TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 27
Chapter: 24
Page of ed.: 476
CHAPTER
24
Line of ed.: 1
SARVA-KULA-KALPA-GUHYA-VIDHI-VISTARA-TANTRA
Line of ed.: 2
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgataguhyasiddʰitantram
Line of ed.: 3
udājahāra
\
Line of ed.: 4
tatrādita
eva
sarvatatʰāgatottamasiddʰiguhyatantraṃ
\
Strophe: (1)
Line of ed.: 5
Verse: a
buddʰabodʰisamādʰin
tu
bʰāvayan
susamāhitaḥ
\
Line of ed.: 6
Verse: b
sukʰena
labʰyate
bodʰir
iti
cintyāvabudʰyatī
- \\
Strophe:
Verse:
Line of ed.: 7
ty
āha
bʰagavān
Sarvatatʰāgataḥ
\\
Line of ed.: 8
tatredaṃ
tatʰāgatakulottamasiddʰiguhyatantraṃ
\
Strophe: 1
Line of ed.: 9
Verse: a
sattvavajrāṃ
hr̥di
badʰvā
bʰāryā
me
tvam
iti
priyā
\
Line of ed.: 10
Verse: b
DR̥ḌʰĪ
BʰAVA
iti
prokte
sarvamudrās
tu
sādʰayet
\\ 1 \\
Strophe: 2
Line of ed.: 11
Verse: a
anena
vidʰiyogena
asiddʰāpi
svakarmabʰiḥ
\
Line of ed.: 12
Verse: b
GUHYA
BʰĀRYĀM
iti
proktvā
sutarāṃ
siddʰim
āpnuyād
\\
Strophe:
Verse:
Line of ed.: 13
ity
āha
bʰagavān
Sattvavajraḥ
\\
Page of ed.: 477
Line of ed.: 1
tatredaṃ
vajrakulottamasiddʰiguhyatantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
yatʰā
tatʰā
hi
kupito
vajra
-HUṂ
-kāramudrayā
\
Line of ed.: 3
Verse: b
mārayan
sarvabuddʰāṃs
tu
bʰayāt
siddʰi[n
dadaṅkared
\\
Strophe:
Verse:
Line of ed.: 4
ity
āha]
bʰagavān
Sarvatatʰāgatahuṅkāraḥ
\\
Line of ed.: 5
tatredaṃ
padmakulottamasiddʰiguhyatantraṃ
\
Strophe: (2)
Line of ed.: 6
Verse: a
samādʰimudrāṃ
sandʰāya
nirīkṣan
vajradr̥ṣṭinā
\
Line of ed.: 7
Verse: b
svadāraṃ
paradāraṃ
vā
priyāṃ
siddʰim
avāpnuyat
\\
Strophe:
Verse:
Line of ed.: 8
ity
āha
bʰagavān
Padmarāgaḥ
\\
Line of ed.: 9
tatredaṃ
maṇikulottamasiddʰiguhyatantraṃ
\
Strophe: (3)
Line of ed.: 10
Verse: a
dvayendriyasamāpattyā
sukʰam
agram
iti
brūvan
\
Line of ed.: 11
Verse: b
svendriyaṃ
sarvabuddʰānāṃ
niryātya
lagʰu
sidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 12
ty
āha
bʰagavān
Maṇirāgaḥ
\\
Line of ed.: 13
sarvakulottamasiddʰiguhyatantraḥ
\\
Page of ed.: 478
Line of ed.: 1
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatasamayasiddʰiguhyatantram
Line of ed.: 2
udājahāra
\
Line of ed.: 3
tatredaṃ
tatʰāgatasamayasiddʰiguhyatantraṃ
\
Strophe: (1)
Line of ed.: 4
Verse: a
SAMAYAS
TVAM
iti
proktvā
rāgayet
sarvayoṣitaḥ
\
Line of ed.: 5
Verse: b
mā
virāgaya
sattvārtʰaṃ
dʰruvaṃ
buddʰāṃ
sa
rāgayed
\\
Strophe:
Verse:
Line of ed.: 6
ity
āha
bʰagavān
Mahāvairocanaḥ
\\
Line of ed.: 7
tatredaṃ
tatʰāgatakulasamayasiddʰiguhyatantraṃ
\
Strophe: (2)
Line of ed.: 8
Verse: a
rāgo
hi
nāvamantavyo
rāgayet
sarvayoṣitaḥ
\
Line of ed.: 9
Verse: b
vajriṇo
guhyasamayam
idaṃ
rakṣaṃs
tu
sidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 10
ty
āha
bʰagavān
Vairocanaḥ
\\
Line of ed.: 11
tatredaṃ
vajrakulasamayasiddʰiguhyatantraṃ
\
Strophe: (3)
Line of ed.: 12
Verse: a
mārayan
mārayel
lokaṃ
kāyavākkarmasatkriyaiḥ
\
Line of ed.: 13
Verse: b
HUṂ
-kārais
tu
viśuddʰyartʰaṃ
samayo
hyartʰasiddʰida
\\
Strophe:
Verse:
Line of ed.: 14
