TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 27
Previous part

Chapter: 24  
Page of ed.: 476  
CHAPTER 24

Line of ed.: 1 
SARVA-KULA-KALPA-GUHYA-VIDHI-VISTARA-TANTRA


Line of ed.: 2       atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgataguhyasiddʰitantram
Line of ed.: 3    
udājahāra \

Line of ed.: 4       
tatrādita eva sarvatatʰāgatottamasiddʰiguhyatantraṃ \
Strophe: (1) 
Line of ed.: 5   Verse: a       
buddʰabodʰisamādʰin tu bʰāvayan susamāhitaḥ \
Line of ed.: 6   Verse: b       
sukʰena labʰyate bodʰir iti cintyāvabudʰyatī- \\
Strophe:   Verse:  
Line of ed.: 7    
ty āha bʰagavān Sarvatatʰāgataḥ \\

Line of ed.: 8       
tatredaṃ tatʰāgatakulottamasiddʰiguhyatantraṃ \
Strophe: 1 
Line of ed.: 9   Verse: a       
sattvavajrāṃ hr̥di badʰvā bʰāryā me tvam iti priyā \
Line of ed.: 10   Verse: b       
DR̥ḌʰĪ BʰAVA iti prokte sarvamudrās tu sādʰayet \\ 1 \\
Strophe: 2  
Line of ed.: 11   Verse: a       
anena vidʰiyogena asiddʰāpi svakarmabʰiḥ \
Line of ed.: 12   Verse: b       
GUHYA BʰĀRYĀM iti proktvā sutarāṃ siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 13    
ity āha bʰagavān Sattvavajraḥ \\

Page of ed.: 477  
Line of ed.: 1       
tatredaṃ vajrakulottamasiddʰiguhyatantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
yatʰā tatʰā hi kupito vajra-HUṂ-kāramudrayā \
Line of ed.: 3   Verse: b       
mārayan sarvabuddʰāṃs tu bʰayāt siddʰi[n dadaṅkared \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha] bʰagavān Sarvatatʰāgatahuṅkāraḥ \\

Line of ed.: 5       
tatredaṃ padmakulottamasiddʰiguhyatantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
samādʰimudrāṃ sandʰāya nirīkṣan vajradr̥ṣṭinā \
Line of ed.: 7   Verse: b       
svadāraṃ paradāraṃ priyāṃ siddʰim avāpnuyat \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Padmarāgaḥ \\

Line of ed.: 9       
tatredaṃ maṇikulottamasiddʰiguhyatantraṃ \
Strophe: (3) 
Line of ed.: 10   Verse: a       
dvayendriyasamāpattyā sukʰam agram iti brūvan \
Line of ed.: 11   Verse: b       
svendriyaṃ sarvabuddʰānāṃ niryātya lagʰu sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 12    
ty āha bʰagavān Maṇirāgaḥ \\

Line of ed.: 13       
sarvakulottamasiddʰiguhyatantraḥ \\

Page of ed.: 478  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatasamayasiddʰiguhyatantram
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
tatredaṃ tatʰāgatasamayasiddʰiguhyatantraṃ \
Strophe: (1) 
Line of ed.: 4   Verse: a       
SAMAYAS TVAM iti proktvā rāgayet sarvayoṣitaḥ \
Line of ed.: 5   Verse: b       
virāgaya sattvārtʰaṃ dʰruvaṃ buddʰāṃ sa rāgayed \\
Strophe:   Verse:  
Line of ed.: 6    
ity āha bʰagavān Mahāvairocanaḥ \\

Line of ed.: 7       
tatredaṃ tatʰāgatakulasamayasiddʰiguhyatantraṃ \
Strophe: (2) 
Line of ed.: 8   Verse: a       
rāgo hi nāvamantavyo rāgayet sarvayoṣitaḥ \
Line of ed.: 9   Verse: b       
vajriṇo guhyasamayam idaṃ rakṣaṃs tu sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 10    
ty āha bʰagavān Vairocanaḥ \\

Line of ed.: 11       
tatredaṃ vajrakulasamayasiddʰiguhyatantraṃ \
Strophe: (3) 
Line of ed.: 12   Verse: a       
mārayan mārayel lokaṃ kāyavākkarmasatkriyaiḥ \
Line of ed.: 13   Verse: b       
HUṂ-kārais tu viśuddʰyartʰaṃ samayo hyartʰasiddʰida \\
Strophe:   Verse:  
Line of ed.: 14    
ity āha bʰagavān Trilokavijayaḥ \

