TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 26
Part: 5
Page of ed.: 435
PART
V
Line of ed.: 1
TANTRA, UTTARA-TANTRA, and ANUTTARA-TANTRA of the
Line of ed.: 2
SARVA-TATHĀAGATA-TATTVA-SAṄGRAHA NĀMA MAHĀYĀNA-SŪTRA
Page of ed.: 436
Chapter: 23
CHAPTER
23
Line of ed.: 1
SARVA-KALPOPĀYA-SIDDHI-VIDHI-VISTARA-TANTRA
Line of ed.: 2
atʰa
Vajrapāṇir
mahābrodʰisattva
idaṃ
sarvatatʰāgatamahātattvavidʰivistaratantram
Line of ed.: 3
udājahāra
\
Line of ed.: 4
tatra
pratʰamaṃ
tāvat
mahāmudrottamasiddʰitantraṃ
bʰavati
\
Strophe: 1
Line of ed.: 5
Verse: a
tatʰāgatamahāmudrāṃ
badʰvā
sarvakʰadʰātuṣu
\
Line of ed.: 6
Verse: b
buddʰabimbān
adʰiṣṭʰāya
svahr̥dis
tu
praveśayet
\\ 1 \\
Strophe: 2
Line of ed.: 7
Verse: a
ihaiva
janmani
varaṃ
yadīccʰed
uttamaṃ
śivaṃ
\
Line of ed.: 8
Verse: b
buddʰatvaṃ
tena
kāmedaṃ
na
cet
siddʰir
yatʰopari
\\ 2 \\
Strophe: 1
Line of ed.: 9
Verse: a
mahāmudrāṃ
samādʰāya
mahātattvam
udāharan
\
Line of ed.: 10
Verse: b
padaśaḥ
sarvam
evāhaṃ
bʰāvayet
sattvayogataḥ
\\ 1 \\
Strophe: 2
Line of ed.: 11
Verse: a
ihaiva
janmani
padaṃ
yadīccʰet
sauritvaṃ
śubʰaṃ
\
Line of ed.: 12
Verse: b
ātmanas
tena
kāmedaṃ
na
cet
siddʰir
yatʰopari
\\ 2 \\
Strophe:
Verse:
Page of ed.: 437
Line of ed.: 1
atʰa
samayamudrottamasiddʰitantraṃ
bʰavati
\
Strophe: (1)
Line of ed.: 2
Verse: a
yatʰā
vajradʰaraḥ
siddʰas
tatʰāham
iti
bʰāvayan
\
Line of ed.: 3
Verse: b
buddʰasauritvam
āpnoti
na
cet
siddʰir
yatʰoparī
- \\
ti
\\
Strophe:
Verse:
Line of ed.: 4
atʰa
dʰarmamudrottamasiddʰitantraṃ
bʰavati
\
Strophe: (2)
Line of ed.: 5
Verse: a
svabʰāvaśuddʰyā
vācā
vai
sarvadʰarmā
iti
brūvan
\
Line of ed.: 6
Verse: b
buddʰasauritvam
āpnoti
na
cet
siddʰir
yatʰoparī
- \\
ti
\\
Strophe:
Verse:
Line of ed.: 7
atʰa
karmamudrottamasiddʰitantraṃ
bʰavati
\
Strophe: (3)
Line of ed.: 8
Verse: a
sarvasya
sarvaśuddʰitvāt
sarvakarmāṇi
śodʰayan
\
Line of ed.: 9
Verse: b
buddʰasauritvam
āpnoti
na
cet
siddʰir
yatʰoparī
- \\
ti
\\
Strophe:
Verse:
Line of ed.: 10
tatʰāgatakulottamasiddʰayaḥ
\\
Line of ed.: 11
atʰa
Vajrapāṇiḥ
svakulottamasiddʰitantram
udājahāra
\
Strophe: (4)
Line of ed.: 12
Verse: a
buddʰājñāṃ
sarvasattvārtʰāt
sarvasiddʰiprayogataḥ
\
Line of ed.: 13
Verse: b
sādʰayaṃs
tu
mahāmudrāṃ
buddʰatvam
iha
janmanī
- \\
ti
\\
Strophe:
Verse:
Page of ed.: 438
Line of ed.: 1
atʰa
samayottamasiddʰitantraṃ
bʰavati
\
Strophe: (1)
Line of ed.: 2
Verse: a
yatʰā
vajradʰaraḥ
siddʰis
tatʰāham
iti
bʰāvayan
\
Line of ed.: 3
Verse: b
mahāmudrāprayogeṇa
kṣaṇāt
sauritvam
āpnuta
\\
iti
\\
Strophe:
Verse:
Line of ed.: 4
atʰa
dʰarmamudrottamasiddʰitantraṃ
bʰavati
\
Strophe: (2)
Line of ed.: 5
Verse: a
anakṣareṣu
dʰarmeṣu
prapañco
na
hi
vidyate
\
Line of ed.: 6
Verse: b
imaṃ
vadaṃs
tu
dʰarmāgrīṃ
bʰāvayan
sauritāṃ
brajed
\\
iti
\\
Strophe:
Verse:
Line of ed.: 7
atʰa
karmamudrottamasiddʰitantraṃ
bʰavati
\
Strophe: (3)
Line of ed.: 8
Verse: a
yat
karoti
hi
karma
vai
śubʰaṃ
vā
yadi
vāśubʰaṃ
\
Line of ed.: 9
Verse: b
niryātayaṃ
jineṣv
astu
kṣaṇāt
sauritāṃ
vrajed
\\
iti
\\
Strophe:
Verse:
Line of ed.: 10
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
padmakulottamasiddʰitantram
Line of ed.: 11
udājahāra
\
Line of ed.: 12
tatra
pratʰaman
tāvan
mahāmudrottamasiddʰitantraṃ
bʰavati
\
Strophe: (1)
Line of ed.: 13
Verse: a
rāgaḥ
śuddʰaḥ
svabʰāvena
tīrtʰikair
avasanyate
\
Line of ed.: 14
Verse: b
tasyāvirāgo
dʰarmo
'smiṃ
Mahāyāne
tu
sidʰyatī
- \\
ti
\\
Strophe:
Verse:
Page of ed.: 439
Line of ed.: 1
atʰa
samayamudrottamasiddʰitantraṃ
bʰavati
\
Strophe: (1)
Line of ed.: 2
Verse: a
abʰyasaṃs
tu
mahāmaitrīn
samādʰidr̥ḍʰayogataḥ
\
Line of ed.: 3
Verse: b
spʰared
vidʰivad
yogāt
kṣaṇāt
sauritvam
āpnuyād
\\
iti
\\
Strophe:
Verse:
Line of ed.: 4
atʰa
dʰarmamudrottamasiddʰitantraṃ
bʰavati
\
Strophe: (2)
Line of ed.: 5
Verse: a
svabʰāvaśuddʰaḥ
saṃrāga
iti
brūyād
imaṃ
nayaṃ
\
Line of ed.: 6
Verse: b
rāgapāramitāprāpte
kṣaṇāt
sauritvam
āpnuyād
\\
iti
\\
Strophe:
Verse:
Line of ed.: 7
atʰa
karmamudrottamasiddʰitantraṃ
bʰavati
\
Strophe: (3)
Line of ed.: 8
Verse: a
darśanasparśanābʰyāṃ
tu
śravaṇasmaraṇena
vā
\
Line of ed.: 9
Verse: b
syām
ahaṃ
sarvasattvānāṃ
sarvaduḥkʰāntakastʰitir
\\
iti
\\
Strophe:
Verse:
Line of ed.: 10
atʰa
Vajrapāṇir
mahābodʰisattvo
maṇikulottamasiddʰitantram
Line of ed.: 11
udājahāra
\
Line of ed.: 12
tatra
mahāmudrottamasiddʰitantraṃ
bʰavati
\
Strophe: (4)
Line of ed.: 13
Verse: a
sarvabuddʰābʰiṣeko
'haṃ
bʰaveyaṃ
Vajragarbʰavat
\
Line of ed.: 14
Verse: b
bʰāvayaṃ
vibʰāvayan
vai
kṣaṇāt
sauritvam
āpnuta
\\
iti
\\
Strophe:
Verse:
Page of ed.: 440
Line of ed.: 1
atʰa
samayamudrottamasiddʰitantraṃ
bʰavati
\
Strophe: (1)
Line of ed.: 2
Verse: a
bʰaveyaṃ
sarvasattvānāṃ
sarvāśāparipūrakaḥ
\
Line of ed.: 3
Verse: b
Ākāśagarbʰasadr̥śaḥ
kṣaṇāt
sauritvam
āpnuta
\\
iti
\\
Strophe:
Verse:
Line of ed.: 4
atʰa
dʰarmamudrottamasiddʰitantraṃ
bʰavati
\
Strophe: (2)
Line of ed.: 5
Verse: a
ātmanas
tu
samutsr̥jya
dʰanadānān
suharṣitaḥ
\
Line of ed.: 6
Verse: b
vadan
dʰarmamayīṃ
mudrām
iha
sauritvam
āpnuta
\\
iti
\\
Strophe:
Verse:
Line of ed.: 7
atʰa
karmamudrottamasiddʰitantraṃ
bʰavati
\
Strophe: (3)
Line of ed.: 8
Verse: a
dāridrāṇāṃ
hitārtʰāya
dʰanotpādane
tat
paraḥ
\
Line of ed.: 9
Verse: b
udyogāt
sauritāṃ
yāti
na
cet
siddʰir
yatʰoparī
- \\
ti
\\
Strophe:
Verse:
Line of ed.: 10
sarvakulamudrāṇāṃ
buddʰabodʰisattvottamasiddʰyavāptividʰivistaraḥ
\\
