TITUS
Text: STTS 
Sarva-Tathagata-Tattva-Samgraha

On the basis of the edition by
Isshi Yamada,
Sarva-Tathāgata-Tattva-Saṅgraha nāma Mahāyāna-Sūtra,
A critical edition based on a Sanskrit manuscript and
Chinese and Tibetan translations,
New Delhi 1981

electronically prepared by Sonja Fritz and Jost Gippert,
Frankfurt 2003;
TITUS version
collated with the electronic version prepared by
Udip Shakya and Anula Shakya (2008) and proof-read by Milan Shakya,
Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(http://dsbc.uwest.edu/node/7269)
on the basis of the edition by

Lokesh Chandra,
Sarva Tathāgata Tattva Saṃgraha,
New Delhi: Motilal Banarsidas, 1987

by Jost Gippert,
Frankfurt a/M, 23.5.2011





Part: 1 
Page of ed.: 2 
PART I

Line of ed.: 1 
SARVA-TATHĀGATA-MAHĀYĀNÂBHISAMAYA NĀMA
Line of ed.: 2 
MAHĀ-KALPA-RĀJA

Page of ed.: 3  
Chapter: 1  
CHAPTER 1

Line of ed.: 1 
VAJRA-DHĀTU-MAHĀ-MAṆḌALA-VIDHI-VISTARA

MAṆḌALA I.1


Line of ed.: 2       [evaṃ mayā śru]tam ekasmin samaye bʰagavān
Line of ed.: 3    
sarvatatʰāgatavajrādʰiṣṭʰānasamayajñānavividʰaviśeṣasamanvāgataḥ,
Line of ed.: 4    
sarvatatʰāgataratnamukuṭatraidʰātukadʰarmarājyābʰiṣekaprāptaḥ,
Line of ed.: 5    
sarvatatʰāgatasarvajñānamahāyogīśvaraḥ,
Line of ed.: 6    
sarvatatʰāgatasarvamudrāsamatādʰigataviśvakāryakaraṇatāśeṣānavaśeṣasattvadʰātusarvāśāparipūrakaḥ,
Line of ed.: 7    
mahākr̥po Vairocanaḥ śāśvatas
Line of ed.: 8    
tryadʰvasamayavyavastʰitaḥ sarvakāyavākcittavajras tatʰāgataḥ,
Line of ed.: 9    
sarvatatʰāgatādʰyuṣitapraśastastavite mahāmaṇiratnapratyupte
Line of ed.: 10    
vicitravarṇagʰaṇṭāvasaktamārutoddʰatapaṭṭasrakcāmarahārārdʰahāracandropaśobʰite
Line of ed.: 11    
Akaniṣṭʰadevarājasya bʰavane vijahāra \
Line of ed.: 12    
navanavatibʰir bodʰisattvakoṭibʰiḥ sārdʰaṃ, tadyatʰā Vajrapāṇinā
Line of ed.: 13    
ca bodʰisattvena, Avalokiteśvareṇa ca bodʰisattvena, Ākāśagarbʰeṇa
Line of ed.: 14    
ca, Vajramuṣṭinā ca, Mañjuśriyā ca, Sahacittotpādadʰarmacakrapravartinā
Line of ed.: 15    
ca, Gaganagañjena ca Sarvamārabalapramardinā
Page of ed.: 4   Line of ed.: 1    
ca, evaṃpramukʰair navanavatibʰir bodʰisattvakoṭibʰiḥ;
Line of ed.: 2    
Gaṅgānadīvālukāsamākʰyātaiś ca tatʰāgataiḥ, tadyatʰāpināma
Line of ed.: 3    
tilabimbam iva paripūrṇaṃ Jambūdvīpe saṃdr̥śyate \ taiś
Line of ed.: 4    
cāprameyais tatʰāgatair ekaikasmāc ca tatʰāgatakāyād aprameyāsaṃkʰyeyāni
Line of ed.: 5    
buddʰakṣetrāṇi saṃdr̥śyante, teṣu ca buddʰakṣetreṣu
Line of ed.: 6    
imam eva dʰarmanayaṃ deśayanti sma \

Line of ed.: 7       
atʰa bʰagavān mahāVairocanaḥ sarvākāśadʰātusadāvastʰitakāyavākcittavajraḥ
Line of ed.: 8    
sarvatatʰāgatasamavasaraṇatayā sarvavajradʰātvavabodʰanajñānasattvaḥ
Line of ed.: 9    
sarvākāśadʰātuparamāṇurajovajrādʰiṣṭʰānasambʰavajñānagarbʰaḥ
Line of ed.: 10    
sarvatatʰāgatānantatayā
Line of ed.: 11    
mahavajrajñānābʰiṣekaratnaḥ sarvākāśaspʰaraṇatatʰatājñānābʰisambodʰyabʰisambodʰibʰūtaḥ
Line of ed.: 12    
sarvatatʰāgatātmabʰāvaśuddʰitayā
Line of ed.: 13    
svabʰāvaśuddʰasarvadʰarmaḥ sarvākāśavyāpiṣarvarūpasandarśanajñānāśeṣānavaśesasattvadhātuvinayanacaryāgryaḥ
Line of ed.: 14    
sarvatatʰāgatāmogʰājñākāritayā sarvāsamānuttaraviśvakarmā \
Line of ed.: 15    
sarvatatʰāgatamahābodʰidr̥ḍʰasattvaḥ
Line of ed.: 16    
sarvatatʰāgatakarṣaṇasamayaḥ sarvatatʰāgatānurāgaṇajñāneśvaraḥ
Line of ed.: 17    
sarvatatʰāgatasādʰukāraḥ sarvatatʰāgatamahābʰiṣekaratnaḥ
Page of ed.: 5   Line of ed.: 1    
sarvatatʰāgatasūryaprabʰāmaṇḍalaḥ sarvatatʰāgatacintārājamaṇiratnaketuḥ
Line of ed.: 2    
sarvatatʰāgatamahāhāsaḥ sarvatatʰāgatamahāśuddʰadʰarmaḥ
Line of ed.: 3    
sarvatatʰāgataprajñājñānaḥ sarvatatʰāgatacakraḥ
Line of ed.: 4    
sarvatatʰāgatamahāvīryasudr̥ḍʰakavacaḥ sarvatatʰāgatarakṣaparipālanavajrayakṣaḥ
Line of ed.: 5    
sarvatatʰāgatakāyavākcittavajrabandʰamudrājñānaḥ \


Eulogy of Samantabhadra the Mahabodhisattva


Strophe: 1 
Line of ed.: 6   Verse: a       
samantabʰadraḥ svamogʰaḥ māraḥ prāmodyanāyakaḥ \
Line of ed.: 7   Verse: b       
kʰagarbʰaḥ su[mahāte]jā ratnaketur mahāsmitaḥ \\ 1 \\
Strophe: 2  
Line of ed.: 8   Verse: a       
avalokitamaheśaś ca mañjuśrīḥ sarvamaṇḍalaḥ \
Line of ed.: 9   Verse: b       
avāco viśvakarmā ca vīryaś caṇḍo [dr̥ḍʰagrahaḥ] \\ 2 \\
Strophe: 3  
Line of ed.: 10   Verse: a       
vajro 'ṅkuśaḥ śaras tuṣṭiḥ ratnaḥ sūryo dʰvajaḥ smitaḥ \
Line of ed.: 11   Verse: b       
padmaḥ kośaḥ sucakro vāk karma varma ravayo grahaḥ \\ 3 \\
Strophe: 4  
Line of ed.: 12   Verse: a       
anādinidʰa[naḥ śānto rudraḥ krodʰo mahā]kṣamaḥ \
Line of ed.: 13   Verse: b       
yakṣaḥ surākṣaso dʰīraḥ sauriḥ saurirmahāvibʰuḥ \\ 4 \\
Page of ed.: 6  
Strophe: 5  
Line of ed.: 1   Verse: a       
Umāpatiḥ prajānātʰo Viṣṇur Jiṣṇur mahāmuniḥ \
Line of ed.: 2   Verse: b       
lokapālo nabʰo bʰūmi[s triloka]s tu tridʰātukaḥ \\ 5 \\
Strophe: 6  
Line of ed.: 3   Verse: a       
mahābʰūtaḥ susattvārtʰaḥ sarvaḥ śarvaḥ pitāmahaḥ \
Line of ed.: 4   Verse: b       
saṃsāro nirvr̥tiḥ śaśvat samyagvr̥ttir mahāmahaḥ \\ 6 \\
Strophe: 7  
Line of ed.: 5   Verse: a       
buddʰaḥ śuddʰo mahāyānas tribʰavaḥ śāśvato hisaḥ \
Line of ed.: 6   Verse: b       
trilokavijayī śambʰuḥ śambʰunātʰaḥ pradāmakaḥ \\ 7 \\
Strophe: 8  
Line of ed.: 7   Verse: a       
vajranātʰaḥ subʰūmyagryo jñānaḥ pāramitā nayaḥ \
Line of ed.: 8   Verse: b       
vimokṣo bodʰisattvaś ca caryaḥ sarvatatʰāgataḥ \\ 8 \\
Strophe: 9  
Line of ed.: 9   Verse: a       
buddʰārtʰo buddʰahr̥dayaḥ sarvabodʰir anuttaraḥ \
Line of ed.: 10   Verse: b       
Vairocano jino nātʰaḥ svayaṃbʰūr dʰāraṇī smr̥tiḥ \\ 9 \\
Strophe: 10  
Line of ed.: 11   Verse: a       
mahāsattvo mahāmudraḥ samādʰir buddʰakarmakr̥t \
Line of ed.: 12   Verse: b       
sarvabuddʰātmako bʰūtaḥ sattvo nityārtʰabodʰakaḥ \\ 10 \\
Strophe: 11  
Line of ed.: 13   Verse: a       
mahāstʰāṇur mahākālo mahārāgo mahāsukʰaḥ \
Line of ed.: 14   Verse: b       
mahāpāpo mahāgryāgryaḥ sarvāgryo bʰuvaneśvaraḥ \\ 11 \\
Strophe:   Verse:  

Page of ed.: 7  
Line of ed.: 1       
bʰagavān mahābodʰicittaḥ Samantabʰadro mahābodʰisattvaḥ
Line of ed.: 2    
sarvatatʰāgatahr̥dayeṣu vijahāra \ atʰa sarvatatʰāgatair idaṃ
Line of ed.: 3    
buddʰakṣetraṃ tadyatʰā tilabimbam iva paripūrṇama \\


Line of ed.: 4       
atʰa kʰalu sarvatatʰāgatā mahāsamājam āpadya, yena
Line of ed.: 5    
Sarvārtʰasiddʰir bodʰisattvo mahāsattvaḥ bodʰimaṇḍaniṣaṇṇas
Line of ed.: 6    
tenopajagmuḥ \ upetya bodʰisattvasya sāṃbʰogikaiḥ kāyair darśanan
Line of ed.: 7    
datvaivam āhuḥ \ "katʰaṃ kulaputrānuttarāṃ samyakṣambodʰim
Line of ed.: 8    
abʰisaṃbʰotsyase, yas tvaṃ sarvatatʰāgatatattvānabʰijñatayā
Line of ed.: 9    
sarvaduḥkarāṇy utsahasī-?" ti \

Line of ed.: 10       
atʰa Sarvārtʰasiddʰir bodʰisattvo mahāsattvas sarvatatʰāgatacoditaḥ
Line of ed.: 11    
samānas tata āspʰānaka-samādʰito vyuttʰāya, sarvatatʰāgatāṃ
Line of ed.: 12    
praṇipatyāhūyaivam āha \ "bʰagavantas tatʰāgatā ājñāpayata
Line of ed.: 13    
katʰaṃ pratipadyāmi kīdr̥śaṃ tat tattvam!" iti \ evam ukte sarvatatʰāgatās
Line of ed.: 14    
taṃ bodʰisattvam ekakaṇṭʰenaivam āhuḥ \ "pratipadyasva
Line of ed.: 15    
kulaputra svacittapratyavekṣaṇasamādʰānena prakr̥tisiddʰena
Line of ed.: 16    
rucijaptena mantreṇe-!" ti

Line of ed.: 17       
OṂ CITTA-PRATIVEDʰAṂ KAROMI \

Page of ed.: 8  
Line of ed.: 1       
atʰa bodʰisattvaḥ sarvatatʰāgatān evam āha \ "ājñātaṃ me
Line of ed.: 2    
bʰagavantas tatʰāgatāḥ svahr̥di candramaṇḍalākāraṃ paśyāmi!" \
Line of ed.: 3    
sarvatatʰāgatāḥ procuḥ \ "prakr̥tiprabʰāsvaram idaṃ kulaputra
Line of ed.: 4    
cittaṃ, tad yatʰā parikarṣyate tat tatʰaiva bʰavati \ tadyatʰāpināma
Line of ed.: 5    
śvetavastre rāgarañjanam" iti \

Line of ed.: 6       
atʰa sarvatatʰāgatāḥ prakr̥tiprabʰāsvaracittajñānasya
Line of ed.: 7    
spʰītīkaraṇahetoḥ punar api tasmai bodʰisattvāya

Line of ed.: 8       
OṂ BODʰI-CITTAM UTPĀDAYĀMĪ- \\

Line of ed.: 9       
ty anena prakr̥tisiddʰena mantreṇa bodʰicittam utpāditavantaḥ \

Line of ed.: 10       
atʰa bodʰisattvaḥ punar api sarvatatʰāgatājñayā bodʰicittam
Line of ed.: 11    
utpādyaivam āha \ "yat taccandramaṇḍalākāraṃ tac candramaṇḍalam
Line of ed.: 12    
eva paśyāmi" \ sarvatatʰāgatā āhuḥ \ "sarvatatʰāgatahr̥dayan
Line of ed.: 13    
te samantabʰadraś cittotpādaḥ sāmīcībʰūtaḥ, tat sādʰu
Line of ed.: 14    
pratipadyatām, sarvatatʰāgatasamantabʰadracittotpādasya
Line of ed.: 15    
dr̥ḍʰīkaraṇahetoḥ svahr̥di candramaṇḍale vajrabimbaṃ cintayānena
Line of ed.: 16    
mantreṇa \

Line of ed.: 17       
OṂ TIṢṬʰA VAJRA" \

Page of ed.: 9  
Line of ed.: 1       
bodʰisattva āha \ "paśyāmi bʰagavantas tatʰāgatāś candramaṇḍale
Line of ed.: 2    
vajraṃ" \ sarvatatʰāgatā āhuḥ \ "dr̥ḍʰīkurv idaṃ
Line of ed.: 3    
sarvatatʰāgatasamantabʰadracittavajram anena mantreṇa \

Line of ed.: 4       
OṂ VAJRĀTMAKO 'HAM" \\

Line of ed.: 5       
atʰa yāvantaḥ sarvākāśadʰātusamavasaraṇāḥ sarvatatʰāgatakāyavākcittavajradʰātavaḥ,
Line of ed.: 6    
te sarve sarvatatʰāgatādʰiṣṭʰānena
Line of ed.: 7    
tasmin sattvavajre praviṣṭāḥ \ tataḥ sarvatatʰāgataiḥ sa bʰagavān
Line of ed.: 8    
Sarvārtʰasiddʰir mahābodʰisattvo Vajradʰātur Vajradʰātur iti
Line of ed.: 9    
vajranāmābʰiṣekeṇābʰiṣiktaḥ \

Line of ed.: 10       
atʰa Vajradʰātur mahābodʰisattvas tān sarvatatʰāgatān evam
Line of ed.: 11    
āha "paśyāmi bʰagavantas tatʰāgatāḥ sarvatatʰāgatakāyam
Line of ed.: 12    
ātmānam" \ sarvatatʰāgatāḥ prāhuḥ \ "tena hi mahāsattva sattvavajraṃ
Line of ed.: 13    
sarvākāravaropetaṃ buddʰabimbam ātmānaṃ bʰāvayānena
Line of ed.: 14    
prakr̥tisiddʰena mantreṇa rucitaḥ parijapya \

Line of ed.: 15       
OṂ YATʰĀ SARVA-TATʰĀGATĀS TATʰĀHAM" \\

Line of ed.: 16       
atʰaivam ukte Vajradʰātur mahābodʰisattvas tatʰāgatam
Line of ed.: 17    
ātmānam abʰisambudʰya, tān sarvatatʰāgatān praṇipatyāhūyaivam
Line of ed.: 18    
āha \ "adʰitiṣṭʰata māṃ bʰagavantas tatʰāgatā imām abʰisaṃbodʰiṃ
Line of ed.: 19    
dr̥ḍʰīkuruta ce-" ti \ atʰaivam ukte sarvatatʰāgatā Vajradʰātos
Line of ed.: 20    
tatʰāgatasya tasmin sattvavajre praviṣṭā iti \\

Page of ed.: 10  
Line of ed.: 1       
atʰa bʰagavān Vajradʰātus tatʰāgatas tasmin eva kṣaṇe
Line of ed.: 2    
sarvatatʰāgatasamatājñānābʰisaṃbuddʰaḥ sarvatatʰāgatavajrasamatājñānamudrāguhyasamayapraviṣṭaḥ
Line of ed.: 3    
sarvatatʰāgatadʰarmasamatājñānādʰigamasvabʰāvaśuddʰaḥ
Line of ed.: 4    
sarvatatʰāgatasarvasamatāprakr̥tiprabʰāsvarajñānākarabʰūtas
Line of ed.: 5    
tatʰāgato 'rhān samyakṣaṃbuddʰaḥ
Line of ed.: 6    
saṃvr̥tta iti \\

Line of ed.: 7       
atʰa sarvatatʰāgatāḥ punar api tataḥ sarvatatʰāgatasattvavajrān
Line of ed.: 8    
niḥsr̥tyākāśagarbʰamahāmaṇiratnābʰiṣekeṇābʰiṣicyāvalokiteśvaradʰarmajñānam
Line of ed.: 9    
utpādya sarvatatʰāgataviśvakarmatāyāṃ
Line of ed.: 10    
pratiṣṭʰāpya, yena Sumerugirimūrdʰā yena ca vajramaṇiratnaśikʰarakūṭāgāras
Line of ed.: 11    
tenopasaṃkrāntāḥ, upasaṃkramya Vajradʰātun
Line of ed.: 12    
tatʰāgataṃ sarvatatʰāgatatve 'dʰiṣṭʰya, sarvatatʰāgatasiṃhāsane
Line of ed.: 13    
sarvato mukʰaṃ pratiṣṭʰāpayām āsur iti \\


Emanation of the 37 deities from samadhi


Line of ed.: 14       
atʰa kʰalu Akṣobʰyas tatʰāgato Ratnasaṃbʰavaś ca tatʰāgato
Line of ed.: 15    
Lokeśvararājaś ca tatʰāgato Amogʰasiddʰiś ca tatʰāgataḥ sarvatatʰāgatattvaṃ
Line of ed.: 16    
svayam ātmany adʰiṣṭʰāya, bʰagavataḥ Śākyamunes
Line of ed.: 17    
tatʰāgatasya sarvasamatāsuprativedʰatvāt sarvadikṣamatām
Line of ed.: 18    
abʰyālambya, catasr̥ṣu dikṣu niṣaṇṇāḥ \\


Page of ed.: 11  
Vajrasattva


Line of ed.: 1       
atʰa bʰagavān Vairocanas tatʰāgataḥ acirābʰisaṃbuddʰaḥ
Line of ed.: 2    
sarvatatʰāgatasamantabʰadrahr̥dayaḥ sarvatatʰāgatākāśasaṃbʰavamahāmaṇiratnābʰiṣekābʰiṣiktaḥ
Line of ed.: 3    
sarvatatʰāgatāvalokiteśvaradʰarmajñānaparamapāramitāprāptaḥ
Line of ed.: 4    
sarvatatʰāgataviśvakarmatāmogʰāpratihataśāsanaḥ
Line of ed.: 5    
paripūrṇakāryaḥ paripūrṇamanoratʰaḥ
Line of ed.: 6    
sarvatatʰāgatattvaṃ svayam ātmany adʰiṣṭʰāya,
Line of ed.: 7    
sarvatatʰāgataSamantabʰadramahābodʰisattvasamayasambʰavasattvādʰiṣṭʰānavajraṃ
Line of ed.: 8    
nāma samādʰiṃ samāpadyedaṃ sarvatatʰāgatamahāyānābʰisamayaṃ
Line of ed.: 9    
nāma sarvatatʰāgatahr̥dayaṃ svahr̥dayāna
Line of ed.: 10    
niścacāra \

Line of ed.: 11       
VAJRA-SATTVA \\

Line of ed.: 12       
atʰāsmin viniḥsr̥tamātre sarvatʰāgatahr̥dayebʰyaḥ sa eva
Line of ed.: 13    
bʰagavāṃ Samantabʰadraś candramaṇḍalāni bʰūtvā viniḥsr̥tya, sarvasattvānāṃ
Line of ed.: 14    
mahābodʰicittāni saṃśodʰya, sarvatatʰāgatānāṃ sarvapārśveṣv
Line of ed.: 15    
avastʰitāḥ \ atʰa tebʰyaś candramaṇḍalebʰyaḥ sarvatatʰāgatajñānavajrāṇi
Line of ed.: 16    
viniḥsr̥tya, bʰagavato Vairocanasya tatʰāgatasya
Line of ed.: 17    
hr̥daye praviṣṭāni \ samantabʰadratvāc ca sudr̥ḍʰatvāc ca
Line of ed.: 18    
vajrasattvasamādʰeḥ sarvatatʰāgatādʰiṣṭʰānena caikadʰanaḥ
Line of ed.: 19    
sakalākāśadʰātusamavasaraṇapramāṇo raśmimālo pañcamūrdʰā
Page of ed.: 12   Line of ed.: 1    
sarvatatʰāgatakāyavākcittavajramayo vajravigrahaḥ prādurbʰūya,
Line of ed.: 2    
sarvatʰāgatahr̥dayān niṣkramya, pāṇau pratiṣṭʰitaḥ \
Line of ed.: 3    
atʰa tato vajrād vajrākārā raśmayo vicitravarṇarūpāḥ
Line of ed.: 4    
sarvalokadʰātvābʰāsanaspʰaraṇā viniścaritāḥ \ tebʰyaś ca vajraraśmimukʰebʰyaḥ
Line of ed.: 5    
sarvalokadʰātuparamāṇurajaḥsamās tatʰāgatavigrahā
Line of ed.: 6    
viniḥsr̥tya, sakaladʰarmadʰātusamavasaraṇeṣu sarvākāśadʰātuparyavasāneṣu
Line of ed.: 7    
sarvalokadʰātuprasaramegʰasamudreṣu sarvatatʰāgatasamatājñānābʰijñāsv
Line of ed.: 8    
abʰisaṃbodʰāt,
Line of ed.: 9    
sarvatatʰāgatamahābodʰicittotpādanasamantabʰadravividʰacaryāniṣpādanasarvatatʰāgatakulārāgaṇamahābodʰimaṇḍopasaṃkramaṇasarvamāradʰarṣaṇasarvatatʰāgatasamatāmahābodʰyabʰisaṃbudʰyanadʰarmacakrapravartana-
Line of ed.: 10    
yāvad-aśeṣānavaśeṣasattvadʰātuparitrāṇasarvahitasukʰasarvatatʰāgatajñānābʰijñottamasiddʰiniṣpādanādīni
Line of ed.: 11    
sarvatatʰāgatavikurvitāni sandarśya,
Line of ed.: 12    
samantabʰadratvād vajrasattvasamādʰeḥ sudr̥ḍʰatvāc caikagʰanaḥ
Line of ed.: 13    
Samantabʰadramahābodʰisattvakāyaḥ saṃbʰūya, bʰagavato
Line of ed.: 14    
Vairocanasya hr̥daye stʰitvedam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 15   Verse: a       
aho Samantabʰadro 'haṃ dr̥ḍʰasattvaḥ svayaṃbʰuvāṃ \
Line of ed.: 16   Verse: b       
yad dr̥ḍʰatvād akāyo 'pi sattvakāyatvam āgataḥ \\
Strophe:   Verse:  

Page of ed.: 13  
Line of ed.: 1       
atʰa Samantabʰadramahābodʰisattvakāyo bʰagavato hr̥dayād
Line of ed.: 2    
avatīrya, sarvatatʰāgatānāṃ purataś candramaṇḍalāśrito bʰūtvājñāṃ
Line of ed.: 3    
mārgayām āsa \\

Line of ed.: 4       
atʰa bʰagavān sarvatatʰāgatajñānasamayavajraṃ nāma
Line of ed.: 5    
samādʰiṃ samāpadya,
Line of ed.: 6    
sarvatatʰāgataśīlasamādʰiprajñāvimuktivimuktijñānadarśanadʰarmacakrapravartana-sattvārtʰamahopāyabalavīryamahājñānasamayam
Line of ed.: 7    
aśeṣānavaśeṣasattvadʰātuparitrāṇasarvādʰipatyasarvasukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 8    
yāvat sarvatatʰāgatasamatājñānābʰijñānuttaramahāyānābʰisamayottamasiddʰyavāptipʰalahetos
Line of ed.: 9    
tatsarvatatʰāgatasiddʰivajraṃ
Line of ed.: 10    
tasmai Samantabʰadrāya mahābodʰisattvāya sarvatatʰāgatacakravartitve
Line of ed.: 11    
sarvabuddʰakāyaratnamukuṭapaṭṭābʰiṣekeṇābʰiṣicya
Line of ed.: 12    
pāṇibʰyām anuprādāt \ tataḥ sarvatatʰāgatair Vajrapāṇir Vajrapāṇir
Line of ed.: 13    
iti vajranāmābʰiṣekeṇābʰiṣiktaḥ \

Line of ed.: 14       
atʰa Vajrapāṇir bodʰisattvo mahāsattvo vāmavajragarvollālanatayā
Line of ed.: 15    
tadvajraṃ svahr̥dy utkarṣaṇayogena dʰārayann,
Line of ed.: 16    
idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 17   Verse: a       
idaṃ tat sarvabuddʰānāṃ siddʰivajram anuttaraṃ \
Line of ed.: 18   Verse: b       
ahaṃ mama kare dattaṃ vajraṃ vajre pratiṣṭʰitam \\
Strophe:   Verse:  
Line of ed.: 19    
iti \\ \\


Page of ed.: 14  
Vajraraja


Line of ed.: 1       
atʰa bʰagavān punar apy Amogʰarājamahābodʰisattvasamayasaṃbʰavasattvādʰiṣṭʰānavajraṃ
Line of ed.: 2    
nāma samādʰiṃ samāpadyedaṃ
Line of ed.: 3    
sarvatatʰāgatākarṣaṇasamayan nāma sarvatatʰāgatahr̥dayaṃ
Line of ed.: 4    
svahr̥dayān niścacāra \

Line of ed.: 5       
VAJRA-RĀJA \\

Line of ed.: 6       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ sa eva
Line of ed.: 7    
bʰagavān vajrapāṇiḥ sarvatatʰāgatamahāṅkuśāni bʰūtvā viniḥsr̥tya,
Line of ed.: 8    
bʰagavato Vairocanasya hr̥daye praviṣṭvaikagʰano vajrāṅkuśamahāvigrahaḥ
Line of ed.: 9    
prādurbʰūya, bʰagavataḥ pāṇau pratiṣṭʰitaḥ \
Line of ed.: 10    
atʰa tato vajrāṅkuśamahāvigrahāt sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 11    
tatʰāgatavigrahā viniḥsr̥tya, sarvatatʰāgatakarṣaṇādīni
Line of ed.: 12    
sarvabuddʰarddʰivikurvitāni kr̥tvā, svamogʰarājatvād
Line of ed.: 13    
vajrasattvasamādʰeḥ sudr̥ḍʰatvāc caikagʰanaḥ Amogʰarājamahābodʰisattvakāyaḥ
Line of ed.: 14    
saṃbʰūya, bʰagavato Vairocanasya hr̥daye stʰitvedam
Line of ed.: 15    
udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 16   Verse: a       
aho hy Amogʰarājāhaṃ vajrasaṃbʰavam aṅkuśaḥ \
Line of ed.: 17   Verse: b       
yat sarvavyāpino buddʰāḥ samākr̥ṣyanti siddʰayaḥ \\ iti \\
Strophe:   Verse:  

Page of ed.: 15  
Line of ed.: 1       
atʰa so 'mogʰarājamahābodʰisattvakāyo bʰagavato hr̥dayād
Line of ed.: 2    
avatīrya, sarvatatʰāgatānāṃ dakṣiṇacandramaṇḍalāśrito bʰūtvā,
Line of ed.: 3    
punar apy ājñāṃ mārgayām āsa \\

Line of ed.: 4       
atʰa bʰagavān sarvatatʰāgatākarṣaṇasamayavajran nāma
Line of ed.: 5    
samādʰiṃ samāpadya, sarvatatʰāgatākarṣaṇasamayam
Line of ed.: 6    
aśeṣānavaśeṣasattvadʰātusarvākarṣaṇasarvasukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 7    
yāvat sarvatatʰāgatasamājādʰiṣṭʰānottamasiddʰyartʰaṃ tadvajrāṅkuśaṃ
Line of ed.: 8    
tasmai Amogʰarājāya mahābodʰisattvāya tatʰaiva
Line of ed.: 9    
pāṇibʰyām anuprādāt \ tataḥ sarvatatʰāgatair Vajrākarṣo Vajrākarṣa
Line of ed.: 10    
iti vajranāmābʰiṣekeṇābʰiṣiktaḥ \\

Line of ed.: 11       
atʰa Vajrākarṣo bodʰisattvastena vajrāṅkuśena sarvatatʰāgatān
Line of ed.: 12    
ākarṣayann, idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 13   Verse: a       
idaṃ tat sarvabuddʰānāṃ vajrajñānam anuttaraṃ \
Line of ed.: 14   Verse: b       
yat sarvabuddʰārtʰasiddʰyartʰaṃ samākarṣaṇam uttamama \\
Strophe:   Verse:  
Line of ed.: 15    
iti \\ \\


Vajraraga


Line of ed.: 16       
atʰa bʰagavān punar api Māramahābodʰisattvasamayasaṃbʰavasattvādʰiṣṭʰānavajraṃ
Line of ed.: 17    
nāma samādʰiṃ samāpadyedaṃ sarvatatʰāgatānurāgaṇasamayan
Line of ed.: 18    
nāma sarvatatʰāgatahr̥dayaṃ svahr̥dayān
Line of ed.: 19    
niścacāra