Page of ed.: 479  
Line of ed.: 1       
tatredaṃ padmakulasamayasiddʰiguhyatantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
rāgaḥ śuddʰātmanāṃ śuddʰo hy aśuddʰas tīrtʰyayogināṃ \
Line of ed.: 3   Verse: b       
śuddʰātmanāṃ tu samayaṃ pālayan siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Avalokiteśvaraḥ \\

Line of ed.: 5       
tatredaṃ maṇikulasamayasiddʰiguhyatantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
badʰvā vajramaṇiṃ pūrvaṃ vajragarbʰasamādʰinā \
Line of ed.: 7   Verse: b       
duṣṭānāṃ tu harann artʰān samayaḥ siddʰido [bʰaved \\
Strophe:   Verse:  
Line of ed.: 8    
i]ty āha bʰagavān Vajraratnaḥ \\

Line of ed.: 9       
sarvakulasamayasiddʰiguhyavidʰivistaratantraṃ \\

Line of ed.: 10       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatadʰarmasiddʰiguhyatantram
Line of ed.: 11    
udājahāra \

Line of ed.: 12       
tatredaṃ tatʰāgatadʰarmasiddʰiguhyatantraṃ \
Strophe: (3) 
Line of ed.: 13   Verse: a       
svabʰāvaśuddʰiṃ dʰarmāṇāṃ bʰāvayan susamāhitaḥ \
Line of ed.: 14   Verse: b       
sarvakāryāṇi kurvan vai bodʰīṃ siddʰim avāpnute- \\
Strophe:   Verse:  
Line of ed.: 15    
ty āha bʰagavān Vajradʰātuḥ \\

Page of ed.: 480  
Line of ed.: 1       
tatredaṃ tatʰāgatakuladʰarmasiddʰiguhyatantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
sarvasattvānurāgaś ca viṣayeṣv avirāgitā \
Line of ed.: 3   Verse: b       
rāmārāmaṇaśuddʰis tu guhyadʰarmaḥ susiddʰida \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Vajraguhyaḥ \\

Line of ed.: 5       
tatredaṃ vajrakuladʰarmasiddʰiguhyatantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
nāsā-HUṂ-kārayogena sarvaduṣṭāṃs tu mārayan \
Line of ed.: 7   Verse: b       
sūkṣmavajrasamādʰistʰaḥ parāṃ siddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Dʰarmahuṃkāraḥ \\

Line of ed.: 9       
tatredaṃ padmakuladʰarmasiddʰiguhyatantraṃ \
Strophe: (3) 
Line of ed.: 10   Verse: a       
sūkṣmavajraprayogeṇa rāmayet sarvayoṣitaḥ \
Line of ed.: 11   Verse: b       
dʰarmasiddʰim avāpnoti vajradʰarmasamādʰine- \\
Strophe:   Verse:  
Line of ed.: 12    
ty āha bʰagavān Avalokiteśvaraḥ \

Page of ed.: 481  
Line of ed.: 1       
tatredaṃ maṇikuladʰarmasiddʰiguhyatantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
dvayendriyasamāpattyā sarvāśāparipūrayan \
Line of ed.: 3   Verse: b       
yoṣitāṃ priyāṇāṃ siddʰim āpnoty anuttarām \
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Vajraratnaḥ \\

Line of ed.: 5       
sarvakuladʰarmasiddʰiguhyavidʰivistaratantraṃ \\

Line of ed.: 6       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatakarmasiddʰiguhyatantram
Line of ed.: 7    
udājahāra \

Line of ed.: 8       
tatredaṃ tatʰāgatakarmasiddʰiguhyatantraṃ \
Strophe: (2) 
Line of ed.: 9   Verse: a       
vajrasattvasamādʰistʰo buddʰānusmr̥tibʰāvakaḥ \
Line of ed.: 10   Verse: b       
strīkāyaṃ praviśan yonyā vaśīkuryāt tu yoṣita \\
Strophe:   Verse:  
Line of ed.: 11    
ity āha bʰagavān Vairocanaḥ \\

Line of ed.: 12       
tatredaṃ tatʰāgatakulakarmasiddʰiguhyatantraṃ \
Strophe: (3) 
Line of ed.: 13   Verse: a       
vajrasattvasamādʰistʰo bʰagena praviśaṃs tatʰā \
Line of ed.: 14   Verse: b       
striyā kāye spʰaret samyag niśceṣṭām api rāgayed \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān Vajrarāgaḥ \\