ity
āha
bʰagavān
Trilokavijayaḥ
\
Page of ed.: 479
Line of ed.: 1
tatredaṃ
padmakulasamayasiddʰiguhyatantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
rāgaḥ
śuddʰātmanāṃ
śuddʰo
hy
aśuddʰas
tīrtʰyayogināṃ
\
Line of ed.: 3
Verse: b
śuddʰātmanāṃ
tu
samayaṃ
pālayan
siddʰim
āpnuyād
\\
Strophe:
Verse:
Line of ed.: 4
ity
āha
bʰagavān
Avalokiteśvaraḥ
\\
Line of ed.: 5
tatredaṃ
maṇikulasamayasiddʰiguhyatantraṃ
\
Strophe: (2)
Line of ed.: 6
Verse: a
badʰvā
vajramaṇiṃ
pūrvaṃ
vajragarbʰasamādʰinā
\
Line of ed.: 7
Verse: b
duṣṭānāṃ
tu
harann
artʰān
samayaḥ
siddʰido
[bʰaved
\\
Strophe:
Verse:
Line of ed.: 8
i]ty
āha
bʰagavān
Vajraratnaḥ
\\
Line of ed.: 9
sarvakulasamayasiddʰiguhyavidʰivistaratantraṃ
\\
Line of ed.: 10
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatadʰarmasiddʰiguhyatantram
Line of ed.: 11
udājahāra
\
Line of ed.: 12
tatredaṃ
tatʰāgatadʰarmasiddʰiguhyatantraṃ
\
Strophe: (3)
Line of ed.: 13
Verse: a
svabʰāvaśuddʰiṃ
dʰarmāṇāṃ
bʰāvayan
susamāhitaḥ
\
Line of ed.: 14
Verse: b
sarvakāryāṇi
kurvan
vai
bodʰīṃ
siddʰim
avāpnute
- \\
Strophe:
Verse:
Line of ed.: 15
ty
āha
bʰagavān
Vajradʰātuḥ
\\
Page of ed.: 480
Line of ed.: 1
tatredaṃ
tatʰāgatakuladʰarmasiddʰiguhyatantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
sarvasattvānurāgaś
ca
viṣayeṣv
avirāgitā
\
Line of ed.: 3
Verse: b
rāmārāmaṇaśuddʰis
tu
guhyadʰarmaḥ
susiddʰida
\\
Strophe:
Verse:
Line of ed.: 4
ity
āha
bʰagavān
Vajraguhyaḥ
\\
Line of ed.: 5
tatredaṃ
vajrakuladʰarmasiddʰiguhyatantraṃ
\
Strophe: (2)
Line of ed.: 6
Verse: a
nāsā
-HUṂ
-kārayogena
sarvaduṣṭāṃs
tu
mārayan
\
Line of ed.: 7
Verse: b
sūkṣmavajrasamādʰistʰaḥ
parāṃ
siddʰim
avāpnuyād
\\
Strophe:
Verse:
Line of ed.: 8
ity
āha
bʰagavān
Dʰarmahuṃkāraḥ
\\
Line of ed.: 9
tatredaṃ
padmakuladʰarmasiddʰiguhyatantraṃ
\
Strophe: (3)
Line of ed.: 10
Verse: a
sūkṣmavajraprayogeṇa
rāmayet
sarvayoṣitaḥ
\
Line of ed.: 11
Verse: b
dʰarmasiddʰim
avāpnoti
vajradʰarmasamādʰine
- \\
Strophe:
Verse:
Line of ed.: 12
ty
āha
bʰagavān
Avalokiteśvaraḥ
\
Page of ed.: 481
Line of ed.: 1
tatredaṃ
maṇikuladʰarmasiddʰiguhyatantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
dvayendriyasamāpattyā
sarvāśāparipūrayan
\
Line of ed.: 3
Verse: b
yoṣitāṃ
vā
priyāṇāṃ
vā
siddʰim
āpnoty
anuttarām
\
Strophe:
Verse:
Line of ed.: 4
ity
āha
bʰagavān
Vajraratnaḥ
\\
Line of ed.: 5
sarvakuladʰarmasiddʰiguhyavidʰivistaratantraṃ
\\
Line of ed.: 6
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatakarmasiddʰiguhyatantram
Line of ed.: 7
udājahāra
\
Line of ed.: 8
tatredaṃ
tatʰāgatakarmasiddʰiguhyatantraṃ
\
Strophe: (2)
Line of ed.: 9
Verse: a
vajrasattvasamādʰistʰo
buddʰānusmr̥tibʰāvakaḥ
\
Line of ed.: 10
Verse: b
strīkāyaṃ
praviśan
yonyā
vaśīkuryāt
tu
yoṣita
\\
Strophe:
Verse:
Line of ed.: 11
ity
āha
bʰagavān
Vairocanaḥ
\\
Line of ed.: 12
tatredaṃ
tatʰāgatakulakarmasiddʰiguhyatantraṃ
\
Strophe: (3)
Line of ed.: 13
Verse: a
vajrasattvasamādʰistʰo
bʰagena
praviśaṃs
tatʰā
\
Line of ed.: 14
Verse: b
striyā
kāye
spʰaret