Page of ed.: 16  
Line of ed.: 1       
VAJRA-RĀGA \\

Line of ed.: 2       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ sa eva
Line of ed.: 3    
bʰagavān vajradʰaraḥ sarvatatʰāgatakusumāyudʰāni bʰūtvā
Line of ed.: 4    
viniḥsr̥tya, bʰagavato Vairocanasya hr̥daye praviṣṭvaikagʰano
Line of ed.: 5    
mahāvajravāṇavigrahaḥ prādurbʰūya, pāṇau pratiṣṭʰitaḥ \
Line of ed.: 6    
atʰa tato vajravāṇavigrahāt sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 7    
tatʰāgatavigrahā viniḥsr̥tya, sarvatatʰāgatānurāgaṇādīni
Line of ed.: 8    
sarvabuddʰarddʰivikurvitāni kr̥tvā, sumāraṇatvād vajrasattvasamādʰeḥ
Line of ed.: 9    
sudr̥ḍʰatvāc caikagʰano Māramahābodʰisattvakāyaḥ
Line of ed.: 10    
saṃbʰūya, bʰagavato Vairocanasya hr̥daye stʰitvedam udānam
Line of ed.: 11    
udānayām āsa \
Strophe: (1) 
Line of ed.: 12   Verse: a       
aho svabʰāvaśuddʰo 'ham anurāgaḥ svayaṃbʰuvāṃ \
Line of ed.: 13   Verse: b       
yac cʰuddʰyartʰaṃ viraktānāṃ rāgeṇa vinayanti hi \\
Strophe:   Verse:  

Line of ed.: 14       
atʰa sa Māramahābodʰisattvakāyo bʰagavato hr̥dayād avatīrya
Line of ed.: 15    
sarvatatʰāgatānāṃ vāmacandramaṇḍalāśrito bʰūtvā, punar apy
Line of ed.: 16    
ājñāṃ mārgayām āsa \\

Line of ed.: 17       
atʰa bʰagavān sarvatatʰāgatānurāgaṇādʰiṣṭʰānavajran nāma
Line of ed.: 18    
samādʰiṃ samāpadya, sarvatatʰāgatamāraṇavajrasamayam
Line of ed.: 19    
aśeṣānavaśeṣatvadʰātvanurāgaṇarsāsukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 20    
yāvat sarvatatʰāgatamārakarmottamasiddʰyavāptipʰalahetos
Page of ed.: 17   Line of ed.: 1    
tadvajravāṇaṃ tasmai Mārāya mahābodʰisattvāya tatʰaiva pāṇibʰyām
Line of ed.: 2    
anuprādāt \ tataḥ sarvatatʰāgatair Vajradʰanur Vajradʰanur iti
Line of ed.: 3    
vajranāmābʰiṣekeṇābʰiṣiktaḥ \\

Line of ed.: 4       
atʰa Vajradʰanur bodʰisattvo mahāsattvas tena vajravāṇena
Line of ed.: 5    
sarvatatʰāgatān mārayann, idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 6   Verse: a       
idan tat sarvabuddʰānāṃ rāgajñānam anāvilaṃ \
Line of ed.: 7   Verse: b       
hatvā virāgaṃ rāgeṇa sarvasaukʰyaṃ dadanti hi \\
Strophe:   Verse:  


Vajrasadʰu


Line of ed.: 8       
atʰa bʰagavān punar api Prāmodyarājamahābodʰisattvasamayasaṃbʰavasattvādʰiṣṭʰānavajran
Line of ed.: 9    
nāma samādʰiṃ samāpadyedaṃ sarvatatʰāgatapramodasamayan
Line of ed.: 10    
nāma sarvatatʰāgatahr̥dayaṃ svahr̥dayān
Line of ed.: 11    
niścacāra \

Line of ed.: 12       
VAJRA-SĀDʰU \\

Line of ed.: 13       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ sa eva
Line of ed.: 14    
bʰagavān vajradʰaraḥ sādʰukārāṇi bʰūtvā, bʰagavato Vairocanasya
Line of ed.: 15    
hr̥daye praviṣṭvaikagʰano bʰūtvā, vajratuṣṭivigrahaḥ prādurbʰūya,
Line of ed.: 16    
bʰagavataḥ pāṇau pratiṣṭʰitaḥ \ atʰa tato vajratuṣṭivigrahāt
Line of ed.: 17    
sarvalokadʰātuparamāṇurajaḥsamāḥ tatʰāgatavigrahā
Line of ed.: 18    
viniḥsr̥tya, sarvatatʰāgatasādʰukārādīni sarvabuddʰarddʰivikurvitāni
Line of ed.: 19    
kr̥tvā, suprāmodyatvād vajrasattvasamādʰeḥ sudr̥ḍʰatvāc
Page of ed.: 18   Line of ed.: 1    
caikagʰanaḥ Prāmodyarājamahābodʰisattvakāyaḥ saṃbʰūya,
Line of ed.: 2    
bʰagavato Vairocanasya tatʰāgatasya hr̥daye stʰitvedam udānam
Line of ed.: 3    
udānayām āsa \
Strophe: (1) 
Line of ed.: 4   Verse: a       
aho hi sādʰukāro 'haṃ sarvaḥ sarvavidāṃ varaḥ \
Line of ed.: 5   Verse: b       
yad vikalpaprahīṇānāṃ tuṣṭiṃ janayati dʰruvaṃ \\
Strophe:   Verse:  

Line of ed.: 6       
atʰa sa Prāmodyarājamahābodʰisattvakāyo bʰagavato
Line of ed.: 7    
Vairocanasya hr̥dayād avatīrya, sarvatatʰāgatānāṃ pr̥ṣṭʰataś
Line of ed.: 8    
candramaṇḍalāśrito bʰūtvā, punar apy ājñāṃ mārgayām āsa \\

Line of ed.: 9       
atʰa bʰagavān sarvatatʰāgatasaṃtoṣaṇavajran nāma samādʰiṃ
Line of ed.: 10    
saṃpādya, sarvatatʰāgatānuttaraprāmodyajñānasamayam
Line of ed.: 11    
aśeṣānavaśeṣasattvadʰātusarvasattvasantoṣaṇamahāsukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 12    
yāvat sarvatatʰāgatānuttaraharṣarasottamasiddʰiprāptipʰalahetos
Line of ed.: 13    
tadvajratuṣṭiṃ tasmai Prāmodyarājāya
Line of ed.: 14    
mahābodʰisattvāya tatʰaiva pāṇibʰyām anuprādāt \ tataḥ sarvatatʰāgatair
Line of ed.: 15    
Vajraharṣo Vajraharṣa iti vajranāmābʰiṣekeṇābʰiṣiktaḥ \\

Line of ed.: 16       
atʰa Vajraharṣo bodʰisattvas tena vajratuṣṭinā sarvatatʰāgatān
Line of ed.: 17    
sādʰukāraiḥ praharṣayann, idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 18   Verse: a       
idaṃ tat sarvabuddʰānāṃ sādʰukārapravartakaṃ \
Line of ed.: 19   Verse: b       
sarvatuṣṭikaraṃ vajraṃ divyaṃ prāmodyavardʰanam \\
Strophe:   Verse:  
Line of ed.: 20    
iti \\ \\

Page of ed.: 19  
Line of ed.: 1       
mahābodʰicittaṃ, sarvatatʰāgatakarṣaṇasamayaḥ, sarvatatʰāgatānurāgaṇajñānaṃ,
Line of ed.: 2    
mahātuṣṭir iti \
Line of ed.: 3    
sarvatatʰāgatamahāsamayasattvāḥ \\


Vajraratna


Line of ed.: 4       
atʰa bʰagavān punar apy Ākāśagarbʰamahābodʰisattvasamayasaṃbʰavaratnādʰiṣṭʰānavajran
Line of ed.: 5    
nāma samādʰiṃ samāpadyedaṃ sarvatatʰāgatābʰiṣekasamayan
Line of ed.: 6    
nāma sarvatatʰāgatahr̥dayaṃ svahr̥dayān
Line of ed.: 7    
niścacāra \

Line of ed.: 8       
VAJRA-RATNA \\

Line of ed.: 9       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ
Line of ed.: 10    
sarvākāśasamatājñānasuprativedʰatvād vajrasattvasamādʰeḥ
Line of ed.: 11    
sa eva bʰagavān vajradʰaraḥ sarvākāśarasamayo bʰūtvā viniḥsr̥tās,
Line of ed.: 12    
taiḥ sarvaiḥ sarvākāśaraśmibʰiḥ sarvalokadʰātavo 'vabʰāsitāḥ,
Line of ed.: 13    
sarvākāśadʰātusamāḥ saṃvr̥tā abʰūvan \ atʰa sarvatatʰāgatādʰiṣṭʰānena
Line of ed.: 14    
sarvo 'sāv ākāśadʰātur bʰagavato Vairocanasya
Line of ed.: 15    
hr̥daye praviṣṭāḥ \ suparibʰāvitatvāc ca vajrasattvasamādʰeḥ
Line of ed.: 16    
sarvākāśadʰātugarbʰamayaḥ sarvalokadʰātusamavasaraṇapramāṇo
Line of ed.: 17    
mahāvajraratnavigrahaḥ prādurbʰūya, bʰagavataḥ pāṇau
Line of ed.: 18    
pratiṣṭʰitaḥ \ atʰa tasmād vajraratnavigrahāt sarvalokadʰātuparamāṇurajaḥsamās
Page of ed.: 20   Line of ed.: 1    
tatʰāgatavigrahāḥ prādurbʰūya, sarvatatʰāgatābʰiṣekādīni
Line of ed.: 2    
sarvatatʰāgatarddʰivikurvitāni sarvalokadʰātuṣu
Line of ed.: 3    
kr̥tvā, sarvākāśadʰātugarbʰasusaṃbʰavatvād
Line of ed.: 4    
vajrasattvasamādʰeḥ sudr̥ḍʰatvāc caikagʰanaḥ Ākāśagarbʰamahābodʰisattvakāyaḥ
Line of ed.: 5    
saṃbʰūya, bʰagavato Vairocanasya hr̥daye
Line of ed.: 6    
stʰitvedam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 7   Verse: a       
aho hi svabʰiṣeko 'haṃ vajraratnam anuttaraṃ \
Line of ed.: 8   Verse: b       
yan niḥsaṃgā api jināstridʰātupatayaḥ smr̥tāḥ \\
Strophe:   Verse:  

Line of ed.: 9       
atʰa sa Ākāśagarbʰamahābodʰisattvakāyo bʰagavato hr̥dayād
Line of ed.: 10    
avatīrya, sarvatatʰāgatānāṃ purataś candramaṇḍalāśrito bʰūtvā,
Line of ed.: 11    
punar apy ājñāṃ mārgayām āsa \\

Line of ed.: 12       
atʰa bʰagavān sarvatatʰāgatamaṇiratnavajran nāma
Line of ed.: 13    
samādʰiṃ samāpadya, sarvatatʰāgatābʰiprāyaparipūrṇasamayam
Line of ed.: 14    
aśeṣānavaśeṣasattvadʰātusarvārtʰapariprāptisarvasukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 15    
yāvat sarvatatʰāgatārtʰasaṃpaduttamasiddʰiprāptyai
Line of ed.: 16    
taṃ vajramaṇiṃ tasmai Ākāśagarbʰāya mahābodʰisattvāya
Line of ed.: 17    
vajraratnacakravartitve vajraratnāṅkurābʰiṣekeṇābʰiṣicya
Line of ed.: 18    
pāṇibʰyām anuprādāt \ tataḥ sarvatatʰāgatair Vajragarbʰo
Line of ed.: 19    
Vajragarbʰa iti vajranāmābʰiṣekeṇābʰiṣiktaḥ \

Line of ed.: 20       
atʰa Vajragarbʰo mahābodʰisattvas taṃ vajramaṇiṃ svābʰiṣekastʰāne
Line of ed.: 21    
stʰāpayann, idam udānam udānayām āsa \

Page of ed.: 21  
Line of ed.: 1  Verse: a       
idaṃ tat sarvabuddʰānāṃ sattvadʰātvabʰiṣecanaṃ \
Line of ed.: 2   Verse: b       
aham mama kare dattaṃ ratne ratnan niyojitaṃ \\


Vajrateja


Line of ed.: 3        
atʰa bʰagavān punar api Mahātejamahābodʰisattvasamayasaṃbʰavaratnādʰiṣṭʰānavajran
Line of ed.: 4     
nāma samādʰiṃ samāpadyadaṃ sarvatatʰāgataraśmisamayan
Line of ed.: 5     
nāma sarvatatʰāgatahr̥dayaṃ svahr̥dayān
Line of ed.: 6     
niścacāra \

Line of ed.: 7        
VAJRA-TEJA \\

Line of ed.: 8        
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ sa eva
Line of ed.: 9     
bʰagavān vajrapāṇiḥ mahāsūryamaṇḍalāni bʰūtvā, bʰagavato
Line of ed.: 10     
Vairocanasya hr̥daye praviṣṭvaikagʰano vajrasūryavigrahaḥ
Line of ed.: 11     
prādurbʰūya, bʰagavataḥ pāṇau pratiṣṭʰitaḥ \ atʰa tato vajrasūryamaṇḍalāt
Line of ed.: 12     
sarvalokadʰātuparamāṇurajaḥsamās tatʰāgatavigrahā
Line of ed.: 13     
viniḥsr̥tya, sarvatatʰāgataraśmipramuñcanādīni
Line of ed.: 14     
sarvatatʰāgatarddʰivikurvitāni kr̥tvā, sumahātejastvād vajrasattvasamādʰeḥ
Line of ed.: 15     
sudr̥ḍʰatvāc caikagʰano Mahātejamahābodʰisattvakāyaḥ
Line of ed.: 16     
saṃbʰūya, bʰagavato Vairocanasya hr̥daye stʰitvedam udānam
Line of ed.: 17     
udānayām āsa \
Strophe: (1)  
Line of ed.: 18   Verse: a       
aho hy anupamaṃ tejaḥ sattvadʰātvavabʰāsanaṃ \
Line of ed.: 19   Verse: b       
yac cʰodʰayati śuddʰānāṃ buddʰānām api tāyināṃ \
Strophe:   Verse:  

Page of ed.: 22  
Line of ed.: 1       
atʰa sa Vimalatejamahābodʰisattvakāyo bʰagavato hr̥dayād
Line of ed.: 2    
avatīrya, sarvatatʰāgatānāṃ dakṣiṇacandramaṇḍalāśrito bʰūtvā,
Line of ed.: 3    
punar apy ājñāṃ mārgayām āsa \\

Line of ed.: 4       
atʰa bʰagavān sarvatatʰāgataprabʰāmaṇḍalādʰiṣṭʰānavajran
Line of ed.: 5    
nāma samādʰiṃ samāpadya, sarvatatʰāgataraśmisamayam
Line of ed.: 6    
aśeṣānavaśeṣasattvadʰātvanupamatejaḥsarvasukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 7    
yāvat sarvatatʰāgatasvayaṃprabʰāvāptyuttamasiddʰaye
Line of ed.: 8    
tadvajrasūryaṃ tasmai Mahātejase mahābodʰisattvāya
Line of ed.: 9    
tatʰaiva pāṇibʰyām anuprādāt \ tataḥ sarvatatʰāgatair Vajraprabʰo
Line of ed.: 10    
Vajraprabʰa iti vajranāmābʰiṣekeṇābʰiṣiktaḥ \\

Line of ed.: 11       
atʰa Vajraprabʰo mahābodʰisattvas tena vajrasūryeṇa sarvatatʰāgatān
Line of ed.: 12    
avabʰāsayann, idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 13   Verse: a       
idaṃ tatsarvabuddʰānām ajñānadʰvāntanāśanaṃ \
Line of ed.: 14   Verse: b       
paramāṇurajaḥsaṃkʰyasūryādʰikataraprabʰam \\
Strophe:   Verse:  
Line of ed.: 15    
iti \\ \\


Vajraketu


Line of ed.: 16       
atʰa bʰagavān punar api Ratnaketumahābodʰisattvasamayasaṃbʰavaratnādʰiṣṭʰānavajran
Line of ed.: 17    
nāma samādʰiṃ samāpadyedaṃ sarvatatʰāgatāśāparipūraṇasamayan
Line of ed.: 18    
nāma sarvatatʰāgatahr̥dayaṃ
Line of ed.: 19    
svahr̥dayān niścacāra \

Page of ed.: 23  
Line of ed.: 1       
VAJRA-KETU \\

Line of ed.: 2       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ sa eva
Line of ed.: 3    
bʰagavān vajradʰaro vicitravarṇarūpālaṅkārasaṃstʰānāḥ patākā
Line of ed.: 4    
bʰūtvā viniḥsr̥tya, bʰagavato Vairocanasya hr̥daye praviṣṭvaikagʰano
Line of ed.: 5    
vajradʰvajavigrahaḥ prādurbʰūya, bʰagavataḥ pāṇau
Line of ed.: 6    
pratiṣṭʰitaḥ \ atʰa tato vajradʰvajavigrahāt sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 7    
tatʰāgatavigrahā viniścaritvā, sarvatatʰāgataratnadʰvajoccʰrepaṇādīni
Line of ed.: 8    
sarvabuddʰarddʰivikurvitāni
Line of ed.: 9    
kr̥tvā, mahāratnaketutvād vajrasattvasamādʰeḥ sadr̥ḍʰatvāc
Line of ed.: 10    
caikagʰano Ratnaketumahābodʰisattvakāyaḥ saṃbʰūya, bʰagavato
Line of ed.: 11    
Vairocanasya tatʰāgatasya hr̥daye stʰitvedam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 12   Verse: a       
aho hy asadr̥śaḥ ketur ahaṃ sarvārtʰasiddʰīnāṃ \
Line of ed.: 13   Verse: b       
yat sarvāśāparipūrṇānāṃ sarvārtʰapratipūraṇaṃ \\ iti \\
Strophe:   Verse:  

Line of ed.: 14       
atʰa sa Ratnaketurmahābodʰisattvakāyo bʰagavato hr̥dayād
Line of ed.: 15    
avatīrya, sarvatatʰāgatānāṃ vāmacandramaṇḍalāśrito bʰūtvā,
Line of ed.: 16    
punar apy ājñāṃ mārgayām āsa \\

Line of ed.: 17       
atʰa bʰagavān sarvatatʰāgatoccʰrayādʰiṣṭʰānavajran nāma
Line of ed.: 18    
samādʰiṃ samāpadya, sarvatatʰāgatacintārājamaṇidʰvajoccʰrepaṇasamayam
Page of ed.: 24   Line of ed.: 1    
aśeṣānavaśeṣasattvadʰātusarvāśāparipūrisarvasukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 2    
yāvat sarvatatʰāgatamahārtʰottamasiddʰiprāptipʰalahetoḥ
Line of ed.: 3    
tadvajradʰvajaṃ tasmai
Line of ed.: 4    
Ratnaketave mahābodʰisattvāya tatʰaiva pāṇibʰyām anuprādāt \
Line of ed.: 5    
tataḥ sarvatatʰāgatair Vajrayaṣṭir Vajrayaṣṭir iti
Line of ed.: 6    
vajranāmabʰiṣekeṇābʰiṣiktaḥ \

Line of ed.: 7       
atʰa Vajrayaṣṭir bodʰisattvo mahāsattvas tena vajradʰvajena
Line of ed.: 8    
sarvatatʰāgatān dānapāramitāyān niyojayann, idam udānam
Line of ed.: 9    
udānayām āsa \
Strophe: (1) 
Line of ed.: 10   Verse: a       
idaṃ tat sarvabuddʰānāṃ sarvāśāpaparipūraṇaṃ \
Line of ed.: 11   Verse: b       
cintāmaṇidʰvajan nāma dānapāramitānayam \\
Strophe:   Verse:  
Line of ed.: 12    
iti \\ \\


Vajrahasa


Line of ed.: 13       
atʰa bʰagavān punar api Nityaprītipramuditendriyamahābodʰisattvasamayasaṃbʰavaratnādʰiṣṭʰānavajran
Line of ed.: 14    
nāma samādʰiṃ
Line of ed.: 15    
samāpadyedaṃ sarvatatʰāgataprītisamayan nāma sarvatatʰāgatahr̥dayaṃ
Line of ed.: 16    
svahr̥dayān niścacāra

Line of ed.: 17       
VAJRA-HĀSA \\

Page of ed.: 25  
Line of ed.: 1       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ sa eva
Line of ed.: 2    
bʰagavān vajradʰaraḥ sarvatatʰāgatasmitāni bʰūtvā viniḥsr̥tya,
Line of ed.: 3    
bʰagavato Vairocanasya hr̥daye praviṣṭvaikagʰano vajrasmitavigrahaḥ
Line of ed.: 4    
prādurbʰūya, prāṇau pratiṣṭʰitaḥ \ atʰa tato vajrasmitavigrahāt
Line of ed.: 5    
sarvalokadʰātuparamāṇurajaḥsamās tatʰāgatavigrahāḥ
Line of ed.: 6    
sarvatatʰāgatādbʰūtādīni sarvabuddʰarddʰivikurvitāni
Line of ed.: 7    
kr̥tvā, nityaprītipramuditendriyatvād vajrasattvasamādʰeḥ
Line of ed.: 8    
sudr̥ḍʰatvāc caikagʰano Nityaprītipramuditendriyamahābodʰisattvakāyaḥ
Line of ed.: 9    
saṃbʰūya, bʰagavato Vairocanasya hr̥daye stʰitvedam udānam
Line of ed.: 10    
udānayām āsa \
Strophe: (1) 
Line of ed.: 11   Verse: a       
aho mahāhāsam ahaṃ sarvāgryāṇāṃ mahādbʰutaṃ \
Line of ed.: 12   Verse: b       
yat prayuñjanti buddʰārtʰe sadaiva susamāhitāḥ \\
Strophe:   Verse:  

Line of ed.: 13       
atʰa sa Nityaprītipramuditendriyamahābodʰisattvakāyo
Line of ed.: 14    
bʰagavato hr̥dayād avatīrya, sarvatatʰāgatānāṃ pr̥ṣṭʰataś candramaṇḍalāśrito
Line of ed.: 15    
bʰūtvā, punar apy ājñāṃ mārgayām āsa \\

Line of ed.: 16       
atʰa bʰagavān sarvatatʰāgatādbʰutādʰiṣṭʰānavajran nāma
Line of ed.: 17    
samādʰiṃ samāpadya, sarvatatʰāgatādbʰutotpādasamayam
Line of ed.: 18    
aśeṣānavaśeṣasattvadʰātusarvendriyānuttarasukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 19    
yāvat sarvatatʰāgatendriyapariśodʰanajñānābʰijñāvāptipʰalahetos
Page of ed.: 26   Line of ed.: 1    
tadvajrasmitaṃ tasmai Nityaprītipramuditendriyāya
Line of ed.: 2    
mahābodʰisattvāya tatʰaiva pāṇibʰyām anuprādāt \ tataḥ sarvatatʰāgatair
Line of ed.: 3    
Vajraprītir Vajraprītir iti
Line of ed.: 4    
vajranāmābʰiṣekeṇābʰiṣiktaḥ \\

Line of ed.: 5       
atʰa Vajraprītir bodʰisattvo mahāsattvaḥ tena vajrasmitena
Line of ed.: 6    
sarvatatʰāgatān praharṣayann, idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 7   Verse: a       
idan tat sarvabuddʰānām adbʰutotpādadarśakaṃ \
Line of ed.: 8   Verse: b       
mahāharṣakaraṃ jñānam ajñātaṃ paraśāsibʰir \\
Strophe:   Verse:  
Line of ed.: 9    
iti \\ \\

Line of ed.: 10       
mahābʰiṣekaḥ, vyāmaprabʰāmaṇḍalaṃ, mahāsattvārtʰo,
Line of ed.: 11    
mahāharṣaś ceti \ sarvatatʰāgatamahābʰiṣekasattvāḥ \\


Vajradʰarma


Line of ed.: 12       
atʰa bʰagavān punar apy Avalokiteśvaramahābodʰisattvasamayasaṃbʰavadʰarmādʰiṣṭʰānavajran
Line of ed.: 13    
nāma samādʰiṃ samāpadyedaṃ
Line of ed.: 14    
sarvatatʰāgadʰarmasamayan nāma sarvatatʰāgatahr̥dayaṃ svahr̥dayān
Line of ed.: 15    
niścacāra \

Line of ed.: 16       
VAJRA-DʰARMA \\

Page of ed.: 27  
Line of ed.: 1       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ sa eva
Line of ed.: 2    
bʰagavān vajradʰaraḥ svabʰāvaśuddʰadʰarmasamatājñānasuprativedʰatvāt
Line of ed.: 3    
vajrasattvasamādʰeḥ saddʰarmaraśmayo bʰūtvā
Line of ed.: 4    
viniścaritaḥ, taiḥ saddʰarmaraśmibʰiḥ sarvalokadʰātavo
Line of ed.: 5    
'vabʰāsitāḥ, dʰarmadʰātumayāḥ saṃvr̥tā abʰūvan \ sa ca sakalo
Line of ed.: 6    
dʰarmadʰātur bʰagavato Vairocanasya hr̥daye praviṣṭvaikagʰanaḥ
Line of ed.: 7    
sarvākāśadʰātusamavasaraṇapramāṇo mahāpadmavigrahaḥ prādurbʰūya,
Line of ed.: 8    
bʰagavataḥ pāṇau pratiṣṭʰitaḥ \ atʰa tasmād vajrapadmavigrahāt
Line of ed.: 9    
sarvalokadʰātuparamāṇurajaḥsamās tatʰāgatavigrahā
Line of ed.: 10    
viniḥsr̥tya, sarvatatʰāgatasamādʰijñānābʰijñādīni sarvabuddʰarddʰivikurvitāni
Line of ed.: 11    
sarvalokadʰātuṣu kr̥tvā, svavalokanaisvaryatvād
Line of ed.: 12    
vajrasattvasamādʰeḥ sudr̥ḍʰatvāc caikagʰanaḥ Avalokiteśvaramahābodʰisattvakāyaḥ
Line of ed.: 13    
saṃbʰūya, bʰagavato Vairocanasya tatʰāgatasya
Line of ed.: 14    
hr̥daye stʰitvedam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 15   Verse: a       
aho hi paramārtʰo 'ham ādiśuddʰaḥ svayaṃbʰuvān \
Line of ed.: 16   Verse: b       
yat kolopamadʰarmāṇāṃ viśuddʰir upalabʰyate \\
Strophe:   Verse:  

Line of ed.: 17       
atʰa so 'valokiteśvaramahābodʰisattvakāyo bʰagavato
Line of ed.: 18    
Vairocanasya hr̥dayād avatīrya, sarvatatʰāgatānāṃ purataś candramaṇḍalāśrito
Line of ed.: 19    
bʰūtvā, punar apy ājñāṃ mārgayām āsa \\

Page of ed.: 28  
Line of ed.: 1       
atʰa bʰagavān sarvatatʰāgatasamādʰijñānasamayavajran
Line of ed.: 2    
nāma samādʰiṃ samāpadya, sarvatatʰāgataviśodʰanasamayam
Line of ed.: 3    
aśeṣānavaśeṣasattvātmapariśuddʰisarvasukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 4    
yāvat sarvatatʰāgatadʰarmajñānābʰijñāvāptipʰalahetos
Line of ed.: 5    
tadvajrapadmaṃ tasmā Avalokiteśvarāya mahābodʰisattvāya
Line of ed.: 6    
saddʰarmacakravartitve sarvatatʰāgatadʰarmakāyābʰiṣekeṇābʰiṣicya,
Line of ed.: 7    
pāṇibʰyām anuprādāt \ tataḥ sarvatatʰāgatar Vajranetro
Line of ed.: 8    
Vajranetra iti vajranāmābʰiṣekeṇābʰiṣiktaḥ \\

Line of ed.: 9       
atʰa Vajranetro bodʰisattvo mahāsattvaḥ tadvajrapadmaṃ
Line of ed.: 10    
patravikāsanatayā rāgaviśuddʰinirlepasvabʰāvāvalokanatatʰāvalokayann,
Line of ed.: 11    
idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 12   Verse: a       
idaṃ tatsarvabuddʰānāṃ rāgatattvāvabodʰanaṃ \
Line of ed.: 13   Verse: b       
ahaṃ mama kare dattaṃ dʰarma dʰarme pratiṣṭʰitam \\
Strophe:   Verse:  
Line of ed.: 14    
iti \\ \\


Vajratikṣna


Line of ed.: 15       
atʰa bʰagavān punar api Mañjuśrīmahābodʰisattvasamayasaṃbʰavadʰarmādʰiṣṭʰānavajran
Line of ed.: 16    
nāma samādʰiṃ samāpadyadaṃ sarvatatʰāgatamahāprajñājñānasamayan
Line of ed.: 17    
nāma sarvatatʰāgatahr̥dayaṃ
Line of ed.: 18    
svahr̥dayān niścacāra \

Page of ed.: 29  
Line of ed.: 1       
VAJRA-TĪKṢṆA \\

Line of ed.: 2       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ sa eva
Line of ed.: 3    
bʰagavān vajradʰaraḥ prajñāśastrāṇi bʰūtvā viniḥsr̥tya, bʰagavato
Line of ed.: 4    
Vairocanasya hr̥daye praviṣṭvaikadʰano vajrakośavigrahaḥ prādurbʰūya,
Line of ed.: 5    
bʰagavataḥ pāṇau pratiṣṭʰitaḥ \ atʰa tato vajrakośavigrahāt
Line of ed.: 6    
sarvalokadʰātuparamāṇurajaḥsamās tatʰāgatavigrahā
Line of ed.: 7    
viniścaritvā, sarvatatʰāgataprajñājñānādīni sarvabuddʰarddʰivikurvitāni
Line of ed.: 8    
kr̥tvā, sumañjuśriyatvāt vajrasattvasamādʰeḥ sudr̥ḍʰatvāc
Line of ed.: 9    
caikagʰano Mañjuśrīmahābodʰisattvakāyaḥ saṃbʰūya,
Line of ed.: 10    
bʰagavato Vairocanasya hr̥daye stʰitvedam udānam udānayām āsa \\
Strophe: (1) 
Line of ed.: 11   Verse: a       
aho hi sarvabuddʰānāṃ Mañjugʰoṣam ahaṃ smr̥taḥ \
Line of ed.: 12   Verse: b       
yat prajñāyā arūpiṇyā gʰoṣatvam upalabʰyate \\
Strophe:   Verse:  

Line of ed.: 13       
atʰa sa Mañjuśrīmahābodʰisattvakāyo bʰagavato hr̥dayād
Line of ed.: 14    
avatīrya, sarvatatʰāgatānāṃ dakṣiṇacandramaṇḍalāśrito bʰūtvā,
Line of ed.: 15    
punar apy ājñāṃ mārgayām āsa \\

Line of ed.: 16       
atʰa bʰagavān sarvatatʰāgataprajñājñānavajran nāma
Line of ed.: 17    
samādʰiṃ samāpadya, sarvatatʰāgatakleśaccʰedanasamayam
Page of ed.: 30   Line of ed.: 1    
aśeṣānavaśeṣasattvadʰātusarvaduḥkʰaccʰedanasarvasukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 2    
yāvat sarvatatʰāgatagʰoṣānugaprajñāpārirpūryuttamasiddʰyartʰaṃ
Line of ed.: 3    
tasmai Mañjuśriye mahābodʰisattvāya
Line of ed.: 4    
tadvajrakośaṃ tatʰaiva pāṇibʰyām anuprādāt \ tataḥ sarvatatʰāgatair
Line of ed.: 5    
Vajrabuddʰir Vajrabuddʰir iti
Line of ed.: 6    
vajranāmābʰiṣekeṇābʰiṣiktaḥ \\