Page of ed.: 482  
Line of ed.: 1       
tatredaṃ vajrakulakarmasiddʰiguhyatantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
vajra-HUṂ-kāramudrāṃ vai badʰvā tu susamāhitaḥ \
Line of ed.: 3   Verse: b       
praviśaṃs tu bʰage kruddʰaḥ manasā sa tu pātayed \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Vajrasamayaḥ \\

Line of ed.: 5       
tatredaṃ padmakulakarmasiddʰiguhyatantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
dʰarmakarmamayīmudrāṃ badʰvā padmasamādʰinā \
Line of ed.: 7   Verse: b       
bʰagena praviśan rakṣed api sarvās tu yoṣita \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Vajrapadmaḥ \

Line of ed.: 9       
tatredaṃ maṇikulakarmasiddʰiguhyatantraṃ \
Strophe: (3) 
Line of ed.: 10   Verse: a       
karmavajramaṇiṃ badʰvā vajraratnasamādʰinā \
Line of ed.: 11   Verse: b       
bʰagena praviśan strīṇāṃ kṣaṇād āviśya nartatī- \\
Strophe:   Verse:  
Line of ed.: 12    
ty āha bʰagavān Vajraratnaḥ \\

Line of ed.: 13       
sarvakulakarmasiddʰiguhyavidʰivistaratantraṃ \\

Page of ed.: 483  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatamaṇḍalaśuddʰisiddʰiguhyatantram
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
tatredaṃ sarvatatʰāgatacakraśuddʰisiddʰiguhyatantraṃ bʰavati \
Strophe: 1 
Line of ed.: 4   Verse: a       
dʰarmacakrasamākāraṃ kuryād guhyamaṇḍalaṃ \
Line of ed.: 5   Verse: b       
mudrā bʰāryā parivr̥taṃ tatra buddʰan niveśayet \\ 1 \\
Strophe: 2  
Line of ed.: 6   Verse: a       
praviṣṭvaiva hi tad guhyaṃ brūyād buddʰasya tatkṣaṇāt \
Line of ed.: 7   Verse: b       
"bʰāryā hy etās tava vibʰo dadasva mama sarvada" \\ 2 \\
Strophe: 3  
Line of ed.: 8   Verse: a       
evaṃ brūvaṃs tu sarveṣu kulamudrā nayeṣu ca \
Line of ed.: 9   Verse: b       
guhyasiddʰim avāpnoti buddʰānām asamatviṣām \\ 3 \\
Strophe:   Verse:  
Line of ed.: 10    
ity āha bʰagavān Buddʰaḥ \\

Line of ed.: 11       
tatredaṃ tatʰāgatakulasarvamaṇḍalasiddʰiguhyatantraṃ \
Strophe: 1 
Line of ed.: 12   Verse: a       
vajradʰātupratīkāśaṃ maṇḍalaṃ tu samālikʰet \
Line of ed.: 13   Verse: b       
tatʰāgatakulānāṃ tu sarveṣāṃ paraman nayaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 14   Verse: a       
[SIDDʰI KĀMAS tv āśu] brūyāt pravi[ṣṭaiva tan maṇḍalaṃ] \
Line of ed.: 15   Verse: b          
SURATE SAMAYAS TVAṂ HOḤ, VAJRASATTVĀDYASIDʰYA MĀṂ \\ 2 \\
Page of ed.: 484  
Strophe: 3  
Line of ed.: 1   Verse: a       
idaṃ japaṃs tu hr̥dayaṃ sādʰayet sarvasiddʰayaḥ \
Line of ed.: 2   Verse: b       
[tattvacodanayoge]na tuṣṭaḥ sa tv āśu sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 3    
ty āha bʰagavān Vajrasattvaḥ \\

Line of ed.: 4       
tatredaṃ vajrakulasarvamaṇḍalasiddʰiguhyatantraṃ \
Strophe: 1 
Line of ed.: 5   Verse: a       
trilokavijayākāraṃ sarvavajrakulasya hi \
Line of ed.: 6   Verse: b       
sarvamaṇḍalayogaṃ tu saṃlikʰeta vicakṣaṇaḥ \\ 1 \\
Strophe: 2  
Line of ed.: 7   Verse: a       
taṃ praviṣṭvaiva śīgʰraṃ vai brūyāt siddʰiṃ tu yācayan \
Line of ed.: 8   Verse: b       
"rāgāt tvam asi saṃbʰūta", evaṃ sarveṣu sidʰyatī- \\ 2 \\
Strophe:   Verse:  
Line of ed.: 9    
ty āha bʰagavān Vajrahuṃkāraḥ \\