samyag
niśceṣṭām
api
rāgayed
\\
Strophe:
Verse:
Line of ed.: 15
ity
āha
bʰagavān
Vajrarāgaḥ
\\
Page of ed.: 482
Line of ed.: 1
tatredaṃ
vajrakulakarmasiddʰiguhyatantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
vajra
-HUṂ
-kāramudrāṃ
vai
badʰvā
tu
susamāhitaḥ
\
Line of ed.: 3
Verse: b
praviśaṃs
tu
bʰage
kruddʰaḥ
manasā
sa
tu
pātayed
\\
Strophe:
Verse:
Line of ed.: 4
ity
āha
bʰagavān
Vajrasamayaḥ
\\
Line of ed.: 5
tatredaṃ
padmakulakarmasiddʰiguhyatantraṃ
\
Strophe: (2)
Line of ed.: 6
Verse: a
dʰarmakarmamayīmudrāṃ
badʰvā
padmasamādʰinā
\
Line of ed.: 7
Verse: b
bʰagena
praviśan
rakṣed
api
sarvās
tu
yoṣita
\\
Strophe:
Verse:
Line of ed.: 8
ity
āha
bʰagavān
Vajrapadmaḥ
\
Line of ed.: 9
tatredaṃ
maṇikulakarmasiddʰiguhyatantraṃ
\
Strophe: (3)
Line of ed.: 10
Verse: a
karmavajramaṇiṃ
badʰvā
vajraratnasamādʰinā
\
Line of ed.: 11
Verse: b
bʰagena
praviśan
strīṇāṃ
kṣaṇād
āviśya
nartatī
- \\
Strophe:
Verse:
Line of ed.: 12
ty
āha
bʰagavān
Vajraratnaḥ
\\
Line of ed.: 13
sarvakulakarmasiddʰiguhyavidʰivistaratantraṃ
\\
Page of ed.: 483
Line of ed.: 1
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatamaṇḍalaśuddʰisiddʰiguhyatantram
Line of ed.: 2
udājahāra
\
Line of ed.: 3
tatredaṃ
sarvatatʰāgatacakraśuddʰisiddʰiguhyatantraṃ
bʰavati
\
Strophe: 1
Line of ed.: 4
Verse: a
dʰarmacakrasamākāraṃ
kuryād
vā
guhyamaṇḍalaṃ
\
Line of ed.: 5
Verse: b
mudrā
bʰāryā
parivr̥taṃ
tatra
buddʰan
niveśayet
\\ 1 \\
Strophe: 2
Line of ed.: 6
Verse: a
praviṣṭvaiva
hi
tad
guhyaṃ
brūyād
buddʰasya
tatkṣaṇāt
\
Line of ed.: 7
Verse: b
"bʰāryā
hy
etās
tava
vibʰo
dadasva
mama
sarvada
" \\ 2 \\
Strophe: 3
Line of ed.: 8
Verse: a
evaṃ
brūvaṃs
tu
sarveṣu
kulamudrā
nayeṣu
ca
\
Line of ed.: 9
Verse: b
guhyasiddʰim
avāpnoti
buddʰānām
asamatviṣām
\\ 3 \\
Strophe:
Verse:
Line of ed.: 10
ity
āha
bʰagavān
Buddʰaḥ
\\
Line of ed.: 11
tatredaṃ
tatʰāgatakulasarvamaṇḍalasiddʰiguhyatantraṃ
\
Strophe: 1
Line of ed.: 12
Verse: a
vajradʰātupratīkāśaṃ
maṇḍalaṃ
tu
samālikʰet
\
Line of ed.: 13
Verse: b
tatʰāgatakulānāṃ
tu
sarveṣāṃ
paraman
nayaṃ
\\ 1 \\
Strophe: 2
Line of ed.: 14
Verse: a
[SIDDʰI
KĀMAS
tv
āśu]
brūyāt
pravi[ṣṭaiva
tan
maṇḍalaṃ]
\
Line of ed.: 15
Verse: b
SURATE
SAMAYAS
TVAṂ
HOḤ
,
VAJRASATTVĀDYASIDʰYA
MĀṂ
\\ 2 \\
Page of ed.: 484
Strophe: 3
Line of ed.: 1
Verse: a
idaṃ
japaṃs
tu
hr̥dayaṃ
sādʰayet
sarvasiddʰayaḥ
\
Line of ed.: 2
Verse: b
[tattvacodanayoge]na
tuṣṭaḥ
sa
tv
āśu
sidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 3
ty
āha
bʰagavān
Vajrasattvaḥ
\\
Line of ed.: 4
tatredaṃ
vajrakulasarvamaṇḍalasiddʰiguhyatantraṃ
\
Strophe: 1
Line of ed.: 5
Verse: a
trilokavijayākāraṃ
sarvavajrakulasya
hi
\
Line of ed.: 6
Verse: b
sarvamaṇḍalayogaṃ
tu
saṃlikʰeta
vicakṣaṇaḥ
\\ 1 \\
Strophe: 2
Line of ed.: 7
Verse: a
taṃ
praviṣṭvaiva
śīgʰraṃ
vai
brūyāt
siddʰiṃ
tu
yācayan
\
Line of ed.: 8
Verse: b
"rāgāt
tvam
asi
saṃbʰūta
",
evaṃ
sarveṣu
sidʰyatī
- \\ 2 \\
Strophe:
Verse:
Line of ed.: 9
ty
āha
bʰagavān
Vajrahuṃkāraḥ
\\
Line of ed.: 10
tatredaṃ