Page of ed.: 441
Line of ed.: 1
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
punar
api
sarvatatʰāgata[samayasi]ddʰitantram
Line of ed.: 2
udājahāra
\
Line of ed.: 3
tatrāyaṃ
sarvatatʰāgatasamayasiddʰitantraṃ
bʰavati
\
Strophe: (1)
Line of ed.: 4
Verse: a
yasya
rāgasamāpattis
tasya
rāgeṇa
śodʰayet
\
Line of ed.: 5
Verse: b
iti
buddʰan
mahāmudrā
jñānasya
samayaḥ
smr̥taḥ
\\
Strophe:
Verse:
Line of ed.: 6
atʰa
tatʰāgatakulasamayasiddʰitantraṃ
bʰavati
\
Strophe: (2)
Line of ed.: 7
Verse: a
kāmānām
avirāgas
tu
samayaḥ
sumahānayaṃ
\
Line of ed.: 8
Verse: b
tatʰāgatakulaśuddʰo
'nātikramyo
jinair
api
\\
Strophe:
Verse:
Line of ed.: 9
atʰa
vajrakulasamayasiddʰitantraṃ
bʰavati
\
Strophe: (3)
Line of ed.: 10
Verse: a
akrodʰasyāpi
sattvārtʰān
mahākrodʰapradarśanaṃ
\
Line of ed.: 11
Verse: b
mahāvajrakule
tv
eṣa
samayo
duratikramaḥ
\\
Strophe:
Verse:
Line of ed.: 12
atʰa
padmakulasamayasiddʰitantraṃ
bʰavati
\
Strophe: (4)
Line of ed.: 13
Verse: a
svabʰāvaśuddʰijñānena
tasya
kāryaṃ
sa
karoti
\
Line of ed.: 14
Verse: b
mahāpadmakule
tv
eṣa
samayo
duratikramaḥ
\\
Strophe:
Verse:
Page of ed.: 442
Line of ed.: 1
atʰa
ratnakulasamayasiddʰitantraṃ
bʰavati
\
Strophe: (1)
Line of ed.: 2
Verse: a
alpatve
vā
bahutve
vā
yatʰābʰirucitaṃ
punaḥ
\
Line of ed.: 3
Verse: b
avaśyo
divasaḥ
kāryo
dānena
samayo
hy
ayam
\\
iti
\\
Strophe:
Verse:
Line of ed.: 4
sarvakulasamayavidʰivistaratantraṃ
\\
Line of ed.: 5
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatadʰarmamudrājñānasiddʰitantram
Line of ed.: 6
udājahāra
\
Line of ed.: 7
tatreyaṃ
sarvatatʰāgatadʰarmasiddʰitantra
bʰavati
\
Strophe: (2)
Line of ed.: 8
Verse: a
buddʰo
dʰarma
iti
kʰyāta
ity
uktvā
dʰarmatākṣaraṃ
\
Line of ed.: 9
Verse: b
buddʰadʰarmamahāmudrājñānasya
paramanayaṃ
\\
Strophe:
Verse:
Line of ed.: 10
tatredaṃ
tatʰāgatakuladʰarmasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 11
Verse: a
rāgāc
cʰraddʰataran
nāsti
dʰarmaḥ
sarvasukʰapradaḥ
\
Line of ed.: 12
Verse: b
tatʰāgatakule
'py
eṣa
dʰarmaḥ
siddʰikaraḥ
paraḥ
\\
Strophe:
Verse:
Page of ed.: 443
Line of ed.: 1
tatredaṃ
vajrakuladʰarmasiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
buddʰājñāc
cʰodʰanārtʰād
vā
sattvatrāṇārtʰatas
tatʰā
\
Line of ed.: 3
Verse: b
akrodʰo
'pi
hi
saṃduṣṭān
mārayaṃc
cʰuddʰim
āpnute
\\
Strophe:
Verse:
Line of ed.: 4
tatredaṃ
padmakuladʰarmasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 5
Verse: a
aliptaṃ
salilaiḥ
padmaṃ
tatʰā
rāgo
na
duṣyati
\
Line of ed.: 6
Verse: b
iti
brūvann
akāryāṇi
kurvaṃ
pāpair
na
lipyate
\\
Strophe:
Verse:
Line of ed.: 7
tatredaṃ
maṇikulasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 8
Verse: a
dānāt
samo
na
dʰarmo
'sti
pratipattyā
bravīti
hi
\
Line of ed.: 9
Verse: b
mahāmaṇikule
dʰarmaḥ
na
cet
siddʰir
yatʰoparī
- \\
ti
\\
Line of ed.: 10
sarvakuladʰarmasiddʰividʰivistaratantram
\\ \\
Page of ed.: 444
Line of ed.: 1
atʰa
Vajrapāṇirmahābodʰisattvaḥ
sarvatatʰāgatakulakarmasiddʰitantram
Line of ed.: 2
udājahāra
\
Line of ed.: 3
tatredaṃ
tatʰāgatakarmasiddʰitantraṃ
bʰavati
\
Strophe: (1)
Line of ed.: 4
Verse: a
buddʰatvaṃ
sarvasattvānāṃ
bodʰisattvatvam
eva
ca
\
Line of ed.: 5
Verse: b
yatʰāvad
vinayaṃ
caiva
karmamudrāgrasiddʰidā
\\
Strophe:
Verse:
Line of ed.: 6
tatredaṃ
tatʰāgatakulakarmasiddʰitantraṃ
bʰavati
\
Strophe: (2)
Line of ed.: 7
Verse: a
caturvidʰābʰiḥ
pūjābʰiḥ
sadā
yogāc
caturvidʰaṃ
\
Line of ed.: 8
Verse: b
catuḥkālayogena
kurvan
karmāṇi
sādʰayet
\\
Strophe:
Verse:
Line of ed.: 9
tatredaṃ
vajrakulakarmasiddʰitantram
\
Strophe: (3)
Line of ed.: 10
Verse: a
duṣṭasattvopagʰātāya
yad
yat
kāryaṃ
karoti
saḥ
\
Line of ed.: 11
Verse: b
karmavajrakule
'py
eṣa
sarvasiddʰipradāyakaḥ
\\
Strophe:
Verse:
Line of ed.: 12
tatredaṃ
padmakulakarmasiddʰitantraṃ
\
Strophe: (4)
Line of ed.: 13
Verse: a
bʰayātmanām
abʰayado
yatʰāvad
vinayas
tatʰā
\
Line of ed.: 14
Verse: b
etat
padmakule
karma
buddʰasiddʰipradāyakaṃ
\\
Strophe:
Verse:
Page of ed.: 445
Line of ed.: 1
atʰa
maṇikulakarmasiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
abʰiṣekas
tatʰā
dānaṃ
sarvāśāparipūrayaḥ
\
Line of ed.: 3
Verse: b
buddʰānāṃ
dehināṃ
caiva
karma
sarvārtʰasādʰakam
\\
iti
\\
Strophe:
Verse:
Line of ed.: 4
sarvakulakarmasiddʰividʰivistaratantraṃ
\\ \\
Line of ed.: 5
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatakuladʰarmatāmudrājñānatantram
Line of ed.: 6
udājahāra
\
Line of ed.: 7
tatredaṃ
tatʰāgatadʰarmatājñānasiddʰitantraṃ
bʰavati
\
Strophe: (2)
Line of ed.: 8
Verse: a
vajrasattvasamādʰis
tu
buddʰānāṃ
dʰarmatā
smr̥tā
\
Line of ed.: 9
Verse: b
etad
buddʰasya
buddʰatvaṃ
na
buddʰo
bʰavate
'nyataḥ
\\
Strophe:
Verse:
Line of ed.: 10
tatredaṃ
tatʰāgatakuladʰarmatājñānasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 11
Verse: a
bʰāvayaṃs
tu
mahāmudrāṃ
sādʰayet
sarvasiddʰayaḥ
\
Line of ed.: 12
Verse: b
tatʰāgatakule
'py
eṣa
dʰarmatottamasiddʰidā
\\
Strophe:
Verse:
Line of ed.: 13
tatredaṃ
vajrakuladʰarmatājñānasiddʰitantraṃ
\\
Strophe: (4)
Line of ed.: 14
Verse: a
baddʰābʰiḥ
samayāgryābʰiḥ
sarvakarmāṇi
sādʰayet
\
Line of ed.: 15
Verse: b
mahāmudrāprayogeṇa
vajrasiddʰim
avāpnuyāt
\\
Strophe:
Verse:
Page of ed.: 446
Line of ed.: 1
tatredaṃ
padmakuladʰarmatājñānasiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
dʰarmamudrāprayogeṇa
dʰarmamudrāḥ
pravartayet
\
Line of ed.: 3
Verse: b
anayā
sādʰayaṃ
dʰarmān