Line of ed.: 10       
tatredaṃ padmakulamaṇḍalasiddʰiguhyatantraṃ \
Strophe: 1 
Line of ed.: 11   Verse: a       
jagadvinayayogena sarvapadmakuleṣu vai \
Line of ed.: 12   Verse: b       
maṇḍalāni likʰet prajñas taṃ praviṣṭvaiva vāg vadet \\ 1 \\
Strophe: 2  
Line of ed.: 13   Verse: a       
"rāgadʰarma mahāpadma prasidʰya lagʰu me vibʰo" \
Line of ed.: 14   Verse: b       
evam uktvā tu sarveṣu maṇḍaleṣu sa sidʰyatī- \\ 2 \\
Strophe:   Verse:  
Line of ed.: 15    
ty āha bʰagavān Avalokiteśvaraḥ \\

Page of ed.: 485  
Line of ed.: 1       
tatredaṃ maṇikulamaṇḍalasiddʰiguhyatantraṃ \
Strophe: 1 
Line of ed.: 2   Verse: a       
sarvārtʰasiddʰiyogena maṇḍalāni samālikʰet \
Line of ed.: 3   Verse: b       
mahāmaṇikulānāṃ tu taṃ praviṣṭvaiva vāg vadet \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
"sarvābʰiprāyasiddʰīnāṃ rāgāśāsiddʰir uttamā \
Line of ed.: 5   Verse: b       
sidʰya sidʰya mahāsattva bʰagavan sarvasiddʰaye" \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
evaṃ brūvaṃs tu sarveṣu maṇḍaleṣu praveśataḥ \
Line of ed.: 7   Verse: b       
mahāsiddʰim avāpnoti pūjāguhyam anuttaraṃ \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
tataḥ prabʰr̥ti siddʰātmā sādʰayan siddʰayaḥ sadā \
Line of ed.: 9   Verse: b       
yadā na lagʰu siddʰiḥ syāt sidʰyante tattvacodanair \\ 4 \\
Strophe:   Verse:  
Line of ed.: 10    
ity āha bʰa[gavān Vajrasattvaḥ \\ ]

Line of ed.: 11       
sarvakulamaṇḍalasiddʰiguhyavidʰivistaratantraṃ \\

Line of ed.: 12       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatasarvamudrāguhyasiddʰitantram
Line of ed.: 13    
udājahāra \

Line of ed.: 14       
tatredaṃ tatʰāgatamudrāguhyasiddʰitantraṃ \

Page of ed.: 486  
Strophe: (1) 
Line of ed.: 1   Verse: a       
tatʰāgatamahādevyaḥ priyāḥ sarvasukʰapradāḥ \
Line of ed.: 2   Verse: b       
satyānuparivartinyā vāssatyaiḥ sāpi yan na sidʰyata \\
Strophe:   Verse:  
Line of ed.: 3    
ity āha bʰagavān Buddʰaḥ \\

Line of ed.: 4       
tatredaṃ tatʰāgatakulamahāmudrāguhyasiddʰitantraṃ \
Strophe: 1 
Line of ed.: 5   Verse: a       
mahāmudrāṃ tu vai badʰvā yatʰāvad anupūrvaśaḥ \
Line of ed.: 6   Verse: b       
idaṃ tattvaṃ rahasyaṃ ca vajravācā vadetv ayaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 7   Verse: a       
vajrasattvaḥ svayam ahaṃ tvam me bʰāryā hr̥di stʰitā \
Line of ed.: 8   Verse: b       
sarvakāyaṃ pariṣvajya vajragarve samutkṣipa \\ 2 \\
Strophe: 3  
Line of ed.: 9   Verse: a       
vajragarvā mahādevī tattvacodānurāgitā \
Line of ed.: 10   Verse: b       
sarvakāye dr̥ḍʰībʰūtvā yatʰāvat sidʰyate lagʰur \\ 3 \\
Strophe:   Verse:  
Line of ed.: 11    
ity āha bʰagavān Vajragarvāpatiḥ \\

Line of ed.: 12       
tatredaṃ vajrakulasamayamudrāguhyasiddʰitantraṃ \
Page of ed.: 487  
Strophe: (1) 
Line of ed.: 1   Verse: a       
"sidʰya sidʰyādya samaye samayo 'haṃ tvaṃ priyā mama" \
Line of ed.: 2   Verse: b       
iti codanayā śīgʰram anuraktā prasidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 3    
ty āha bʰagavān Vajrasattvaḥ \\