padmakulamaṇḍalasiddʰiguhyatantraṃ
\
Strophe: 1
Line of ed.: 11
Verse: a
jagadvinayayogena
sarvapadmakuleṣu
vai
\
Line of ed.: 12
Verse: b
maṇḍalāni
likʰet
prajñas
taṃ
praviṣṭvaiva
vāg
vadet
\\ 1 \\
Strophe: 2
Line of ed.: 13
Verse: a
"rāgadʰarma
mahāpadma
prasidʰya
lagʰu
me
vibʰo
" \
Line of ed.: 14
Verse: b
evam
uktvā
tu
sarveṣu
maṇḍaleṣu
sa
sidʰyatī
- \\ 2 \\
Strophe:
Verse:
Line of ed.: 15
ty
āha
bʰagavān
Avalokiteśvaraḥ
\\
Page of ed.: 485
Line of ed.: 1
tatredaṃ
maṇikulamaṇḍalasiddʰiguhyatantraṃ
\
Strophe: 1
Line of ed.: 2
Verse: a
sarvārtʰasiddʰiyogena
maṇḍalāni
samālikʰet
\
Line of ed.: 3
Verse: b
mahāmaṇikulānāṃ
tu
taṃ
praviṣṭvaiva
vāg
vadet
\\ 1 \\
Strophe: 2
Line of ed.: 4
Verse: a
"sarvābʰiprāyasiddʰīnāṃ
rāgāśāsiddʰir
uttamā
\
Line of ed.: 5
Verse: b
sidʰya
sidʰya
mahāsattva
bʰagavan
sarvasiddʰaye
" \\ 2 \\
Strophe: 3
Line of ed.: 6
Verse: a
evaṃ
brūvaṃs
tu
sarveṣu
maṇḍaleṣu
praveśataḥ
\
Line of ed.: 7
Verse: b
mahāsiddʰim
avāpnoti
pūjāguhyam
anuttaraṃ
\\ 3 \\
Strophe: 4
Line of ed.: 8
Verse: a
tataḥ
prabʰr̥ti
siddʰātmā
sādʰayan
siddʰayaḥ
sadā
\
Line of ed.: 9
Verse: b
yadā
na
lagʰu
siddʰiḥ
syāt
sidʰyante
tattvacodanair
\\ 4 \\
Strophe:
Verse:
Line of ed.: 10
ity
āha
bʰa[gavān
Vajrasattvaḥ
\\ ]
Line of ed.: 11
sarvakulamaṇḍalasiddʰiguhyavidʰivistaratantraṃ
\\
Line of ed.: 12
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatasarvamudrāguhyasiddʰitantram
Line of ed.: 13
udājahāra
\
Line of ed.: 14
tatredaṃ
tatʰāgatamudrāguhyasiddʰitantraṃ
\
Page of ed.: 486
Strophe: (1)
Line of ed.: 1
Verse: a
tatʰāgatamahādevyaḥ
priyāḥ
sarvasukʰapradāḥ
\
Line of ed.: 2
Verse: b
satyānuparivartinyā
vāssatyaiḥ
sāpi
tā
yan
na
sidʰyata
\\
Strophe:
Verse:
Line of ed.: 3
ity
āha
bʰagavān
Buddʰaḥ
\\
Line of ed.: 4
tatredaṃ
tatʰāgatakulamahāmudrāguhyasiddʰitantraṃ
\
Strophe: 1
Line of ed.: 5
Verse: a
mahāmudrāṃ
tu
vai
badʰvā
yatʰāvad
anupūrvaśaḥ
\
Line of ed.: 6
Verse: b
idaṃ
tattvaṃ
rahasyaṃ
ca
vajravācā
vadetv
ayaṃ
\\ 1 \\
Strophe: 2
Line of ed.: 7
Verse: a
vajrasattvaḥ
svayam
ahaṃ
tvam
me
bʰāryā
hr̥di
stʰitā
\
Line of ed.: 8
Verse: b
sarvakāyaṃ
pariṣvajya
vajragarve
samutkṣipa
\\ 2 \\
Strophe: 3
Line of ed.: 9
Verse: a
vajragarvā
mahādevī
tattvacodānurāgitā
\
Line of ed.: 10
Verse: b
sarvakāye
dr̥ḍʰībʰūtvā
yatʰāvat
sidʰyate
lagʰur
\\ 3 \\
Strophe:
Verse:
Line of ed.: 11
ity
āha
bʰagavān
Vajragarvāpatiḥ
\\
Line of ed.: 12
tatredaṃ
vajrakulasamayamudrāguhyasiddʰitantraṃ
\
Page of ed.: 487
Strophe: (1)
Line of ed.: 1
Verse: a
"sidʰya
sidʰyādya
samaye
samayo
'haṃ
tvaṃ
priyā
mama
" \
Line of ed.: 2
Verse: b
iti
codanayā
śīgʰram
anuraktā
prasidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 3
ty
āha
bʰagavān
Vajrasattvaḥ
\\
Line of ed.: 4
tatredaṃ
padmakuladʰarmamudrāguhyasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 5
Verse: a
"budʰya
budʰya
mahāsattvi
bʰāryā
me
tvam
atipriyā
" \
Line of ed.: 6
Verse: b
iti
codanayā
śīgʰram
anuraktā
tu
sidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 7
ty
āha
bʰagavān