dʰarmatāvajradʰarmiṇaḥ
\\
Strophe:
Verse:
Line of ed.: 4
tatredaṃ
maṇikuladʰarmatājñānasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 5
Verse: a
karmamudrāprayogeṇa
karmavajraṃ
hr̥di
stʰitaṃ
\
Line of ed.: 6
Verse: b
bʰāvayaṃ
dʰarmatām
etām
avāpnoti
svakarmatām
\\
iti
\\
Strophe:
Verse:
Line of ed.: 7
sarvakuladʰarmatājñānasiddʰitantraṃ
\\
Line of ed.: 8
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatakulajñānasiddʰitantram
Line of ed.: 9
udājahāra
\
Line of ed.: 10
tatredaṃ
tatʰāgatajñānasiddʰitantraṃ
bʰavati
\
Strophe: 1
Line of ed.: 11
Verse: a
vajrasattvasamādʰistʰaḥ
candravajraprayogataḥ
\
Line of ed.: 12
Verse: b
yatʰā
varṇau
tu
tau
vetti
tatʰā
lokaṃ
tu
vetti
saḥ
\\ 1 \\
Strophe: 2
Line of ed.: 13
Verse: a
śuddʰe
śuddʰam
iti
jñeyaṃ
pāṇḍare
tu
prabʰāsvaraṃ
\
Line of ed.: 14
Verse: b
rakte
raktaṃtare
kruddʰaṃ
yādr̥g
varṇa
tad
ātmakaṃ
\\ 2 \\
Strophe:
Verse:
Page of ed.: 447
Line of ed.: 1
tatredaṃ
tatʰāgatakulajñānasiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
mahāmudrāṃ
samādʰāya
candramaṇḍalasaprabʰāṃ
\
Line of ed.: 3
Verse: b
svayaṃ
kāyaṃ
yatʰā
vetti
tatʰā
vedyaṃ
jaganmanaḥ
\\
Strophe:
Verse:
Line of ed.: 4
tatredaṃ
vajrakulajñānasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 5
Verse: a
ākāśe
vānyadeśe
kruddʰaḥ
sanmaṇḍalāni
tu
\
Line of ed.: 6
Verse: b
yādr̥śāni
tu
paśyed
vai
vijñeyan
tādr̥śan
manaḥ
\\
Strophe:
Verse:
Line of ed.: 7
tatredaṃ
padmakulajñānasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 8
Verse: a
sūkṣmam
akṣarapaṅktir
vā
paśyann
ākāśabʰūmiṣu
\
Line of ed.: 9
Verse: b
yādr̥g
varṇa
samāsena
vetti
cittaṃ
sa
tādr̥śaṃ
\\
Strophe:
Verse:
Line of ed.: 10
tatredaṃ
maṇikulajñānasiddʰitantraṃ
\
Strophe: (4)
Line of ed.: 11
Verse: a
sarvalokaṃ
nirīkṣan
vai
pratibʰāso
hi
yādr̥śaḥ
\
Line of ed.: 12
Verse: b
paśyate
tādr̥śaṃ
caiva
jagaccittaṃ
tu
lakṣayed
\\
iti
\\
Strophe:
Verse:
Page of ed.: 448
Strophe: 1
Line of ed.: 1
Verse: a
etam
eva
samāpattyo
gamanāgamanāni
tu
\
Line of ed.: 2
Verse: b
kurvantyaś
ca
bʰramantyo
vā
yatʰā
paśyet
tatʰāgamaḥ
\\ 1 \\
Strophe: 2
Line of ed.: 3
Verse: a
yasya
yasya
ca
sattvasya
samāpattyā
tu
cintayet
\
Line of ed.: 4
Verse: b
tasya
tasya
tatʰā
caiva
sarvacittāni
budʰyatī
- \\ 2 \\
Strophe:
Verse:
Line of ed.: 5
ty
āha
bʰagavān
Vajradʰaraḥ
\\
Line of ed.: 6
sarvakulajñānavidʰivistaratantraṃ
\\
Line of ed.: 7
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatakulasiddʰijñānatantram
Line of ed.: 8
udājahāra
\
Line of ed.: 9
tatredaṃ
tatʰāgatasiddʰijñānatantraṃ
\
Strophe: (1)
Line of ed.: 10
Verse: a
sattvādʰiṣṭʰānayogena
buddʰabimbātmabʰāvanā
\
Line of ed.: 11
Verse: b
anena
jñānayogena
buddʰasiddʰim
avāpnuyāt
\\
Strophe:
Verse:
Line of ed.: 12
tatredaṃ
tatʰāgatakulasiddʰijñānatantraṃ
\
Strophe: (2)
Line of ed.: 13
Verse: a
ākāśe
vānyadeśe
vā
śvetapītābʰamaṇḍalān
\
Line of ed.: 14
Verse: b
svamudrāsattvam
ātmānaṃ
sākṣād
iva
sa
paśyati
\\
Strophe:
Verse:
Page of ed.: 449
Line of ed.: 1
tatredaṃ
vajrakulasiddʰijñānatantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
tādr̥śeṣv
eva
bimbeṣu
madʰye
śyāmaṃ
niryaccʰati
\
Line of ed.: 3
Verse: b
siddʰir
vajrakulasyāgrā
bʰavec
cʰīgʰraṃ
yad
iccʰati
\\
Strophe:
Verse:
Line of ed.: 4
tatredaṃ
padmakulasiddʰijñānatantraṃ
\
Strophe: (2)
Line of ed.: 5
Verse: a
tāny
evākāśanīlāni
padmākārāṇi
paśyati
\
Line of ed.: 6
Verse: b
mahāpadmakule
vidyā
siddʰaya
saṃbʰavanti
hi
\\
Strophe:
Verse:
Line of ed.: 7
tatredaṃ
maṇikulasiddʰijñānatantraṃ
\
Strophe: (3)
Line of ed.: 8
Verse: a
ākāśe
vānyadeśe
vā
ta
evākāśanirmalāḥ
\
Line of ed.: 9
Verse: b
spʰuranto
raśmimaṇḍāni
paśyat
si[ddʰim
avāpnuyā]d
\\
iti
\\
Strophe: (4)
Line of ed.: 10
Verse: a
vajrasattvādayaḥ
sattvāś
candramaṇḍalasaprabʰāḥ
\
Line of ed.: 11
Verse: b
prāg
darśayanti
cātmānaṃ
siddʰikāle
svarūpataḥ
\\
Strophe:
Verse:
Line of ed.: 12
sarvakula[siddʰijñānavi]dʰivistaratantraṃ
\\
Page of ed.: 450
Line of ed.: 1
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatakulābʰijñāsiddʰijñānamudrātantram
Line of ed.: 2
udājahāra
\
Line of ed.: 3
tatredaṃ
tatʰāgatā[bʰijñāsiddʰijñāna]
tantraṃ
\
Strophe: (1)
Line of ed.: 4
Verse: a
vajrasattvasamādʰistʰaḥ
sarvakāye
tatʰāgatān
\
Line of ed.: 5
Verse: b
bʰāvayan
bodʰisattvāṃś
ca
darśayet
kāyatas
tatʰā
\\
Strophe:
Verse:
Line of ed.: 6
tatredaṃ
tatʰāgatakulābʰijñāsiddʰi[tantraṃ]
\
Strophe: (2)
Line of ed.: 7
Verse: a
vajrasattvamahāmudrāṃ
badʰvā
tu
susamāhitaḥ
\
Line of ed.: 8
Verse: b
pañcābʰijñām
avāpnoti
vidʰinānena
sādʰakaḥ
\\
Strophe:
Verse:
Line of ed.: 9
tatredaṃ
divyacakṣujñānaṃ
bʰavati
\
Strophe: (3)
Line of ed.: 10
Verse: a
mahāmudrāṃ
samādʰāya
cakṣurvijñānam
āvahet
\
Line of ed.: 11
Verse: b
tena
yac
cintayet
kiṃcit
sudūrād
api
paśyatī
- \\
Strophe:
Verse:
Line of ed.: 12
ty
āha
bʰagavān
Vajrasattvaḥ
\\
Strophe: (4)
Line of ed.: 13
Verse: a
mahāmudrāṃ
samādʰāya
śrotravijñānam
āvahet
\
Line of ed.: 14
Verse: b
tena
yac
cintayet
kāryaṃ
sudūrastʰaṃ
śr̥ṇoti
hī
- \\
Strophe:
Verse:
Line of ed.: 15
ty
āha
bʰagavān
Vajradʰaraḥ
\\
Page of ed.: 451
Strophe: 1
Line of ed.: 1
Verse: a
mahāmudrāṃ
samādʰāya
manovijñānam
āvahet
\
Line of ed.: 2
Verse: b
tena
ya
sattvam
udvīkṣet
cittaṃ
jānāti
tasya
saḥ
\\ 1 \\
Strophe: 2
Line of ed.: 3
Verse: a
mahāmudrāṃ
samādʰāya
ātmano
vā
parasya
vā
\
Line of ed.: 4
Verse: b
manasā
paśyate
rūpaṃ
yato
janma
sa
āvahed
\\ 2 \\
Strophe:
Verse:
Line of ed.: 5
ity
āha
bʰagavān
Vajrapāṇiḥ
\\
Line of ed.: 6
atʰa
r̥ddʰividʰijñānasiddʰir
bʰavati
\
Strophe: (1)
Line of ed.: 7
Verse: a
mahāmudrāṃ
samādʰāya
yāṃ
yāṃ
r̥ddʰim
abʰīṣyati
\
Line of ed.: 8
Verse: b
yatra
vā
tatra
vā
tad
vai
saṃdarśayet
samādʰine
- \\
Strophe:
Verse:
Line of ed.: 9
ty
āha
bʰagavān
Mahābodʰicittaḥ
\\
Line of ed.: 10
tatredaṃ
vajrakulābʰijñāsiddʰitantraṃ
\\
Strophe: 1
Line of ed.: 11
Verse: a
trilokavijayāgrīṃ
vai
badʰvā
tu
susamāhitaḥ
\
Line of ed.: 12
Verse: b
pañcābʰijñām
avāpnoti
vidʰinānena
sādʰakaḥ
\\ 1 \\
Strophe: 2
Line of ed.: 13
Verse: a
kruddʰaḥ
saḥ
sarvakāryāṇi
yatʰāvad
anupūrvaśaḥ
\
Line of ed.: 14
Verse: b
divyacakṣvādiyogena
sarvābʰijño
bʰavet
kṣaṇād
\\ 2 \\
Strophe:
Verse:
Line of ed.: 15
ity
āha
bʰagavān
Vajrasattvaḥ
\\
Page of ed.: 452
Line of ed.: 1
tatredaṃ
padmakulābʰijñāsiddʰitantraṃ
\
Strophe: 1
Line of ed.: 2
Verse: a
jagadvinayamudrāgrīṃ
sandʰāya
susamāhitaḥ
\
Line of ed.: 3
Verse: b
pañcābʰijñām
avāpnoti
vidʰinānena
sādʰakaḥ
\\ 1 \\
Strophe: 2
Line of ed.: 4
Verse: a
rāgasaktas
tu
vidʰivad
yatʰānukramatas
tatʰā
\
Line of ed.: 5
Verse: b
divyacakṣvādiyogena
sarvābʰijño
bʰaviṣyati
- \\ 2 \\
Strophe:
Verse:
Line of ed.: 6
ty
āha
bʰagavān
Lokeśvaraḥ
\\
Line of ed.: 7
tatredaṃ
maṇikulābʰijñāsiddʰitantraṃ
\
Strophe: 1
Line of ed.: 8
Verse: a
sarvārtʰasiddʰisanmudrāṃ
badʰvā
tu
susamāhitaḥ
\
Line of ed.: 9
Verse: b
pañcābʰijñām
avāpnoti
vidʰinānena
sādʰakaḥ
\\ 1 \\
Strophe: 2
Line of ed.: 10
Verse: a
buddʰapūjāṃ
prakurvan
vai
yatʰānukramatas
tatʰā
\
Line of ed.: 11
Verse: b
divyacakṣvādiyogena
pañcābʰijñāṃ
sa
paśyatī
- \\
Strophe:
Verse:
Line of ed.: 12
ty
āha
bʰagavān
Ākāśagabʰaḥ
\\
Line of ed.: 13
sarvakulābʰijñājñānavidʰivistaratantraḥ
\\
Page of ed.: 453
Line of ed.: 1
atʰa
bʰagavān
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatakulasatyasiddʰitantram
Line of ed.: 2
udājahāra
\
Line of ed.: 3
tatra
tatʰāgatasatyasiddʰitantraṃ
bʰavati
\
Strophe: (1)
Line of ed.: 4
Verse: a
satyānuparivartinyā
vācā
tu
śapatʰakriyā
\
Line of ed.: 5
Verse: b
pālayaṃs
tu
mahāsatyaṃ
lagʰu
buddʰatvam
āpnuyād
\\
Strophe:
Verse:
Line of ed.: 6
ity
āha
bʰagavān
Buddʰaḥ
\\
Line of ed.: 7
tatredaṃ
tatʰāgatakulasatyasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 8
Verse: a
samaye
śapatʰā
kāryā
tatʰāgatakulodgatā
\
Line of ed.: 9
Verse: b
pālayan
vajrasatyaṃ
tu
siddʰim
agryām
avāpnuta
\\
Strophe:
Verse:
Line of ed.: 10
ity
āha
bʰagavān
Vajradʰaraḥ
\
Line of ed.: 11
tatredaṃ
vajrakulasatyasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 12
Verse: a
vajradʰāryāsu
śapatʰāṃ
kr̥tvā
tu
duratikramān
\
Line of ed.: 13
Verse: b
pālayet
satyam
etad
dʰi
yad
iccʰet
siddʰim
uttamām
\\
Strophe:
Verse:
Line of ed.: 14
ity
āha
bʰagavān
Vajradʰaraḥ
\
Line of ed.: 15
tatredaṃ
padmakulasatyasiddʰitantraṃ
\
Page of ed.: 454
Strophe: (1)
Line of ed.: 1
Verse: a
saddʰarme
śapatʰāṅ
kr̥tvā
mahāpadmakulottamaṃ
\
Line of ed.: 2
Verse: b
pālayet
satyasamayaṃ
yad
iccʰet
siddʰim
uttamām
\\
Strophe:
Verse:
Line of ed.: 3
ity
āha
bʰagavān
[Vajradʰa]rmaḥ
\\
Line of ed.: 4
tatredaṃ
maṇikulasatyasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 5
Verse: a
buddʰapūjāsu
śapatʰāṃ
kr̥tvā
tu
duratikramān
\
Line of ed.: 6
Verse: b
pālayed
uttamaṃ
satyam
abʰiṣekaṃ
sa
lapsyatī
\\
Strophe:
Verse:
Line of ed.: 7
[ty
āha
bʰagavān]
Buddʰapūjaḥ
\\
Line of ed.: 8
sarvakulaśapatʰasiddʰitantraṃ
\\
Line of ed.: 9
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatasamayatattvasiddʰitantram
Line of ed.: 10
udājahāra
\
Line of ed.: 11
tatredaṃ
sarvatatʰāgatasamayatattvasiddʰitantraṃ
bʰavati
\
Strophe: (1)
Line of ed.: 12
Verse: a
SAMAYAS
TVAM
iti
prokte
sarvamudrān
kuleṣv
api
\
Line of ed.: 13
Verse: b
svayaṃ
badʰvā
dr̥ḍʰaṃ
yānti
tataḥ
paścād
asādʰitā
\\
Strophe:
Verse:
Line of ed.: 14
ity
āha
bʰagavān
Mahāsamayasattvaḥ
\\
Page of ed.: 455
Line of ed.: 1
tatredaṃ
tatʰāgatakulasamayatattvasiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
SURATAS
TVAM
iti
prokte
sarvamudrā
asādʰitāḥ
\
Line of ed.: 3
Verse: b
svayaṃ
badʰvā
tu
sidʰyante
tattvacodān
mahātmana
\\
Strophe:
Verse:
Line of ed.: 4
ity
āha
bʰagavān
Mahāsamayasattvaḥ
\\
Line of ed.: 5
tatredaṃ
vajrakulasamayatattvasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 6
Verse: a
eka
-HUṂ
-kāramātreṇa
sarvamudrāḥ
samāsataḥ
\
Line of ed.: 7
Verse: b
svayaṃ
bandʰed
bandʰayed
vāpi
svayaṃ
vāpi
parasya
ve
- \\
ti
\\
Strophe:
Verse:
Line of ed.: 8
tatredaṃ
padmakulasamayatattvasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 9
Verse: a
SARVA
ŚUDDʰA
iti
prokte
svato
vāpi
parasya
vā
\
Line of ed.: 10
Verse: b
strīsaṅgādyās
tu
saṃyogā
na
mokṣaṃ
yānti
sarvaśa
\\
iti
\\
Strophe:
Verse:
Line of ed.: 11
tatredaṃ
maṇikulasamayatattvasiddʰitantraṃ
\\
Strophe: (4)
Line of ed.: 12
Verse: a
OṂ
-kāreṇaiva
sidʰyante
sarvamudrāḥ
samāsataḥ
\\
Line of ed.: 13
Verse: b
sarvalokeṣu
caivāgryāḥ
pūjāś
caiva
svayaṃbʰuvām
\\
iti
\\
Strophe:
Verse:
Line of ed.: 14
sarvakulasamayatattvasiddʰimudrāvidʰivistaratantraṃ
\\
Page of ed.: 456
Line of ed.: 1
atʰa
bʰagavān
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatasiddʰimudrātantram
Line of ed.: 2
udājahāra
\
Line of ed.: 3
tatra
sarvatatʰāgatasiddʰitantraṃ
bʰavati
\
Strophe: (1)
Line of ed.: 4
Verse: a
buddʰamudrāṃ
tu
saṃdʰāya
tatʰāgatam
anusmaran
\
Line of ed.: 5
Verse: b
sādʰayan