Line of ed.: 7       
atʰa sa Vajrabuddʰir bodʰisattvo mahāsattvaḥ tena vajrakośena
Line of ed.: 8    
sarvatatʰāgatān praharann, idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 9   Verse: a       
idaṃ tat sarvabuddʰānāṃ prajñāpāramitānayaṃ \
Line of ed.: 10   Verse: b       
cʰettāraṃ sarvaśatrūṇāṃ sarvapāpaharaṃ param \\
Strophe:   Verse:  
Line of ed.: 11    
iti \\ \\


Vajrahetu


Line of ed.: 12       
atʰa bʰagavān punar api
Line of ed.: 13    
Sahacittotpāditadʰarmacakrapravartimahābodʰisattvasamayasaṃbʰavadʰarmādʰiṣṭʰānavajraṃ nāma
Line of ed.: 14    
samādʰiṃ samāpadyedaṃ sarvatatʰāgatacakrasamayan nāma sarvatatʰāgatahr̥dayaṃ
Line of ed.: 15    
svahr̥dayān niścacāra \

Line of ed.: 16       
VAJRA-HETU \\

Page of ed.: 31  
Line of ed.: 1       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ sa eva
Line of ed.: 2    
bʰagavān vajradʰaro vajradʰātumahāmaṇḍalādīni sarvatatʰāgatamaṇḍalāni
Line of ed.: 3    
bʰūtvā viniḥsr̥tya, bʰagavato Vairocanasya hr̥daye
Line of ed.: 4    
praviṣṭvaikagʰano vajracakravigrahaḥ prādurbʰūya, bʰagavataḥ
Line of ed.: 5    
pāṇau pratiṣṭʰitaḥ \ atʰa tato vajracakravigrahāt sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 6    
tatʰāgatavigrahā viniścaritvā,
Line of ed.: 7    
sahacittotpādadʰarmacakrapravartanādīni sarvabuddʰarddʰivikurvitāni
Line of ed.: 8    
sarvalokadʰātuṣu kr̥tvā, sahacittotpādadʰarmacakrapravartanatvād
Line of ed.: 9    
vajrasattvasamādʰeḥ sudr̥ḍʰatvāc caikagʰanaḥ
Line of ed.: 10    
Sahacittotpāditadʰarmacakrapravartimahābodʰisattvakāyaḥ saṃbʰūya,
Line of ed.: 11    
bʰagavato Vairocanasya hr̥daye stʰitvedam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 12   Verse: a       
aho vajramayaṃ cakram ahaṃ vajrāgradʰarmiṇām \
Line of ed.: 13   Verse: b       
yac cittotpādamātreṇa dʰarmacakraṃ pravartate \\
Strophe:   Verse:  

Line of ed.: 14       
atʰa sa Sahacittotpāditadʰarmacakrapravartimahābodʰisattvakāyo
Line of ed.: 15    
bʰagavato hr̥dayād avatīrya, sarvatatʰāgatānāṃ vāmacandramaṇḍalāśrito
Line of ed.: 16    
bʰūtvā, punar apy ājñāṃ mārgayām āsa \\

Line of ed.: 17       
atʰa bʰagavān sarvatatʰāgatacakravajran nāma samādʰiṃ
Line of ed.: 18    
samāpadya, sarvatatʰāgatamahāmaṇḍalasamayam
Line of ed.: 19    
aśeṣānavaśeṣasattvadʰātupraveśāvaivartikacakrasarvasukʰasaumanasyānubʰavanārtʰaṃ
Page of ed.: 32   Line of ed.: 1    
yāvat sarvatatʰāgatasaddʰarmacakrapravartanottamasiddʰinimittaṃ
Line of ed.: 2    
tadvajracakraṃ tasmai Sahacittotpāditadʰarmacakrapravartine
Line of ed.: 3    
mahābodʰisattvāya tatʰaiva pāṇibʰyām
Line of ed.: 4    
anuprādāt \ tataḥ sarvatatʰāgatair Vajramaṇḍo Vajramaṇḍa iti
Line of ed.: 5    
vajranāmābʰiṣekeṇābʰiṣiktaḥ \\

Line of ed.: 6       
atʰa Vajramaṇḍo bodʰisattvo mahāsattvas tena vajracakreṇa
Line of ed.: 7    
sarvatatʰāgatān avaivartikatve pratiṣṭʰāpayann, idam udānam
Line of ed.: 8    
udānayām āsa \
Strophe: (1) 
Line of ed.: 9   Verse: a       
idaṃ tat sarvabuddʰānāṃ sarvadʰarmaviśodʰakam \
Line of ed.: 10   Verse: b       
avaivartikacakran tu bodʰimaṇḍam iti smr̥tam \\
Strophe:   Verse:  
Line of ed.: 11    
iti \\ \\


Vajrabʰasa


Line of ed.: 12       
atʰa bʰagavān Avācamahābodʰisattvasamayasaṃbʰavadʰarmādʰiṣṭʰānavajran
Line of ed.: 13    
nāma samādʰiṃ samāpadyedaṃ sarvatatʰāgatajāpasamayan
Line of ed.: 14    
nāma sarvatatʰāgatahr̥dayaṃ svahr̥dayān niścacāra \

Line of ed.: 15       
VAJRA-BʰĀṢA \\

Line of ed.: 16       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ sa eva
Line of ed.: 17    
bʰagavān vajrapāṇiḥ sarvatatʰāgatadʰarmākṣarāṇi bʰūtvā
Page of ed.: 33   Line of ed.: 1    
viniḥsr̥tya, bʰagavato Vairocanasya hr̥daye praviṣṭvaikagʰano
Line of ed.: 2    
vajrajāpavigrahaḥ prādurbʰūya, bʰagavataḥ pāṇau pratiṣṭʰitaḥ \
Line of ed.: 3    
atʰa tato vajrajāpavigrahāt sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 4    
tatʰāgatavigrahā viniḥsr̥tya, sarvatatʰāgatadʰarmatādini
Line of ed.: 5    
sarvabuddʰarddʰivikurvitāni kr̥tvā svavācatvād vajrasattvasamādʰeḥ
Line of ed.: 6    
sudr̥ḍʰatvāc caikagʰanaḥ Avācamahābodʰisattvakāyaḥ saṃbʰūya,
Line of ed.: 7    
bʰagavato Vairocanasya hr̥daye stʰitvedam udānayām āsa \
Strophe: (1) 
Line of ed.: 8   Verse: a       
aho svayaṃbʰuvāṃ guhyaṃ sandʰābʰāṣam ahaṃ smr̥taḥ \
Line of ed.: 9   Verse: b       
yad deśayanti saddʰarmaṃ vākprapañcavivarjitaṃ \\
Strophe:   Verse:  

Line of ed.: 10       
atʰa sa Avācamahābodʰisattvakāyo bʰagavato hr̥dayād
Line of ed.: 11    
avatīrya, sarvatatʰāgatānāṃ pr̥ṣṭʰataś candramaṇḍalāśrito
Line of ed.: 12    
bʰūtvā, punar apy ājñāṃ mārgayām āsa \

Line of ed.: 13       
atʰa bʰagavān sarvatatʰāgataguhyavāgvajran nāma samādʰiṃ
Line of ed.: 14    
samāpadya, sarvatatʰāgatavāgjñānasamayaṃ
Line of ed.: 15    
aśeṣānavaśeṣasattvadʰātuvākṣiddʰisarvasukʰasaumanasyānubʰavanārtʰaṃ yāvat
Line of ed.: 16    
sarvatatʰāgatavāgguhyatāprāptyuttamasiddʰaye tadvajrajāpaṃ
Page of ed.: 34   Line of ed.: 1    
tasmai Avācāya mahābodʰisattvāya tatʰaiva pāṇibʰyām anuprādāt \
Line of ed.: 2    
tataḥ sarvatatʰāgatair Vajravāco Vajravāca iti
Line of ed.: 3    
vajranāmābʰiṣekeṇābʰiṣiktaḥ \\

Line of ed.: 4       
atʰa Vajravāco bodʰisattvo mahāsattvas tena vajrajāpena
Line of ed.: 5    
sarvatatʰāgatān saṃllāpayann, idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 6   Verse: a       
idaṃ tat sarvabuddʰānāṃ vajrajāpam udāhr̥taṃ \
Line of ed.: 7   Verse: b       
sarvatatʰāgatānāṃ tu mantrāṇām āśu sādʰanam \\
Strophe:   Verse:  
Line of ed.: 8    
iti \\ \\

Line of ed.: 9       
vajradʰarmatājñānaṃ, sarvatatʰāgataprajñājñānaṃ,
Line of ed.: 10    
mahācakrapravartanajñānaṃ, sarvatatʰāgatavākprapañcavinivartanajñānaṃ
Line of ed.: 11    
ceti \ sarvatatʰāgatamahājñānasattvāḥ \\


Vajrakarma


Line of ed.: 12       
atʰa bʰagavān Sarvatatʰāgataviśvakarmamahābodʰisattvasamayasaṃbʰavakarmādʰiṣṭʰānavajran
Line of ed.: 13    
nāma samādʰiṃ samāpadya,
Line of ed.: 14    
idaṃ sarvatatʰāgatakarmasamayan nāma sarvatatʰāgatahr̥dayaṃ
Line of ed.: 15    
svahr̥dayān niścacāra \

Page of ed.: 35  
Line of ed.: 1       
VAJRA-KARMA \\

Line of ed.: 2       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ
Line of ed.: 3    
sarvakarmasamatājñānasuprativedʰatvāt vajrasattvasamādʰeḥ
Line of ed.: 4    
sa eva bʰagavan vajradʰaraḥ sarvatatʰāgatakarmasamayo
Line of ed.: 5    
bʰūtvā viniḥsr̥taḥ, taiś ca sarvatatʰāgatakarmaraśmibʰiḥ
Line of ed.: 6    
sarvalokadʰātavo bʰāsitāḥ, sarvatatʰāgatakarmadʰātumayāḥ
Line of ed.: 7    
saṃvr̥ttāḥ, sa sakalaḥ sarvatatʰāgatakarmadʰātur bʰagavato
Line of ed.: 8    
Vairocanasya hr̥daye praviṣṭvaikagʰanaḥ sarvākāśadʰātusamavasaraṇapramāṇas
Line of ed.: 9    
tataḥ sarvatatʰāgatakarmadʰātutaḥ karmavajravigrahaḥ
Line of ed.: 10    
prādurbʰūya, bʰagavataḥ pāṇau pratiṣṭʰitaḥ \ atʰa
Line of ed.: 11    
tataḥ karmavajravigrahāt sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 12    
tatʰāgatavigrahā viniḥsr̥tya, sarvalokadʰātuṣu sarvatatʰāgatakarmādīni
Line of ed.: 13    
sarvabuddʰarddʰivikurvitāni kr̥tvā, sarvatatʰāgatānantakarmatvād
Line of ed.: 14    
vajrasattvasamādʰeḥ sudr̥ḍʰatvāc caikagʰanaḥ
Line of ed.: 15    
Sarvatatʰāgataviśvakarmamahābodʰisattvakāyaḥ saṃbʰūya, bʰagavato
Line of ed.: 16    
Vairocanasya hr̥daye stʰitvedam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 17   Verse: a       
aho hy amogʰaṃ buddʰānāṃ sarvakarmam ahaṃ bahu \
Line of ed.: 18   Verse: b       
yad anābʰogabuddʰārtʰaṃ vajrakarma pravartate \\
Strophe:   Verse:  

Page of ed.: 36  
Line of ed.: 1       
atʰa sa Sarvatatʰāgataviśvakarmamahābodʰisattvakāyo
Line of ed.: 2    
bʰagavato hr̥dayād avatīrya, sarvatatʰāgatānāṃ purataś candramaṇḍalāśrito
Line of ed.: 3    
bʰūtvā, punar apy ājñāṃ mārgayām āsa \\

Line of ed.: 4       
atʰa bʰagavān sarvatatʰāgatāmogʰavajraṃ nāma samādʰiṃ
Line of ed.: 5    
samāpadya, sarvatatʰāgatapūjāpravartanādyaprameyāmogʰasarvakarmavidʰivistarasamayam
Line of ed.: 6    
aśeṣānavaśeṣasattvadʰātusarvakarmasiddʰisarvasukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 7    
yāvat sarvatatʰāgatavajrakarmatājñānābʰijñottamasiddʰipʰalahetos
Line of ed.: 8    
tatkarmavajraṃ tasmai Sarvatatʰāgataviśvakarmaṇe mahābodʰisattvāya
Line of ed.: 9    
sarvakarmacakravartitve sarvatatʰāgatavajrābʰiṣekeṇābʰiṣicya,
Line of ed.: 10    
pāṇibʰyām anuprādāt \ tataḥ sarvatatʰāgatair Vajraviśvo
Line of ed.: 11    
Vajraviśva iti vajramahābʰiṣekeṇābʰiṣiktaḥ \

Line of ed.: 12       
atʰa Vajraviśvo bodʰisattvo mahāsattvas tadvajraṃ svahr̥di
Line of ed.: 13    
stʰāpya, sarvatatʰāgatakarmatāyān niyojayann, idam udānam
Line of ed.: 14    
udānayām āsa \
Strophe: (1) 
Line of ed.: 15   Verse: a       
idaṃ tat sarvabuddʰānāṃ viśvakarmakaraṃ paraṃ \
Line of ed.: 16   Verse: b       
ahaṃ mama kare dattaṃ viśve viśvaṃ niyojitam \\
Strophe:   Verse:  
Line of ed.: 17    
iti \\ \\


Page of ed.: 37  
Vajrarakṣa


Line of ed.: 1       
atʰa bʰagavān Duryodʰanavīryamahābodʰisattvasamayasaṃbʰavakarmādʰiṣṭʰānavajran
Line of ed.: 2    
nāma samādʰiṃ samāpadyedaṃ
Line of ed.: 3    
sarvatatʰāgatarakṣāsamayan nāma sarvatatʰāgatahr̥dayaṃ
Line of ed.: 4    
svahr̥dayān niścacāra \

Line of ed.: 5       
VAJRA-RAKṢA \\

Line of ed.: 6       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ
Line of ed.: 7    
sa eva bʰagavān vajrapāṇir dr̥ḍʰakavacāni bʰūtvā viniḥsr̥tya,
Line of ed.: 8    
bʰagavato Vairocanasya hr̥daye praviṣṭvaikagʰano mahāvajrakavacavigrahaḥ
Line of ed.: 9    
prādurbʰūya, bʰagavataḥ pāṇau pratiṣṭʰitaḥ \
Line of ed.: 10    
atʰa tato vajrakavacavigrahāt sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 11    
tatʰāgatavigrahā viniḥsr̥tya, sarvatatʰāgatarakṣāvidʰivistarakarmādīni
Line of ed.: 12    
sarvabuddʰarddʰivikurvitāni
Line of ed.: 13    
kr̥tvā, duryodʰanavīryatvād vajrasattvasamādʰeḥ sudr̥ḍʰatvāc
Line of ed.: 14    
caikagʰano Duryodʰanavīryamahābodʰisattvavigrahaḥ saṃbʰūya,
Line of ed.: 15    
bʰagavato Vairocanasya hr̥daye stʰitvedam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 16   Verse: a       
aho vīryamayo varmaḥ sudr̥ḍʰo 'haṃ dr̥ḍʰātmanāṃ \
Line of ed.: 17   Verse: b       
yad dr̥ḍʰatvād akāyānāṃ vajrakāyakaraṃ paraṃ \\
Strophe:   Verse:  

Page of ed.: 38  
Line of ed.: 1       
atʰa sa Duryodʰanavīryamahābodʰisattvakāyo bʰagavato
Line of ed.: 2    
hr̥dayād avatīrya, sarvatatʰāgatānāṃ dakṣiṇacandramaṇḍalāśrito
Line of ed.: 3    
bʰūtvā, punar apy ājñāṃ mārgayām āsa \\

Line of ed.: 4       
atʰa bʰagavān sarvatatʰāgatadr̥ḍʰavajran nāma samādʰiṃ
Line of ed.: 5    
samāpadya, sarvatatʰāgatavīryapāramitāsamayam
Line of ed.: 6    
aśeṣānavaśeṣasattvadʰātuparitrāṇasarvasukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 7    
yāvat sarvatatʰāgatavajrakāyaprāptyuttamasiddʰihetos
Line of ed.: 8    
tadvajravarmaṃ tasmai Duryodʰanavīryāya
Line of ed.: 9    
mahābodʰisattvāya pāṇibʰyām anuprādāt \ tataḥ sarvatatʰāgatair
Line of ed.: 10    
Vajramitro Vajramitra iti vajranāmābʰiṣekeṇābʰiṣiktaḥ \\

Line of ed.: 11       
atʰa Vajramitro bodʰisattvo mahāsattvaḥ tena vajravarmeṇa
Line of ed.: 12    
sarvatatʰāgatān kavacayann, idam udānam udānayām
Line of ed.: 13    
āsa \
Strophe: (1) 
Line of ed.: 14   Verse: a       
idaṃ tat sarvabuddʰānāṃ maitrīkavacam uttamaṃ \
Line of ed.: 15   Verse: b       
dr̥ḍʰavīryamahārakṣaṃ mahāmitram udāhr̥tama \\
Strophe:   Verse:  
Line of ed.: 16    
iti \\ \\


Page of ed.: 39  
Vajrayakṣa


Line of ed.: 1       
atʰa bʰagavān punar api Sarvamārapramārdemahābodʰisattvasamayasaṃbʰavakarmādʰiṣṭʰānavajran
Line of ed.: 2    
nāma
Line of ed.: 3    
samādʰiṃ samāpadyedaṃ sarvatatʰāgatopāyasamayan nāma
Line of ed.: 4    
sarvatatʰāgatahr̥dayaṃ svahr̥dayān niścacāra \

Line of ed.: 5       
VAJRA-YAKṢA \\

Line of ed.: 6       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ
Line of ed.: 7    
sa eva bʰagavān vajradʰaro mahādaṃṣṭrāyudʰāni bʰūtvā
Line of ed.: 8    
viniḥsr̥tya, bʰagavato Vairocanasya hr̥daye praviṣṭvaikagʰano
Line of ed.: 9    
vajradaṃṣṭrāvigrahaḥ prādurbʰūya, pāṇau pratiṣṭʰitaḥ \
Line of ed.: 10    
atʰa tato vajradaṃṣṭrāvigrahāt sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 11    
tatʰāgatavigrahā viniścaritvā, sarvatatʰāgataraudravinayādīni
Line of ed.: 12    
sarvabuddʰarddʰivikurvitāni kr̥tvā,
Line of ed.: 13    
sarvamārasupramarditvād vajrasattvasamādʰeḥ sudr̥ḍʰatvāc
Line of ed.: 14    
caikagʰanaḥ Sarvamārapramardimahābodʰisattvakāyaḥ saṃbʰūya,
Line of ed.: 15    
bʰagavato Vairocanasya hr̥daye stʰitvedam udānam udānayām āsa \\
Strophe: (1) 
Line of ed.: 16   Verse: a       
aho mahopāyam ahaṃ buddʰānāṃ karuṇātmanāṃ \
Line of ed.: 17   Verse: b       
yat sattvārtʰatayā śāntā raudratvam api kuruvate \\
Strophe:   Verse:  

Page of ed.: 40  
Line of ed.: 1       
atʰa sa Sarvamārapramardimahābodʰisattvakāyo bʰagavato
Line of ed.: 2    
hr̥dayād avatīrya, sarvatatʰāgatānāṃ vāmacandramaṇḍalāśrito
Line of ed.: 3    
bʰūtvā, punar apy ājñāṃ mārgayām āsa \\

Line of ed.: 4       
atʰa bʰagavān sarvatatʰāgatapracaṇḍavajran nāma
Line of ed.: 5    
samādʰiṃ samāpadya, sarvatatʰāgataduṣṭavinayasamayam
Line of ed.: 6    
aśeṣānavaśeṣatvadʰātvabʰayasarvasukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 7    
yāvat sarvatatʰāgatamahopāyajñānābʰijñāvāptyuttamasiddʰipʰalahetos
Line of ed.: 8    
tadvajradaṃṣṭrāyudʰaṃ
Line of ed.: 9    
tasmai Sarvamārapramardine mahābodʰisattvāya tatʰaiva
Line of ed.: 10    
pāṇibʰyām anuprādāt \ tataḥ sarvatatʰāgatair Vajracaṇḍo
Line of ed.: 11    
Vajracaṇḍa iti vajranāmābʰiṣekeṇābʰiṣiktaḥ \\

Line of ed.: 12       
atʰa Vajracaṇḍo bodʰisattvo mahāsattvas tadvajradaṃṣṭrāyudʰaṃ
Line of ed.: 13    
svamukʰe pratiṣṭʰāpya, sarvatatʰāgatān bʰīṣayann,
Line of ed.: 14    
idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 15   Verse: a       
idaṃ tat sarvabuddʰānāṃ sarvaduṣṭāgradāmakaṃ \
Line of ed.: 16   Verse: b       
vajradaṃṣṭrāyudʰaṃ tīkṣṇam upāyaḥ karūṇātmanām \\
Strophe:   Verse:  
Line of ed.: 17    
iti \\ \\


Page of ed.: 41  
Vajrasandʰi


Line of ed.: 1       
atʰa bʰagavān punar api Sarvatatʰāgatamuṣṭimahābodʰisattvasamayasaṃbʰavakarmādʰiṣṭʰānavajran
Line of ed.: 2    
nāma samādʰiṃ samāpadyedaṃ
Line of ed.: 3    
sarvatatʰāgatakāyavākcittavajrabandʰasamayan nāma sarvatatʰāgatahr̥dayaṃ
Line of ed.: 4    
svahr̥dayān niścacāra \

Line of ed.: 5       
VAJRA-SANDʰI \\

Line of ed.: 6       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ sa eva
Line of ed.: 7    
bʰagavān vajradʰaraḥ sarvatatʰāgatasarvamudrābandʰā bʰūtvā
Line of ed.: 8    
viniḥsr̥tya, bʰagavato Vairocanasya hr̥daye praviṣṭvaikagʰano
Line of ed.: 9    
vajrabandʰavigrahaḥ prādurbʰūya, pāṇau pratiṣṭʰitaḥ \ atʰa
Line of ed.: 10    
tato vajrabandʰavigrahāt sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 11    
tatʰāgatavigrahā viniścaritvā, sarvalokadʰātuṣu sarvatatʰāgatamudrājñānādīni
Line of ed.: 12    
sarvabuddʰarddʰivikurvitāni kr̥tvā, sarvatatʰāgatamahāmuṣṭisubandʰatvād
Line of ed.: 13    
vajrasattvasamādʰeḥ sudr̥ḍʰatvāc
Line of ed.: 14    
caikagʰanaḥ Sarvatatʰāgatamuṣṭimahābodʰisattvakāyaḥ
Line of ed.: 15    
saṃbʰūya, bʰagavato Vairocanasya hr̥daye stʰitvedam udānam
Line of ed.: 16    
udānayām āsa \
Strophe: (1) 
Line of ed.: 17   Verse: a       
aho hi sudr̥ḍʰo bandʰaḥ samayo 'haṃ dr̥ḍʰātmanāṃ \
Line of ed.: 18   Verse: b       
yat sarvāśāprasiddʰyartʰaṃ muktānām api bandʰanaṃ \\
Strophe:   Verse:  

Page of ed.: 42  
Line of ed.: 1       
atʰa sarvatatʰāgatamuṣṭimahābodʰisattvakāyo bʰagavato
Line of ed.: 2    
hr̥dayād avatīrya, sarvatatʰāgatānāṃ pr̥ṣṭʰataś candramaṇḍalāśrito
Line of ed.: 3    
bʰūtvā, punar apy ājñāṃ mārgayām āsa \\

Line of ed.: 4       
atʰa bʰagavān sarvatatʰāgatasamayavajran nāma samādʰiṃ
Line of ed.: 5    
samāpadya, sarvatatʰāgatamudrābandʰasamayam
Line of ed.: 6    
aśeṣānavaśeṣasattvadʰātusarvatatʰāgatadevatāsānnidʰyakalpanāt
Line of ed.: 7    
sarvasiddʰisukʰasaumanasyānubʰavanārtʰaṃ yāvat sarvatatʰāgatasarvajñānamudrādʰipatyottamasiddʰipʰalahetos
Line of ed.: 8    
tadvajrabandʰaṃ
Line of ed.: 9    
tasmai Sarvatatʰāgatamuṣṭaye mahābodʰisattvāya tatʰaiva pāṇibʰyām
Line of ed.: 10    
anuprādāt \ tataḥ sarvatatʰāgatair Vajramuṣṭir Vajramuṣṭir iti
Line of ed.: 11    
vajranāmābʰiṣekeṇābʰiṣiktaḥ \\

Line of ed.: 12       
atʰa sa Vajramuṣṭir bodʰisattvo mahāsattvaḥ tena vajrabandʰena
Line of ed.: 13    
sarvatatʰāgatān bandʰayann, idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 14   Verse: a       
idaṃ tat sarvabuddʰānāṃ mudrābandʰaṃ mahādr̥ḍʰaṃ \
Line of ed.: 15   Verse: b       
yat sarvabuddʰāśusiddʰyartʰaṃ samayo duratikramaḥ \\
Strophe:   Verse:  
Line of ed.: 16    
iti \\ \\

Line of ed.: 17       
sarvatatʰāgatapūjāvidʰivistarakarma, mahāvīryadr̥ḍʰakavacaḥ,
Line of ed.: 18    
sarvatatʰāgatamahopāyaḥ, sarvamudrājñānaṃ ceti \
Line of ed.: 19    
sarvatatʰāgatamahākarmasattvāḥ \\ \\


Page of ed.: 43  
Sattvavajri


Line of ed.: 1       
atʰa kʰalv Akṣobʰyas tatʰāgato bʰagavato Vairocanasya
Line of ed.: 2    
tatʰāgatasya sarvatatʰāgatajñānāni niṣpādya, sarvatatʰāgatajñānamudraṇārtʰaṃ
Line of ed.: 3    
vajrāpāramitāsamayobʰdavavajrādʰiṣṭʰānan
Line of ed.: 4    
nāma samādʰiṃ samāpadyemāṃ sarvatatʰāgatavajrasamayān
Line of ed.: 5    
nāma sarvatatʰāgatamudrāṃ svahr̥dayān niścacāra \

Line of ed.: 6       
SATTVA-VAJRI \\

Line of ed.: 7       
atʰāsyāṃ viniḥsr̥tamātrāyāṃ sarvatatʰāgatahr̥dayebʰyo
Line of ed.: 8    
vajraraśmayo viniścaritāḥ \ tebʰyaś ca vajraraśmibʰyaḥ sa
Line of ed.: 9    
eva bʰagavān vajradʰaraḥ sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 10    
tatʰāgatavigrahā bʰūtvā, sarvatatʰāgatavajrapāramitājñānāny
Line of ed.: 11    
āmudrya, punar apy ekagʰanaḥ sarvalokadʰātusamavasaraṇapramāṇo
Line of ed.: 12    
mahāvajravigrahaḥ prādurbʰūya,
Line of ed.: 13    
bʰagavato Vairocanasya purataś candramaṇḍalāśrito bʰūtvā,
Line of ed.: 14    
idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 15   Verse: a       
aho hi sarvabuddʰānāṃ sattvavajram ahaṃ dr̥ḍʰaḥ \
Line of ed.: 16   Verse: b       
yad dr̥ḍʰatvād akāyo 'pi vajrakāyatvam āgata \\
Strophe:   Verse:  
Line of ed.: 17    
iti \\ \\


Page of ed.: 44  
Ratnavajri


Line of ed.: 1       
atʰa bʰagavān Ratnasaṃbʰavas tatʰāgataḥ bʰagavato
Line of ed.: 2    
Vairocanasya tatʰāgatasya sarvatatʰāgatajñānamudraṇārtʰaṃ
Line of ed.: 3    
ratnapāramitāsamayasaṃbʰavavajrādʰiṣṭʰānan nāma samādʰiṃ
Line of ed.: 4    
samāpadyemāṃ vajraratnasamayāṃ nāma svamudrāṃ svahr̥dayān
Line of ed.: 5    
niścacāra \

Line of ed.: 6       
RATNA-VAJRI \\

Line of ed.: 7       
atʰāsyāṃ viniḥsr̥tamātrāyāṃ sarvatatʰāgatahr̥dayebʰyo
Line of ed.: 8    
ratnaraśmayo viniścaritāḥ \ tebʰyo ratnaraśmibʰyaḥ sa eva
Line of ed.: 9    
bʰagavān vajradʰaraḥ sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 10    
tatʰāgatavigrahā bʰūtvā, sarvatatʰāgatajñānāny āmudrya,
Line of ed.: 11    
punar apy ekagʰanaḥ sarvalokadʰātusamavasaraṇapramāṇo
Line of ed.: 12    
mahāvajraratnavigrahaḥ prādurbʰūya, bʰagavato Vairocanasya
Line of ed.: 13    
dakṣiṇapārśve candramaṇḍalāśrito bʰūtvā, idam udānam
Line of ed.: 14    
udānayām āsa \
Strophe: (1) 
Line of ed.: 15   Verse: a       
aho hi sarvabuddʰānāṃ ratnavajramahaṃ smr̥taṃ \
Line of ed.: 16   Verse: b       
yan mudrāṇāṃ hi sarvāsām abʰiṣekanayaṃ dr̥ḍʰam \\
Strophe:   Verse:  
Line of ed.: 17    
iti \\ \\


Page of ed.: 45  
Dharmavajri


Line of ed.: 1       
atʰa bʰagavān Lokeśvararājas tatʰāgato bʰagavato
Line of ed.: 2    
Vairocanasya tatʰāgatasya sarvatatʰāgatajñānamudraṇārtʰaṃ
Line of ed.: 3    
dʰarmapāramitāsamayodbʰavavajrādʰiṣṭʰānan nāma samādʰiṃ
Line of ed.: 4    
samāpadyemāṃ dʰarmasamayāṃ nāma svamudrāṃ svahr̥dayān
Line of ed.: 5    
niścacāra \

Line of ed.: 6       
DʰARMA-VAJRI \\

Line of ed.: 7       
atʰāsyāṃ viniḥsr̥tamātrāyāṃ sarvatatʰāgatahr̥dayebʰyaḥ
Line of ed.: 8    
padmaraśmayo viniścaritāḥ \ tebʰyaḥ padmaraśmibʰyaḥ
Line of ed.: 9    
sa eva bʰagavān vajradʰaraḥ sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 10    
tatʰāgatavigrahā bʰūtvā, sarvatatʰāgatajñānāny āmudrya,
Line of ed.: 11    
punar apy ekagʰanaḥ sarvalokadʰātusamavasaraṇapramāṇo
Line of ed.: 12    
mahāvajrapadmavigrahaḥ prādurbʰūya, bʰagavato Vairocanasya
Line of ed.: 13    
pr̥ṣṭʰataścandramaṇḍalāśrito bʰūtvedam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 14   Verse: a       
aho hi sarvabuddʰānāṃ dʰarmavajram ahaṃ śuci \
Line of ed.: 15   Verse: b       
yat svabʰāvaviśuddʰyā vai rāgo 'pi hi sunirmalaḥ \\
Strophe:   Verse:  
Line of ed.: 16    
iti \\ \\