Vajradʰarmaḥ
\\
Line of ed.: 8
tatredaṃ
maṇikulakarmamudrāguhyasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 9
Verse: a
"sarvakarmakarī
bʰāryā
tvaṃ
me
sidʰyādya
vajriṇi
" \
Line of ed.: 10
Verse: b
iti
codanayā
śīgʰram
anuraktā
tu
sidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 11
ty
āha
bʰagavān
Ākāśagarbʰaḥ
\\
Line of ed.: 12
sarvakulasarvamudrā[guhyasi]ddʰividʰivistaratantraṃ
\\
Page of ed.: 488
Line of ed.: 1
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatasamayaguhyasiddʰitantram
Line of ed.: 2
udājahāra
\
Line of ed.: 3
tatredaṃ
tatʰāga[tasamayagu]hyasiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 4
Verse: a
tīrtʰikānāṃ
hitārtʰāya
buddʰabʰāryā
pragopitā
\
Line of ed.: 5
Verse: b
lekʰyā
mudrā
prayogeṇa
iti
vijñeya
sidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 6
ty
āha
bʰagavān
Sarvatatʰāgata[samayaḥ
\\ ]
Line of ed.: 7
tatredaṃ
tatʰāgatakulasamayaguhyasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 8
Verse: a
sarvasattvamanovyāpī
sarvasattvasukʰapradaḥ
\
Line of ed.: 9
Verse: b
sarvasattvapitā
caiva
kāmo
'graḥ
samayāgriṇām
\\
Strophe:
Verse:
Line of ed.: 10
ity
āhur
bʰagavantaḥ
sarvatatʰāgatāḥ
\\
Strophe: (3)
Line of ed.: 11
Verse: a
idaṃ
tat
sarvabuddʰānāṃ
rahasyaṃ
paramādbʰutaṃ
\
Line of ed.: 12
Verse: b
vijñeya
śraddadʰac
cʰraddʰo
duḥsādʰyo
'pi
hi
sidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 13
ty
āha
bʰagavān
Vajradʰaraḥ
\\
Line of ed.: 14
tatredaṃ
vajrakulasamayaguhyasiddʰitantraṃ
\
Page of ed.: 489
Strophe: (1)
Line of ed.: 1
Verse: a
rāgaśuddʰyai
viraktānāṃ
tīrtʰyadr̥ṣṭikr̥tātmanāṃ
\
Line of ed.: 2
Verse: b
māraṇaṃ
samayaṃ
tv
agram
idaṃ
vijñeyaṃ
sidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 3
ty
āha
bʰagavān
Vajradʰaraḥ
\\
Line of ed.: 4
tatredaṃ
padmakulasamayaguhyasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 5
Verse: a
mahābʰūtodbʰavaṃ
sarvaṃ
,
katʰaṃ
tv
aśucir
ucyate
? \
Line of ed.: 6
Verse: b
tīrtʰikānāṃ
vināśāya
dʰruvaṃ
siddʰim
avāpnuyād
\\
Strophe:
Verse:
Line of ed.: 7
ity
āha
bʰagavān
Vajranetraḥ
\\
Line of ed.: 8
tatredaṃ
maṇikulasamayaguhyasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 9
Verse: a
strīprasaṅgāt
tu
ratnānāṃ
saṃcayaḥ
kriyate
yadā
\
Line of ed.: 10
Verse: b
striyo
hy
anuttaraṃ
ratnam
iti
cintyate
sidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 11
ty
āha
bʰagavān
Ājñākaraḥ
\\
Line of ed.: 12
sarvakalasamayaguhyasiddʰividʰivistaratantraḥ
\\
Page of ed.: 490
Line of ed.: 1
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatapūjāguhyasiddʰitantram
Line of ed.: 2
udājahāra
\
Line of ed.: 3
tatrāyaṃ
tatʰāgatapūjāguhyasiddʰitantraḥ
\
Strophe: (1)
Line of ed.: 4
Verse: a
strībʰiḥ
parivr̥to
bʰūtvā
parihāsakriyā
sukʰaṃ
\
Line of ed.: 5
Verse: b
niryātya
buddʰapūjāyāṃ
pūjāsiddʰim
avāpnuyād
\\
Strophe:
Verse:
Line of ed.: 6
ity
āha
bʰagavān
Buddʰaḥ
\
Line of ed.: 7
tatredaṃ
tatʰāgatakulapūjāguhyasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 8
Verse: a
surataśramakʰinnas
tu
tat