sidʰyate
śīgʰraṃ
buddʰabodʰir
api
stʰirā
\\
Strophe:
Verse:
Line of ed.: 6
tatredaṃ
tatʰāgatakulasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 7
Verse: a
vajrasattvamahāmudrāṃ
badʰvā
tu
paribʰāvayan
\
Line of ed.: 8
Verse: b
purato
vajrasattvaṃ
ca
siddʰiḥ
śīgʰratarā
bʰavet
\\
Strophe:
Verse:
Line of ed.: 9
tatredaṃ
vajrakulasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 10
Verse: a
badʰvā
tu
samayāgrīṃ
vai
vajrasattvasamādʰinā
\
Line of ed.: 11
Verse: b
bʰāvayan
vajrasattvaṃ
ca
siddʰis
tu
dviguṇā
bʰavet
\\
Strophe:
Verse:
Line of ed.: 12
tatredaṃ
padmakulasiddʰitantraṃ
\
Strophe: (4)
Line of ed.: 13
Verse: a
badʰvā
dʰarmamayīṃ
mudrāṃ
lokeśvarasamādʰinā
\
Line of ed.: 14
Verse: b
bʰāvayan
Lokanātʰaṃ
ca
siddʰis
tu
dviguṇā
bʰavet
\\
Strophe:
Verse:
Page of ed.: 457
Line of ed.: 1
tatredaṃ
maṇikulasiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
karmamudrāṃ
samādʰāya
Vajragarbʰasamādʰinā
\
Line of ed.: 3
Verse: b
bʰāvayan
Vajragarbʰaṃ
ca
siddʰis
tu
dviguṇā
bʰavet
\\
Strophe:
Verse:
Line of ed.: 4
sarvakulasiddʰividʰivistaratantraṃ
\\
Line of ed.: 5
atʰa
vajrapāṇirmahābodʰisattvaḥ
sarvatatʰāgatasarvasiddʰisādʰanatantram
Line of ed.: 6
udājahāra
\
Line of ed.: 7
tatredaṃ
sarvatatʰāgatasiddʰisādʰanatantraṃ
\
Strophe: (2)
Line of ed.: 8
Verse: a
ātmano
vātʰa
parato
buddʰānusmr̥tisādʰakaḥ
\
Line of ed.: 9
Verse: b
badʰvā
vai
sarvamudrās
tu
tataḥ
sidʰyanti
tatkṣaṇād
\\
Strophe:
Verse:
Line of ed.: 10
ity
āha
bʰagavān
Buddʰaḥ
\\
Line of ed.: 11
tatredaṃ
tatʰāgatakulādisarvasiddʰisādʰanatantraṃ
\
Strophe: (3)
Line of ed.: 12
Verse: a
sādʰayet
sarvamudrās
tu
kāmo
'ham
iti
bʰāvayan
\
Line of ed.: 13
Verse: b
vajrajāpaprayogeṇa
sarvasiddʰyagrasādʰanam
\\
Strophe:
Verse:
Line of ed.: 14
ity
āha
bʰagavān
Vajrasattvaḥ
\\
Page of ed.: 458
Line of ed.: 1
tatredaṃvajrakulasarvasiddʰisādʰanatantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
vajrabimbaṃ
svam
ātmānaṃ
bʰāvayan
[susamāhitaḥ]
\
Line of ed.: 3
Verse: b
badʰnīyāt
sarvamudrās
tu
siddʰiṃ
yānti
hi
tatkṣaṇād
\\
Strophe:
Verse:
Line of ed.: 4
ity
āha
bʰagavān
Sarvatatʰāgatavajraḥ
\\
Line of ed.: 5
tatredaṃ
padmakulasarvasiddʰisādʰanatantraṃ
\
Strophe: (2)
Line of ed.: 6
Verse: a
padmabimbaṃ
sva[m
ātmānaṃ]
bʰāvayan
svayam
ātmanā
\
Line of ed.: 7
Verse: b
sarvajñānamayī
siddʰir
mahāpadmakule
smr̥te
- \\
Strophe:
Verse:
Line of ed.: 8
ty
āha
bʰagavān
Avalokiteśvaraḥ
\\
Line of ed.: 9
tatredaṃ
maṇikulasarvasiddʰisādʰanatantraṃ
\
Strophe: (3)
Line of ed.: 10
Verse: a
bʰāvayet
svayam
ātmānaṃ
maṇiratnaṃkaro
jvālaṃ
\
Line of ed.: 11
Verse: b
sarvapūjāmayī
siddʰir
mahāmaṇikule
smr̥te
- \\
Strophe:
Verse:
Line of ed.: 12
ty
āha
bʰagavān
Ākāśagarbʰaḥ
\\
Line of ed.: 13
sarvakulottamasiddʰividʰivistaratantraḥ
\\
Page of ed.: 459
Line of ed.: 1
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatādʰiṣṭʰānamudrāsiddʰitantram
Line of ed.: 2
udājahāra
\
Line of ed.: 3
tatredantatʰāgatādʰiṣṭʰānasiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 4
Verse: a
vajradʰātvīśvarīṃ
mudrāṃ
badʰvā
tu
susamāhitaḥ
\
Line of ed.: 5
Verse: b
hr̥dy
ūrṇāyāṃ
gale
mūrdʰni
stʰāpya
buddʰair
adʰiṣṭʰyata
\\
Strophe:
Verse:
Line of ed.: 6
ity
āha
bʰagavān
Buddʰaḥ
\\
Line of ed.: 7
tatredaṃ
tatʰāgatakulādʰiṣṭʰānasiddʰitantraṃ
bʰavati
\
Strophe: (2)
Line of ed.: 8
Verse: a
sattvavajrīn
dr̥ḍʰīkr̥tya
vajrasattvasamādʰinā
\
Line of ed.: 9
Verse: b
hr̥dy
ūrṇāyāṃ
tatʰā
kaṇṭʰe
mūrdʰni
stʰāpyādʰitiṣṭʰyate
\
Strophe:
Verse:
Line of ed.: 10
ity
āha
bʰagavān
Vajrasattvaḥ
\\
Line of ed.: 11
tatredaṃ
vajrakulādʰiṣṭʰānasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 12
Verse: a
vajra
-HUṂ
-kāramudrāṃ
vai
badʰvā
tu
susamāhitaḥ
\
Line of ed.: 13
Verse: b
hr̥dyūrṇākaṇṭʰamūrdʰastʰā
samādʰiṣṭʰāni
tatkṣaṇād
\\
Strophe:
Verse:
Line of ed.: 14
ity
āha
bʰagavān
Vajranātʰaḥ
\\
Page of ed.: 460
Line of ed.: 1
tatredaṃ
padmakulādʰiṣṭʰānasiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
vajrapadmāṃ
dr̥ḍʰīkr̥tya
Lokeśvarasamādʰinā
\
Line of ed.: 3
Verse: b
hr̥dyūrṇākaṇṭʰamūrdʰastʰā
svadʰiṣṭʰāpaya
kalpata
\\
Strophe:
Verse:
Line of ed.: 4
ity
āha
bʰagavān
Avalokiteśvaraḥ
\
Line of ed.: 5
tatredaṃ
maṇikulādʰiṣṭʰānasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 6
Verse: a
mahāvajramaṇiṃ
badʰvā
Vajragarbʰasamādʰinā
\
Line of ed.: 7
Verse: b
hr̥dyūrṇākaṇṭʰamūrdʰastʰā
svadʰiṣṭʰānāya
kalpayed
\\
Strophe:
Verse:
Line of ed.: 8
ity
āha
bʰagavān
Vajragarbʰaḥ
\\
Line of ed.: 9
sarvakulādʰiṣṭʰānavidʰivistaratantraḥ
\\
Line of ed.: 10
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatābʰiṣekamudrāsiddʰitantram
Line of ed.: 11
udājahāra
\
Line of ed.: 12
tatredaṃ
tatʰāgatābʰiṣekasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 13
Verse: a
vajraratnāṃ
samādʰāya
lalāṭe
tu
pratiṣṭʰitāṃ
\
Line of ed.: 14
Verse: b
kr̥tvā
tu
vajraratnebʰyām
abʰiṣikto
jiner
bʰaved
\\
Strophe:
Verse:
Line of ed.: 15
ity
āha
bʰagavān
Buddʰaḥ
\\
Page of ed.: 461
Line of ed.: 1
tatredaṃ
tatʰāgatakulābʰiṣekasiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
vajradʰātvīśvaryādyābʰir
buddʰamudrābʰir
agrataḥ
\
Line of ed.: 3
Verse: b
samārabʰya
catuḥpārśvamālayā
tv
abʰiṣicyatī
- \\
ti
\\
Strophe:
Verse:
Line of ed.: 4
tatredaṃ
vajrakulābʰiṣekasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 5
Verse: a
vajrābʰiṣekamālāṃ
tu
sandʰāya
ca
lalāṭagān
\
Line of ed.: 6
Verse: b
tayā