Page of ed.: 46  
Karmavajri


Line of ed.: 1       
atʰa bʰagavān Amogʰasiddʰis tatʰāgato bʰagavato Vairocanasya
Line of ed.: 2    
tatʰāgatasya sarvatatʰāgatajñānamudraṇārtʰaṃ karmapāramitāsaṃbʰavavajrādʰiṣṭʰānan
Line of ed.: 3    
nāma samādʰiṃ samāpadyemāṃ sarvatatʰāgatakarmasamayān
Line of ed.: 4    
nāma svamudrāṃ svahr̥dayān niścacāra \

Line of ed.: 5       
KARMA-VAJRI \\

Line of ed.: 6       
atʰāsyāṃ viniḥsr̥tamātrāyāṃ sarvatatʰāgatahr̥dayebʰyaḥ
Line of ed.: 7    
sarvakarmaśmayo viniścaritāḥ \ tebʰyaś ca sarvatatʰāgatakarmaraśmimabʰyaḥ
Line of ed.: 8    
sa eva bʰagavān vajradʰaraḥ sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 9    
tatʰāgatavigrahā bʰūtvā, sarvatatʰāgatajñānāny
Line of ed.: 10    
āmudrya, punar apy ekagʰanaḥ sarvalokadʰātusamavasaraṇapramāṇaḥ
Line of ed.: 11    
sarvato mukʰo mahākarmavajravigrahaḥ
Line of ed.: 12    
prādurbʰūya, bʰagavato Vairocanasya vāmapārśve candramaṇḍalāśrito
Line of ed.: 13    
bʰūtvā, idam udānam udānayām āsa \\
Strophe: (1) 
Line of ed.: 14   Verse: a       
aho hi sarvabuddʰānāṃ karmavajram ahaṃ bahu \
Line of ed.: 15   Verse: b       
yad ekaḥ sann aśeṣasya sattvadʰātoḥ sukarmakr̥d \\
Strophe:   Verse:  
Line of ed.: 16    
iti \\ \\

Line of ed.: 17       
sarvatatʰāgatajñānasamayā, mahābʰiṣekā, vajradʰarmatā,
Line of ed.: 18    
sarvapūjā ceti \ sarvatatʰāgatapāramitāḥ \\ \\


Page of ed.: 47  
Vajralasya


Line of ed.: 1       
atʰa bʰagavān Vairocanaḥ punar api sarvatatʰāgataratipūjāsamayasaṃbʰavavajran
Line of ed.: 2    
nāma samādʰiṃ samāpadyemāṃ
Line of ed.: 3    
sarvatatʰāgatakulamahādevīṃ svahr̥dayān niścacāra \

Line of ed.: 4       
VAJRA-LĀSYE \\

Line of ed.: 5       
atʰāsyāṃ viniḥsr̥tamātrāyāṃ sarvatatʰāgatahr̥dayebʰyo
Line of ed.: 6    
vajramudrā viniḥsr̥tāḥ \ tebʰyo vajramudrāmukʰabʰyaḥ sa
Line of ed.: 7    
eva bʰagavān vajradʰaraḥ sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 8    
tatʰāgatavigrahā bʰūtvā, punar apy ekagʰanā
Line of ed.: 9    
mahādevī vajrasattvasadr̥śātmabʰāvā vicitravarṇarūpaliṅgeryāpatʰā
Line of ed.: 10    
sarvālaṅkāravibʰūṣitā sarvatatʰāgatakulasaṃgrahabʰūtā
Line of ed.: 11    
vajrasattvadayitā saṃbʰūya, bʰagavato
Line of ed.: 12    
'kṣobʰyamaṇḍalavāmapārśve candramaṇḍalāśritā bʰūtvā,
Line of ed.: 13    
idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 14   Verse: a       
aho na sadr̥śī me 'sti pūjā hy anyā svayaṃbʰuvāṃ \
Line of ed.: 15   Verse: b       
yat kāmaratipūjābʰiḥ sarvapūjā pravartate \\
Strophe:   Verse:  
Line of ed.: 16    
iti \\ \\


Page of ed.: 48  
Vajramala


Line of ed.: 1       
atʰa bʰagavān punar api sarvatatʰāgataratnamālābʰiṣekasamayodbʰavavajran
Line of ed.: 2    
nāma samādʰiṃ samāpadyemāṃ
Line of ed.: 3    
sarvatatʰāgatakulamahādevīṃ svahr̥dayān niścacāra \

Line of ed.: 4       
VAJRA-MĀLE \

Line of ed.: 5       
atʰāsyāṃ viniḥsr̥tamātrāyāṃ sarvatatʰāgatahr̥dayebʰyo
Line of ed.: 6    
mahāratnamudrā viniḥsr̥tāḥ \ tābʰyo mahāratnamudrābʰyaḥ sa
Line of ed.: 7    
eva bʰagavān vajradʰaraḥ sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 8    
tatʰāgatavigrahā bʰūtvā, ekagʰanāṃ vajramālāṃ
Line of ed.: 9    
mahādevīṃ tatʰaiva saṃbʰūya, bʰagavato Ratnasaṃbʰavamaṇḍalavāmapārśve
Line of ed.: 10    
pūrṇacandramaṇḍalāśritā bʰūtvedam
Line of ed.: 11    
udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 12   Verse: a       
aho hy asadr̥śāhaṃ vai ratnapūjeti kīrtitā \
Line of ed.: 13   Verse: b       
yat traidʰātukarājyāgryaṃ śāsayanti prapūjitā \\
Strophe:   Verse:  
Line of ed.: 14    
iti \\ \\


Page of ed.: 49  
Vajragita


Line of ed.: 1       
atʰa bʰagavān punar api sarvatatʰāgatasaṃgītisamayasaṃbʰavavajran
Line of ed.: 2    
nāma samādʰiṃ samāpadyemāṃ sarvatatʰāgatakulamahādevīṃ
Line of ed.: 3    
svahr̥dayān niścacāra \

Line of ed.: 4       
VAJRA-GĪTE \\

Line of ed.: 5       
atʰāsyāṃ viniḥsr̥tamātrāyāṃ sarvatatʰāgatahr̥dayebʰyaḥ
Line of ed.: 6    
sarvatatʰāgatadʰarmamudrā viniścaritāḥ \ tābʰyaś ca
Line of ed.: 7    
sarvatatʰāgatadʰarmamudrābʰyaḥ sa eva bʰagavān vajradʰaraḥ
Line of ed.: 8    
sarvalokadʰātuparamāṇurajaḥsamās tatʰāgatavigrahā bʰūtvā,
Line of ed.: 9    
punar apy ekagʰanāṃ vajragītāṃ mahādevīṃ saṃbʰūya,
Line of ed.: 10    
bʰagavato lokeśvararājamaṇḍalavāmapārśve candramaṇḍalāśritā
Line of ed.: 11    
bʰūtvedam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 12   Verse: a       
aho hi saṃgītimayī pūjāhaṃ sarvadarśināṃ \
Line of ed.: 13   Verse: b       
yat toṣayanti pūjābʰiḥ pratiśrutkopameṣvapī- \\
Strophe:   Verse:  
Line of ed.: 14    
ti \\ \\


Page of ed.: 50  
Vajranrtya


Line of ed.: 1       
atʰa bʰagavān punar api sarvatatʰāgatanr̥tyapūjāsamayodbʰavavajran
Line of ed.: 2    
nāma samādʰiṃ samāpadyemāṃ sarvatatʰāgatakulamahādevīṃ
Line of ed.: 3    
svahr̥dayān niścacāra \

Line of ed.: 4       
VAJRA-NR̥TYE \

Line of ed.: 5       
atʰāsmiṃ viniḥsr̥tamātrāyāṃ sarvatatʰāgatahr̥dayebʰyaḥ
Line of ed.: 6    
sarvatatʰāgatanr̥tyapūjāvidʰivistarā bʰūtvā viniḥsr̥tāḥ \
Line of ed.: 7    
tebʰyaś ca sarvatatʰāgatasarvanr̥ttapūjāvidʰivistarebʰyaḥ
Line of ed.: 8    
sa eva bʰagavān vajradʰaraḥ sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 9    
tatʰāgatavigrahā bʰūtvā, punar apy ekagʰanāṃ vajranr̥ttamahādevīṃ
Line of ed.: 10    
saṃbʰūya, bʰagavato Amogʰasiddʰes tatʰāgatasya maṇḍalavāmapārśve
Line of ed.: 11    
pūrṇacandramaṇḍalāśritā bʰūtvedam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 12   Verse: a       
aho hy udārapūjāhaṃ sarvapūjārtʰakariṇāṃ \
Line of ed.: 13   Verse: b       
yad vajranr̥ttavidʰinā buddʰapūjā prakalpyate \\
Strophe:   Verse:  
Line of ed.: 14    
iti \\ \\

Line of ed.: 15       
sarvatatʰāgatānuttarasukʰasaumanasyasamayā, sarvatatʰāgatamālā,
Line of ed.: 16    
sarvatatʰāgatagātʰā, sarvatatʰāgatānuttarapūjākarmakarī
Line of ed.: 17    
ceti \ sarvatatʰāgataguhyapūjāḥ \\


Page of ed.: 51  
Vajradʰupa


Line of ed.: 1       
atʰa punar api bʰagavān Akṣobʰyas tatʰāgato bʰagavato
Line of ed.: 2    
Vairocanasya tatʰāgatasya pūjāpratipūjārtʰa sarvatatʰāgataprahlādanasamayodbʰavavajrannāma
Line of ed.: 3    
samādʰiṃ samāpadyemāṃ
Line of ed.: 4    
sarvatatʰāgatagaṇikāṃ svahr̥dayān niścacāra \

Line of ed.: 5       
VAJRA-DʰŪPE \\

Line of ed.: 6       
atʰāsyāṃ viniḥsr̥tamātrāyāṃ sarvatatʰāgatahr̥dayebʰyaḥ
Line of ed.: 7    
sa eva bʰagavān vajradʰaraḥ anekavidʰā dʰūpapūjāmegʰavyūhāḥ
Line of ed.: 8    
sarvavajradʰātuspʰaraṇā bʰūtvā viniścaritāḥ \
Line of ed.: 9    
tebʰyaś ca dʰūpapūjāmegʰasamudrebʰyaḥ sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 10    
tatʰāgatavigrahā viniḥsr̥tya, punar apy
Line of ed.: 11    
ekagʰano vajradʰūpadevatākāyaḥ saṃbʰūya, bʰagavato vajramaṇiratnaśikʰarakūṭāgārasya
Line of ed.: 12    
koṇe vāmapārśve candramaṇḍalāśritā
Line of ed.: 13    
bʰūtvedam udānam udānayati sma \
Strophe: (1) 
Line of ed.: 14   Verse: a       
aho hy ahaṃ mahāpūjā prahlādanavatī śubʰā \
Line of ed.: 15   Verse: b       
yat sattvāveśayogād dʰi kṣipraṃ bodʰiravāpyata \\
Strophe:   Verse:  
Line of ed.: 16    
iti \\   \\


Page of ed.: 52  
Vajrapuspa


Line of ed.: 1       
atʰa bʰagavān Ratnasaṃbʰavas tatʰāgato bʰagavato
Line of ed.: 2    
Vairocanasya tatʰāgatasya pūjāpratipūjārtʰa ratnābʰaraṇapūjāsamayasaṃbʰavavajraṃ
Line of ed.: 3    
nāma samādʰiṃ samāpadyemāṃ
Line of ed.: 4    
sarvatatʰāgatapratīhārīṃ svahr̥dayān niścacāra \

Line of ed.: 5       
VAJRA-PUṢPE \\

Line of ed.: 6       
atʰāsyāṃ viniḥsr̥tamātrāyāṃ sarvatatʰāgatahr̥dayebʰyaḥ
Line of ed.: 7    
sa eva bʰagavān vajradʰaraḥ sarvapuṣpapūjāvyūhāḥ sarvākāśadʰātuspʰaraṇā
Line of ed.: 8    
bʰūtvā viniḥsr̥tās tebʰyaś ca sarvapuṣpapūjāvyūhebʰyaḥ
Line of ed.: 9    
sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 10    
tatʰāgatavigrahā viniḥsr̥tya, punar apy ekagʰano vajrapuṣpadevatākāyaḥ
Line of ed.: 11    
saṃbʰūya, bʰagavato vajramaṇiratnaśikʰarakūṭāgārasya
Line of ed.: 12    
vāmakoṇe candramaṇḍalāśritā bʰūtvedam udānam
Line of ed.: 13    
udānayām āsa \
Strophe: (1) 
Line of ed.: 14   Verse: a       
aho hi puṣpapūjāhaṃ sarvālaṅkārakārikā \
Line of ed.: 15   Verse: b       
yat tatʰāgataratnatvaṃ pūjya kṣipram avāpyata \\
Strophe:   Verse:  
Line of ed.: 16    
iti \\   \\


Page of ed.: 53  
Vajraloka


Line of ed.: 1       
atʰa bʰagavān Lokeśvararājas tatʰāgato bʰagavato
Line of ed.: 2    
Vairocanasya tatʰāgatasya pūjāpratipūjārtʰa sarvatatʰāgatālokapūjāsamayodbʰavavajraṃ
Line of ed.: 3    
nāma samādʰiṃ samāpadyemāṃ
Line of ed.: 4    
sarvatatʰāgatadūtīṃ svahr̥dayān niścacāra \

Line of ed.: 5       
VAJRĀLOKE \

Line of ed.: 6       
atʰāsyāṃ viniḥsr̥tamātrāyāṃ sarvatatʰāgatahr̥dayebʰyaḥ
Line of ed.: 7    
sa eva bʰagavān vajradʰaraḥ sarvālokapūjāvyūhāḥ sakaladʰarmadʰātuspʰaraṇā
Line of ed.: 8    
bʰūtvā viniścaritāḥ \ tebʰyaś ca
Line of ed.: 9    
sarvālokapūjāvyūhebʰyaḥ sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 10    
tatʰāgatavigrahā viniḥsr̥tya, punar apy ekagʰano
Line of ed.: 11    
vajrālokadevatākāyaḥ saṃbʰūya, bʰagavato vajramaṇiratnaśikʰarakūṭāgārasya
Line of ed.: 12    
vāmakoṇe candramaṇḍalāśritā bʰūtvā,
Line of ed.: 13    
idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 14   Verse: a       
aho hy ahaṃ mahodārā pūjā dīpamayī śubʰā \
Line of ed.: 15   Verse: b       
yad ālokavatī kṣipraṃ sarvabuddʰadr̥śo labʰed \\
Strophe:   Verse:  
Line of ed.: 16    
iti \\   \\


Page of ed.: 54  
Vajragandʰa


Line of ed.: 1       
atʰa bʰagavān Amogʰasiddʰis tatʰāgato bʰagavato
Line of ed.: 2    
Vairocanasya tatʰāgatasya pūjāpratipūjārtʰaṃ sarvatatʰāgatagandʰapajāsamayasaṃbʰavavajran
Line of ed.: 3    
nāma samādʰiṃ samāpadyemāṃ
Line of ed.: 4    
sarvatatʰāgataceṭīṃ svahr̥dayān niścacāra \

Line of ed.: 5       
VAJRA-GANDʰE \\

Line of ed.: 6       
atʰāsyāṃ viniḥsr̥tamātrāyāṃ sarvatatʰāgatahr̥dayebʰyaḥ
Line of ed.: 7    
sa eva bʰagavān vajradʰaraḥ sarvagandʰapūjāvyūhāḥ sarvalokadʰātuspʰaraṇā
Line of ed.: 8    
bʰūtvā viniḥsr̥tāḥ \ tebʰyaś ca gandʰapūjāvyūhebʰyaḥ
Line of ed.: 9    
sarvalokadʰātuparamāṇurajaḥ samās tatʰāgatavigrahā
Line of ed.: 10    
viniḥsr̥tya, punar apy ekagʰano vajragandʰadevatākāyaḥ
Line of ed.: 11    
saṃbʰūya, bʰagavato vajramaṇiratnaśikʰarakūṭāgārasya
Line of ed.: 12    
vāmakoṇe candramaṇḍalāśritā bʰatvedam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 13   Verse: a       
aho gandʰamayī pūjā divyāhaṃ manoramā \
Line of ed.: 14   Verse: b       
yat tatʰāgatagandʰo vai sarvakāye dadāti - \\
Strophe:   Verse:  
Line of ed.: 15    
ti \\   \\

Line of ed.: 16       
sarvatatʰāgatajñānāveśā, mahābodʰyaṅgasaṃcayā,
Line of ed.: 17    
sarvatatʰāgatadʰarmālokā, śīlasamādʰiprajñāvimuktivimuktijñānadarśanagandʰā
Line of ed.: 18    
ceti \ sarvatatʰāgatājñākāryaḥ \\


Page of ed.: 55  
Vajrankusa


Line of ed.: 1       
atʰa bʰagavān Vairocanas tatʰāgataḥ punar api
Line of ed.: 2    
sarvatatʰāgatasamayāṃkuśamahāsattvasamayasaṃbʰavasattvavajran
Line of ed.: 3    
nāma samādʰiṃ samāpadyeyaṃ sarvatatʰāgatasarvamudrāgaṇapatiṃ
Line of ed.: 4    
svahr̥dayān niścacāra \

Line of ed.: 5       
VAJRĀṂKUŚA \\

Line of ed.: 6       
atʰāsmin viniḥsr̥tamātra sarvatatʰāgatahr̥dayebʰyaḥ
Line of ed.: 7    
sa eva bʰagavān vajradʰaraḥ sarvatatʰāgatasarvamudrāgaṇā
Line of ed.: 8    
bʰūtvā viniḥsr̥taḥ \ tebʰyaś ca sarvatatʰāgatamudrāgaṇebʰyaḥ
Line of ed.: 9    
sarvalokadʰātuparamāṇurajaḥsamās tatʰāgatavigrahā viniḥsr̥tya,
Line of ed.: 10    
punar apy ekagʰano vajrāṅkuśamahābodʰisattvakāyaḥ
Line of ed.: 11    
saṃbʰūya, bʰagavato vajramaṇiratnaśikʰarakūṭāgārasya vajradvāramadʰye
Line of ed.: 12    
candramaṇḍalāśrito bʰatvā, sarvatatʰāgatasamayān
Line of ed.: 13    
ākarṣayann, idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 14   Verse: a       
aho hi sarvabuddʰānāṃ samākarṣam ahaṃ dr̥ḍʰaḥ \
Line of ed.: 15   Verse: b       
yan mayā hi samākr̥ṣṭā bʰajante sarvamaṇḍalam \\
Strophe:   Verse:  
Line of ed.: 16    
iti \\   \\


Page of ed.: 56  
Vajrapasa


Line of ed.: 1       
atʰa bʰagavān punar api sarvatatʰāgatasamayapraveśamahāsattvasamayasaṃbʰavasattvavajran
Line of ed.: 2    
nāma samādʰiṃ
Line of ed.: 3    
samāpadya maṃ sarvatatʰāgatamudrāpraveśapratīhāraṃ
Line of ed.: 4    
svahr̥dayān niścacāra \

Line of ed.: 5       
VAJRA-PĀŚA \\

Line of ed.: 6       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ sa
Line of ed.: 7    
eva bʰagavān vajradʰaraḥ sarvatatʰāgatasamayapraveśamudrāgaṇā
Line of ed.: 8    
bʰūtvā viniścaritaḥ \ tebʰyaś ca sarvatatʰāgatasamayapraveśamudrāgaṇebʰyaḥ
Line of ed.: 9    
sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 10    
tatʰāgatavigrahā viniḥsr̥tya, punar apy ekagʰano
Line of ed.: 11    
vajrapāśamahābodʰisattvakāyaḥ saṃbʰūya, bʰagavato vajramaṇiratnaśikʰarakūṭāgārasya
Line of ed.: 12    
ratnadvāramadʰye candramaṇḍalāśrito
Line of ed.: 13    
bʰūtvā sarvatatʰāgatāṃ praveśayann, idam udānam
Line of ed.: 14    
udānayām āsa \
Strophe: (1) 
Line of ed.: 15   Verse: a       
aho hi sarvabuddʰānāṃ vajrapāśam ahaṃ dr̥ḍʰaḥ \
Line of ed.: 16   Verse: b       
yat sarvāṇupraviṣṭāpi praveśyante mayā punaḥ \\
Strophe:   Verse:  
Line of ed.: 17    
iti \\   \\


Page of ed.: 57  
Vajraspʰota


Line of ed.: 1       
atʰa bʰagavān punar api sarvatatʰāgatasamayaspʰoṭamahāsattvasamayodbʰavasattvavajran
Line of ed.: 2    
nāma samādʰiṃ samāpadyemaṃ
Line of ed.: 3    
sarvatatʰāgatasamayabandʰan nāma sarvatatʰāgatadūtaṃ
Line of ed.: 4    
svahr̥dayān niścacāra \

Line of ed.: 5       
VAJRA-SPʰOṬA \\

Line of ed.: 6       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ sa
Line of ed.: 7    
eva bʰagavān vajradʰaraḥ sarvatatʰāgatasamayabandʰamudrāgaṇā
Line of ed.: 8    
bʰūtvā viniḥsr̥tas tebʰyaś ca sarvatatʰāgatasamayabandʰasarvamudrāgaṇebʰyaḥ
Line of ed.: 9    
sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 10    
tatʰāgatavigrahā viniḥsr̥tya, ekagʰano vajraspʰoṭamahābodʰisattvakāyaḥ
Line of ed.: 11    
saṃbʰūya, bʰagavato vajramaṇiratnaśikʰarakūṭāgārasya
Line of ed.: 12    
dʰarmadvāramadʰye candramaṇḍalāśrito
Line of ed.: 13    
bʰatvā, sarvatatʰāgatāna bandʰayanna, idam udānam
Line of ed.: 14    
udānayām āsa \
Strophe: (1) 
Line of ed.: 15   Verse: a       
aho hi sarvabuddʰānāṃ vajraspʰoṭam ahaṃ dr̥ḍʰaḥ \
Line of ed.: 16   Verse: b       
yat sarvabandʰamuktānāṃ sattvārtʰād bandʰa iṣyata \\
Strophe:   Verse:  
Line of ed.: 17    
iti \\   \\


Page of ed.: 58  
Vajravesa


Line of ed.: 1       
atʰa bʰagavān punar api sarvatatʰāgatāveśamahāsattvasamayasaṃbʰavasattvavajran
Line of ed.: 2    
nāma samādʰiṃ samāpadyemaṃ sarvatatʰāgatasarvamudrāceṭaṃ
Line of ed.: 3    
svahr̥dayān niścacāra \

Line of ed.: 4       
VAJRĀVEŚA \\

Line of ed.: 5       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ sa eva
Line of ed.: 6    
bʰagavān vajradʰaraḥ sarvatatʰāgatasarvamudrāgaṇā bʰūtvā
Line of ed.: 7    
viniścaritaḥ \ tebʰyaś ca sarvatatʰāgatasarvamudrāgaṇebʰyaḥ
Line of ed.: 8    
sarvalokadʰātuparamāṇurajaḥ samās tatʰāgatavigrahā viniḥsr̥tya,
Line of ed.: 9    
ekagʰano vajrāveśamahābodʰisattvavigrahaḥ prādurbʰūya,
Line of ed.: 10    
bʰagavato vajramaṇiratnaśikʰarakūṭāgārasya karmadvāramadʰye
Line of ed.: 11    
candramaṇḍalāśrito bʰūtvā, sarvatatʰāgatān āveśayann, idam
Line of ed.: 12    
udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 13   Verse: a       
aho hi sarvabuddʰānāṃ vajrāveśam ahaṃ dr̥ḍʰaḥ \
Line of ed.: 14   Verse: b       
yat sarvapatayo bʰūtvā ceṭā api bʰavanti - \\
Strophe:   Verse:  
Line of ed.: 15    
ti \\   \\

Page of ed.: 59  
Line of ed.: 1       
savatatʰāgatasamākarṣaṇaṃ, praveśo, bandʰaḥ, vaśīkaraṇaṃ
Line of ed.: 2    
ceti \ sarvatatʰāgatājñākarāḥ \\

Line of ed.: 3       
atʰa bʰagavān sarvatatʰāgatāsamājādʰiṣṭʰānāya
Line of ed.: 4    
vajrāccʰaṭikāsaṃjñām akārṣīt \ idaṃ sarvatatʰāgatasamājādʰiṣṭʰānahr̥dayamabʰāṣata

Line of ed.: 5       
VAJRA-SAMĀJA \\

Line of ed.: 6       
atʰa tena kṣapālavamuhūrtena sarvatatʰāgatāccʰaṭikāsaṃjñāsaṃcoditāḥ
Line of ed.: 7    
sarvalokadʰātuprasaramegʰasamudreṣu
Line of ed.: 8    
sarvalokadʰātuparamāṇurajaḥsamās tatʰāgatāḥ sabodʰisattvaparṣanmaṇḍalāḥ
Line of ed.: 9    
samājam āpadya, yena bʰagavān vajramaṇiratnaśikʰarakūṭāgāro
Line of ed.: 10    
yena ca bʰagavān Vairocanas tenopajagmur,
Line of ed.: 11    
upetya

Line of ed.: 12       
OṂ SARVA-TATʰĀGATA-PĀDA-VANDANĀṄ KAROMĪ- \\

Line of ed.: 13       
ty anena prakr̥tisiddʰena mantreṇa rucijaptena sarvatatʰāgatapādavandanāṃ
Line of ed.: 14    
kr̥tvedam udānam udānayām āsuḥ \\
Strophe: (1) 
Line of ed.: 15   Verse: a       
aho Samantabʰadrasya bodʰisattvasya satkriyā \
Line of ed.: 16   Verse: b       
yat tatʰāgatacakrasya madʰye bʰāti tatʰāgataḥ \\
Strophe:   Verse:  

Page of ed.: 60  
Line of ed.: 1       
atʰedam uktvā te daśadikṣarvalokadʰātusannipatitāḥ
Line of ed.: 2    
sarvatatʰāgatāḥ sarvatatʰāgatādʰiṣṭʰānena bʰagavato
Line of ed.: 3    
Vairocanasya hr̥daye sabodʰisattvaparṣanmaṇḍalāḥ praviṣṭāḥ \
Line of ed.: 4    
tebʰyaś ca sarvatatʰāgatahr̥dayebʰyaḥ svāni svāni bodʰisattvaparṣanmaṇḍalāni
Line of ed.: 5    
viniḥsr̥tya bʰagavato vajramaṇiratnaśikʰarakūṭāgārasya
Line of ed.: 6    
sarvapārśveṣu maṇḍalībʰūtvā
Line of ed.: 7    
samāpadyāvastʰitā idam udānam udānayām āsuḥ \
Strophe: (1) 
Line of ed.: 8   Verse: a       
aho hi sarvabuddʰānāṃ mahodāryam anādijam \
Line of ed.: 9   Verse: b       
yat sarvāṇuprasaṃkʰyā vai buddʰā hy ekatvam āgatā \\
Strophe:   Verse:  
Line of ed.: 10    
iti \\   \\


Hymn of 108 Names of Mahavajradhara


Line of ed.: 11       
atʰa bʰagavantaḥ sarvatatʰāgatāḥ punar api samājam
Line of ed.: 12    
āgamyāsya vajradʰātumahāmaṇḍalasyādʰiṣṭʰānāyāśeṣānavaśeṣasya
Line of ed.: 13    
ca sattvadʰātoḥ paritrāṇasarvahitasukʰāvāptyai yāvat
Line of ed.: 14    
sarvatatʰāgatasamatājñānābʰijñābʰisaṃbodʰyuttamasiddʰaye
Line of ed.: 15    
bʰagavantaṃ sarvatatʰāgatādʰipatiṃ svavajrasattvam anādinidʰanaṃ
Line of ed.: 16    
mahāvajradʰaram anena nāmāṣṭaśatenādʰyeṣitavantaḥ \\
Strophe: 1 
Line of ed.: 17   Verse: a       
Vajrasattvamahāsattva Vajrasarvatatʰāgata \
Line of ed.: 18   Verse: b       
Samantabʰadra Vajrādya Vajrapāṇe namo 'stu te \\ 1 \\
Strophe: 2  
Line of ed.: 19   Verse: a       
Vajrarāja Subuddʰāgrya Vajrāṅkuśatatʰāgata \
Line of ed.: 20   Verse: b       
Amogʰarāja Vajrāgrya Vajrākarṣa namo 'stu te \\ 2 \\
Page of ed.: 61  
Strophe: 3  
Line of ed.: 1   Verse: a       
Vajrarāga Mahāsaukʰya Vajravāṇa Vaśaṅkara \
Line of ed.: 2   Verse: b       
Mārakāma Mahāvajra Vajracāpo namo 'stu te \\ 3 \\
Strophe: 4  
Line of ed.: 3   Verse: a       
Vajrasādʰo Susattvāgrya Vajratuṣṭi Mahārate \
Line of ed.: 4   Verse: b       
Prāmodyarāja Vajrāgraya Vajraharṣa namo 'stu te \\ 4 \\
Strophe: 5  
Line of ed.: 5   Verse: a       
Vajraratna Suvajrārtʰaṃ Vajrākāśa Mahāmaṇe \
Line of ed.: 6   Verse: b       
Ākāśagarbʰa Vajrāḍʰya Vajragarbʰa namo 'stu te \\ 5 \\
Strophe: 6  
Line of ed.: 7   Verse: a       
Vajrateja Mahājvāla Vajrasūrya Jinaprabʰa \
Line of ed.: 8   Verse: b       
Vajraraśmi Mahāteja Vajraprabʰa namo 'stu te \\ 6 \\
Strophe: 7  
Line of ed.: 9   Verse: a       
Vajraketu Susattvārtʰa Vajradʰvaja Sutoṣaka \
Line of ed.: 10   Verse: b       
Ratnaketu Mahāvajra Vajrayaṣṭe namo 'stu te \\ 7 \\
Strophe: 8  
Line of ed.: 11   Verse: a       
Vajrahāsa Mahāhāsa Vajrasmita Mahādbʰuta \
Line of ed.: 12   Verse: b       
Prītiprāmodya Vajrāgrya Vajraprīte namo 'stu te \\ 8 \\
Strophe: 9  
Line of ed.: 13   Verse: a       
Vajradʰarma Sutattvārtʰa Vajrapadma Suśodʰaka \
Line of ed.: 14   Verse: b       
Lokeśvara Suvajrākṣa Vajranetra namo 'stu te \\ 9 \\
Strophe: 10  
Line of ed.: 15   Verse: a       
Vajratīkṣṇa Mahāyāna Vajrakośa Mahāyudʰa \
Line of ed.: 16   Verse: b       
Mañjuśrī Vajragāṃbʰīrya Vajrabuddʰe namo 'stu te \\ 10 \\
Strophe: 11  
Line of ed.: 17   Verse: a       
Vajrahetu Mahāmaṇḍa Vajracakra Mahānaya \
Line of ed.: 18   Verse: b       
Supravartana Vajrottʰa Vajramaṇḍa namo 'stu te \\ 11 \\
Strophe: 12  
Line of ed.: 19   Verse: a       
Vajrabʰāṣa Suvidyāgrya Vajrajāpa Susiddʰida \
Line of ed.: 20   Verse: b       
Avāca Vajrasiddʰyagra Vajravāca namo 'stu te \\ 12 \\
Page of ed.: 62  
Strophe: 13  
Line of ed.: 1   Verse: a       
Vajrakarma Suvajrājñā Karmavajra Susarvaga \
Line of ed.: 2   Verse: b       
Vajrāmogʰa Mahodārya Vajraviśva namo 'stu te \\ 13 \\
Strophe: 14  
Line of ed.: 3   Verse: a       
Vajrarakṣa Mahādʰairya Vajravarma Mahādr̥ḍʰa \
Line of ed.: 4   Verse: b       
Duyodʰana Suvīryagrya Vajravīrya namo 'stu te \\ 14 \\
Strophe: 15  
Line of ed.: 5   Verse: a       
Vajrayakṣa Mahopāya Vajradaṃṣṭra Mahābʰaya \
Line of ed.: 6   Verse: b       
Bʰārapramardin Vajrogra Vajracaṇḍa namo 'stu te \\ 15 \\
Strophe: 16  
Line of ed.: 7   Verse: a       
Vajrasandʰi Susānnidʰya Vajrabandʰa Pramocaka \
Line of ed.: 8   Verse: b       
Vajramuṣṭy Agrasamaya Vajramuṣṭe namo 'stu te \\ 16 \\
Strophe: 17  
Line of ed.: 9   Verse: a       
yaḥ kaścid dʰārayen nāmnām idan te 'ṣṭadaśataṃ śivam \
Line of ed.: 10   Verse: b       
vajranāmābʰiṣekādyaiḥ sarvāgraiḥ so 'bʰiṣicyate \\ 17 \\
Strophe: 18  
Line of ed.: 11   Verse: a       
yas tu gauṇam idan nāmnāṃ mahāvajradʰarasya tu \
Line of ed.: 12   Verse: b       
śaśvad geyaṃ stuyāt so 'pi bʰaved vajradʰaropamaḥ \\ 18 \\
Strophe: 19  
Line of ed.: 13   Verse: a       
anenābʰiṣṭuto 'smābʰir nāmnām aṣṭaśatena tu \
Line of ed.: 14   Verse: b       
Mahāyānābʰisamayaṃ vispʰāraya mahānayam \\ 19 \\
Strophe: 20  
Line of ed.: 15   Verse: a       
adʰyeṣayāmas tvāṃ nātʰa bʰāṣasva paramaṃ vidʰim \
Line of ed.: 16   Verse: b       
sarvabuddʰamahācakraṃ mahāmaṇḍalam uttamam \\ 20 \\
Strophe:   Verse:  
Line of ed.: 17    
iti \\   \\