saukʰyaṃ
suratodbʰavaṃ
\
Line of ed.: 9
Verse: b
catuḥpraṇāme
pūjāyāṃ
niryātya
lagʰu
sidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 10
ty
āha
bʰagavān
Vajradʰaraḥ
\\
Line of ed.: 11
tatredaṃ
vajrakulapūjāguhyasiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 12
Verse: a
HUṂ
-kārasamayāṃ
badʰvā
pariṣvajya
striyaṃ
janaṃ
\
Line of ed.: 13
Verse: b
tatpariṣvaṅgasaukʰyaṃ
tu
niryātya
hi
sa
sidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 14
ty
āha
bʰagavān
Vajrahuṃkāraḥ
\\
Page of ed.: 491
Line of ed.: 1
tatredaṃ
padmakulapūjāguhyasiddʰitantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
Lokeśvaram
ahaṃ
bʰāvya
priyāvaktraṃ
nirīkṣan
vai
\
Line of ed.: 3
Verse: b
tan
nirīkṣaṇasauravyaṃ
tu
niryātya
hi
sa
sidʰyatī
- \
Strophe:
Verse:
Line of ed.: 4
ty
āha
bʰagavān
Padmanetraḥ
\\
Line of ed.: 5
tatredaṃ
maṇikulapūjāguhyasiddʰitantraṃ
\
Strophe: (2)
Line of ed.: 6
Verse: a
karmamudrādʰaro
bʰūtvā
sarvābʰaraṇabʰūṣitaḥ
\
Line of ed.: 7
Verse: b
striyaṃ
pariṣvajya
pūjāyāṃ
vibʰūtiṃ
niryātya
sidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 8
ty
āha
bʰagavān
Vajraratnaḥ
\\
Line of ed.: 9
sarvakulapūjāguhyasiddʰividʰivistaratantraṃ
\\
Line of ed.: 10
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgataguhyapūjāsiddʰitantram
Line of ed.: 11
udājahāra
\
Line of ed.: 12
tatredaṃ
tatʰāgataguhyapūjāsiddʰitantraṃ
\
Strophe: (3)
Line of ed.: 13
Verse: a
ramayan
paradārāṇi
yatʰā
[ka]ścin
na
vedayet
\
Line of ed.: 14
Verse: b
bʰāvayan
buddʰam
ātmānaṃ
pūjayā
siddʰim
āpnuyād
\\
Strophe:
Verse:
Line of ed.: 15
ity
āha
bʰagavān
Buddʰaḥ
\\
Page of ed.: 492
Line of ed.: 1
tatredaṃ
tatʰāgata[kula]guhyapūjāsiddʰitantraṃ
\
Strophe: 1
Line of ed.: 2
Verse: a
vajralāsyāṃ
samādʰāya
vajramālāṃ
tu
bandʰa[yet]
\
Line of ed.: 3
Verse: b
vajragītāṃ
tato
badʰvā
pūjayed
vajranr̥tyayā
\\ 1 \\
Strophe: 2
Line of ed.: 4
Verse: a
kā[maratyābʰiṣekā]gryā
nr̥tyagītasukʰāt
sukʰaṃ
\
Line of ed.: 5
Verse: b
nānyad
asti
hi
teneyaṃ
guhyapūjā
niruttarā
\\ 2 \\
Strophe:
Verse:
Line of ed.: 6
tatredaṃ
vajrakulaguhyapūjāsiddʰitantraṃ
\\
Strophe: (3)
Line of ed.: 7
Verse: a
yatʰāvad
vidʰiyogena
pūja[yed]
guhyapūjayā
\
Line of ed.: 8
Verse: b
Trilokavijayaṃ
bʰāvya
pūjāsiddʰim
avāpnuyād
\\
Strophe:
Verse:
Line of ed.: 9
ity
āha
bʰagavān
Vajraguhyaḥ
\
Line of ed.: 10
tatredaṃ
padmakulaguhyapūjāsiddʰitantraṃ
\
Strophe: (4)
Line of ed.: 11
Verse: a
ya[tʰāvad
gu]hyayogena
dʰarmamudrā
supūjayan
\
Line of ed.: 12
Verse: b
jagadvinayamudrāstʰaḥ
pūjāsiddʰim
avāpnute
- \\
Strophe:
Verse:
Line of ed.: 13
ty
āha
bʰagavān
Avalokiteśvaraḥ
\\
Line of ed.: 14
tatredaṃ
maṇikulaguhyapūjāsiddʰitantraṃ
\
Page of ed.: 493
Strophe: (1)
Line of ed.: 1
Verse: a
yatʰāvad
guhyayogena
karmamudrā
susādʰayan
\
Line of ed.: 2
Verse: b
sarvārtʰasiddʰiyogena
pūjāsiddʰim
avāpnute
- \\
Strophe:
Verse:
Line of ed.: 3
ty
āha
bʰagavān
Vajragarbʰaḥ
\\
Line of ed.: 4
sarvakulaguhyapūjāvidʰivistaratantraṃ
\\
Line of ed.: 5
atʰa
bʰagavān