Line of ed.: 4       
tatredaṃ padmakuladʰarmamudrāguhyasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 5   Verse: a       
"budʰya budʰya mahāsattvi bʰāryā me tvam atipriyā" \
Line of ed.: 6   Verse: b       
iti codanayā śīgʰram anuraktā tu sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 7    
ty āha bʰagavān Vajradʰarmaḥ \\

Line of ed.: 8       
tatredaṃ maṇikulakarmamudrāguhyasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 9   Verse: a       
"sarvakarmakarī bʰāryā tvaṃ me sidʰyādya vajriṇi" \
Line of ed.: 10   Verse: b       
iti codanayā śīgʰram anuraktā tu sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 11    
ty āha bʰagavān Ākāśagarbʰaḥ \\

Line of ed.: 12       
sarvakulasarvamudrā[guhyasi]ddʰividʰivistaratantraṃ \\

Page of ed.: 488  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatasamayaguhyasiddʰitantram
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
tatredaṃ tatʰāga[tasamayagu]hyasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 4   Verse: a       
tīrtʰikānāṃ hitārtʰāya buddʰabʰāryā pragopitā \
Line of ed.: 5   Verse: b       
lekʰyā mudrā prayogeṇa iti vijñeya sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 6    
ty āha bʰagavān Sarvatatʰāgata[samayaḥ \\ ]

Line of ed.: 7       
tatredaṃ tatʰāgatakulasamayaguhyasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 8   Verse: a       
sarvasattvamanovyāpī sarvasattvasukʰapradaḥ \
Line of ed.: 9   Verse: b       
sarvasattvapitā caiva kāmo 'graḥ samayāgriṇām \\
Strophe:   Verse:  
Line of ed.: 10    
ity āhur bʰagavantaḥ sarvatatʰāgatāḥ \\

Strophe: (3) 
Line of ed.: 11   Verse: a       
idaṃ tat sarvabuddʰānāṃ rahasyaṃ paramādbʰutaṃ \
Line of ed.: 12   Verse: b       
vijñeya śraddadʰac cʰraddʰo duḥsādʰyo 'pi hi sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 13    
ty āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 14       
tatredaṃ vajrakulasamayaguhyasiddʰitantraṃ \

Page of ed.: 489  
Strophe: (1) 
Line of ed.: 1   Verse: a       
rāgaśuddʰyai viraktānāṃ tīrtʰyadr̥ṣṭikr̥tātmanāṃ \
Line of ed.: 2   Verse: b       
māraṇaṃ samayaṃ tv agram idaṃ vijñeyaṃ sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 3    
ty āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 4       
tatredaṃ padmakulasamayaguhyasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 5   Verse: a       
mahābʰūtodbʰavaṃ sarvaṃ, katʰaṃ tv aśucir ucyate? \
Line of ed.: 6   Verse: b       
tīrtʰikānāṃ vināśāya dʰruvaṃ siddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 7    
ity āha bʰagavān Vajranetraḥ \\

Line of ed.: 8       
tatredaṃ maṇikulasamayaguhyasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 9   Verse: a       
strīprasaṅgāt tu ratnānāṃ saṃcayaḥ kriyate yadā \
Line of ed.: 10   Verse: b       
striyo hy anuttaraṃ ratnam iti cintyate sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 11    
ty āha bʰagavān Ājñākaraḥ \\

Line of ed.: 12       
sarvakalasamayaguhyasiddʰividʰivistaratantraḥ \\

Page of ed.: 490  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatapūjāguhyasiddʰitantram
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
tatrāyaṃ tatʰāgatapūjāguhyasiddʰitantraḥ \
Strophe: (1) 
Line of ed.: 4   Verse: a       
strībʰiḥ parivr̥to bʰūtvā parihāsakriyā sukʰaṃ \
Line of ed.: 5   Verse: b       
niryātya buddʰapūjāyāṃ pūjāsiddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 6    
ity āha bʰagavān Buddʰaḥ \

Line of ed.: 7       
tatredaṃ tatʰāgatakulapūjāguhyasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 8   Verse: a       
surataśramakʰinnas tu tat saukʰyaṃ suratodbʰavaṃ \
Line of ed.: 9   Verse: b       
catuḥpraṇāme pūjāyāṃ niryātya lagʰu sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 10    
ty āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 11       
tatredaṃ vajrakulapūjāguhyasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 12   Verse: a       
HUṂ-kārasamayāṃ badʰvā pariṣvajya striyaṃ janaṃ \
Line of ed.: 13   Verse: b       
tatpariṣvaṅgasaukʰyaṃ tu niryātya hi sa sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 14    
ty āha bʰagavān Vajrahuṃkāraḥ \\