Page of ed.: 63  
Delineation of the mandala


Line of ed.: 1       
atʰa bʰagavān Vajradʰaraḥ sarvatatʰāgatādʰyeṣaṇavacanam
Line of ed.: 2    
upaśrutya sarvatatʰāgatasamayasaṃbʰavavajrādʰiṣṭʰānan
Line of ed.: 3    
nāma samādʰiṃ samāpadye vajradʰātunnāma mahāmaṇḍalam
Line of ed.: 4    
udājahāra \
Strophe: 1 
Line of ed.: 5   Verse: a       
atʰātaḥ saṃpravakṣyāmi mahāmaṇḍalam uttamam \
Line of ed.: 6   Verse: b       
vajradʰātupratīkāśaṃ vajradʰātur iti smr̥tam \\ 1 \\
Strophe: 2  
Line of ed.: 7   Verse: a       
upaviśya (!) yatʰāsyāyaṃ maṇḍalasya tu madʰyataḥ \
Line of ed.: 8   Verse: b       
mahāsattvamahāmudrāṃ bʰāvayaṃ samadʰiṣṭʰya ca \\ 2 \\
Strophe: 3  
Line of ed.: 9   Verse: a       
tatʰaivottʰāya mudrāstʰaḥ sarvato vyavalokayet \
Line of ed.: 10   Verse: b       
parikrameta garveṇa vajrasattvam udāharan \\ 3 \\
Strophe: 4  
Line of ed.: 11   Verse: a       
navena suniyuktena supramāṇena cāruṇā \
Line of ed.: 12   Verse: b       
sūtreṇa sūtrayet prājñair yatʰāśaktena maṇḍalam \\ 4 \\
Strophe: 5  
Line of ed.: 13   Verse: a       
caturastraṃ caturdvāraṃ catustoraṇaśobʰitam \
Line of ed.: 14   Verse: b       
catuḥsūtrasamāyuktaṃ paṭṭastragdāmabʰūṣitam \\ 5 \\
Strophe: 6  
Line of ed.: 15   Verse: a       
koṇabʰāgeṣu sarveṣu dvāraniryūhasandʰiṣu \
Line of ed.: 16   Verse: b       
kʰacitaṃ vajraratnais tu sūtrayed bāhyamaṇḍalam \\ 6 \\
Strophe: 7  
Line of ed.: 17   Verse: a       
tasya cakrapratīkāśaṃ praviśyābʰyantaraṃ puram \
Line of ed.: 18   Verse: b       
vajrasūtraparikṣiptam aṣṭastambʰopaśobʰitam \\ 7 \\
Strophe: 8  
Line of ed.: 19   Verse: a       
vajra[staṃbʰāgrastʰaś candrapañca]maṇḍalamaṇḍitam \
Line of ed.: 20   Verse: b       
madʰyamaṇḍalamadʰye tu buddʰabimban niveśayet \\ 8 \\
Strophe: 9  
Line of ed.: 21   Verse: a       
buddʰasya sarvapārśveṣu maṇḍalānān tu madʰyataḥ \
Line of ed.: 22   Verse: b       
samayāgryaś catasro hi saṃlikʰed anupūrvaśaḥ \\ 9 \\
Page of ed.: 64  
Strophe: 10  
Line of ed.: 1   Verse: a       
vajravegena cākramya maṇḍalānāṃ catuṣṭaye \
Line of ed.: 2   Verse: b       
Akṣobʰyād yāṃs tu caturaḥ sarvabuddʰān niveśayet \\ 10 \\
Strophe: 11  
Line of ed.: 3   Verse: a       
Akṣobʰyamaṇḍalaṃ kuryāt samaṃ vajradʰarādibʰiḥ \
Line of ed.: 4   Verse: b       
vajragarbʰādibʰiḥ pūrṇaṃ Ratnasaṃbʰavamaṇḍalam \\ 11 \\
Strophe: 12  
Line of ed.: 5   Verse: a       
vajranetrādibʰiḥ śuddʰaṃ maṇḍalam Amitāyuṣaḥ \
Line of ed.: 6   Verse: b       
Amogʰasiddʰeḥ saṃlekʰyaṃ vajraviśvādimaṇḍalam \\ iti \\ 12 \\
Strophe: 13  
Line of ed.: 7   Verse: a       
cakrasya koṇasaṃstʰeṣu vajradevyaḥ samālikʰet \
Line of ed.: 8   Verse: b       
bāhyamaṇḍalakoṇeṣu buddʰapūjāḥ samālikʰet \\ 13 \\
Strophe: 14  
Line of ed.: 9   Verse: a       
dvāramadʰyeṣu sarveṣu dvārapālacatuṣṭayam \
Line of ed.: 10   Verse: b       
bāhyamaṇḍalasaṃstʰeṣu mahasattvān niveśayet \\ 14 \\
Strophe: 15  
Line of ed.: 11   Verse: a       
tato vai samyagāgrīn tu mudrāṃ badʰvā yatʰāvidʰi \
Line of ed.: 12   Verse: b       
vajrācāryaḥ praviṣṭvā tu spʰoṭya mudrāṃ samāviśet \\ 15 \\
Strophe:   Verse:  


Initiation


Line of ed.: 13       
tatredaṃ sarvāveśahr̥dayaṃ bʰavati \

Line of ed.: 14       
AḤ \\

Strophe: 1 
Line of ed.: 15   Verse: a       
ājñāṃ mārgya yatʰāvat tu svādʰiṣṭʰānādikan tatʰā \
Line of ed.: 16   Verse: b       
kr̥tvoccārya svakan nāma tato vajreṇa sādʰayet \\ 1 \\
Strophe: 2  
Line of ed.: 17   Verse: a       
sattvavajrāṅkuśīṃ badʰvā vajrācāryas tataḥ punaḥ \
Line of ed.: 18   Verse: b       
kurvann accʰaṭasaṃgʰātaṃ sarvabuddʰāṃ samājayet \\ 2 \\
Page of ed.: 65  
Strophe: 3  
Line of ed.: 1   Verse: a       
tatkṣaṇaṃ sarvabuddʰās tu vajrasattvasamanvitāḥ \
Line of ed.: 2   Verse: b       
sarvamaṇḍalasaṃpūrṇāḥ samājaṃ yānti maṇḍale \\ 3 \\
Strophe: 4  
Line of ed.: 3   Verse: a       
tataḥ śīgʰraṃ mahāmudrāṃ [badʰvā] vajradʰarasya tu \
Line of ed.: 4   Verse: b       
uccārayet sakr̥dvāran nāmāṣṭaśatam uttamam \\ 4 \\
Strophe: 5  
Line of ed.: 5   Verse: a       
tatas tuṣṭāḥ samājena dr̥ḍʰaṃ yānti tatʰāgatāḥ \
Line of ed.: 6   Verse: b       
vajrasattvaḥ svayaṃsiddʰo mitratvenopatiṣṭʰati \\ 5 \\
Strophe: 6  
Line of ed.: 7   Verse: a       
tato dvāreṣu sarveṣu karma kr̥tvāṅkuśādibʰiḥ \
Line of ed.: 8   Verse: b       
mahākarmāgryamudrābʰiḥ samayāṃs tu niveśayet \\ 6 \\
Strophe: 7  
Line of ed.: 9   Verse: a       
mudrābʰiḥ samayāgryābʰiḥ sattvavajrādibʰis tatʰā \
Line of ed.: 10   Verse: b       
sādʰayeta mahāsattvo JAḤ HŪM VAṂ HOḤ pravartayan \\ 7 \\
Strophe: 8  
Line of ed.: 11   Verse: a       
tato buddʰādayaḥ sarvamahāsattvāḥ samagrataḥ \
Line of ed.: 12   Verse: b       
ākr̥ṣṭā supraviṣṭāś ca badʰvā yāmyanti tadvaśam \\ 8 \\
Strophe: 9  
Line of ed.: 13   Verse: a       
tatas tu guhyapūjābʰiḥ santoṣya sa mahātmanā \
Line of ed.: 14   Verse: b       
vijñayet sarvasattvārtʰaṃ kurudʰvaṃ sarvasiddʰaya \\ 9 \\
Strophe:   Verse:  
Line of ed.: 15    
iti \\   \\

Line of ed.: 16       
evaṃ sarvamaṇḍaleṣa vajrācāryakarmeti \\


Page of ed.: 66  
Initiation of the disciple


Line of ed.: 1       
atʰātra vajradʰātumahāmaṇḍale vajraśiṣyapraveśādividʰivistaro
Line of ed.: 2    
bʰavati \\

Line of ed.: 3       
tatra pratʰamaṃ tāvat praveśo bʰavaty
Line of ed.: 4    
aśeṣānavaśeṣasattvadʰātuparitrāṇasarvahitasukʰottamasiddʰikāryakaraṇatayā \
Line of ed.: 5    
atra mahāmaṇḍalapraveśe pātrāpātraparīkṣā
Line of ed.: 6    
na kāryā \ tat kasmād dʰetoḥ \

Line of ed.: 7       
santi bʰagavantas tatʰāgatāḥ kecit sattvā mahāpāpakāriṇas,
Line of ed.: 8    
te idaṃ vajradʰātumahāmaṇḍalaṃ dr̥ṣṭvā praviṣṭā ca
Line of ed.: 9    
sarvāpāyavigatā bʰaviṣyanti \

Line of ed.: 10       
santi ca bʰagavantaḥ sattvāḥ sarvārtʰabʰojanapānakāmaguṇagr̥ddʰāḥ
Line of ed.: 11    
samayadviṣṭāḥ puraścaraṇādiṣv aśaktāḥ \ teṣām
Line of ed.: 12    
apy atra yatʰākāmakaraṇīyatayā praviṣṭānāṃ sarvāśāparipūrir
Line of ed.: 13    
bʰaviṣyati \

Line of ed.: 14       
santi bʰagavantaḥ sattvā nr̥tyagītahāsyalāsyāhāravihārapriyatayā
Line of ed.: 15    
sarvatatʰāgatamahāyānābʰisamayadʰarmatānavabodʰatvād
Line of ed.: 16    
anyadevakulamaṇḍalāni praviśanti, sarvāśāparipūrisaṃpadabʰūteṣu
Line of ed.: 17    
niruttararatiprītiharṣasaṃbʰavakareṣu sarvatatʰāgatakulamaṇḍaleṣu
Line of ed.: 18    
śikṣāpadabʰayabʰītā na praviśanti \
Line of ed.: 19    
teṣām apāyamaṇḍalapraveśa [patʰābʰimukʰavihārāṇām apy eva]
Line of ed.: 20    
vajradʰātumahāmaṇḍalapraveśo yujyate sarvaratiprītyuttamasiddʰisukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 21    
sarvāpāyagatipraveśābʰimukʰapatʰavinivartanāya
Line of ed.: 22    
ca \

Page of ed.: 67  
Line of ed.: 1       
santi ca punarbʰagavanto dʰārmikāḥ sattvāḥ sarvatatʰāgataśīlasamādʰiprajñottamasiddʰyupāyair
Line of ed.: 2    
buddʰabodʰiṃ
Line of ed.: 3    
prārtʰayanto dʰyānavimokṣādibʰir bʰūmibʰir yatantaḥ kliśyante \
Line of ed.: 4    
teṣām atraiva vajradʰātumahāmaṇḍalapraveśamātreṇaiva
Line of ed.: 5    
sarvatatʰāgatattvam api na durlabʰam, kim aṅgā punar anyā
Line of ed.: 6    
siddʰir iti \\

Line of ed.: 7       
tatrādita eva tāvat sarvatatʰāgatapraṇāmacatuṣṭayaṃ
Line of ed.: 8    
kārayet \ tadyatʰā \

Line of ed.: 9       
sarvaśarīreṇa vajrāñjaliprasāritena praṇamed anena
Line of ed.: 10    
mantreṇa \

Line of ed.: 11       
OṂ SARVA-TATʰĀGATA PŪJOPASTʰĀNĀYĀTMĀNAN NIRYĀTAYĀMI
Line of ed.: 12          
SARVA-TATʰĀGATA VAJRA-SATTVĀDʰITIṢṬʰASVA MĀṂ \\

Line of ed.: 13       
tatʰaiva stʰito vajrāñjaliṃ hr̥di kr̥tvā lalāṭena praṇamed
Line of ed.: 14    
anena mantreṇa \

Line of ed.: 15       
OṂ SARVA-TATʰĀGATAPŪJĀBʰIṢEKĀYĀTMĀNAN NIRYĀTAYĀMI
Line of ed.: 16          
SARVA-TATʰĀGATA VAJRA-RATNĀBʰIṢIÑCA MĀM \\

Line of ed.: 17       
tatas tatʰaivottʰāya vajrāṃjalibandʰena śirasā mukʰena
Line of ed.: 18    
praṇamed anena mantreṇa \

Line of ed.: 19       
OṂ SARVA-TATʰĀGATA PŪJĀPRAVARTANĀYĀTMĀNAṂ NIRYĀTAYĀMI
Line of ed.: 20          
SARVA-TATʰĀGATA VAJRA-DʰARMA-PRAVARTAYA MĀM \\

Page of ed.: 68  
Line of ed.: 1       
tatas tatʰaiva stʰito vajrāṃjaliṃ śiraso 'vatārya hr̥di
Line of ed.: 2    
kr̥tvā murdʰnā praṇamed anena mantreṇa \

Line of ed.: 3       
OṂ SARVA-TATʰĀGATA PŪJA-KARMAṆE ĀTMĀNAN NIRYĀTAYĀMI
Line of ed.: 4          
SARVA-TATʰĀGATA VAJRA-KARMA KURU MĀM \\

Line of ed.: 5       
tato raktavastrottarīyo raktapaṭṭakāvaccʰāditamukʰaḥ
Line of ed.: 6    
sattvavajrimudrāṃ bandʰayed anena hr̥dayena \

Line of ed.: 7       
SAMAYAS TVAM \\

Line of ed.: 8       
tato madʰyāṅgulidvayena mālāṃ grantʰyā praveśayed
Line of ed.: 9    
anena hr̥dayena \

Line of ed.: 10       
SAMAYA HŪṂ \\

Line of ed.: 11       
tataḥ praveśyaivaṃ vadet \ "adya tvaṃ sarvatatʰāgatakule
Line of ed.: 12    
praviṣṭaḥ \ tad ahaṃ te vajrajñānam utpādayiṣyāmi, yena jñānena
Line of ed.: 13    
tvaṃ sarvatatʰāgatasiddʰir api prāpsyasi, kim utānyāḥ siddʰīḥ \
Line of ed.: 14    
na ca tvayādr̥ṣṭamahāmaṇḍalasya vaktavyaṃ, te samayo vyatʰed"
Line of ed.: 15    
iti \ tataḥ svayaṃ vajrācāryaḥ sattvavajramudrāmeva mūrdʰvāmukʰīṃ
Line of ed.: 16    
badʰvā vajraśiṣyasya mūrdʰni stʰāsyaivaṃ vadet \ "ayaṃ te
Line of ed.: 17    
samayavajro mūrdʰānaṃ spʰalayed, yadi tvaṃ kasyacid brūyāt \"

Page of ed.: 69  
Line of ed.: 1       
tatas tayaiva samayamudrayā udakaṃ śapatʰahr̥dayena sakr̥t
Line of ed.: 2    
parijñāpya, tasya śiṣyāya pāyaye diti \\

Line of ed.: 3       
tatredaṃ śapatʰahr̥dayaṃ bʰavati \
Strophe: 1 
Line of ed.: 4   Verse: a       
vajrasattvaḥ svayan te 'dya hr̥daye samavastʰitaḥ \
Line of ed.: 5   Verse: b       
nirbʰidya tatkṣaṇaṃ yāyād yadi brūyād imaṃ nayam \\
Strophe:   Verse:  

Line of ed.: 6       
VAJRODAKA ṬʰAḤ \\

Line of ed.: 7       
tataḥ śiṣyāya brūyāt \ "adya prabʰr̥tyahante Vajrapāṇir,
Line of ed.: 8    
yat te 'haṃ brūyām idaṃ kuru tat kartavyaṃ, na ca tvayāham
Line of ed.: 9    
avamantavyo, te viṣamāparihāreṇa kālakriyāṃ kr̥tvā
Line of ed.: 10    
narakapatanaṃ syād" iti uktvā, vaktavyaṃ brūhi, "sarvatatʰāgatā
Line of ed.: 11    
adʰitiṣṭʰanto vajrasattvo me āviśatu" \

Line of ed.: 12       
tatas tvaramāṇena vajrācāryeṇa sattvavajrimudrāṃ badʰvā,
Line of ed.: 13    
idam uccārayitavyam \
Strophe: 2 
Line of ed.: 14   Verse: a       
ayaṃ tat samayo vajraṃ vajrasattvam iti smr̥tam \
Line of ed.: 15   Verse: b       
āveśayatu te 'dyaiva vajrajñānam anuttaram \\
Strophe:   Verse:  

Line of ed.: 16       
VAJRĀVEŚA AḤ \

Page of ed.: 70  
Line of ed.: 1       
tataḥ krodʰamuṣṭiṃ badʰvā sattvavajrimudrāṃ spʰoṭayet,
Line of ed.: 2    
mahāyānābʰisamayaṃ ca vajravācā rucitoccārayed iti \

Line of ed.: 3       
tataḥ samāviśaty, āviṣṭamātrasya divyaṃ jñānam
Line of ed.: 4    
utpadyate \ tena jñānena paracittābʰyavabudʰyati \
Line of ed.: 5    
sarvakāryāṇi cātītānāgatavartamānāni jānāti \ hr̥dayaṃ cāsya
Line of ed.: 6    
dr̥ḍʰībʰavati sarvatatʰāgataśāsane \ sarvaduḥkʰāni ca
Line of ed.: 7    
[saṃpra]ṇaśyanti \ sarvabʰayavigataśca bʰavaty \ avadʰyaḥ
Line of ed.: 8    
sarvasattveṣu \ sarvatatʰāgatāś cādʰitiṣṭʰanti \ sarvasiddʰayaś
Line of ed.: 9    
cāsyābʰimukʰībʰavanti \ apūrvāṇi cāsyākāraṇaharṣaratiprītikarāṇi
Line of ed.: 10    
sukʰāny utpadyante \ taiḥ sukʰaiḥ
Line of ed.: 11    
keṣāñcit samādʰayo niṣpadyante, keṣāñcida dʰāraṇyaḥ,
Line of ed.: 12    
keṣāñcit sarvāśāparipūrayo, yāvat, keṣāñcit sarvatatʰāgatattvam
Line of ed.: 13    
api niṣpadyata iti \

Line of ed.: 14       
tatas tāṃ mudrāṃ badʰvā svahr̥di mokṣayed anena hr̥dayena \

Line of ed.: 15       
TIṢṬʰA VAJRA DR̥ḌʰO ME BʰAVA,
Line of ed.: 16       
ŚĀŚVATO ME BʰAVA,
Line of ed.: 17       
HR̥DAYAṂ ME 'DʰITIṢṬʰA,
Line of ed.: 18       
SARVA-SIDDʰIÑ CA ME PRAYACCʰA HŪṂ
Line of ed.: 19       
HA HA HA HA HOḤ \\

Page of ed.: 71  
Line of ed.: 1       
tatas tāṃ mālāṃ mahāmaṇḍale kṣepayed anena hr̥dayena \

Line of ed.: 2       
PRATĪCCʰA VAJRA HOḤ \\

Line of ed.: 3       
tato yatra patati so 'sya sidʰyati \

Line of ed.: 4       
tatas tāṃ mālāṃ gr̥hya tasyaiva śirasi bandʰayed
Line of ed.: 5    
anena hr̥dayena \

Line of ed.: 6       
OṂ PRATIGR̥HṆA TVAM IMAṂ SATTVAṂ MAHĀ-BALAḤ \\

Line of ed.: 7       
tayā bandʰayā tena mahāsattvena pratīccʰito bʰavati,
Line of ed.: 8    
śīgʰraṃ cāsya sidʰyati \

Line of ed.: 9       
tatas tatʰāviṣṭasyaiva mukʰabandʰaṃ muṃced anena hr̥dayena \

Line of ed.: 10       
OṂ VAJRA-SATTVAḤ SVAYAN TE 'DYA CAKṢŪDGʰĀṬANA TAT PARAḤ
Line of ed.: 11          
UDGʰĀṬAYATI SARVĀKṢO VAJRA-CAKṢUR ANUTTARAM \\
Line of ed.: 12          
HE VAJRA PAŚYA \\

Line of ed.: 13       
tato mahāmaṇḍalaṃ yatʰānupūrvato darśayet \ mahāmaṇḍale ca
Line of ed.: 14    
dr̥ṣṭamātre sarvatatʰāgatair adʰiṣṭʰyate, vajrasattvaś cāsya
Line of ed.: 15    
hr̥daye tiṣṭʰati \ nānādyatīvaraśmimaṇḍaladarśanādīni
Line of ed.: 16    
prātīhāryavikurvitāni paśyati \ sarvatatʰāgatādʰiṣṭʰitatvāt \
Line of ed.: 17    
kadācit bʰagavān mahāvajradʰaraḥ svarūpeṇa darśanaṃ dadāti,
Page of ed.: 72   Line of ed.: 1    
tatʰāgato veti \ tataḥ prabʰr̥ti sarvārtʰāḥ sarvamano
Line of ed.: 2    
'bʰirucitakāryāṇi sarvasiddʰir, yāvad, vajradʰaratvam api
Line of ed.: 3    
tatʰāgatattvaṃ veti \

Line of ed.: 4       
tato mahāmaṇḍalaṃ darśayitvā vajrādʰiṣṭʰitakalaśād
Line of ed.: 5    
gandʰodakenābʰiṣiṃced anena hr̥dayena \

Line of ed.: 6       
VAJRĀBʰIṢIÑCA \\

Line of ed.: 7       
tatas tv ekatamāṃ mudrāṃ mālāṃ badʰvā svacihnaṃ pāṇau
Line of ed.: 8    
pratiṣṭʰāpyaivaṃ vadet \
Strophe: 3 
Line of ed.: 9   Verse: a       
adyābʰiṣiktas tvam asi buddʰair vajrābʰiṣekataḥ \
Line of ed.: 10   Verse: b       
idan te sarvabuddʰatvaṃ gr̥hṇa vajraṃ susiddʰaye \\
Strophe:   Verse:  

Line of ed.: 11       
OṂ VAJRĀDʰIPATI TVĀM ABʰIṢIṂCĀMI TIṢṬʰA VAJRA
Line of ed.: 12          
SAMAYAS TVAM \\

Line of ed.: 13       
tato vajranāmābʰiṣekeṇa abʰiṣiṃced anena hr̥dayena \

Line of ed.: 14       
OṂ VAJRA-SATTVA TVĀM ABʰIṢIṂCĀMI VAJRA-NĀMĀBʰIṢEKATAḤ
Line of ed.: 15          
HE VAJRA NĀMA \\

Line of ed.: 16       
yasya yan nāma kuryāt tasya HE-śabdaḥ prayoktavya iti \\

Line of ed.: 17       
sarvamaṇḍalapraveśavidʰivistaraḥ \\

Page of ed.: 73  
Line of ed.: 1       
tato brūyāt, "kin te 'bʰirucir artʰotpattisiddʰijñānaṃ
Line of ed.: 2    
, r̥ddʰisiddʰiniṣpattijñānaṃ , vidyādʰarasiddʰiniṣpattijñānaṃ
Line of ed.: 3    
, yāvat, sarvatatʰāgatottamasiddʰiniṣpattijñānaṃ
Line of ed.: 4    
ve-" ti \ tato yasya yad abʰirucitaṃ tat tasyocceyam \\

Line of ed.: 5       
tato 'rtʰasiddʰiniṣpattimudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 6   Verse: a       
vajrabimban nidʰistʰaṃ tu hr̥daye paribʰāvayet \\
Line of ed.: 7   Verse: b       
bʰāvayan bʰūmisaṃstʰāni nidʰānāni sa paśyati \\ 1 \\
Strophe: 2  
Line of ed.: 8   Verse: a       
vajrabimbaṃ samālikʰya gagane paribʰāvayet \
Line of ed.: 9   Verse: b       
pated yatra tu paśyeta nidʰin tatra vinirdiśet \\ 2 \\
Strophe: 3  
Line of ed.: 10   Verse: a       
vajrabimbaṃ tu jihvāyāṃ bʰāvayed buddʰimān naraḥ \
Line of ed.: 11   Verse: b       
atrāstīti svayaṃ vācā bravīti paramārtʰataḥ \\ 3 \\
Strophe: 4  
Line of ed.: 12   Verse: a       
vajrabimbam ayaṃ sarvaṃ bʰāvayaṃ kāyam ātmanaḥ \
Line of ed.: 13   Verse: b       
samāviṣṭaḥ pated yatra nidʰin tatra vinirdiśed \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 14       
tatraitāni [hr̥dayāni bʰavanti] \\

Line of ed.: 15       
VAJRA-NIDʰI \\
Line of ed.: 16       
RATNA-NIDʰI \\
Line of ed.: 17       
DʰARMA-NIDʰI \\
Line of ed.: 18       
KARMA-NIDʰI \\

Page of ed.: 74  
Line of ed.: 1       
tato vajrar̥ddʰisiddʰiniṣpattimudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 2   Verse: a       
vajrāveśe samutpanne vajrabimbamayaṃ jalam \
Line of ed.: 3   Verse: b       
bʰāvaya[ñ cʰīgʰraṃ si]ddʰas tu jalasyopari caṃkramet \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
tatʰaivāveśam utpadya yad rūpaṃ svayam ātmanaḥ \
Line of ed.: 5   Verse: b       
bʰāvayaṃ bʰavate tat tu buddʰarūpam api svayam \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
tatʰaivāviṣṭam ātmānam ākāśo 'ham iti svayam \
Line of ed.: 7   Verse: b       
bʰāvayan yāvad iccʰeta tāvad adr̥śyatāṃ vrajet \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
vajrāviṣṭaḥ svayaṃ bʰūtvā vajro 'ham iti bʰāvayan \
Line of ed.: 9   Verse: b       
yāvad āruhate stʰānan tāvad ākāśago bʰaved \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
tatraitāni hr̥dayāni bʰavanti \

Line of ed.: 11       
VAJRA-JALA \\
Line of ed.: 12       
VAJRA-RŪPA \\
Line of ed.: 13       
VAJRĀKĀŚA \\
Line of ed.: 14       
VAJRA-MAHAM \\

Page of ed.: 75  
Line of ed.: 1       
tato vajravidyādʰarasiddʰiniṣpattimudrājñānaṃ
Line of ed.: 2    
śikṣayet \
Strophe: 1 
Line of ed.: 3   Verse: a       
candrabimbaṃ samālikʰya namasy ūrdʰvaṃ samāruhet \
Line of ed.: 4   Verse: b       
pāṇau prabʰāvayaṃ vajraṃ vajravidyādʰaro bʰavet \\ 1 \\
Strophe: 2  
Line of ed.: 5   Verse: a       
candrabimbaṃ samāruhya vajraratnaṃ prabʰāvayet \
Line of ed.: 6   Verse: b       
yāvad iccʰati śuddʰātmā tāvad utpatati kṣaṇāt \\ 2 \\
Strophe: 3  
Line of ed.: 7   Verse: a       
candrabimbābʰirūḍʰas tu vajrapadmaṃ kare stʰitam \
Line of ed.: 8   Verse: b       
bʰāvayan vajranetraṃ tu dadyād vidyādʰr̥tāṃ padam \\ 3 \\
Strophe: 4  
Line of ed.: 9   Verse: a       
candramaṇḍalamadʰyastʰaḥ karmavajrāṃ tu bʰāvayet \
Line of ed.: 10   Verse: b       
vajraviśvadʰarāc cʰīgʰraṃ sarvaividyādʰaro bʰaved \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 11       
atʰa hr̥dayāni bʰavanti \

Line of ed.: 12       
VAJRA-DʰARA \\
Line of ed.: 13       
RATNA-DʰARA \\
Line of ed.: 14       
PADMA-DʰARA \\
Line of ed.: 15       
KARMA-DʰARA \\