mālābʰiṣekeṇa
vajriṇā
so
'bʰiṣicyatī
- \\
ti
\\
Strophe:
Verse:
Line of ed.: 7
tatredaṃ
padmakulābʰiṣekasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 8
dʰarmavajrīṃ
samādʰāya
puraḥ
śīrṣe
pratiṣṭʰitāṃ
\
Line of ed.: 9
tayābʰiṣikto
buddʰais
tu
Lokeśvarye
'bʰiṣicyatī
- \\
Strophe:
Verse:
Line of ed.: 10
ty
āha
bʰagavān
Avalokiteśvaraḥ
\\
Line of ed.: 11
tatredaṃ
maṇikulābʰiṣekasiddʰitantraṃ
\
Strophe: (4)
Line of ed.: 12
Verse: a
vajraratnāṅkurāṃ
badʰvā
lalāṭe
tu
pratiṣṭʰitāṃ
\
Line of ed.: 13
Verse: b
tayābʰiṣikto
buddʰais
tu
pūjaiśvarye
'bʰiṣicyatī
- \\
Strophe:
Verse:
Line of ed.: 14
ty
āha
bʰagavān
Ākāśagarbʰaḥ
\\
Line of ed.: 15
sarvakulābʰiṣekasiddʰitantraṃ
\\
Page of ed.: 462
Line of ed.: 1
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatasamādʰisiddʰitantram
Line of ed.: 2
udājahāra
\
Line of ed.: 3
tatredaṃ
sarvatatʰāgatasamādʰisiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 4
Verse: a
āhārataḥ
sarvabuddʰānāṃ
mudrāṃ
badʰvā
samāhitaḥ
\
Line of ed.: 5
Verse: b
japan
vai
mantravidyās
tu
śīgʰraṃ
siddʰim
avāpnute
- \\
Strophe:
Verse:
Line of ed.: 6
ty
āha
bʰagavān
Buddʰaḥ
\\
Line of ed.: 7
tatredaṃ
tatʰāgatakulasamādʰisiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 8
Verse: a
samādʰir
vajradʰarmeṇa
sattvādʰiṣṭʰānayogataḥ
\
Line of ed.: 9
Verse: b
hr̥nmudrāmandravidyās
tu
śīgʰraṃ
sidʰyanti
jāpata
\\
Strophe:
Verse:
Line of ed.: 10
ity
āha
bʰagavān
Buddʰasamādʰiḥ
\\
Line of ed.: 11
tatredaṃ
vajrakulasamādʰisiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 12
Verse: a
rāgāt
tvam
asi
saṃbʰūtaḥ
krodʰo
'ham
iti
bʰāvayan
\
Line of ed.: 13
Verse: b
hr̥nmudrāmantravidyānām
āśusiddʰikaraṃ
bʰaved
\\
Strophe:
Verse:
Line of ed.: 14
i[ty
āha
bʰagavā]n
Vajradʰaraḥ
\\
Page of ed.: 463
Line of ed.: 1
tatredaṃ
padmakulasamādʰisiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
maitrīspʰaraṇatāyogaḥ
sādʰayed
dʰr̥dayādayaḥ
\
Line of ed.: 3
Verse: b
Lokeśvarakule
jāpaḥ
siddʰiṃ
śīgʰraṃ
[tu
dadāti
- \\
Strophe:
Verse:
Line of ed.: 4
ty
ā]ha
bʰagavān
āryĀvalokiteśvaraḥ
\\
Line of ed.: 5
tatredaṃ
maṇikulasamādʰisiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 6
Verse: a
sarvākāśasamādʰis
tu
bʰāvayan
susamāhitaḥ
\
Line of ed.: 7
Verse: b
hr̥nmudrāmantravidyāsu
sādʰayan
sarvago
bʰaved
\\
Strophe:
Verse:
Line of ed.: 8
ity
āha
bʰagavān
Ākāśagarbʰaḥ
\\
Line of ed.: 9
sarvakulasamādʰisiddʰividʰivistaratantraṃ
\\
Line of ed.: 10
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatapūjāmudrāsiddʰitantram
Line of ed.: 11
udājahāra
\
Line of ed.: 12
tatredaṃ
tatʰāgatapūjāsiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 13
Verse: a
pūrvaṃ
dʰūpādibʰiḥ
pūjāṃ
kr̥tvā
tu
susamāhitaḥ
\
Line of ed.: 14
Verse: b
tatas
tu
siddʰikāmo
vai
sādʰayan
siddʰim
āpnuyād
\\
Strophe:
Verse:
Line of ed.: 15
ity
āha
bʰagavān
Buddʰaḥ
\\
Page of ed.: 464
Line of ed.: 1
tatredaṃ
tatʰāgatakulapūjāsiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
guhyapūjācatuṣṭʰena
pūjāguhyam
udāharan
\
Line of ed.: 3
Verse: b
ātmaniryātanādyaivāṃ
pūjāṃ
kurvaṃs
tu
sidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 4
ty
āha
bʰagavān
Vajrasattvaḥ
\\
Line of ed.: 5
tatredaṃ
vajrakulapūjāsiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 6
Verse: a
krodʰavajramahāpūjāṃ
krodʰaguhyam
udāharan
\
Line of ed.: 7
Verse: b
krodʰamuṣṭi
prakurvan
vai
śīgʰraṃ
sidʰyet
kulaṃ
mame
- \\
Strophe:
Verse:
Line of ed.: 8
ty
āha
bʰagavān
Vajradʰaraḥ
\\
Line of ed.: 9
tatredaṃ
padmakulapūjāsiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 10
Verse: a
gaṃbʰīrodārasūtrāntaprayogasamudāhr̥tāḥ
\
Line of ed.: 11
Verse: b
niryātayan
manovāgbʰiḥ
śīgʰraṃ
siddʰim
avāpnuyād
\\
Strophe:
Verse:
Line of ed.: 12
ity
āha
bʰagavān
āryĀvalokiteśvara
\
Line of ed.: 13
tatredaṃ
maṇikulapūjāsiddʰitantraṃ
\
Strophe: (4)
Line of ed.: 14
Verse: a
ccʰatradʰvajapatākābʰiḥ
rājapūjābʰir
arcayan
\
Line of ed.: 15
Verse: b
sidʰyate
maṇikulaṃ
sarvaṃdadan
dānāni
vā
sidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 16
ty
āha
bʰagavān
Vajragarbʰaḥ
\\
Page of ed.: 464
Strophe: (1)
Line of ed.: 1
Verse: a
svādʰiṣṭʰānādisaṃyukto
Vajrasattvasamo
bʰavet
\
Line of ed.: 2
Verse: b
caturbʰiḥ
prātihāryas
tu
Vajraviśvaṃ
samādʰayet
\\
Strophe:
Verse:
Line of ed.: 3
sarvasiddʰaya
ity
āha
bʰagavān
Vajrasattvaḥ
\\
Line of ed.: 4
sarvakulādʰiṣṭʰānābʰiṣekasamādʰipūjāsiddʰividʰivistaratantraṃ
\\
Line of ed.: 5
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatā[bʰijñājñā]nasiddʰitantram
Line of ed.: 6
udājahāra
\
Line of ed.: 7
tatredaṃ
tatʰāgatābʰijñājñānasiddʰitantraṃ
bʰavati
\
Strophe: (2)
Line of ed.: 8
Verse: a
kāye
buddʰasamādʰis
tu
svabʰijñā
saugatī
tv
iyaṃ
\
Line of ed.: 9
Verse: b
tasyāḥ
suprati[veditya]
bauddʰīṃ
siddʰim
avāpnuyād
\\
Strophe:
Verse:
Line of ed.: 10
ity
āha
bʰagavān
Buddʰaḥ
\\
Line of ed.: 11
tatredaṃ
tatʰāgatakulābʰijñājñānasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 12
Verse: a
divyacakṣvādayo
'bʰijñā
bʰāvayan
susamāhitaḥ
\
Line of ed.: 13
Verse: b
pañcābʰijñaḥ
svayaṃbʰūtvā
Vajrasattvatvam
āpnuyād
\\
Strophe:
Verse:
Line of ed.: 14
ity
āha
bʰagavān
Vajrasattvaḥ
\\
Page of ed.: 466
Line of ed.: 1
tatredaṃ
vajrakulābʰijñājñānasiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
krodʰābʰijñāṃ
samutpādya
sādʰayan
susamāhitaḥ
\
Line of ed.: 3
Verse: b
pañcābʰijñaḥ
svayaṃbʰūtvā
parāṃ
siddʰim
avāpnuyād