Page of ed.: 491  
Line of ed.: 1       
tatredaṃ padmakulapūjāguhyasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
Lokeśvaram ahaṃ bʰāvya priyāvaktraṃ nirīkṣan vai \
Line of ed.: 3   Verse: b       
tan nirīkṣaṇasauravyaṃ tu niryātya hi sa sidʰyatī- \
Strophe:   Verse:  
Line of ed.: 4    
ty āha bʰagavān Padmanetraḥ \\

Line of ed.: 5       
tatredaṃ maṇikulapūjāguhyasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
karmamudrādʰaro bʰūtvā sarvābʰaraṇabʰūṣitaḥ \
Line of ed.: 7   Verse: b       
striyaṃ pariṣvajya pūjāyāṃ vibʰūtiṃ niryātya sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 8    
ty āha bʰagavān Vajraratnaḥ \\

Line of ed.: 9       
sarvakulapūjāguhyasiddʰividʰivistaratantraṃ \\

Line of ed.: 10       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgataguhyapūjāsiddʰitantram
Line of ed.: 11    
udājahāra \

Line of ed.: 12       
tatredaṃ tatʰāgataguhyapūjāsiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 13   Verse: a       
ramayan paradārāṇi yatʰā [ka]ścin na vedayet \
Line of ed.: 14   Verse: b       
bʰāvayan buddʰam ātmānaṃ pūjayā siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān Buddʰaḥ \\

Page of ed.: 492  
Line of ed.: 1       
tatredaṃ tatʰāgata[kula]guhyapūjāsiddʰitantraṃ \
Strophe: 1 
Line of ed.: 2   Verse: a       
vajralāsyāṃ samādʰāya vajramālāṃ tu bandʰa[yet] \
Line of ed.: 3   Verse: b       
vajragītāṃ tato badʰvā pūjayed vajranr̥tyayā \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
kā[maratyābʰiṣekā]gryā nr̥tyagītasukʰāt sukʰaṃ \
Line of ed.: 5   Verse: b       
nānyad asti hi teneyaṃ guhyapūjā niruttarā \\ 2 \\
Strophe:   Verse:  

Line of ed.: 6       
tatredaṃ vajrakulaguhyapūjāsiddʰitantraṃ \\
Strophe: (3) 
Line of ed.: 7   Verse: a       
yatʰāvad vidʰiyogena pūja[yed] guhyapūjayā \
Line of ed.: 8   Verse: b       
Trilokavijayaṃ bʰāvya pūjāsiddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 9    
ity āha bʰagavān Vajraguhyaḥ \

Line of ed.: 10       
tatredaṃ padmakulaguhyapūjāsiddʰitantraṃ \
Strophe: (4) 
Line of ed.: 11   Verse: a       
ya[tʰāvad gu]hyayogena dʰarmamudrā supūjayan \
Line of ed.: 12   Verse: b       
jagadvinayamudrāstʰaḥ pūjāsiddʰim avāpnute- \\
Strophe:   Verse:  
Line of ed.: 13    
ty āha bʰagavān Avalokiteśvaraḥ \\

Line of ed.: 14       
tatredaṃ maṇikulaguhyapūjāsiddʰitantraṃ \
Page of ed.: 493  
Strophe: (1) 
Line of ed.: 1   Verse: a       
yatʰāvad guhyayogena karmamudrā susādʰayan \
Line of ed.: 2   Verse: b       
sarvārtʰasiddʰiyogena pūjāsiddʰim avāpnute- \\
Strophe:   Verse:  
Line of ed.: 3    
ty āha bʰagavān Vajragarbʰaḥ \\

Line of ed.: 4       
sarvakulaguhyapūjāvidʰivistaratantraṃ \\

Line of ed.: 5       
atʰa bʰagavān Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatakulodgʰāṭanaguhyasiddʰitantram
Line of ed.: 6    
udājahāra \

Line of ed.: 7       
tatredaṃ tatʰāgatatatvotpattisiddʰiguhyatantraṃ \
Strophe: (1) 
Line of ed.: 8   Verse: a       
samādʰijñānasaṃbʰūtaṃ buddʰatvaṃ hi samāsataḥ \
Line of ed.: 9   Verse: b       
sattvarāgaṇayogena śīgʰram āpnoty anuttaram \\
Strophe:   Verse:  
Line of ed.: 10    
ity āha bʰagavāṃs Tatʰāgataḥ \