Page of ed.: 76  
Line of ed.: 1       
tataḥ sarvatatʰāgatottamasiddʰiniṣpattimudrājñānaṃ
Line of ed.: 2    
śikṣayet \
Strophe: 1 
Line of ed.: 3   Verse: a       
sarvavajrasamādʰin tu saṃviṣṭyākāśadʰātuṣu \
Line of ed.: 4   Verse: b       
yāvad iccʰati vajrātmā tāvad utpatati kṣaṇāt \\ 1 \\
Strophe: 2  
Line of ed.: 5   Verse: a       
sarvaśuddʰasamādʰin tu bʰāvayann uttamāṃs tatʰā \
Line of ed.: 6   Verse: b       
paṃcābʰijñān avāpnoti śīgʰraṃ jñānaprasādʰakaḥ \\ 2 \\
Strophe: 3  
Line of ed.: 7   Verse: a       
vajrasattvamayaṃ sarva ākāśam iti saṃspʰaran \
Line of ed.: 8   Verse: b       
dr̥ḍʰānusmr̥timāñ cʰigʰraṃ bʰaved vajradʰaraḥ svayam \\ 3 \\
Strophe: 4  
Line of ed.: 9   Verse: a       
buddʰabimbamayaṃ sarvam adʰimucya kʰadʰātuṣu \
Line of ed.: 10   Verse: b       
sarvabuddʰasamādʰiṣu buddʰatvāya bʰaviṣyatī- \\ ti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 11       
atʰātra hr̥dayāni bʰavanti \

Line of ed.: 12       
VAJRA VAJRA \\
Line of ed.: 13       
ŚUDDʰA ŚUDDʰA \\
Line of ed.: 14       
SATTVA SATTVA \\
Line of ed.: 15       
BUDDʰA BUDDʰA \\

Line of ed.: 16       
sarvasiddʰijñānaniṣpattayaḥ \\

Page of ed.: 77  
Line of ed.: 1  Verse: a       
atʰa rahasyādʰaraṇakṣamo bʰavati \\
Line of ed.: 2   Verse: b       
tasya pratʰamaṃ tāvac cʰapatʰahr̥dayaṃ bʰūyāt \
Strophe: (1)  
Line of ed.: 3   Verse: a          
oṃ vajra-sattvaḥ svayaṃ te 'dya hr̥dayaṃ samavastʰitaḥ \
Line of ed.: 4   Verse: b          
nirbʰidya tat-kṣaṇaṃ yāyād yadi bʰūyād idan nayam \\
Strophe:   Verse:  

Line of ed.: 5       
tata evaṃ vaden, "na tvayedaṃ śapatʰahr̥dayam
Line of ed.: 6    
atikramitavyam; te viṣamāparihāreṇākālamaraṇaṃ syād,
Line of ed.: 7    
anenaiva kāyena narakapatanam" \

Line of ed.: 8       
tato rahasyamudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 9   Verse: a       
vajrāveśaṃ samutpādya tālaṃ dadyāt samāhitaḥ \
Line of ed.: 10   Verse: b       
vajrāṃjalitalaiḥ sūkṣmaṃ parvato 'pi vaśaṃ nayet \\ 1 \\
Strophe:   Verse:  

Line of ed.: 11       
vajratālamudrā \\
Strophe: 2 
Line of ed.: 12   Verse: a       
vajrāveśavidʰiṃ yojya vajrabandʰatalaiḥ hanet \
Line of ed.: 13   Verse: b       
sūkṣmatālaprayogeṇa parvate 'pi samāviśet \\ 2 \\
Strophe: 3  
Line of ed.: 14   Verse: a       
tatʰaivāveśavidʰinā vajrabandʰaprasārite \
Line of ed.: 15   Verse: b       
agrāṃgulisamāspʰoṭād dʰanet kulaśataṃ kṣaṇāt \\ 3 \\
Strophe: 4  
Line of ed.: 16   Verse: a       
sūkṣmāveśavidʰer yogāt sarvāgulisamāhitam \
Line of ed.: 17   Verse: b       
vajrabandʰavinirmuktaṃ sarvaduḥkʰaharaṃ param" \\ 4 \\
Strophe:   Verse:  
Line of ed.: 18    
iti \\

Page of ed.: 78  
Line of ed.: 1       
atʰāsāṃ guhyasādʰanaṃ bʰavati \
Strophe: 1 
Line of ed.: 2   Verse: a       
bʰagena praviśet kāyaṃ striyāyāḥ puruṣasya \
Line of ed.: 3   Verse: b       
praviṣṭvā manasā sarvaṃ tasya kāryaṃ samaṃ spʰared \\ iti \
Strophe:   Verse:  

Line of ed.: 4       
tatraitāni tālahr̥dayāni bʰavanti \

Line of ed.: 5       
VAJRA-VAŚA \\
Line of ed.: 6       
VAJRA-VIŚA \\
Line of ed.: 7       
VAJRA-HANA \\
Line of ed.: 8       
VAJRA-HARA \\

Line of ed.: 9       
tato hr̥dayaṃ dattvā svakuladevatācaturmudrājñānaṃ
Line of ed.: 10    
śikṣayet \ anena vidʰinā vaktavyam \ "na kasyacit tvayānyasyaiṣāṃ
Line of ed.: 11    
mudrāṇām akovidasya ekatarāpi mudrā darśayitavyā \
Line of ed.: 12    
tat kasya hetos \ tatʰā hi te sattvā adr̥ṣṭamahāmaṇḍalāḥ
Line of ed.: 13    
santo mudrābandʰaṃ prayojayanti tadā teṣān na tatʰā siddʰir
Line of ed.: 14    
bʰaviṣyati \ tatas te vicikitsā prāptā viṣamāparihāreṇa
Line of ed.: 15    
śīgʰram eva kālaṃ kr̥tvāvīcīmahānarake patantaḥ \ tava
Line of ed.: 16    
cāpāyagamanaṃ syād" iti \\

Page of ed.: 79  
Line of ed.: 1       
atʰa sarvatatʰāgatasattvasādʰanamahāmudrājñānaṃ bʰavati \
Strophe: 1 
Line of ed.: 2   Verse: a       
cittajñānāt samārabʰya vajrasūryaṃ tu bʰāvayet \
Line of ed.: 3   Verse: b       
buddʰabimbaṃ svam ātmānaṃ vajradʰātuṃ pravartayan \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
anayā siddʰimātras tu jñānam āyur balaṃ varṣaḥ \
Line of ed.: 5   Verse: b       
prāpnoti sarvagāmitvaṃ buddʰatvam api na durlabʰam \\ 2 \\
Strophe:   Verse:  
Line of ed.: 6    
iti \\   \\

Line of ed.: 7       
sarvatatʰāgatābʰisaṃbodʰimudrā \\ \\

Line of ed.: 8       
atʰa vajrasattvasādʰanamahāmudrābandʰo bʰavati \
Strophe: 1 
Line of ed.: 9   Verse: a       
sagarvaṃ vajram ullāsya vajragarvāṃ samudvahan \
Line of ed.: 10   Verse: b       
kāyavākcittavajrais tu vajrasattvaḥ svayaṃ bʰavet \\ 1 \\
Strophe: 2  
Line of ed.: 11   Verse: a       
anayā sarvagāmī tu sarvakāmapatiḥ sukʰī \
Line of ed.: 12   Verse: b       
r̥ddʰyāyurbalarūpāgryo vajrasattvasamo bʰaved \\ iti \\ 2 \\
Strophe: 3  
Line of ed.: 13   Verse: a       
kāyavākcittavajrais tu yatʰā lekʰyānusārataḥ \
Line of ed.: 14   Verse: b       
cihnamudrān samopetān mahāsattvāṃs tu sādʰayet \\ 3 \\
Strophe: 4  
Line of ed.: 15   Verse: a       
atʰātra sarvakalpānāṃ sādʰanaṃ siddʰir eva ca \
Line of ed.: 16   Verse: b       
siddʰānāṃ ca mahatkarma pravakṣyāmy anupūrvaśaḥ \\ 4 \\
Strophe: 5  
Line of ed.: 17   Verse: a       
praty ahaṃ prāg yatʰākālaṃ svādʰiṣṭʰānādikan tatʰā \
Line of ed.: 18   Verse: b       
kr̥tvā tu sādʰayet sarvaṃ tataḥ paścād yatʰāsukʰam \\ 5 \\
Strophe:   Verse:  
Line of ed.: 19    
iti \\   \\

Page of ed.: 80  
Line of ed.: 1       
tatrāyaṃ mahāmudrāsādʰanavidʰivistaro bʰavati \
Strophe: 1 
Line of ed.: 2   Verse: a       
vajrāveśaṃ samutpādya mahāmudrāṃ yatʰāvidʰi \
Line of ed.: 3   Verse: b       
badʰvā tu paratas taṃ tu mahāsattvaṃ prabʰāvayet \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
taṃ dr̥ṣṭvā jñānasattvaṃ tu svaśarīre prabʰāvayet \
Line of ed.: 5   Verse: b       
ākr̥ṣya praveśya badʰvā vaśīkr̥tvā ca sādʰayet \\ 2 \\
Strophe:   Verse:  

Line of ed.: 6       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 7       
VAJRA-SATTVA AḤ \\

Line of ed.: 8       
vajrāveśahr̥dayam \\

Line of ed.: 9       
VAJRA-SATTVA DR̥ŚYA \\

Line of ed.: 10       
mahāsattvānusmr̥tihr̥dayam \\

Line of ed.: 11       
JAḤ HŪṂ VAṂ HOḤ \\

Line of ed.: 12       
mahāsattvākarṣaṇapraveśanabandʰanavaśīkaraṇahr̥dayama \\

Page of ed.: 81  
Strophe: 1 
Line of ed.: 1   Verse: a       
"SAMAYAS TVAM" iti prokte pr̥ṣṭʰataś candram āviśet \
Line of ed.: 2   Verse: b       
tatrātmā bʰāvayet sattvaṃ "SAMAYAS TVAM" ahaṃ brūvan \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
yasya sattvasya mudrā tām ātmānan tu bʰāvayet \
Line of ed.: 4   Verse: b       
sādʰayed vajrajāpena sarvamudrāprasādʰanam \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
"JAḤ HŪṂ VAṂ HOḤ" bruvan kāye sarvabuddʰān praveśayet \
Line of ed.: 6   Verse: b       
manasā sādʰuyogena sādʰanaṃ tv aparam mahad \\ iti \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
atʰāsāṃ karma pravakṣyāmi vajrakarma niruttaram \
Line of ed.: 8   Verse: b       
buddʰānusmr̥tisaṃsiddʰaḥ śīgʰraṃ buddʰatvam āpnuyāt \\ 4 \\
Strophe: 5  
Line of ed.: 9   Verse: a       
sattvavajyā tu saṃsiddʰaḥ sarvamudrādʰipo bʰavet \
Line of ed.: 10   Verse: b       
ratnavajryān tu mudrāyāṃ sarvaratnādʰipaḥ sa tu \\ 5 \\
Strophe: 6  
Line of ed.: 11   Verse: a       
siddʰas tu dʰarmavajryā vai buddʰadʰarmadʰaro bʰavet \
Line of ed.: 12   Verse: b       
karmavajriṇi mudrāyāṃ vajrakarmakaro bʰavet \\ 6 \\
Strophe: 7  
Line of ed.: 13   Verse: a       
siddʰyate vajrasattvas tu bandʰayā sattvamudrayā \
Line of ed.: 14   Verse: b       
ākarṣayed vajradʰarāṃ vajrākarṣaprayogataḥ \\ 7 \\
Strophe: 8  
Line of ed.: 15   Verse: a       
vajrarāgamahāmudrā sarvabuddʰāṃs tu rāgayet \
Line of ed.: 16   Verse: b       
toṣayet sarvabuddʰānāṃ vajrasādʰaprayogataḥ \\ 8 \\
Strophe: 9  
Line of ed.: 17   Verse: a       
dadyād buddʰābʰiṣekāṇi ratnamudrāvidʰis tatʰā \
Line of ed.: 18   Verse: b       
vajratejā bʰavec cʰīgʰraṃ vajratejaḥprayogataḥ \\ 9 \\
Strophe: 10  
Line of ed.: 19   Verse: a       
vajraketudʰaraṃ sevya bʰavedāśāprapūrakaḥ \
Line of ed.: 20   Verse: b       
vajrahāsavidʰiṃ yojya sarvabuddʰaiḥ samaṃ haset \\ 10 \\
Strophe: 11  
Line of ed.: 21   Verse: a       
vajradʰarmadʰaro bʰūyād vajradʰarmaprayogataḥ \
Line of ed.: 22   Verse: b       
prajñāgryaḥ sarvabuddʰānāṃ vajratīkṣṇaprayogataḥ \\ 11 \\
Page of ed.: 82  
Strophe: 12  
Line of ed.: 1   Verse: a       
vajracakradʰaraṃ sevya dʰarmacakraṃ sa vartayet \
Line of ed.: 2   Verse: b       
buddʰavākṣiddʰim āpnoti vajrabʰāṣaprayogataḥ \\ 12 \\
Strophe: 13  
Line of ed.: 3   Verse: a       
vajrakarma[gataṃ] kṣipraṃ vajrakarmāgryasādʰanāt \
Line of ed.: 4   Verse: b       
nibadʰya vajrakavacaṃ vajrakāyatvam āpnuyāt \\ 13 \\
Strophe: 14  
Line of ed.: 5   Verse: a       
vajrayakṣaṃ tu vai sādʰya vajrayakṣasamo bʰavet \
Line of ed.: 6   Verse: b       
sarvamudrāprasiddʰas tu vajramuṣṭinibandʰanāt \\ 14 \\
Strophe: 15  
Line of ed.: 7   Verse: a       
vajralāsyāṃ tu vai sādʰya mahāvajraratiṃ labʰet \
Line of ed.: 8   Verse: b       
vajramālā nibandʰas tu sarvabuddʰābʰiṣekadaḥ \\ 15 \\
Strophe: 16  
Line of ed.: 9   Verse: a       
yojayed vajragītāṃ tu vajragītāprayogataḥ \
Line of ed.: 10   Verse: b       
vajranr̥tyāṃ tu saṃyojya sarvabuddʰaiḥ sa pūjyate \\ 16 \\
Strophe: 17  
Line of ed.: 11   Verse: a       
prahlādayej jagat sarvaṃ vajradʰūpāprayogataḥ \
Line of ed.: 12   Verse: b       
vajrapuṣpāṃ tu saṃyojya vaśīkuryāj jagat sa tu \\ 17 \\
Strophe: 18  
Line of ed.: 13   Verse: a       
vajrālokamahāmudrā cakṣur dadyāt prapūjayan \
Line of ed.: 14   Verse: b       
sarvaduḥkʰaharo bʰūyād vajragandʰaprayogataḥ \\ 18 \\
Strophe: 19  
Line of ed.: 15   Verse: a       
vajrāṅkuśasamākarṣāt sarvākarṣakaraḥ paraḥ \
Line of ed.: 16   Verse: b       
sarvapraveśako bʰūyād vajrapāśaprayogataḥ \\ 19 \\
Strophe: \\  
Line of ed.: 17   Verse: a       
vajraspʰoṭan tu saṃyojya sarvabandʰakṣayo bʰaved \
Line of ed.: 18   Verse: b       
vajrāveśavidʰiṃ yojya sarvāveśaprasādʰaka \\ 20 \\
Strophe:   Verse:  
Line of ed.: 19    
iti \\ \\

Page of ed.: 83  
Line of ed.: 1       
atʰa sarvatatʰāgatavajrasamayamudrājñānaṃ bʰavati \
Strophe: 1 
Line of ed.: 2   Verse: a       
añjaliṃ tu dr̥ḍʰaṃ badʰvā sarvāṅgulinibandʰitam \
Line of ed.: 3   Verse: b       
vajrāñjaliḥ samākʰyāto vajrabandʰaḥ subandʰa[nāt \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
sarva]samayamudrās tu vajrabandʰasamudbʰavāḥ \
Line of ed.: 5   Verse: b       
tāsāṃ bandʰaṃ pravakṣyāmi vajrabandʰam anuttaram \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
sattvavajrāṃ dr̥ḍʰīkr̥tya madʰyamottʰāsamāṅkurām \
Line of ed.: 7   Verse: b       
madʰyamāntarasaṃkocān dvitīyā buddʰavarṇitā \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
madʰyamāṅguṣṭʰaratnā tu padmasaṃkocamadʰyamā \
Line of ed.: 9   Verse: b       
pañcamī buddʰamudrā tu tatʰaivāgrasukuñcitā \\ 4 \\
Strophe: 5  
Line of ed.: 10   Verse: a       
atʰātaḥ saṃpravakṣyāmi tatʰāgatakulasya hi \
Line of ed.: 11   Verse: b       
samayagrāhikā mudrā bandʰaṃ siddʰiṃ ca karma ca \\ 5 \\
Strophe: 6  
Line of ed.: 12   Verse: a       
pāṇidvayamaye candre madʰyamāṅgulivarjite \
Line of ed.: 13   Verse: b       
antyāṅgulimukʰāsaṅgāda vajraṃ vai sattvavajrayā \\ 6 \\
Strophe: 7  
Line of ed.: 14   Verse: a       
agrāṅkuśāgrasaṃyogād sādʰukārapradāyikā \
Line of ed.: 15   Verse: b       
vajrasattvacatuṣkasya siddʰimudrāgaṇo hy ayam \\ 7 \\
Page of ed.: 84  
Strophe: 8  
Line of ed.: 1   Verse: a       
ratnavajrā samāṅguṣṭʰatarjanīmukʰasandʰanāt \
Line of ed.: 2   Verse: b       
eva madʰyamānāmakaniṣṭʰā suprasāritā \\ 8 \\
Strophe: 9  
Line of ed.: 3   Verse: a       
patākā tu samānāmakaniṣṭʰābʰyāṃ samanvitā \
Line of ed.: 4   Verse: b       
hāsastʰānastʰitā caiva eva parivartitā \\ 9 \\
Strophe: 10  
Line of ed.: 5   Verse: a       
prasāritasamāṅguṣṭʰastʰitā kuñcitatarjanī \
Line of ed.: 6   Verse: b       
eva varjakośā tu madʰyamā mukʰasandʰitā \\ 10 \\
Strophe: 11  
Line of ed.: 7   Verse: a       
eva tu samānāmakaniṣṭʰā cakrasaṃjñitā \
Line of ed.: 8   Verse: b       
niryuktāṅguṣṭʰabandʰā tu prasāritamukʰottʰitā \\ 11 \\
Strophe: 12  
Line of ed.: 9   Verse: a       
kaniṣṭʰāṅguṣṭʰamukʰayoḥ samājāt karmavarjitā \
Line of ed.: 10   Verse: b       
eva tu samāgryā vai hr̥distʰā suprasāritā \\ 12 \\
Strophe: 13  
Line of ed.: 11   Verse: a       
kuñcitāgryāgradaṃṣṭrā tu kaniṣṭʰā sandʰimokṣitā \
Line of ed.: 12   Verse: b       
kaniṣṭʰāntarato 'ṅguṣṭʰau pīḍayet kuñcitāgryayā \\ 13 \\
Strophe: 14  
Line of ed.: 13   Verse: a       
hr̥daye tu samāṅguṣṭʰā suprasāritamālinī \
Line of ed.: 14   Verse: b       
aṅgulyagramukʰoddʰāntā nr̥tyato mūrdʰni saṃyuktā \\ 14 \\
Strophe: 15  
Line of ed.: 15   Verse: a       
vajrabandʰa tv adʰo dānāt svāñjaliś cordʰva dāyikā \
Line of ed.: 16   Verse: b       
samāṅguṣṭʰanipīḍā ca suprasāritalepanā \\ 15 \\
Strophe: 16  
Line of ed.: 17   Verse: a       
ekatarjanisaṃkocā dvyaṅguṣṭʰagrantʰibandʰitā \
Line of ed.: 18   Verse: b       
aṅguṣṭʰāgryakaṭā bandʰā vajraṭamuṣṭyagrasandʰite- \\ ti \\ 16 \\
Page of ed.: 85  
Strophe: 17  
Line of ed.: 1   Verse: a       
atʰāsāṃ sādʰanaṃ vakṣye vajrasādʰanam uttamam \
Line of ed.: 2   Verse: b       
svamudrayā hr̥distʰayā sattvavajrasamādʰinā \\ 17 \\
Strophe: 18  
Line of ed.: 3   Verse: a       
atʰāsāṃ karma vakṣyāmi vajrakarma niruttaram \
Line of ed.: 4   Verse: b       
vajradʰātvādimudrāsu samājena tatʰāgatāḥ \\ 18 \\
Strophe: 19  
Line of ed.: 5   Verse: a       
maṇḍalācārya śiṣyāṇām adʰiṣṭʰāsyanti tatkṣaṇāt \
Line of ed.: 6   Verse: b       
sattvavajryān tu baddʰāyāṃ bʰaved vajradʰaropamaḥ \\ 19 \\
Strophe: 20  
Line of ed.: 7   Verse: a       
vajrāṅkuśyāṃ baddʰamātrāyāṃ sarvabuddʰāṃ samāhvayet \
Line of ed.: 8   Verse: b       
rāgavajraprayogeṇa sa buddʰān api rāgayet \\ 20 \\
Strophe: 21  
Line of ed.: 9   Verse: a       
[vajrasādʰubandʰena buddʰadānatuṣṭiṃ labʰati \]
Line of ed.: 10   Verse: b       
vajratuṣṭyā jinaiḥ sarvaiḥ sādʰukāraiḥ praśaṃsyate \\ 21 \\
Strophe: 22  
Line of ed.: 11   Verse: a       
ratnavajryāntu baddʰāyāṃ buddʰaiḥ so 'py abʰiṣicyate \
Line of ed.: 12   Verse: b       
vajrasūryāṃ tu badʰvā vai bʰaved buddʰaprabʰopamaḥ \\ 22 \\
Strophe: 23  
Line of ed.: 13   Verse: a       
vajraketudʰaro bʰūtvā sarvāśāḥ sa tu pūrayet \
Line of ed.: 14   Verse: b       
vajrahāsaprayogeṇa sarvabuddʰaiḥ samaṃ haset \\ 23 \\
Strophe: 24  
Line of ed.: 15   Verse: a       
dʰarmavajrāṃ samādʰāya vajradʰarmopamo bʰavet \
Line of ed.: 16   Verse: b       
vajrakośāṃ tu saṃgr̥hya sarvakleśāṃ ccʰinatti saḥ \\ 24 \\
Strophe: 25  
Line of ed.: 17   Verse: a       
vajracakrāṃ dr̥ḍʰīkr̥tvā maṇḍalādʰipatir bʰavet \
Line of ed.: 18   Verse: b       
vajrabʰāṣaprayogeṇa vajravākṣiddʰir uttamā \\ 25 \\
Page of ed.: 86  
Strophe: 26  
Line of ed.: 1   Verse: a       
karmavajrāṃ tu sandʰāya vajrakarmasamo bʰavet \
Line of ed.: 2   Verse: b       
vajravarmāṃ dr̥ḍʰīkr̥tvā kāyo vajramayo bʰavet \\ 26 \\
Strophe: 27  
Line of ed.: 3   Verse: a       
vajradaṃṣṭrāgramudrayā duṣṭamārāṃ sa bʰañjati \
Line of ed.: 4   Verse: b       
vajramuṣṭiṃ dr̥ḍʰāṃ badʰvā sarvamudrāṃ vaśannayet \\ 27 \\
Strophe: 28  
Line of ed.: 5   Verse: a       
lāsyayā ratayo divyāḥ mālayā bʰūṣaṇāni ca \
Line of ed.: 6   Verse: b       
gītayā spʰuṭavāco nityaṃ pūjāṃ labʰati nr̥tyayā \\ 28 \\
Strophe: 29  
Line of ed.: 7   Verse: a       
dʰūpayā hlādayed loka puṣpayā rūpaśobʰitām \
Line of ed.: 8   Verse: b       
dīpayā lokaśuddʰitvaṃ gandʰayā divyagandʰatām \\ 29 \\
Strophe: 30  
Line of ed.: 9   Verse: a       
vajrāṅkuśaḥ samākarṣed vajrapāśā praveśayet \
Line of ed.: 10   Verse: b       
vajraspʰoṭā tu bandʰayād vajragʰaṇṭā samāviśed \\ 30 \\
Strophe:   Verse:  
Line of ed.: 11    
iti \\   \\

Page of ed.: 87  
Line of ed.: 1       
atʰa dʰamamudrā bʰavanti \
Strophe: 1 
Line of ed.: 2   Verse: a       
vajrajñānaṃ tu buddʰānāṃ vajradʰātu dr̥ḍʰaṃkaram \
Line of ed.: 3   Verse: b       
ataḥ paraṃ pravakṣyāmi dʰarmamudrā yatʰāvidʰi \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
"SAMAYAS TVAM" iti prokte sarvamudrāpatir bʰavet \
Line of ed.: 5   Verse: b       
"ANAYA SVE-" ti vai prokte buddʰān ākarṣayed dʰruvam \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
"AHO SUKʰA" iti prokte buddʰān api sa rāgayet \
Line of ed.: 7   Verse: b       
"SĀDʰU SĀDʰV" iti vai proktvā sādʰukāraiḥ sa toṣayet \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
"SUMAHA[T TVAM" iti] prokte sarvabuddʰābʰiṣecanam \
Line of ed.: 9   Verse: b       
"RŪPODYOTE-" ti vai prokte dʰarmatejo bʰaviṣyati \\ 4 \\
Strophe: 5  
Line of ed.: 10   Verse: a       
"ARTʰA-PRĀPTIR" iti prokte sarvāśāḥ pūrayet sa tu \
Line of ed.: 11   Verse: b       
"HA HA HŪṂ HE-" [ti prokte samabuddʰahāsaṃ prāpnu]yāt \\ 5 \\
Strophe: 6  
Line of ed.: 12   Verse: a       
"SARVA-KĀRI" iti prokte akāryam api śodʰayet \
Line of ed.: 13   Verse: b       
"DUḤKʰA-CCʰEDA" iti prokte sarvaduḥkʰāñ cʰinatti saḥ \\ 6 \\
Strophe: 7  
Line of ed.: 14   Verse: a       
["BUDDʰA BODʰI" iti] prokte maṇḍalādʰipatir bʰavet \
Line of ed.: 15   Verse: b       
"PRATI-ŚABDA" iti prokte buddʰaiḥ sahasam ālapet \\ 7 \
Page of ed.: 88  
Strophe: 8  
Line of ed.: 1   Verse: a       
"ŚUBʰA-SIDDʰAM" iti prokte vaśitvaṃ sarvato bʰavet \
Line of ed.: 2   Verse: b       
["NIRBʰAYAS TVAM" iti] prokte nirbʰayo bʰavet tatkṣaṇāt \\ 8 \\
Strophe: 9  
Line of ed.: 3   Verse: a       
"ŚATRU BʰAKṢA" iti prokte sarvaśatrūn sa bʰakṣayet \
Line of ed.: 4   Verse: b       
"SARVASIDDʰIR" iti prokte sarvasiddʰir bʰaviṣyati \\ 9 \\
Strophe: 10  
Line of ed.: 5   Verse: a       
["MAHĀ-RATI" ratiṃ] divyāṃ "RŪPA-ŚOBʰĀ" tatʰaiva ca \
Line of ed.: 6   Verse: b       
"ŚROTRA-SAUKʰYĀ" sukʰaṃ dadyāt "SARVA-PŪJĀ" supūjatām \\ 10 \\
Strophe: 11  
Line of ed.: 7   Verse: a       
"PRAHLĀDINI" manaḥ saukʰyaṃ "PʰALĀGAMI" pʰalāgamā \
Line of ed.: 8   Verse: b       
"SU-[TEJĀGRI" mahātejaḥ] "SU-GANDʰĀṄGI" sugandʰatām \\ 11 \\
Strophe: 12  
Line of ed.: 9   Verse: a       
"A HI JAḤ" samākarṣā "A HI HŪṂ HŪṂ" praveśikā \
Line of ed.: 10   Verse: b       
"HE SPʰOṬA VAṂ" mahābandʰā "GHAṆṬĀ AḤ AḤ" pracālite- \\ ti \\ 12 \\
Strophe: 13  
Line of ed.: 11   Verse: a       
atʰāsāṃ dʰarmamudrā[sādʰanaṃ pra] vakṣyate śubʰam \
Line of ed.: 12   Verse: b       
jihvāyāṃ bʰāvayed vajrāṃ sarvakarmāṇi kurvate- \\ 13 \\
Strophe:   Verse:  
Line of ed.: 13    
ti \\   \\