\\
Strophe:
Verse:
Line of ed.: 4
ity
āha
bʰagavān
Vajradʰaraḥ
\\
Line of ed.: 5
tatredaṃ
padmakulābʰijñājñānasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 6
Verse: a
rāgābʰijñāṃ
samutpādya
bʰāvayan
susamāhitaḥ
\
Line of ed.: 7
Verse: b
pañcābʰijñaḥ
svayaṃbʰūtvā
śuddʰāṃ
siddʰim
avāpnuyād
\\
Strophe:
Verse:
Line of ed.: 8
ity
āha
bʰagavān
Vajranetraḥ
\\
Line of ed.: 9
tatredaṃ
maṇikulābʰijñājñānasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 10
Verse: a
pūjābʰijñāṃ
samutpādya
bʰāvayan
susamāhitaḥ
\
Line of ed.: 11
Verse: b
pañcābʰijñaḥ
svayaṃbʰūtvā
sarvasiddʰir
varā
bʰaved
\\
Strophe:
Verse:
Line of ed.: 12
ity
āha
bʰagavān
Vajradʰaraḥ
\\
Line of ed.: 13
sarvakulābʰijñājñānasiddʰividʰivistaratantraṃ
\\
Page of ed.: 467
Line of ed.: 1
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatabodʰijñānasiddʰitantram
Line of ed.: 2
udājahāra
\
Line of ed.: 3
tatredaṃ
tatʰāgatabodʰijñānasiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 4
Verse: a
vajrasattvasamādʰistʰo
buddʰānusmr̥timān
svayaṃ
\
Line of ed.: 5
Verse: b
buddʰabodʰir
iyaṃ
jñānaṃ
bʰāvayan
siddʰim
āpnuyād
\\
Strophe:
Verse:
Line of ed.: 6
ity
āha
bʰagavān
Buddʰaḥ
\\
Line of ed.: 7
tatredaṃ
tatʰāgatakulāmahābodʰijñānasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 8
Verse: a
vajrasattvasamādʰistʰo
mahāmudrāṃ
tu
bʰāvayan
\
Line of ed.: 9
Verse: b
mahābodʰir
iyaṃ
jñānaṃ
bʰāvayan
siddʰim
āpnuyād
\\
Strophe:
Verse:
Line of ed.: 10
ity
āha
bʰagavān
Mahābodʰisattvaḥ
\\
Line of ed.: 11
tatrāyaṃ
vajrakulamahābodʰijñānasiddʰitantraḥ
\
Strophe: (3)
Line of ed.: 12
Verse: a
krodʰarājasamādʰistʰaḥ
samayāgryā
karagrahaḥ
\
Line of ed.: 13
Verse: b
mahābodʰir
iyaṃ
jñānaṃ
bʰāvayan
siddʰim
āpnuyād
\\
Strophe:
Verse:
Line of ed.: 14
ity
āha
bʰagavān
Vajradʰaraḥ
\\
Page of ed.: 468
Line of ed.: 1
tatredaṃ
padmakulamahābodʰijñānasiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
Lokeśvarasamādʰistʰo
dʰarmamudrāṃ
japaṃs
tatʰā
\
Line of ed.: 3
Verse: b
mahābodʰir
iyaṃ
jñānaṃ
bʰāvayan
siddʰim
āpnuyād
\\
Strophe:
Verse:
Line of ed.: 4
ity
āha
bʰagavān
Avalokiteśvaraḥ
\\
Line of ed.: 5
tatredaṃ
maṇikulamahābodʰijñānasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 6
Verse: a
Vajragarbʰasamādʰistʰaḥ
karmamudrā
sukarmakr̥t
\
Line of ed.: 7
Verse: b
mahābodʰir
iyaṃ
jñānaṃ
bʰāvayan
siddʰim
āpnuyād
\\
Strophe:
Verse:
Line of ed.: 8
ity
āha
bʰagavān
Ākāśagarbʰaḥ
\\
Line of ed.: 9
sarvakulamahābodʰijñānasiddʰividʰivistaratantraḥ
\\
Line of ed.: 10
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatānurāgaṇasiddʰitantram
Line of ed.: 11
udājahāra
\
Line of ed.: 12
tatredaṃ
tatʰāgatānurāgaṇasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 13
Verse: a
sattvārtʰaṃ
ca
prakurvan
vai
buddʰabodʰyartʰikaḥ
svayaṃ
\
Line of ed.: 14
Verse: b
buddʰānusmr̥timāṃ
bʰūtvā
sarvabuddʰānurāgaṇam
\\
Strophe:
Verse:
Line of ed.: 15
ity
āha
bʰagavān
Vajrarāgaḥ
\\
Page of ed.: 469
Line of ed.: 1
tatredaṃ
tatʰāgatakulānurāgaṇasiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
yatʰā
viṣayavāṃ
bʰūtvā
vajrasattva[s
tu]
sādʰayet
\
Line of ed.: 3
Verse: b
tattvacodanayā
śīgʰram
anuraktaḥ
sa
sidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 4
ty
āha
bʰagavān
Vajrasattvaḥ
\\
Line of ed.: 5
tatredaṃ
vajrakulānurāgaṇasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 6
Verse: a
buddʰājñākāritārtʰaṃ
hi
duṣṭānām
abʰicārukaiḥ
\
Line of ed.: 7
Verse: b
krodʰān
sattvaviśuddʰyartʰam
idaṃ
vajrānurāgaṇam
\\
Strophe:
Verse:
Line of ed.: 8
ity
āha
bʰagavāṃs
Trilokavijayaḥ
\\
Line of ed.: 9
tatredaṃ
padmakulānurāgaṇasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 10
Verse: a
rāgāvalokanaṃ
maitrīkāruṇya
dʰarmavāditā
\
Line of ed.: 11
Verse: b
sarvābʰayapradānaṃ
ca
sarvabuddʰānurāgaṇamṃ
\\
Strophe:
Verse:
Line of ed.: 12
ity
āha
bʰagavān
Vajranetraḥ
\\
Line of ed.: 13
tatredaṃ
maṇikulānurāgaṇasiddʰitantraṃ
\
Strophe: (4)
Line of ed.: 14
Verse: a
abʰiṣekapradānaṃ
ca
pradānaṃ
dʰanasaṃcayaṃ
\
Line of ed.: 15
Verse: b
tac
ca
buddʰārtʰato
yojyam
idaṃ
buddʰānurāgaṇam
\\
Strophe:
Verse:
Line of ed.: 16
ity
āha
bʰagavān
āryĀkāśagarbʰaḥ
\
Page of ed.: 470
Line of ed.: 1
sarvakulānurāgaṇasiddʰividʰivistaratantraṃ
\\
Line of ed.: 2
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatavaśīkaraṇasiddʰitantram
Line of ed.: 3
udājahāra
\
Line of ed.: 4
tatredaṃ
tatʰāgata
vaśīkaraṇasiddʰitantraṃ
\\
Strophe: (1)
Line of ed.: 5
Verse: a
rāgo
vai
nāvamantaryo
viśuddʰaḥ
sukʰadas
tatʰā
\
Line of ed.: 6
Verse: b
sarvasattvārtʰato
yoga
idaṃ
buddʰavaśaṅkaram
\\
Strophe:
Verse:
Line of ed.: 7
ity
āha
bʰagavān
Buddʰaḥ
\\
Line of ed.: 8
tatredaṃ
tatʰāgatakulavaśīkaraṇasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 9
Verse: a
kāmaṃ
sevya
sukʰātmā
tu
SURATAS
TVAM
iti
kurvan
\
Line of ed.: 10
Verse: b
sādʰayed
vajrasattvaṃ
tu
tattvacodavaśīkr̥tam
\\
Strophe:
Verse:
Line of ed.: 11
ity
āha
bʰagavān
Samantabʰadraḥ
\\
Line of ed.: 12
tatredaṃ
vajrakulavaśīkaraṇasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 13
Verse: a
buddʰājñān
sattvaśuddʰyartʰam
abʰayārtʰaṃ
ca
dehināṃ
\
Line of ed.: 14
Verse: b
buddʰaśāsanarakṣārtʰaṃ
mārayaṃ
vaśam
ānayed
\\
Strophe:
Verse:
Line of ed.: 15
ity
āha
bʰagavān
Vajrahuṃkāraḥ
\\
Page of ed.: 471
Line of ed.: 1
tatredaṃ
padmakulavaśīkaraṇasiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
rāgaśuddʰiṃ
parīkṣan