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatakulodgʰāṭanaguhyasiddʰitantram
Line of ed.: 6
udājahāra
\
Line of ed.: 7
tatredaṃ
tatʰāgatatatvotpattisiddʰiguhyatantraṃ
\
Strophe: (1)
Line of ed.: 8
Verse: a
samādʰijñānasaṃbʰūtaṃ
buddʰatvaṃ
hi
samāsataḥ
\
Line of ed.: 9
Verse: b
sattvarāgaṇayogena
śīgʰram
āpnoty
anuttaram
\\
Strophe:
Verse:
Line of ed.: 10
ity
āha
bʰagavāṃs
Tatʰāgataḥ
\
Line of ed.: 11
tatredaṃ
tatʰāgatakulamahātattvodgʰāṭanasiddʰiguhyatantraṃ
\
Strophe: 1
Line of ed.: 12
Verse: a
anādinidʰanaḥ
sattvaḥ
ākāśotpattilakṣaṇaḥ
\
Line of ed.: 13
Verse: b
samantabʰadraḥ
sarvātmā
kāmaḥ
sarvajagatpatiḥ
\\ 1 \\
Strophe: 2
Line of ed.: 14
Verse: a
yac
cittaṃ
sarvasattvānāṃ
dr̥ḍʰatvāt
sattvan
ucyate
\
Line of ed.: 15
Verse: b
samādʰānād
vajrasamo
niścayair
yāti
vajratāṃ
\\ 2 \\
Page of ed.: 494
Strophe: 3
Line of ed.: 1
Verse: a
sattvādʰiṣṭʰānayogena
vajrasattvaḥ
punar
bʰavet
\
Line of ed.: 2
Verse: b
sa
eva
bʰagavān
sattvo
vajrakāyas
tatʰāgataḥ
\\ 3 \\
Strophe: 4
Line of ed.: 3
Verse: a
svacittaprativedʰādibuddʰabodʰir
yatʰāvidʰi
\
Line of ed.: 4
Verse: b
sa
eva
bʰagavān
sarvatatʰāgatakulaṃ
bʰaved
\\
Strophe:
Verse:
Line of ed.: 5
ity
āha
bʰagavān
Anādinidʰanasattvaḥ
\\
Strophe: (1)
Line of ed.: 6
Verse: a
tatʰāgatakulaṃ
saiva
saiva
vajrakulaṃ
smr̥taṃ
\
Line of ed.: 7
Verse: b
saiva
padmakulaṃ
śuddʰaṃ
saivoktaṃ
maṇisatkulam
\\
Strophe:
Verse:
Line of ed.: 8
ity
āha
bʰagavān
Sarvatatʰāgatacakraḥ
\\
Line of ed.: 9
sarvakulotpādanaguhyasiddʰividʰivistaratantraṃ
\\
Line of ed.: 10
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatamudrācihnābʰidʰānasiddʰiguhyatantram
Line of ed.: 11
udājahāra
\
Line of ed.: 12
tatredaṃ
tatʰāgatacihnābʰidʰānasiddʰiguhyatantraṃ
bʰavati
\
Strophe: (2)
Line of ed.: 13
Verse: a
sa
eva
bʰagavān
sattvo
vajrasattvo
hr̥di
stʰitaḥ
\
Line of ed.: 14
Verse: b
samādʰānāt
samādʰis
tu
buddʰabodʰiprasādʰaka
\\
Strophe:
Verse:
Line of ed.: 15
ity
āha
bʰagavān
Buddʰaḥ
\\
Page of ed.: 495
Line of ed.: 1
tatredaṃ
tatʰākulacihnābʰidʰānasiddʰiguhyatantraṃ
\
Strophe: 1
Line of ed.: 2
Verse: a
vajraṃ
suprativedʰatvād
aṅkuśaṃ
grahamocakaḥ
\
Line of ed.: 3
Verse: b
sūkṣmavedʰitayā
vāṇaṃ
sādʰukāras
tu
tuṣṭitaḥ
\\ 1 \\
Strophe: 2
Line of ed.: 4
Verse: a
ratnas
tu
racanād
uktaḥ
sūryas
tejo
vidʰānataḥ
\
Line of ed.: 5
Verse: b
ketuḥ
samuccʰrayaḥ
proktaḥ
smito
hāsas
tu
kīrtitaḥ
\\ 2 \\
Strophe: 3
Line of ed.: 6
Verse: a
rāgaśuddʰitayā
padmaṃ
kośaḥ
kleśāriccʰedanāt
\
Line of ed.: 7
Verse: b
cakro
maṇḍalayogāt
tu
vāglāpāj
japan
ucyate
\\ 3 \\
Strophe: 4
Line of ed.: 8
Verse: a
sarvavajraṃ
tu
viśvatvād
varmadurbʰedyayogataḥ
\
Line of ed.: 9
Verse: b
daṃṣṭrā
bʰīṣaṇayogāt
tu
bandʰo
mudrāprayogataḥ
\\ 4 \\
Strophe: (5)
Line of ed.: 10
Verse: a
yatʰā
hi
bʰagavān
śāśvo
vajrasattvas
tu
sarvagaḥ
\
Line of ed.: 11
Verse: b
tatʰā
vajrāṃ
tu
cihnādi
bʰāvayann
iti
sidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 12
ty
āha
bʰagavān
Sarvatatʰāgatacihnaḥ
\
Line of ed.: 13
sarvakulacihnābʰidʰānasiddʰiguhyatantraṃ
\\
Line of ed.: 14