Page of ed.: 89  
Line of ed.: 1       
atʰa karmamudrābandʰo bʰavati \
Strophe: 1 
Line of ed.: 2   Verse: a       
vajramuṣṭiṃ dr̥ḍʰāṃ badʰvā dvidʰīkuryāt samāhitaḥ \
Line of ed.: 3   Verse: b       
vajramudrādvayaṃ bʰūyāt tato bandʰaḥ pravakṣyate \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
vāmavajrāṅgulir grāhyaṃ dakṣiṇena samuttʰitā \
Line of ed.: 5   Verse: b       
bodʰāgrī nāma mudreyaṃ buddʰabodʰipradāyikā \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
Akṣobʰyasya bʰūmisparśā Ratne tu varadā tatʰā \
Line of ed.: 7   Verse: b       
Amitāyoḥ samādʰyagrā Amogʰasyābʰayapradā \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
ataḥ paraṃ pravakṣyāmi karmamudrā samāsataḥ \
Line of ed.: 9   Verse: b       
vajrasattvādisattvānāṃ vajrakarma pravartikāḥ \\ 4 \\
Strophe: 5  
Line of ed.: 10   Verse: a       
sagarvotkarṣaṇaṃ dvābʰyām aṅkuśagrahasaṃstʰitā \
Line of ed.: 11   Verse: b       
vāṇagʰantanayogāc ca sādʰukārā hr̥di stʰitā \\ 5 \\
Strophe: 6  
Line of ed.: 12   Verse: a       
abʰiṣeke dvivajraṃ tu hr̥di sūryapradarśanam \
Line of ed.: 13   Verse: b       
vāmastʰabāhudaṇḍā ca tatʰāsye parivartitā \\ 6 \\
Strophe: 7  
Line of ed.: 14   Verse: a       
savyāpasavyavikacā hr̥d vāmāṃ kʰaḍgamāraṇa \
Line of ed.: 15   Verse: b       
alātacakrabʰramitā vajradvayamukʰottʰitā \\ 7 \\
Strophe: 8  
Line of ed.: 16   Verse: a       
vajranr̥tyabʰramonmuktaṃ kapoloṣṇīṣasaṃstʰitā \
Line of ed.: 17   Verse: b       
kavacā kaniṣṭʰadaṃṣṭrāgryā muṣṭidvayanipīḍitā \\ 8 \\
Page of ed.: 90  
Strophe: 9  
Line of ed.: 1   Verse: a       
vajragarvāprayogeṇa named āśayakaṃpitaiḥ \
Line of ed.: 2   Verse: b       
mālābandʰā mukʰodvāntā vajranr̥tyapranartitā \\ 9 \\
Strophe: 10  
Line of ed.: 3   Verse: a       
vajramuṣṭiprayogeṇa dadyād dʰūpādayas tatʰā \
Line of ed.: 4   Verse: b       
sarvabuddʰaprapūjāyāḥ pūjāmudrāḥ prakalpitā \\ 10 \\
Strophe: 11  
Line of ed.: 5   Verse: a       
tarjanyaṅkuśabandʰena kaniṣṭʰāyā mahāṅkuśī \
Line of ed.: 6   Verse: b       
bāhugrantʰikaṭāgryābʰyāṃ pr̥ṣṭʰayoś ca nipīḍite- \\ ti \\ 11 \\
Strophe: 12  
Line of ed.: 7   Verse: a       
atʰāsāṃ sādʰanaṃ vakṣye vajrakarmakr̥tā samam \
Line of ed.: 8   Verse: b       
sarvavajramayaṃ vajraṃ hr̥daye paribʰāvayed \\ iti \\ 12 \\
Strophe: 13  
Line of ed.: 9   Verse: a       
atʰāsāṃ karmamudrāṇāṃ vajrakarmāṇy anekadʰā \
Line of ed.: 10   Verse: b       
jñānamuṣṭyāṃ tu baddʰāyāṃ buddʰajñānaṃ samāviśet \\ 13 \\
Strophe: 14  
Line of ed.: 11   Verse: a       
akṣobʰyāyāṃ tu bandʰāyām akṣobʰyaṃ bʰavet manaḥ \
Line of ed.: 12   Verse: b       
ratnasaṃbʰavamudrāyāṃ parānugrahavān bʰavet \\ 14 \\
Strophe: 15  
Line of ed.: 13   Verse: a       
saddʰarmacakramudrāyāṃ dʰarmacakraṃ pravartayet \
Line of ed.: 14   Verse: b       
abʰayāgryā bʰavet kṣipraṃ sarvasattvābʰayapradaḥ \\ 15 \\
Strophe: 16  
Line of ed.: 15   Verse: a       
vajragarvāṃ dr̥ḍʰīkr̥tya vajrasattvasukʰaṃ labʰet \
Line of ed.: 16   Verse: b       
vajrāṅkuśyā samākarṣet kṣaṇāt sarvatatʰāgatān \\ 16 \\
Strophe: 17  
Line of ed.: 17   Verse: a       
rāgayed vajravāṇais tu vajrabʰāryām api svayam \
Line of ed.: 18   Verse: b       
vajratuṣṭyā jināḥ sarve sādʰukārān dadanti hi \\ 17 \\
Strophe: 18  
Line of ed.: 19   Verse: a       
mahāvajramaṇiṃ badʰvā śāstr̥bʰiḥ so 'bʰiṣicyate \
Line of ed.: 20   Verse: b       
vajrasūryāṃ samādʰāya vajrasūryasamo bʰavet \\ 18 \\
Strophe: 19  
Line of ed.: 21   Verse: a       
vajradʰvajāṃ samuccʰrāpya ratnavr̥ṣṭiṃ sa varṣayet \
Line of ed.: 22   Verse: b       
vajrasmitāṃ samādʰāya hased buddʰaiḥ samaṃ lagʰu \\ 19 \\
Page of ed.: 91  
Strophe: 20  
Line of ed.: 1   Verse: a       
vajrapʰullāṃ samādʰāya vajradʰarmaṃ sa paśyati \
Line of ed.: 2   Verse: b       
vajrakośāṃ dr̥ḍʰaṃ badʰvā sarvaduḥkʰāñ cʰinatti saḥ \\ 20 \\
Strophe: 21  
Line of ed.: 3   Verse: a       
vajracakraṃ samādʰāya dʰarmacakraṃ pravartayet \
Line of ed.: 4   Verse: b       
sarvaṃ vai buddʰavacanaṃ sidʰyate vajrajāpanaḥ \\ 21 \\
Strophe: 22  
Line of ed.: 5   Verse: a       
[vajranr̥tyapūjayā buddʰo 'pi vaśibʰūtaṃ bʰavet \]
Line of ed.: 6   Verse: b       
vajravarma nibadʰvā so vajrasāratvaṃ prāpnuyāt \\ 22 \\
Strophe: 23  
Line of ed.: 7   Verse: a       
vajradaṃṣṭraṃ samādʰāya [pradʰvaṃsed vajratvam api] \
Line of ed.: 8   Verse: b       
vajramuṣṭyāhare[t sarvaṃ mudrāsiddʰir ālabʰyate] \\ 23 \\
Strophe: 24  
Line of ed.: 9   Verse: a       
vajralāsyā ratin dadyād vajramālā surūpatām \
Line of ed.: 10   Verse: b       
vajragītā sugītā[tvaṃ vajranr̥tyā ca vaśayet] \\ 24 \\
Strophe: 25  
Line of ed.: 11   Verse: a       
dʰūpayā tu manohlādaṃ puṣpayābʰaraṇāni tu \
Line of ed.: 12   Verse: b       
dīpapūjā mahādīptiṃ vajragandʰā sugandʰatām \\ 25 \\
Strophe: 26  
Line of ed.: 13   Verse: a       
vajrāṅkuśyā samākarṣed vajra āśā praveśayet \
Line of ed.: 14   Verse: b       
bandʰayed vajranigaḍā vajragʰaṇṭā tu cālayed \\ 26 \\
Strophe:   Verse:  
Line of ed.: 15    
iti \\   \\

Page of ed.: 92  
Line of ed.: 1       
atʰa sarvamudrāṇāṃ sāmānyā bandʰavidʰivistaro bʰavati \
Line of ed.: 2    
tatrādita eva vajrabandʰāṅgu[līṃ tālaṃ] kr̥tvā hr̥daye,
Line of ed.: 3    
idaṃ hr̥dayamuccārayet \

Line of ed.: 4       
VAJRA-BANDʰA TRAṬ \\

Line of ed.: 5       
tataḥ sarvamudrābandʰāḥ svakāyavākcittavajreṣu
Line of ed.: 6    
vaśībʰavanti \\

Line of ed.: 7       
tato vajrāveśasamayamudrāṃ badʰvā, idaṃ hr̥dayamuccārayet \

Line of ed.: 8       
AḤ \\

Line of ed.: 9       
tataḥ samāviṣṭā mitratvenopatiṣṭʰanti \\

Line of ed.: 10       
tato mudrāsamayamahāsattvānanusmr̥tyedaṃ hr̥dayam
Line of ed.: 11    
udāharet \

Line of ed.: 12       
MAHĀ-SAMAYA-SATTVO 'HAM \\

Line of ed.: 13       
anena sarvamudrāḥ siddʰyantīti \

Line of ed.: 14       
sarvamudrāvidʰivistaraḥ \\ \\

Page of ed.: 93  
Line of ed.: 1       
atʰa sāmānyaḥ sādʰanavidʰivistaro bʰavati \

Line of ed.: 2       
tatrādita eva svamudrāṃ badʰvā svamudrāsattvam ātmānaṃ
Line of ed.: 3    
bʰāvayed anena hr̥dayena \

Line of ed.: 4       
SAMAYO 'HAM \\

Line of ed.: 5       
tataḥ svamudrāsattvam ātmānaṃ bʰāvya tenādʰiṣṭʰāyed
Line of ed.: 6    
anena mantreṇa \

Line of ed.: 7       
SAMAYA-SATTVĀDʰITIṢṬʰASVA MĀM \\

Line of ed.: 8       
tataḥ sādʰayed iti \

Line of ed.: 9       
sādʰanāvidʰivistaraḥ \\ \\

Page of ed.: 94  
Line of ed.: 1       
atʰa siddʰividʰivistaro bʰavati \

Line of ed.: 2       
tatrādita eva artʰasiddʰim iccʰatā tena hr̥dayenā- \

Line of ed.: 3       
RTʰA-SIDDʰI \\

Line of ed.: 4       
anena siddʰā mudrā mahārtʰotpattin karoti \\

Line of ed.: 5       
atʰa vajrasiddʰim iccʰed anena hr̥dayena \

Line of ed.: 6       
VAJRA-SIDDʰI \\

Line of ed.: 7       
anena yatʰābʰirucitavajrasiddʰo bʰavati \\

Line of ed.: 8       
atʰa vidyādʰarasiddʰim iccʰed anena hr̥dayena \

Line of ed.: 9       
VAJRA-VIDYĀ-DʰARA \\

Line of ed.: 10       
anena yatʰābʰirucitavidyādʰarasiddʰiḥ \

Line of ed.: 11       
atʰottamasiddʰimiccʰet svamudrāhr̥dayeneti \

Line of ed.: 12       
siddʰividʰivistaraḥ \\ \\

Page of ed.: 95  
Line of ed.: 1       
atʰa sarvamudrāṇāṃ sāmānyaḥ svakāyavākcittavajreṣu
Line of ed.: 2    
vajrīkaraṇavidʰivistaro bʰavati \ yadā mudrādʰiṣṭʰānaṃ
Line of ed.: 3    
śitʰilībʰavati, svayaṃ muktukāmo bʰavati, tato 'nena
Line of ed.: 4    
hr̥dayena dr̥ḍʰīkartavyā \

Line of ed.: 5       
OṂ VAJRA-SATTVA-SAMAYAM ANUPĀLAYA,
Line of ed.: 6       
VAJRA-SATTVATVENOPATIṢṬʰA
Line of ed.: 7       
DR̥ḌʰO ME BʰAVA SU-TOṢYO ME BʰAVĀNURAKTO ME BʰAVA
Line of ed.: 8       
SU-POṢYO ME BʰAVA SARVA-SIDDʰIÑ CA ME PRAYACCʰA
Line of ed.: 9       
SARVA-KARMASU CA ME CITTA-ŚREYAḤ KURU HŪṂ
Line of ed.: 10       
HA HA HA HA HOḤ
Line of ed.: 11       
BʰAGAVAN SARVA-TATʰĀGATA VAJRA ME MUṂCA
Line of ed.: 12       
VAJRĪ BʰAVA MAHĀ-SAMAYA-SATTVA ĀḤ \\

Line of ed.: 13       
"anenānantaryakāriṇo 'pi sarvatatʰāgatamokṣā api
Line of ed.: 14    
saddʰarmapratikṣepakā api sarvaduṣkr̥takāriṇo 'pi sarvatatʰāgatamudrāsādʰakā
Line of ed.: 15    
vajrasattvadr̥ḍʰībʰāvād ihaiva janmany
Line of ed.: 16    
āsu yatʰābʰirucitāṃ sarvasiddʰim uttamasiddʰiṃ vajrasiddʰiṃ
Line of ed.: 17    
vajrasattvasiddʰiṃ yāvat tatʰāgatasiddʰiṃ prāpsyantī- \ "ty
Line of ed.: 18    
āha bʰagavāṃ sarvatatʰāgatavajrasattvaḥ \\ \\

Page of ed.: 96  
Line of ed.: 1       
atʰa svamudrāṇāṃ sāmānyo mokṣavidʰivistaro bʰavati \
Line of ed.: 2    
tatrādita eva yatoyataḥ samutpannā mudrā tān tatratatraiva
Line of ed.: 3    
muñced anena hr̥dayena \

Line of ed.: 4       
VAJRA MUḤ \\

Line of ed.: 5       
tato hr̥dayottʰitayā ratnavajrimudrayā svābʰiṣekastʰānastʰitayābʰiṣicyāgrāṅgulibʰyāṃ
Line of ed.: 6    
mālāṃ veṣṭavyaṃ badʰvā tatʰaiva
Line of ed.: 7    
kavacaṃ bandʰayedanena hr̥dayena \

Line of ed.: 8       
OṂ RATNA-VAJRĀBʰIṢIÑCA SARVA-MUDRĀ ME DR̥ḌʰĪ-KURU
Line of ed.: 9       
VARA-KAVACENA VAM \\

Line of ed.: 10       
tataḥ punaḥ kavacāntaṃ mālābandʰaṃ kr̥tvā, samatālayā
Line of ed.: 11    
toṣayed anena hr̥dayena \

Line of ed.: 12       
VAJRA TUṢYA HOḤ \\
Strophe: (1) 
Line of ed.: 13   Verse: a       
anena vidʰinā mudrā muktā baddʰāś ca toṣitā \
Line of ed.: 14   Verse: b       
vajratvam upayāsyanti vajrasattvena punaḥ \\
Page of ed.: 97  
Strophe: (2)  
Line of ed.: 1   Verse: a       
vajrasattvaḥ sakr̥j japto yatʰākāmaṃ sukʰātmanāṃ \
Line of ed.: 2   Verse: b       
sidʰyate jāpamātreṇa Vajrapāṇivaco yatʰe- \\
Strophe:   Verse:  

Line of ed.: 3       
ty āha bʰagavān Samantabʰadraḥ \\
Strophe: (3) 
Line of ed.: 4   Verse: a       
vajrasattvādisattvānāṃ sarvasādʰanakarmasu \
Line of ed.: 5   Verse: b       
jāpas tu rucito 'py atra sarvakalpeṣu siddʰidaḥ \\
Strophe: (4)  
Line of ed.: 6   Verse: a       
hr̥nmudrāmantravidyānāṃ yatʰābʰirucitair nayaiḥ \
Line of ed.: 7   Verse: b       
kalpoktaiḥ svakr̥tair vāpi sādʰanaṃ tv atra sarvataḥ \\
Strophe:   Verse:  
Line of ed.: 8    
iti \\   \\

Line of ed.: 9       
tataḥ pūjāguhyamudrām udāharan, guhyapūjācatuṣṭayaṃ
Line of ed.: 10    
kāryam, anena vajrastutigītena gāyan \
Strophe: 5 
Line of ed.: 11   Verse: a       
OṂ vajrasattvasaṃgrahād vajraratnam anuttaram \
Line of ed.: 12   Verse: b       
vajradʰarmagāyanaiś ca vajrakarmakaro bʰava \\
Strophe:   Verse:  

Line of ed.: 13       
tato 'bʰyantaramaṇḍale 'py anenaiva vajrastutigītena
Line of ed.: 14    
vajranr̥tyakarapuṭena gr̥hya dʰūpādibʰiḥ pūjā kāryā \ tato
Page of ed.: 98   Line of ed.: 1    
bāhyamaṇḍale vajradʰūpādibʰiḥ pūjāṃ kr̥tvā, tāḥ pūjā svastʰāneṣu
Line of ed.: 2    
stʰāpayet \ tataḥ "sarve yatʰāśaktyā pūjayantv" iti
Line of ed.: 3    
sarvatatʰāgatān vijñāpya, yatʰeccʰayā dʰūpādibʰiḥ pūjāṃ
Line of ed.: 4    
kārayitvā, yatʰā praviṣṭāṃ yatʰā vibʰavataḥ sarvarasāhāravihārādibʰiḥ
Line of ed.: 5    
sarvopakaraṇair mahāmaṇḍale niryātitaiḥ santuṣyedaṃ
Line of ed.: 6    
sarvatatʰāgatasiddʰivajravrataṃ dadyāt \
Strophe: 1 
Line of ed.: 7   Verse: a       
idaṃ tat sarvabuddʰatvaṃ vajrasattvakare stʰitam \
Line of ed.: 8   Verse: b       
tvayāpi hi sadā dʰāryaṃ Vajrapāṇidr̥ḍʰavratama \\
Strophe:   Verse:  

Line of ed.: 9       
OṂ SARVA-TATʰĀGATA SIDDʰI VAJRA-SAMAYA TIṢṬʰA
Line of ed.: 10       
EṢA TVĀ DʰĀRAYĀMI VAJRA-SATTVA HI HI HI HI HŪṂ \\

Line of ed.: 11       
tataḥ "sarveṣāṃ punar api na kasyacid vaktavyam" iti
Line of ed.: 12    
śapatʰahr̥dayam ākʰyeyaṃ \

Line of ed.: 13       
tato yatʰā praviṣṭān saṃpreṣya sarvatatʰāgatān vijñāpayet,
Line of ed.: 14    
sattvavajrimudrāṃ badʰvordʰvato muñced, idaṃ ca hr̥dayam
Line of ed.: 15    
uccārayet \

Page of ed.: 99  
Strophe: 1 
Line of ed.: 1   Verse: a       
OṂ kr̥to vaḥ sarvasattvārtʰaḥ siddʰir dattā yatʰānugā \
Line of ed.: 2   Verse: b       
gaccʰadʰvaṃ buddʰaviṣayaṃ punar āgamanāya tu \\

Line of ed.: 3        
VAJRA-SATTVA MUḤ \\

Line of ed.: 4        
evaṃ sarvamaṇḍaleṣu kartavyaṃ \ samayāgryāmudrāsu ca
Line of ed.: 5     
mokta iti \\   \\

Line of ed.: 6        
Sarvatatʰāgatamahāyānābʰisamayān Mahākalparājād
Line of ed.: 7     
Vajradʰātumahāmaṇḍalavidʰivistaraḥ samāptaḥ \\



Chapter: 2  
Page of ed.: 100  
CHAPTER 2

Line of ed.: 1  
VAJRA-GUHYA-VAJRA-MAṆḌALA-VIDHI-VISTARA


Line of ed.: 2        
atʰa bʰagavān sarvatatʰāgatasarvavajradʰaraṇīsamayasaṃbʰavavajran
Line of ed.: 3     
nāma samādʰiṃ samāpannaḥ \ samanantarasamāpanne
Line of ed.: 4     
cātʰa tāvade va sarvatatʰāgatahr̥dayebʰyaḥ \ sa eva
Line of ed.: 5     
bʰagavān Vajrapāṇiḥ vajradʰararūpadʰāriṇyaḥ samantajvālāgarbʰā
Line of ed.: 6     
vajradʰāraṇīsamayamudrā devatā bʰūtvā viniḥsr̥tya,
Line of ed.: 7     
sarvalokadʰātuṣu sarvabuddʰānāṃ sarvatatʰāgatavajradʰāraṇījñānāni
Line of ed.: 8     
niṣpādya, sarvatatʰāgatasamayamudrābimbāni
Line of ed.: 9     
bʰūtvā, sarvatatʰāgatānāṃ vajradʰātumahāmaṇḍale
Line of ed.: 10     
sanniveśayogena candramaṇḍalānyāśrityedam udānam udānayām
Line of ed.: 11     
āsa \
Strophe: 1  
Line of ed.: 12   Verse: a       
aho hi bodʰicittasya sarvasattvahitaiṣitā \
Line of ed.: 13   Verse: b       
yad vinayavaśād dʰīrāḥ strīrūpam api kurvate \\
Strophe:   Verse:  


Page of ed.: 101  
Emanation of deities from samadhi


Line of ed.: 1       
atʰa bʰagavān sarvatatʰāgatajñānamudrāsamayavajradʰātvadʰiṣṭʰānaṃ
Line of ed.: 2    
nāma samādʰiṃ samāpadyemāṃ svavidyāttamām
Line of ed.: 3    
abʰāṣat \

Line of ed.: 4       
OṂ VAJRA-DʰĀTV ĪŚVARI HŪṂ VAJRIṆI \\

Line of ed.: 5       
atʰa kʰalv Akṣobʰayas tatʰāgataḥ sarvatatʰāgatavajrasattvasamayajñānamudrāmaṇḍalādʰiṣṭʰānan
Line of ed.: 6    
nāma samādʰiṃ
Line of ed.: 7    
samāpadyemāṃ svavidyottamām abʰāṣat \

Line of ed.: 8       
OṂ VAJRA VAJRIṆI HŪṂ \\

Line of ed.: 9       
atʰa Ratnasaṃbʰavas tatʰāgataḥ sarvatatʰāgatavajraratnasamayajñānamudrāmaṇḍalādʰiṣṭʰānan
Line of ed.: 10    
nāma samādʰiṃ
Line of ed.: 11    
samāpadyemāṃ svavidyottamām abʰāṣat \

Line of ed.: 12       
OṂ RATNA VAJRIṆI HŪṂ \\

Line of ed.: 13       
atʰĀmitāyus tatʰāgataḥ sarvatatʰāgatavajradʰarmasamayajñānamudrāmaṇḍalādʰiṣṭʰānan
Line of ed.: 14    
nāma samādʰiṃ samāpadyemāṃ svavidyottamām
Line of ed.: 15    
abʰāṣat \

Line of ed.: 16       
OṂ DʰARMA VAJRIṆI HŪṂ \\

Page of ed.: 102  
Line of ed.: 1       
atʰĀmogʰasiddʰis tatʰāgataḥ sarvatatʰāgatavajrakarnasamayajñānamudrāmaṇḍalādʰiṣṭʰānan
Line of ed.: 2    
nāma samādʰiṃ samāpadyemāṃ
Line of ed.: 3    
svavidyottamām abʰāṣat \

Line of ed.: 4       
OṂ KARMA VAJRIṆI HŪṂ \\

Line of ed.: 5       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatamahādʰāraṇīsamayamudrācatuṣṭayam
Line of ed.: 6    
abʰāṣat \

Line of ed.: 7       
OṂ VAJRA SATTVA GUHYA SAMAYE HŪṂ \\
Line of ed.: 8       
OṂ GUHYA VAJRĀṄKUŚI HŪṂ \\
Line of ed.: 9       
OṂ VAJRA GUHYA RĀGE RĀGAYA HŪṂ \\
Line of ed.: 10       
OṂ GUHYA VAJRA SĀDʰV ĪŚVARI HŪṂ \\

Line of ed.: 11       
samantabʰadrā, tatʰāgatāṅkuśī, ratirāgā, sādʰumatī ca \
Line of ed.: 12    
vajradʰāraṇyaḥ \\

Line of ed.: 13       
OṂ VAJRA GUHYA RATNA SAMAYE HŪṂ \\
Line of ed.: 14       
OṂ VAJRA GUHYA PRABʰE HŪṂ \\
Line of ed.: 15       
OṂ VAJRA DʰVAJĀGRA GUHYE HŪṂ \\
Line of ed.: 16       
OṂ GUHYA HĀSA VAJRI HŪṂ \\

Line of ed.: 17       
ratnottamā, ratnolkā, dʰvajāgrakeyūrā, hāsavatī ca \
Line of ed.: 18    
ratnadʰāraṇyaḥ \\

Page of ed.: 103  
Line of ed.: 1       
OṂ VAJRA DʰARMA GUHYA SAMAYE HŪṂ \\
Line of ed.: 2       
OṂ VAJRA KOŚA GUHYE HŪṂ \\
Line of ed.: 3       
OṂ VAJRA GUHYA MAṆḌALE HŪṂ \\
Line of ed.: 4       
OṂ VAJRA GUHYA JĀPA SAMAYE HŪṂ \\

Line of ed.: 5       
vajrāmbujā, ādʰāraṇī, sarvacakra, sahasrāvartā ca \
Line of ed.: 6    
dʰarmadʰāraṇyaḥ \\

Line of ed.: 7       
OṂ VAJRA GUHYA KARMA SAMAYE HŪṂ \\
Line of ed.: 8       
OṂ VAJRA GUHYA KAVACE HŪṂ \\
Line of ed.: 9       
OṂ GUHYA VAJRA DAṂṢṬRĀ DʰĀRIṆI HŪṂ \\
Line of ed.: 10       
OṂ VAJRA GUHYA MUṢṬI HŪṂ \\

Line of ed.: 11       
siddʰottarā, sarvarakṣā, tejaḥpratyāhāriṇī, dʰaraṇīmudrā
Line of ed.: 12    
ca \ sarvadʰāraṇya iti \\

Line of ed.: 13       
atʰa Vajrapāṇirmahābodʰisattvaḥ punar api
Line of ed.: 14    
sarvatatʰāgatavajraguhyasamayamudrācatuṣṭayam abʰāṣat \

Page of ed.: 104  
Line of ed.: 1       
OṂ GUHYA SATTVA VAJRI HŪṂ \\
Line of ed.: 2       
OṂ GUHYA RATNA VAJRI HŪṂ \\
Line of ed.: 3       
OṂ GUHYA DʰARMA VAJRI HŪṂ \\
Line of ed.: 4       
OṂ GUHYA KARMA VAJRI HŪṂ \\

Line of ed.: 5       
eva vajrapāramitādayaḥ sarvatatʰāgatavajraguhyasamayadʰāraṇīsaṃgrahasamayamudrāḥ \
Line of ed.: 6    
vajradʰatvīśvarī
Line of ed.: 7    
mahāmaṇḍale sajvālāḥ candramaṇḍalāśritāḥ stʰāpyāḥ \\

Line of ed.: 8       
atʰa punar api Vajrapāṇiḥ sarvatatʰāgatavajraguhyapūjāsamayamudrācatuṣṭayam
Line of ed.: 9    
abʰāṣat \

Line of ed.: 10       
OṂ VAJRA GUHYA RATI-PŪJĀ-SAMAYE
Line of ed.: 11          
SARVA-PŪJĀṂ PRAVARTAYA HŪṂ \\
Line of ed.: 12       
OṂ VAJRA GUHYĀBʰIṢEKA-PŪJĀ-SAMAYE
Line of ed.: 13          
SARVA-PŪJĀṂ PRAVARTAYA HŪṂ \\
Line of ed.: 14       
OṂ VAJRA GUHYA GĪTĀ-PŪJĀ-SAMAYE
Line of ed.: 15          
SARVA-PŪJĀṂ PRAVARTAYA HŪṂ \\
Line of ed.: 16       
OṂ VAJRA GUHYA NR̥TYA-PŪJĀ-SAMAYE
Line of ed.: 17          
SARVA-PŪJĀṂ PRAVARTAYA HŪṂ \\

Line of ed.: 18       
eva vajralāsyādayaḥ sajvālāḥ svacihnā mudrāś cakramaṇḍalakoṇacatuṣṭaye
Line of ed.: 19    
stʰāpyāḥ \\


Page of ed.: 105  
Delineation of the mandala


Line of ed.: 1       
atʰa Vajrapāṇiḥ punar apīdaṃ vajraguhyaṃ nāma mahāvajramaṇḍalam
Line of ed.: 2    
abʰāṣat \
Strophe: 1 
Line of ed.: 3   Verse: a       
atʰātaḥ saṃpravakṣyāmi vajramaṇḍalam uttamaṃ \
Line of ed.: 4   Verse: b       
vajradʰātupratīkāśaṃ vajraguhyam iti smr̥taṃ \\ 1 \\
Strophe: 2  
Line of ed.: 5   Verse: a       
mahāmaṇḍalayogena sarvamaṇḍalam ālikʰet \
Line of ed.: 6   Verse: b       
sarvamaṇḍalamadʰyeṣu buddʰamudrāḥ samālikʰet \\ 2 \\
Strophe: 3  
Line of ed.: 7   Verse: a       
paryaṅke sustʰitaṃ caityaṃ vajradʰātvīśvarī smr̥tā \
Line of ed.: 8   Verse: b       
paryaṅke vajrā vajrāṃ tu vajracinteti kīrtitā \\ 3 \\
Strophe: 4  
Line of ed.: 9   Verse: a       
vajraratnaṃ tu paryaṅke svābʰiṣeketi kīrtitā \
Line of ed.: 10   Verse: b       
paryaṅke vajrapadmaṃ tu āyudʰaiti prakīrtitā \\ 4 \\
Strophe: 5  
Line of ed.: 11   Verse: a       
karmavajraṃ tu paryaṅke sarvavajreti kīrtitā \
Line of ed.: 12   Verse: b       
padmapratiṣṭʰāḥ samālekʰyāḥ prabʰāmaṇḍalasaṃstʰitāḥ \\ 5 \\
Strophe: 6  
Line of ed.: 13   Verse: a       
paryaṅke tu likʰed vajram uttʰitaṃ dvyaṅkuśaṃ tatʰā \
Line of ed.: 14   Verse: b       
vajraṃ vajrapariyuktaṃ sādʰukāradvayaṃ tatʰā \\ 6 \\
Strophe: 7  
Line of ed.: 15   Verse: a       
ratnaṃkaro jvalaṃ kuryāt sūryamudrān tatʰaiva ca \
Line of ed.: 16   Verse: b       
dʰvajāgraṃ caiva sajvālaṃ dantapaṅktir dvivajrage \\ 7 \\
Strophe: 8  
Line of ed.: 17   Verse: a       
vajramadʰye likʰet padmaṃ kʰaḍgaṃ sajvālam eva ca \
Line of ed.: 18   Verse: b       
vajrāraṃ vajracakraṃ tu jihvāṃ raśmikaro jvalāṃ \\ 8 \\
Page of ed.: 106  
Strophe: 9  
Line of ed.: 1   Verse: a       
vajraṃ tu sarvato vaktraṃ kavacaṃ vajrasaṃyutaṃ \
Line of ed.: 2   Verse: b       
vajradaṃṣṭre tatʰā lekʰye muṣṭimudrā karadvaye \\ 9 \\
Strophe: 10  
Line of ed.: 3   Verse: a       
sattvavajrādayo lekʰyā yatʰāvad dʰātumaṇḍale \
Line of ed.: 4   Verse: b       
cihnamudrāḥ samālekʰyā vajralāsyādimaṇḍale \\ 10 \\
Strophe: 11  
Line of ed.: 5   Verse: a       
bāhyātaśca yatʰāyogaṃ svacihnaṃ tu samālikʰet \
Line of ed.: 6   Verse: b       
Maitreyādisvacihnāni yatʰābʰirucitaṃ likʰed \\ 11 \\
Strophe:   Verse:  
Line of ed.: 7    
iti \\   \\


Page of ed.: 107  
Initiation into the mandala


Line of ed.: 1       
atʰātra vajraguhyamaṇḍale praveśādivividʰavistaro bʰavati \

Line of ed.: 2       
tatra pratʰamaṃ tāvad vajrācāryaḥ svayaṃ sattvavajrimudrāṃ
Line of ed.: 3    
badʰvā praviśet; praviśya sakr̥t pradakṣiṇīkr̥tya, tāṃ mudrāṃ
Line of ed.: 4    
bʰagavate Vajrapāṇaye niryātya, svahr̥daye yatʰāvan muktvā,
Line of ed.: 5    
caturṣu dvāreṣu vajrāṅkuśakarmamudrādibʰir yatʰāvat karmāṇi
Line of ed.: 6    
kr̥tvā niṣkramed, abʰiniṣkramya śiṣyāṃ praveśayet vajradʰātumahāmaṇḍalayogeneti \
Line of ed.: 7    
tataḥ praveśya muṣṭy āccʰādya siddʰiguhyavajracihnaṃ
Line of ed.: 8    
datvā, vajraguhyamudrājñānaṃ śikṣayet \\


Mudra


Line of ed.: 9       
tatra pratʰamaṃ tāvad vajraguhyakāyamudrājñānaṃ
Line of ed.: 10    
śikṣayet \
Strophe: 1 
Line of ed.: 11   Verse: a       
candramaṇḍalamadʰye tu hastapādāñjaliṃ mukʰaṃ \
Line of ed.: 12   Verse: b       
vijr̥ṃbʰan bʰāvayed vajraṃ vajriṇīm api rāgayet \\ 1 \\
Strophe: 2  
Line of ed.: 13   Verse: a       
aṅkuśaṃ bāhusaṃkocaṃ śīrṣe vajraṃ tu bʰāvayet \
Line of ed.: 14   Verse: b       
śabdāpayaṃs tu hastena ānayed aṅkuśīm api \\ 2 \\
Strophe: 3  
Line of ed.: 15   Verse: a       
vāṇaprakṣepayogena vijr̥ṃbʰan prahared hr̥di \
Line of ed.: 16   Verse: b       
rāgayen mārayogena rativajrām api svayaṃ \\ 3 \\
Strophe: 4  
Line of ed.: 17   Verse: a       
bāhubandʰena badʰnīyād hr̥dayaṃ svayam ātmanaḥ \
Line of ed.: 18   Verse: b       
vajravarmaprayogeṇa rakṣed buddʰam api svayam \\ iti \\ 4 \\
Strophe:   Verse:  

