edition of Sarva-Tathagata-Tattva-Samgraha.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.