Line of ed.: 11       
tatredaṃ tatʰāgatakulamahātattvodgʰāṭanasiddʰiguhyatantraṃ \
Strophe: 1 
Line of ed.: 12   Verse: a       
anādinidʰanaḥ sattvaḥ ākāśotpattilakṣaṇaḥ \
Line of ed.: 13   Verse: b       
samantabʰadraḥ sarvātmā kāmaḥ sarvajagatpatiḥ \\ 1 \\
Strophe: 2  
Line of ed.: 14   Verse: a       
yac cittaṃ sarvasattvānāṃ dr̥ḍʰatvāt sattvan ucyate \
Line of ed.: 15   Verse: b       
samādʰānād vajrasamo niścayair yāti vajratāṃ \\ 2 \\
Page of ed.: 494  
Strophe: 3  
Line of ed.: 1   Verse: a       
sattvādʰiṣṭʰānayogena vajrasattvaḥ punar bʰavet \
Line of ed.: 2   Verse: b       
sa eva bʰagavān sattvo vajrakāyas tatʰāgataḥ \\ 3 \\
Strophe: 4  
Line of ed.: 3   Verse: a       
svacittaprativedʰādibuddʰabodʰir yatʰāvidʰi \
Line of ed.: 4   Verse: b       
sa eva bʰagavān sarvatatʰāgatakulaṃ bʰaved \\
Strophe:   Verse:  
Line of ed.: 5    
ity āha bʰagavān Anādinidʰanasattvaḥ \\

Strophe: (1) 
Line of ed.: 6   Verse: a       
tatʰāgatakulaṃ saiva saiva vajrakulaṃ smr̥taṃ \
Line of ed.: 7   Verse: b       
saiva padmakulaṃ śuddʰaṃ saivoktaṃ maṇisatkulam \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Sarvatatʰāgatacakraḥ \\

Line of ed.: 9       
sarvakulotpādanaguhyasiddʰividʰivistaratantraṃ \\

Line of ed.: 10       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatamudrācihnābʰidʰānasiddʰiguhyatantram
Line of ed.: 11    
udājahāra \

Line of ed.: 12       
tatredaṃ tatʰāgatacihnābʰidʰānasiddʰiguhyatantraṃ bʰavati \
Strophe: (2) 
Line of ed.: 13   Verse: a       
sa eva bʰagavān sattvo vajrasattvo hr̥di stʰitaḥ \
Line of ed.: 14   Verse: b       
samādʰānāt samādʰis tu buddʰabodʰiprasādʰaka \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān Buddʰaḥ \\

Page of ed.: 495  
Line of ed.: 1       
tatredaṃ tatʰākulacihnābʰidʰānasiddʰiguhyatantraṃ \
Strophe: 1 
Line of ed.: 2   Verse: a       
vajraṃ suprativedʰatvād aṅkuśaṃ grahamocakaḥ \
Line of ed.: 3   Verse: b       
sūkṣmavedʰitayā vāṇaṃ sādʰukāras tu tuṣṭitaḥ \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
ratnas tu racanād uktaḥ sūryas tejo vidʰānataḥ \
Line of ed.: 5   Verse: b       
ketuḥ samuccʰrayaḥ proktaḥ smito hāsas tu kīrtitaḥ \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
rāgaśuddʰitayā padmaṃ kośaḥ kleśāriccʰedanāt \
Line of ed.: 7   Verse: b       
cakro maṇḍalayogāt tu vāglāpāj japan ucyate \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
sarvavajraṃ tu viśvatvād varmadurbʰedyayogataḥ \
Line of ed.: 9   Verse: b       
daṃṣṭrā bʰīṣaṇayogāt tu bandʰo mudrāprayogataḥ \\ 4 \\
Strophe: (5)  
Line of ed.: 10   Verse: a       
yatʰā hi bʰagavān śāśvo vajrasattvas tu sarvagaḥ \
Line of ed.: 11   Verse: b       
tatʰā vajrāṃ tu cihnādi bʰāvayann iti sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 12    
ty āha bʰagavān Sarvatatʰāgatacihnaḥ \

Line of ed.: 13       
sarvakulacihnābʰidʰānasiddʰiguhyatantraṃ \\

Line of ed.: 14       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatamudrābandʰotpattisiddʰiguhyatantram
Line of ed.: 15    
udājahāra \