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatamudrābandʰotpattisiddʰiguhyatantram
Line of ed.: 15
udājahāra
\
Line of ed.: 16
tatredaṃ
tatʰāgatamudrābandʰotpattisiddʰiguhyatantraṃ
\
Page of ed.: 496
Strophe: (1)
Line of ed.: 1
Verse: a
badʰvā
vai
vajraparyaṅkaṅ
karābʰyāṃ
vajrabandʰataḥ
\
Line of ed.: 2
Verse: b
vajrasattvasamādʰistʰaḥ
śīgʰraṃ
buddʰatvam
āpnuyād
\\
Strophe:
Verse:
Line of ed.: 3
ity
āha
bʰagavān
Buddʰaḥ
\\
Line of ed.: 4
[tatre]daṃ
tatʰāgatakulamudrābandʰotpattisiddʰiguhyatantraṃ
\
Strophe: 1
Line of ed.: 5
Verse: a
yatʰā
rājñāṃ
svamudrābʰiḥ
mudryate
rājaśāsanaṃ
\
Line of ed.: 6
Verse: b
mahātmanāṃ
svamudrābʰir
āmudryante
tatʰā
janāḥ
\\ 1 \\
Strophe: 2
Line of ed.: 7
Verse: a
kāyavākcittavajrāṇāṃ
pratibimbaprayogataḥ
\
Line of ed.: 8
Verse: b
mahātmanāṃ
mahāmudrā
iti
vijñāya
sidʰyatī
- \\ 2 \\
Strophe:
Verse:
Line of ed.: 9
ty
āha
bʰagavān
Mahāmudraḥ
\\
Line of ed.: 10
tatredaṃ
vajrakulamudrābandʰotpattisiddʰiguhyatantraṃ
\
Strophe: 1
Line of ed.: 11
Verse: a
yatʰā
hi
samayais
tīvraiḥ
kaścid
bandʰo
bʰavej
janaḥ
\
Line of ed.: 12
Verse: b
anatikramaṇīyais
tu
tatʰā
sarvatatʰāgatāḥ
\\ 1 \\
Strophe: (2)
Line of ed.: 13
Verse: a
baddʰā
hi
vajrabandʰāgryamudrāsamayabandʰanaiḥ
\
Line of ed.: 14
Verse: b
nātikramanty
āmaraṇād
iti
vijñāya
sidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 15
ty
āha
bʰagavān
Vajrasamayaḥ
\\
Page of ed.: 497
Line of ed.: 1
tatredaṃ
dʰarmakulamudrābandʰotpattisiddʰiguhyatantraṃ
\
Strophe: (1)
Line of ed.: 2
Verse: a
anatikramaṇīyā
hi
vajravās
sarvaśo
jinaiḥ
\
Line of ed.: 3
Verse: b
ayaṃ
bandʰa
iti
jñātvā
dʰarmam
asya
prasidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 4
ty
āha
bʰagavān
Vajradʰarmaḥ
\\
Line of ed.: 5
tatredaṃ
karmakulamudrābandʰotpattisiddʰiguhyatantraṃ
\
Strophe: (2)
Line of ed.: 6
Verse: a
anatikramaṇīyā
hi
vajrājñā
karmabʰūri
ca
\
Line of ed.: 7
Verse: b
ājñāvatas
tu
tatkarma
vijñāya
lagʰu
sidʰyatī
- \\
Strophe:
Verse:
Line of ed.: 8
ty
āha
bʰagavān
Vajraḥ
\\
Line of ed.: 9
sarvakulamudrābandʰotpattisiddʰividʰivistaraguhyatantraṃ
\\
Line of ed.: 10
atʰa
kʰalu
bʰagavān
Vajrapāṇiṃ
mahābodʰisattvam
evam
āha
\
Line of ed.: 11
"idam
api
mayā
bʰagavan
parigr̥hītam
adʰiṣṭʰitaṃ
ce
-"
ti
\\
Page of ed.: 498
Line of ed.: 1
atʰa
sarvatatʰāgatāḥ
punaḥ
samājam
āgamya
Vajrapāṇaye
Line of ed.: 2
sarvatatʰāgatadʰipataye
sādʰukārāṇy
adaduḥ
\\
Strophe: (1)
Line of ed.: 3
Verse: a
sādʰu
te
vajrasattvāya
vajraratnāya
sādʰu
te
\
Line of ed.: 4
Verse: b
vajradʰarmāya
te
sādʰu
sādʰu
te
vajrakarmaṇe
\\
Strophe: (2)
Line of ed.: 5
Verse: a
subʰāṣitam
idaṃ
sūtraṃ
Vajrayānam
anuttaraṃ
\
Line of ed.: 6
Verse: b
sarvatatʰāgataṃ
guhyaṃ
Mahāyānābʰisaṃgraham
\\
Strophe:
Verse:
Line of ed.: 7
iti
\\ \\
Line of ed.: 8
Sarvatatʰāgatatattvasaṃgrahāt
Sarvakulakalpaguhyavidʰivistaratantraṃ
Line of ed.: 9
samāptaṃ
\\
This text is part of the
TITUS
edition of
Sarva-Tathagata-Tattva-Samgraha
.
Copyright
TITUS Project
, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.