vai
padmapatravikāsataḥ
\
Line of ed.: 3
Verse: b
rañjed
vā
rāgayec
caiva
vinayārtʰaṃ
vaśaṃkaram
\\
Strophe:
Verse:
Line of ed.: 4
ity
āha
āryĀvalokiteśvaraḥ
\\
Line of ed.: 5
tatredaṃ
maṇikulavaśīkaraṇasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 6
Verse: a
sarvabuddʰābʰiṣekārtʰaṃ
vajraratnaṃ
dinedine
\
Line of ed.: 7
Verse: b
śīrṣe
stʰāpyābʰiṣicyatāṃ
sarvabuddʰān
vaśaṃ
nayed
\\
Strophe:
Verse:
Line of ed.: 8
ity
āha
bʰagavān
Ākāśagarbʰaḥ
\\
Line of ed.: 9
sarvakulavaśīkaraṇasiddʰitantraṃ
\\
Line of ed.: 10
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatamāraṇasiddʰitantram
Line of ed.: 11
udājahāra
\
Line of ed.: 12
tatredaṃ
tatʰāgatamāraṇasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 13
Verse: a
apaśyaṃ
sarvasattvārtʰa
buddʰatatvā
na
śodʰayan
\
Line of ed.: 14
Verse: b
manasā
karmavāgbʰyāṃ
vā
māraṇasiddʰim
āptayād
\\
Strophe:
Verse:
Line of ed.: 15
ity
āha
bʰagavāṃs
Tatʰāgataḥ
\\
Page of ed.: 472
Line of ed.: 1
tatredaṃ
tatʰāgatakulamāraṇasiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
alābʰāt
sarvasiddʰīnām
anudyogāt
kulasya
ca
\
Line of ed.: 3
Verse: b
āspʰoṭamahāvajrasya
mārayan
lagʰu
sidʰyata
\\
Strophe:
Verse:
Line of ed.: 4
ity
āha
bʰagavān
Vajrapāṇiḥ
\\
Line of ed.: 5
tatredaṃ
vajrakulamāraṇasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 6
Verse: a
aduṣṭadamanāt
krodʰād
asattvavineyāt
tatʰā
\
Line of ed.: 7
Verse: b
ātmano
duḥkʰadānāc
ca
HUṂ
-kāreṇa
tu
mārayed
\\
Strophe:
Verse:
Line of ed.: 8
ity
āha
bʰagavān
Vajradʰaraḥ
\\
Line of ed.: 9
tatredaṃ
padmakulamāraṇasiddʰitantraṃ
\\
Strophe: (3)
Line of ed.: 10
Verse: a
akāruṇyād
amaitryāt
tu
duḥsattvānām
aśodʰanāt
\
Line of ed.: 11
Verse: b
ātmanaś
ca
visaṃvādān
mārayan
siddʰim
āpnuyād
\\
Strophe:
Verse:
Line of ed.: 12
ity
āha
bʰagavānavalokiteśvaraḥ
\\
Line of ed.: 13
tatredaṃ
maṇikulamāraṇasiddʰitantraṃ
\
Strophe: (4)
Line of ed.: 14
Verse: a
atyāgād
ātmano
'nartʰāt
artʰakārād
anartʰataḥ
\
Line of ed.: 15
Verse: b
dāridryāc
caiva
sattvānāṃ
mārayan
siddʰim
āpnuyād
\\
Strophe:
Verse:
Line of ed.: 16
ity
āha
bʰagavān
Sarvāśāparipūrakaḥ
\\
Page of ed.: 473
Strophe: (1)
Line of ed.: 1
Verse: a
kecidaprāptiyogena
buddʰānāṃ
māraṇātmakāḥ
\
Line of ed.: 2
Verse: b
teṣām
uddʰaraṇārtʰāya
lagʰu
siddʰipradā
vayam
\\
Strophe:
Verse:
Line of ed.: 3
ity
āha
bʰagavān
āryaSamantabʰadraḥ
\\
Line of ed.: 4
sarvakulamāraṇasiddʰividʰivistaratantraṃ
\\
Line of ed.: 5
atʰa
bʰagavān
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatarakṣāmudrāsiddʰitantram
Line of ed.: 6
udājahāra
\
Line of ed.: 7
tatredaṃ
tatʰāgatarakṣāsiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 8
Verse: a
sarvasattvāparityāgo
buddʰapūjātmatā
sadā
\
Line of ed.: 9
Verse: b
nityaṃ
buddʰamanaskāro
rakṣeyaṃ
paramādbʰute
- \\
Strophe:
Verse:
Line of ed.: 10
ty
āha
bʰagavān
Buddʰaḥ
\\
Line of ed.: 11
tatredaṃ
tatʰāgatakularakṣāsiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 12
Verse: a
Vajrasattve
sakr̥dvārāṃ
nāmamātraparigrahaḥ
\
Line of ed.: 13
Verse: b
iyaṃ
rakṣā
tu
mahatī
śāśvatī
siddʰidā
kṣaṇād
\\
Strophe:
Verse:
Line of ed.: 14
ity
āha
bʰagavān
Vajradʰaraḥ
\
Page of ed.: 474
Line of ed.: 1
tatredaṃ
vajrakularakṣāsiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
vidyātantreṣu
saṃtoṣaḥ
trilokavijayātmatā
\
Line of ed.: 3
Verse: b
bʰaktir
vai
vajra
-HUṂ
-kāre
rakṣeyaṃ
svaparasya
ve
- \\
Strophe:
Verse:
Line of ed.: 4
ty
āha
bʰagavān
Vajrahuṃkāraḥ
\\
Line of ed.: 5
tatredaṃ
padmakularakṣāsiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 6
Verse: a
rāgaśuddʰir
mahāmaitrī
sattveṣu
abʰayadānatā
\
Line of ed.: 7
Verse: b
Lokeśanāmajāpaś
ca
rakṣeyaṃ
paramādbʰute
- \\
Strophe:
Verse:
Line of ed.: 8
ty
āha
bʰagavān
Vajradʰarmaḥ
\
Line of ed.: 9
tatredaṃ
maṇikularakṣāsiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 10
Verse: a
abandʰyo
divasaḥ
kāryo
yatʰā
śaktyā
prayogataḥ
\
Line of ed.: 11
Verse: b
tyāgena
buddʰasattvābʰyāṃ
rakṣeyaṃ
paramādbʰūte
- \\
Strophe:
Verse:
Line of ed.: 12
ty
āha
bʰagavān
Vajrarakṣaḥ
\\
Line of ed.: 13
sarvakularakṣāsiddʰividʰivistaratantraṃ
\\
Page of ed.: 475
Line of ed.: 1
atʰa
Vajrapāṇir
mahābodʰisattvo
bʰagavantam
etad
avocat
\
Line of ed.: 2
"pratigr̥hāṇa
bʰagavann
,
idaṃ
sarvatatʰāgatakulatantraṃ
\
yena
Line of ed.: 3
sarvasattvāḥ
sarvakalpaiśvaryatayādʰigamaṃ
kr̥tvā
,
śīgʰram
anuttarāṃ
Line of ed.: 4
samyakṣaṃbodʰim
abʰisaṃbʰotsyanta
"
iti
\\
Line of ed.: 5
atʰa
bʰagavān
Vajrapāṇaye
bodʰisattvāya
mahāsattvāya
sādʰukāram
Line of ed.: 6
adāt
\
"sādʰu
sādʰu
Vajrapāṇe
subʰāṣitaṃ
,
pratigr̥hīto
'smābʰir
Line of ed.: 7
adʰiṣṭʰitaś
ce
-"
ti
\\
Line of ed.: 8
atʰa
sarvatatʰāgatāḥ
punaḥ
samājam
āgamya
,
Vajrapāṇaye
Line of ed.: 9
mahābodʰisattvāya
sādʰukārāṇy
adadan
\
Strophe: (1)
Line of ed.: 10
Verse: a
"sādʰu
te
vajrasattvāya
vajraratnāya
sādʰu
te
\\
Line of ed.: 11
Verse: b
vajradʰarmāya
te
sādʰu
sādʰu
te
vajrakarmaṇe
\\
Strophe: (2)
Line of ed.: 12
Verse: a
subʰāṣitam
idaṃ
sūtraṃ
Vajrayānam
anuttaraṃ
\
Line of ed.: 13
Verse: b
sarvatatʰāgataṃ
guhyaṃ
Mahāyānābʰisaṃgraham
\\"
iti
\\
Strophe:
Verse:
Line of ed.: 14
Sarvatatʰāgatatattvasaṃgrahāt
Sarvakalpopāyasiddʰividʰivistaratantraḥ
Line of ed.: 15
parisamāptaḥ
\\
This text is part of the
TITUS
edition of
Sarva-Tathagata-Tattva-Samgraha
.
Copyright
TITUS Project
, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.