Line of ed.: 16       
tatredaṃ tatʰāgatamudrābandʰotpattisiddʰiguhyatantraṃ \
Page of ed.: 496  
Strophe: (1) 
Line of ed.: 1   Verse: a       
badʰvā vai vajraparyaṅkaṅ karābʰyāṃ vajrabandʰataḥ \
Line of ed.: 2   Verse: b       
vajrasattvasamādʰistʰaḥ śīgʰraṃ buddʰatvam āpnuyād \\
Strophe:   Verse:  
Line of ed.: 3    
ity āha bʰagavān Buddʰaḥ \\

Line of ed.: 4       
[tatre]daṃ tatʰāgatakulamudrābandʰotpattisiddʰiguhyatantraṃ \
Strophe: 1 
Line of ed.: 5   Verse: a       
yatʰā rājñāṃ svamudrābʰiḥ mudryate rājaśāsanaṃ \
Line of ed.: 6   Verse: b       
mahātmanāṃ svamudrābʰir āmudryante tatʰā janāḥ \\ 1 \\
Strophe: 2  
Line of ed.: 7   Verse: a       
kāyavākcittavajrāṇāṃ pratibimbaprayogataḥ \
Line of ed.: 8   Verse: b       
mahātmanāṃ mahāmudrā iti vijñāya sidʰyatī- \\ 2 \\
Strophe:   Verse:  
Line of ed.: 9    
ty āha bʰagavān Mahāmudraḥ \\

Line of ed.: 10       
tatredaṃ vajrakulamudrābandʰotpattisiddʰiguhyatantraṃ \
Strophe: 1 
Line of ed.: 11   Verse: a       
yatʰā hi samayais tīvraiḥ kaścid bandʰo bʰavej janaḥ \
Line of ed.: 12   Verse: b       
anatikramaṇīyais tu tatʰā sarvatatʰāgatāḥ \\ 1 \\
Strophe: (2)  
Line of ed.: 13   Verse: a       
baddʰā hi vajrabandʰāgryamudrāsamayabandʰanaiḥ \
Line of ed.: 14   Verse: b       
nātikramanty āmaraṇād iti vijñāya sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 15    
ty āha bʰagavān Vajrasamayaḥ \\

Page of ed.: 497  
Line of ed.: 1       
tatredaṃ dʰarmakulamudrābandʰotpattisiddʰiguhyatantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
anatikramaṇīyā hi vajravās sarvaśo jinaiḥ \
Line of ed.: 3   Verse: b       
ayaṃ bandʰa iti jñātvā dʰarmam asya prasidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 4    
ty āha bʰagavān Vajradʰarmaḥ \\

Line of ed.: 5       
tatredaṃ karmakulamudrābandʰotpattisiddʰiguhyatantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
anatikramaṇīyā hi vajrājñā karmabʰūri ca \
Line of ed.: 7   Verse: b       
ājñāvatas tu tatkarma vijñāya lagʰu sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 8    
ty āha bʰagavān Vajraḥ \\

Line of ed.: 9       
sarvakulamudrābandʰotpattisiddʰividʰivistaraguhyatantraṃ \\

Line of ed.: 10       
atʰa kʰalu bʰagavān Vajrapāṇiṃ mahābodʰisattvam evam āha \
Line of ed.: 11    
"idam api mayā bʰagavan parigr̥hītam adʰiṣṭʰitaṃ ce-" ti \\

Page of ed.: 498  
Line of ed.: 1       
atʰa sarvatatʰāgatāḥ punaḥ samājam āgamya Vajrapāṇaye
Line of ed.: 2    
sarvatatʰāgatadʰipataye sādʰukārāṇy adaduḥ \\
Strophe: (1) 
Line of ed.: 3   Verse: a       
sādʰu te vajrasattvāya vajraratnāya sādʰu te \
Line of ed.: 4   Verse: b       
vajradʰarmāya te sādʰu sādʰu te vajrakarmaṇe \\
Strophe: (2)  
Line of ed.: 5   Verse: a       
subʰāṣitam idaṃ sūtraṃ Vajrayānam anuttaraṃ \
Line of ed.: 6   Verse: b       
sarvatatʰāgataṃ guhyaṃ Mahāyānābʰisaṃgraham \\
Strophe:   Verse:  
Line of ed.: 7    
iti \\   \\

Line of ed.: 8       
Sarvatatʰāgatatattvasaṃgrahāt Sarvakulakalpaguhyavidʰivistaratantraṃ
Line of ed.: 9    
samāptaṃ \\



Next part



This text is part of the TITUS edition of Sarva-Tathagata-Tattva-Samgraha.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.