Page of ed.: 108  
Line of ed.: 1       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 2       
VAJRA RĀGAYA HOḤ \\
Line of ed.: 3       
VAJRĀṄKUŚA JAḤ \\
Line of ed.: 4       
MĀRAYA MĀRAYA PʰAṬ \\
Line of ed.: 5       
BANDʰA RAKṢA HAṂ \\

Line of ed.: 6       
tato vajraguhyadr̥ṣṭimudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 7   Verse: a       
vajradr̥ṣṭis tu saṃrāgapraharṣo pʰullalocanā \
Line of ed.: 8   Verse: b       
tayā nirīkṣitā strī tu vaśyā bʰavati śāśvatī \\ 1 \\
Strophe: 2  
Line of ed.: 9   Verse: a       
pradrutapracalaccakṣuḥ pakṣmakarṣaṇalocanā \
Line of ed.: 10   Verse: b       
dīptakr̥ṣṭir iti proktā sarvam ākarṣayej jagat \\ 2 \\
Strophe: 3  
Line of ed.: 11   Verse: a       
pradʰvastabʰr̥kuṭībʰaṅgakrodʰasaṃkucite kṣaṇaṃ \
Line of ed.: 12   Verse: b       
krodʰadr̥ṣṭiṃ samādʰāya trailokyam api nāśayet \\ 3 \\
Strophe: 4  
Line of ed.: 13   Verse: a       
Merumardanapāṣāṇa dr̥ḍʰānimiṣalocanā \
Line of ed.: 14   Verse: b       
maitrīdr̥ṣṭir iti kʰyātā jvaragrahaviṣāpahe- \\ ti \\ 4 \\
Strophe:   Verse:  

Page of ed.: 109  
Line of ed.: 1       
atʰāsāṃ hr̥dayāni bʰavanti \

Line of ed.: 2       
VAJRA-DR̥ṢṬI MAṬ \\
Line of ed.: 3       
DĪPTA-DR̥ṢṬYĀṄKUŚI JJAḤ \\
Line of ed.: 4       
KRODʰA-DR̥ṢṬI HĪḤ \\
Line of ed.: 5       
DR̥ḌʰA-DR̥ṢṬI TRAṬ \\

Line of ed.: 6       
tato vajraguhyavāṅmudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 7   Verse: a       
HOḤ HOḤ HOḤ HO iti prokte vāgvivartitayā kṣaṇāt \
Line of ed.: 8   Verse: b       
rāgayet sarvasattvāṃ so vajravācā parispʰuṭāṃ \\ 1 \\
Strophe: 2  
Line of ed.: 9   Verse: a       
JJAḤ JJAḤ JJAḤ JJA iti prokte krodʰavācā parispʰuṭāṃ \
Line of ed.: 10   Verse: b       
ākarṣayej jagat sarvam api vajradʰaropamam \\ 2 \\
Strophe: 3  
Line of ed.: 11   Verse: a       
HUṂ HUṂ HUṂ HUṂ samādʰāya śabdavācā parispʰuṭāṃ \
Line of ed.: 12   Verse: b       
mārayet sarvasattvāṃ so, Merumardanasannibʰān \\ 3 \\
Strophe: 4  
Line of ed.: 13   Verse: a       
HAṂ HAṂ HAṂ HAM iti prokte sūkṣmavācā parispʰuṭāṃ \
Line of ed.: 14   Verse: b       
rakṣet sarvam idaṃ locam api vajrātmakaṃ jinam \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 15       
tatraitāni hr̥dayāni bʰavanti \

Line of ed.: 16       
VAJRA HOḤ \\
Line of ed.: 17       
VAJRA JJAḤ \\
Line of ed.: 18       
VAJRA HUṂ \\
Line of ed.: 19       
VAJRA HAṂ \\

Page of ed.: 110  
Line of ed.: 1       
tato vajraguhyacittamudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 2   Verse: a       
sarvākāravaropetaṃ bʰāvayan svayam ātmanā \
Line of ed.: 3   Verse: b       
Vajrapāṇiṃ svam ātmānaṃ sarvabuddʰāṃ vaśan nayet \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
sarvākāravaropetaṃ bʰāvayan svayam ātmanā \
Line of ed.: 5   Verse: b       
Vajragarbʰaṃ svam ātmānamākarṣayed Vajrapāṇinaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
sarvākāravaropetaṃ bʰāvayan svayam ātmanā \
Line of ed.: 7   Verse: b       
Vajranetraṃ svam ātmānaṃ sarvadʰarmāṃ sa mārayet \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
sarvākāravaropetaṃ bʰāvayan svayam ātmanā \
Line of ed.: 9   Verse: b       
Vajraviśvaṃ svam ātmānaṃ sarvavajraṃ sa rakṣatī- \\ ti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
tatraitāni hr̥dayāni bʰavanti \

Line of ed.: 11       
VAJRAPĀṆI VAŚAM ĀNAYA SARVA-BUDDʰĀN HOḤ \\
Line of ed.: 12       
VAJRAGARBʰA VAJRAPĀṆIṂ ŚĪGʰRAM ĀKARṢAYA HŪṂ JJAḤ \\
Line of ed.: 13       
VAJRANETRA SARVA-DʰARMĀN MĀRAYA HŪṂ PʰAṬ \\
Line of ed.: 14       
VAJRAVIŚVA RAKṢA SARVA-VAJRĀN HAṂ \\

Page of ed.: 111  
Line of ed.: 1       
tato vajraguhyamudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 2   Verse: a       
sattvavajrāṃ samādʰāya hr̥daye svayam ātmanaḥ \
Line of ed.: 3   Verse: b       
vajradr̥ṣṭyā nirīkṣan vai sarvam āveśayej jagat \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
ratnavajrāṃ samādʰāya hr̥daye svayam ātmanaḥ \
Line of ed.: 5   Verse: b       
dīptadr̥ṣṭyā nirīkṣan vai sarvam ānayate vaśaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
dʰarmavajrāṃ samādʰāya hr̥daye svayam ātmanaḥ \
Line of ed.: 7   Verse: b       
krodʰadr̥ṣṭyā nirīkṣan vai jagat sarvaṃ sa mārayet \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
karmavajrāṃ samādʰāya hr̥daye svayam ātmanaḥ \
Line of ed.: 9   Verse: b       
maitrīdr̥ṣṭyā nirīkṣan vai rakṣet sarvam idaṃ jagad \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
atʰāsāṃ vajraguhyajñānamudrāṇāṃ hr̥dayāni bʰavanti \

Line of ed.: 11       
VAJRA-GUHYA-SAMAYA AḤ \\
Line of ed.: 12       
VAJRA-GUHYA-SAMAYA HOḤ \\
Line of ed.: 13       
VAJRA-GUHYA-SAMAYA HUṂ \\
Line of ed.: 14       
VAJRA-GUHYA-SAMAYA HAṂ \\

Page of ed.: 112  
Line of ed.: 1       
tato vajraguhyamudrābandʰaṃ śikṣayet \
Strophe: 1 
Line of ed.: 2   Verse: a       
vajrāñjalisamudbʰūtā mahāguhyāḥ prakīrtitāḥ \
Line of ed.: 3   Verse: b       
mahāmudrāḥ samāsena tāsāṃ bandʰaḥ pravakṣyate \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
aṅguṣṭʰadvayaparyaṅkā kuñcitāgrāgravigrahā \
Line of ed.: 5   Verse: b       
samamadʰyottamāṅgā ca vajradʰātvīśvarī smr̥tā \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
eva madʰyavajrā tu madʰyābʰyāṃ tu maṇīkr̥tā \
Line of ed.: 7   Verse: b       
madʰyānāmāntyapadmā ca prasāritakarāṅgulī \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
agryā vajrā divajrāgrī sāṅguṣṭʰadvayagūhitā \
Line of ed.: 9   Verse: b       
sādʰukārāgryaratnā ca sa ratnāgrākaro jvalā \\ 4 \\
Strophe: 5  
Line of ed.: 10   Verse: a       
samānāmāntyaratnā ca eva parivartitā \
Line of ed.: 11   Verse: b       
suprasāritasarvāgrā samāṅguṣṭʰāntarastʰitā \\ 5 \\
Strophe: 6  
Line of ed.: 12   Verse: a       
prasāritāṅgulīmaṇḍā eva tu mukʰoddʰr̥tā \
Line of ed.: 13   Verse: b       
aṅguṣṭʰavajrasaṃccʰannā samāgryābʰyantarastʰitā \\ 6 \\
Strophe: 7  
Line of ed.: 14   Verse: a       
dvayaṅguṣṭʰavikacā tu tato 'bʰyantaravajriṇī \
Line of ed.: 15   Verse: b       
vajraguhyāḥ punaś caitā vajrabandʰasamudbʰavāḥ \\ 7 \\
Strophe: 8  
Line of ed.: 16   Verse: a       
dʰarmaguhyāḥ punaś cihnaiḥ saṃpuṭāntarabʰāvitaiḥ \
Line of ed.: 17   Verse: b       
karmaguhyāntarastʰitais tu cihnaiḥ karmapradarśanam \\ 8 \\
Strophe:   Verse:  

Page of ed.: 113  
Strophe: 1 
Line of ed.: 1   Verse: a       
ataḥ paraṃ pravakṣyāmi dʰarmamudrāḥ samāsataḥ \
Line of ed.: 2   Verse: b       
ĀḤ, JJAḤ HOḤ SAḤ, UṂ ĀṂ TRAṂ HAḤ,
Line of ed.: 3           
HRĪḤ DʰAṂ MAṂ RAṂ, KAṂ HAṂ HUṂ VAṂ \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
guhyamudrā dvidʰikr̥tya karmamudrāsu kalpayet \
Line of ed.: 5   Verse: b       
yāvad yaḥ samayāgryo vai dvidʰīkr̥tya tatʰaiva ca \\ 2 \\
Strophe:   Verse:  
Strophe: 1 
Line of ed.: 6   Verse: a       
atʰāsāṃ sādʰanaṃ vakṣye SAMAYAS TVAM iti brūvan \
Line of ed.: 7   Verse: b       
svayaṃ badʰvā tu sidʰyante kāmarāgasukʰātmanaḥ \\ 1 \\
Strophe: 2  
Line of ed.: 8   Verse: a       
āsāṃ tv adʰikam ekaṃ tu sarvakālaṃ na bandʰayet \
Line of ed.: 9   Verse: b       
guhye vārtʰamahatkārye prayuñjīta vicakṣaṇaḥ \\ 2 \\
Strophe: 3  
Line of ed.: 10   Verse: a       
yat sarvātmastʰita hy etā dr̥ḍʰabʰāryāḥ svayaṃbʰuvāṃ \
Line of ed.: 11   Verse: b       
sādʰakeṣu dr̥ḍʰaṃ raktā tyajeyuḥ patin nijam \\ 3 \\
Strophe:   Verse:  
Line of ed.: 12    
iti \\   \\

Line of ed.: 13       
atʰāsāṃ sarvamudrāṇāṃ bandʰāditi karmāṇi bʰavanti \
Strophe: 1 
Line of ed.: 14   Verse: a       
vajraveśaṃ samutpādya ātmanaś ca parasya \
Line of ed.: 15   Verse: b       
bandʰed bandʰayed vāpi anena hr̥dayena tu \\
Strophe:   Verse:  

Line of ed.: 16       
VAJRA HŪṂ BANDʰA \\

Page of ed.: 114  
Line of ed.: 1       
atʰa mokṣo bʰavati \
Strophe: (1) 
Line of ed.: 2   Verse: a       
yato yataḥ samutpannāḥ sarvamudrāḥ samāsataḥ \
Line of ed.: 3   Verse: b       
tatra tatra tu tāṃ muñced anena hr̥dayena tu \\
Strophe:   Verse:  

Line of ed.: 4       
OṂ VAJRA MUḤ \\

Line of ed.: 5       
atʰa dr̥ḍʰīkaraṇaṃ bʰavati \
Strophe: (2) 
Line of ed.: 6   Verse: a       
ratnavajrāṃ dr̥ḍʰīkr̥tya hr̥dayān mūrdʰni mokṣitā \
Line of ed.: 7   Verse: b       
agrābʰyāṃ kavacaṃ bandʰed anena hr̥dayena tu \\
Strophe:   Verse:  

Line of ed.: 8       
OṂ DR̥ḌʰA VAJRA-KAVACA DʰR̥Ṭ \\

Line of ed.: 9       
atʰa bandʰasamayo bʰavati \
Strophe: (3) 
Line of ed.: 10   Verse: a       
yatʰā stʰāneṣu vai muktā kavacena dr̥ḍʰīkr̥tā \
Line of ed.: 11   Verse: b       
nibandʰet tālayā sarvā hy anena hr̥dayena tu \\
Strophe:   Verse:  

Line of ed.: 12       
OṂ GUHYA-SAMAYA-TĀLA SAḤ \\
Strophe: (4) 
Line of ed.: 13   Verse: a       
vajrasattvo rucir jāptaḥ sarvamaṇḍalakarmasu \
Line of ed.: 14   Verse: b       
prayoktavyo 'tra samaye sarvasiddʰikaraḥ param \\
Strophe:   Verse:  
Line of ed.: 15    
iti \\   \\

Page of ed.: 115  
Line of ed.: 1       
Sarvatatʰāgatamahāyānābʰisamayān Mahākalparājād Vajraguhyavajramaṇḍalavidʰivistaraḥ samāptaḥ \\



Chapter: 3  
Page of ed.: 116  
CHAPTER 3

Line of ed.: 1 
VAJRA-JÑĀNA-DHARMA-MAṆḌALA-VIDHI-VISTARA

Emanation of deities from samadhi


Line of ed.: 2       
atʰa bʰagavān punar api sarvatatʰāgatasūkṣmavajrajñānamudrāsamayamaṇḍalādʰiṣṭʰānaṃ
Line of ed.: 3    
nāma samādʰiṃ samāpadyemāṃ svavidyottamām
Line of ed.: 4    
abʰāṣat \

Line of ed.: 5       
OṂ SŪKṢMA-VAJRA-JÑĀNA-SAMAYA HŪṂ \\

Line of ed.: 6       
atʰa kʰalv Akṣobʰyaḥ tatʰāgataḥ sarvatatʰāgatavajrasattvasūkṣmajñānasamayamaṇḍalādʰiṣṭʰānan
Line of ed.: 7    
nāma samādʰiṃ
Line of ed.: 8    
samāpadyemāṃ svavidyottamam abʰāṣat \

Line of ed.: 9       
OṂ VAJRA-SATTVA SŪKṢMA-JÑĀNA-SAMAYA HŪṂ \\

Line of ed.: 10       
atʰa kʰalu Ratnasaṃbʰavas tatʰāgataḥ sarvatatʰāgatavajraratnasūkṣmajñānasamayamaṇḍalādʰiṣṭʰānaṃ
Line of ed.: 11    
nāma samādʰiṃ
Line of ed.: 12    
samāpadyemāṃ svavidyottamam abʰāṣat \

Line of ed.: 13       
OṂ VAJRA-RATNA SŪKṢMA-JÑĀNA-SAMAYA HŪṂ \\

Page of ed.: 117  
Line of ed.: 1       
atʰa kʰalv Amitāyus tatʰāgataḥ sarvatatʰāgatavajradʰarmasūkṣmajñānasamayamaṇḍalādʰiṣṭʰānaṃ
Line of ed.: 2    
nāma samādʰiṃ samāpadyemāṃ
Line of ed.: 3    
svavidyottamam abʰāṣat \

Line of ed.: 4       
OṂ VAJRA-DʰARMA SŪKṢMA-JÑĀNA-SAMAYA HŪṂ \\

Line of ed.: 5       
atʰa kʰalv Amogʰasiddʰis tatʰāgataḥ sarvatatʰāgatavajrakarmasūkṣmajñānasamayamaṇḍalādʰiṣṭʰānan
Line of ed.: 6    
nāma samādʰiṃ
Line of ed.: 7    
samāpadyemāṃ svavidyottamam abʰāṣat \

Line of ed.: 8       
OṂ VAJRA-KARMA SŪKṢMA-JÑĀNA-SAMAYA HŪṂ \\

Line of ed.: 9       
atʰa bʰagavān Vairocanaḥ sarvatatʰāgatasūkṣmajñānavajraṃ
Line of ed.: 10    
nāma samādʰiṃ samāpannaḥ, samanantarasamāpanne ca
Line of ed.: 11    
bʰagavaty atʰa tāvad eva sarvatatʰāgatahr̥dayebʰyaḥ sūkṣmajñānavajraraśmayo
Line of ed.: 12    
viniścaritvā, sarvalokadʰātavo 'vabʰāsya,
Line of ed.: 13    
sarvasattvānāṃ sarvatatʰāgatasūkṣmajñānavajrasamādʰisamāpattīn
Line of ed.: 14    
dr̥ḍʰīkr̥tya punar apy ekadʰyībʰūtvā, samādʰijñānavajrakāyatām
Line of ed.: 15    
adʰyālambyaikagʰanas tatʰāgatajñānaḥ
Line of ed.: 16    
saṃbʰūya, bʰagavato Vairocanasya hr̥daye praviṣṭaḥ \\

Page of ed.: 118  
Line of ed.: 1       
atʰa Vajrapāṇiḥ sarvatatʰāgatajñānahr̥dayebʰyaḥ praviṣṭvedaṃ
Line of ed.: 2    
sarvatatʰāgatasūkṣmajñānamahāsamayavajram abʰāṣat \

Line of ed.: 3       
SŪKṢMA-VAJRA \\

Line of ed.: 4       
atʰāsmin bʰāṣitamātre sarvatatʰāgatahr̥dayebʰyo Vajrapāṇir
Line of ed.: 5    
viniḥsr̥tya, sarvatatʰāgatasūkṣmajñānavajrabimbam ātmānam
Line of ed.: 6    
adʰiṣṭʰāya, sarvatatʰāgatanāsikāgreṣu stʰitvedam udānam
Line of ed.: 7    
udānayām āsa \
Strophe: (1) 
Line of ed.: 8   Verse: a       
aho hi sarvabuddʰānāṃ sūkṣmavajram ahaṃ mahat \
Line of ed.: 9   Verse: b       
yan mahatvāt sa sūkṣmo 'pi traidʰātukam api spʰared \\
Strophe:   Verse:  
Line of ed.: 10    
iti \\   \\

Line of ed.: 11       
atʰedam uktvā bʰagavān Vajrapāṇir mahābodʰisattvaḥ
Line of ed.: 12    
sarvatatʰāgatanāsikāgrebʰyaḥ susūkṣmavajrajñānanimittaspʰaraṇatāya
Line of ed.: 13    
sarvatatʰāgatakāyebʰyaḥ spʰaritvā, sakaladʰarmadʰātuspʰaraṇatāyogena
Line of ed.: 14    
sarvākāśadʰātuṃ susūkṣmavajrajñānanimittaiḥ
Line of ed.: 15    
saṃspʰarya, sakalākāśadʰātuvispʰaritasarvatatʰāgatajñānavajrabimbam
Line of ed.: 16    
ātmānam adʰiṣṭʰāyāvastʰitaḥ \\

Page of ed.: 119  
Line of ed.: 1       
atʰa tasminn eva kṣaṇe sarvatatʰāgatāḥ sarvatatʰāgatajñānavajramadʰye
Line of ed.: 2    
vajradʰarmatām adʰyālambya, sarvatatʰāgatasūkṣmajñānavajrādʰiṣṭʰānan
Line of ed.: 3    
nāma samādʰiṃ
Line of ed.: 4    
samāpadyāvastʰitāḥ \\

Line of ed.: 5       
atʰa tataḥ sarvatatʰāgatajñānavajrātsarvatatʰāgatasamādʰijñānahr̥dayaṃ
Line of ed.: 6    
niścacāra \

Line of ed.: 7       
VAJRA-NĀBʰI TATʰĀGATA HŪṂ \\

Line of ed.: 8       
atʰāsmin viniḥsr̥tamātre bʰagavān Vajrapāṇiḥ punar api
Line of ed.: 9    
sūkṣmajñānapraveśayogena sarvatatʰāgatakāyeṣu praviṣṭvā,
Line of ed.: 10    
hr̥daye vajrabimbāni bʰūtvāvastʰitāḥ \

Line of ed.: 11       
atʰa tebʰyaḥ sarvatatʰāgatasattvavajrebʰya idaṃ mahājñānahr̥dayacatuṣṭayaṃ
Line of ed.: 12    
niścacāra \

Line of ed.: 13       
VAJRĀTMAKA \\
Line of ed.: 14       
HR̥D VAJRĀṄKUŚA \\
Line of ed.: 15       
TIṢṬʰA RĀGA-VAJRA PRAVIŚA HR̥DAYAṂ \\
Line of ed.: 16       
AHO VAJRA-TUṢṬI \\

Line of ed.: 17       
vajrasattvajñānamudraḥ, sarvatatʰāgatasamājādʰiṣṭʰānajñānamudraḥ,
Line of ed.: 18    
sarvatatʰāgatānurāgaṇajñānamudraḥ, mahātuṣṭijñānamudraś
Line of ed.: 19    
ceti \ sarvatatʰāgatamahāvajrasamādʰayaḥ \\

Page of ed.: 120  
Line of ed.: 1       
atʰa Vajrapāṇiḥ sarvatatʰāgatahr̥dayaḥ punar api sūkṣmajñānapraveśayogena
Line of ed.: 2    
svahr̥dayaṃ praviṣṭvā hr̥daye vajrabimbam
Line of ed.: 3    
ātmānam adʰiṣṭʰāyāvastʰitaḥ \\

Line of ed.: 4       
atʰa tato vajravigrahād idaṃ hr̥dayacatuṣṭayaṃ niścacāra \

Line of ed.: 5       
VAJRA-RATNĀTMAKA \\
Line of ed.: 6       
HR̥DAYA VAJRA-SŪRYA \\
Line of ed.: 7       
TIṢṬʰA VAJRA-DʰVAJĀGRA VAṂ \\
Line of ed.: 8       
HR̥DAYA VAJRA-HĀSA \\

Line of ed.: 9       
sarvatatʰāgatavajrābʰiṣekajñānamudraḥ, mahāprabʰāmaṇḍalavyūhajñānamudraḥ,
Line of ed.: 10    
sarvatatʰāgatāśāparipūraṇajñānamudraḥ,
Line of ed.: 11    
sarvatatʰāgatamahāhāsajñānamudra iti \
Line of ed.: 12    
sarvatatʰāgataratnasamādʰyaḥ \\

Line of ed.: 13       
atʰa Vajrapāṇiḥ punar api sūkṣmavajrajñānapraveśayogena
Line of ed.: 14    
svahr̥dayaṃ vajrahr̥dayaṃ praviṣṭvā vajrabimbam
Line of ed.: 15    
ātmānam adʰiṣṭʰāyāvastʰitaḥ \\

Line of ed.: 16       
atʰa tato vajrabimbād idaṃ hr̥dayacatuṣṭayaṃ niścacāra \

Line of ed.: 17       
VAJRA-PADMĀTMAKA \\
Line of ed.: 18       
HR̥D VAJRA-KOŚA \\
Page of ed.: 121   Line of ed.: 1       
TIṢṬʰA VAJRA-CAKRA HR̥DAYAṂ PRAVIŚA \\
Line of ed.: 2       
VAJRA-JIHVĀGRA HR̥DAYA \\

Line of ed.: 3       
sarvadʰarmasamatājñānamudraḥ, sarvatatʰāgataprajñājñānamudraḥ,
Line of ed.: 4    
mahācakrapraveśajñānamudraḥ, sarvatatʰāgatadʰarmavāgniḥprapañcajñānamudra
Line of ed.: 5    
iti \
Line of ed.: 6    
sarvatatʰāgatadʰarmasamādʰayaḥ \\

Line of ed.: 7       
atʰa Vajrapāṇiḥ punar api svahr̥dayavajrahr̥dayavajrāt
Line of ed.: 8    
susūkṣmajñānapraveśayogena tadvajrahr̥dayaṃ praviṣṭvā,
Line of ed.: 9    
punar api sūkṣmavajrabimbam ātmānam adʰiṣṭʰāyāvastʰitaḥ \\

Line of ed.: 10       
atʰa tataḥ sūkṣmavajrabimbād idaṃ hr̥dayacatuṣṭayaṃ
Line of ed.: 11    
niścacāra \

Line of ed.: 12       
SARVA-VAJRĀTMAKA \\
Line of ed.: 13       
HR̥D VAJRA-KAVACA \\
Line of ed.: 14       
TIṢṬʰA VAJRA-YAKṢA HR̥DAYA \\
Line of ed.: 15       
VAJRA-MUṢṬI HR̥DAYA \\

Line of ed.: 16       
sarvatatʰāgataviśvakarmajñānamudraḥ, duryodʰanavīryajñānamudraḥ,
Line of ed.: 17    
sarvamāramaṇḍalavidʰvaṃsanajñānamudraḥ,
Line of ed.: 18    
sarvatatʰāgatabandʰajñānamudra iti \
Line of ed.: 19    
sarvatatʰāgatakarmasamādʰayaḥ \\

Page of ed.: 122  
Line of ed.: 1       
atʰa bʰagavān Vajrapāṇiḥ punar api susūkṣmajñānanimittaspʰaraṇayogena
Line of ed.: 2    
sarvatatʰāgatakāyebʰyo niḥkramya, Vajrapāṇimahābodʰisattvakāyaḥ
Line of ed.: 3    
saṃbʰūya, punar api Vajrasattvādimahābodʰisattvavigrahāṇi
Line of ed.: 4    
bʰūtvā, svāni svāni cihnāni hr̥dayeṣu
Line of ed.: 5    
pratiṣṭʰāpya, vajradʰātumahāmaṇḍalasanniveśayogena
Line of ed.: 6    
candramaṇḍalāny āśritya svahr̥dayasamādʰayaḥ samāpadyāvastʰitā
Line of ed.: 7    
iti \\


Delineation of the mandala


Line of ed.: 8       
atʰa Vajrāpāṇiḥ punar api sarvatatʰāgatasamādʰijñānābʰijñāniṣpādanārtʰam
Line of ed.: 9    
idaṃ vajrasūkṣmajñānamaṇḍalam abʰāṣat \
Strophe: 1 
Line of ed.: 10   Verse: a       
atʰātaḥ saṃpravakṣyāmi dʰarmamaṇḍalam uttamaṃ \
Line of ed.: 11   Verse: b       
vajradʰātupratīkāśaṃ vajrasūkṣmam iti smr̥taṃ \\ 1 \\
Strophe: 2  
Line of ed.: 12   Verse: a       
mahāmaṇḍalayogena mahāsattvān niveśayet \
Line of ed.: 13   Verse: b       
vajramadʰye likʰed buddʰaṃ buddʰamaṇḍalakeṣv api \\ 2 \\
Strophe: 3  
Line of ed.: 14   Verse: a       
mahāsattvāḥ samālekʰyāḥ svamudrāhr̥dayan tatʰā \
Line of ed.: 15   Verse: b       
samādʰito niṣaṇṇās tu vajrabandʰakaradvayā \\ 3 \\
Strophe:   Verse:  
Line of ed.: 16    
iti \\   \\


Page of ed.: 123  
Mudra


Line of ed.: 1       
atʰātra vajrasūkṣmadʰarmamaṇḍala ākarṣaṇādividʰivistaro,
Line of ed.: 2    
mahāmaṇḍalayogena praveśādividʰivistaraṃ kr̥tvā, jñānacihnaṃ
Line of ed.: 3    
pāṇibʰyāṃ datvā, svacittaparikarmamahāmudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 4   Verse: a       
jihvāṃ tālugatāṃ kr̥tvā nāsikāgraṃ tu cintayet \
Line of ed.: 5   Verse: b       
sūkṣmavajrasukʰasparśād bʰavec cittaṃ samāhitaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 6   Verse: a       
sūkṣmavajrasukʰasparśanimittaṃ jāyate yadā \
Line of ed.: 7   Verse: b       
spʰarayet tannimittan tu taccittaṃ sarvataḥ spʰaret \\ 2 \\
Strophe: 3  
Line of ed.: 8   Verse: a       
yatʰeccʰāspʰaraṇāc cittaṃ traidʰātukam api spʰaret \
Line of ed.: 9   Verse: b       
punas tu saṃharet tat tu yāvan nāsāgram āgataṃ \\ 3 \\
Strophe: 4  
Line of ed.: 10   Verse: a       
tataḥ prabʰr̥ti yat kiñcad bʰāvayet susamāhitaḥ \
Line of ed.: 11   Verse: b       
sarvaṃ caitad dr̥ḍʰīkuryāt samādʰijñānakalpitaṃ \\ 4 \\
Strophe:   Verse:  

Line of ed.: 12       
atʰaiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 13       
SŪKṢMA-VAJRA \\
Line of ed.: 14       
SPʰARA-VAJRA \\
Line of ed.: 15       
SAṂHARA-VAJRA \\
Line of ed.: 16       
VAJRA DR̥ḌʰA TIṢṬʰA \\

Page of ed.: 124  
Strophe: 1 
Line of ed.: 1   Verse: a       
maitrī yasya sattvasya saha bʰūyāt mahādr̥ḍʰā \
Line of ed.: 2   Verse: b       
cittaspʰaraṇayogena sarvasattveṣu tāṃ spʰaret \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
maitrīspʰaraṇayogena kāruṇyaṃ yasya kasyacit \
Line of ed.: 4   Verse: b       
sarvasattvārtʰayuktas tu spʰared vai pratipattitaḥ \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
prakr̥tiprabʰāsvarāḥ sarve hy ādiśuddʰā nabʰaḥsamāḥ \
Line of ed.: 6   Verse: b       
adʰarmo 'py atʰa dʰarm[aḥ spʰa]raṃ bʰāvena tuṣyati \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
durdurūṭasamamukʰyā buddʰabodʰāv abʰājayāḥ \
Line of ed.: 8   Verse: b       
teṣāṃ saṃśodʰanārtʰāya mahopekṣāṃ tu bʰāvayed \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 9       
tatraitāni hr̥dayā [ni bʰava]nti \

Line of ed.: 10       
MAHĀ-MAITRYĀ SPʰARA \\
Line of ed.: 11       
MAHĀ-KARUṆAYĀ SPʰARA \\
Line of ed.: 12       
SARVA-ŚUDDʰA-PRAMODA SPʰARA \\
Line of ed.: 13       
SARVA-SATTVĀN SAṂBODʰAYA \\

Page of ed.: 125  
Line of ed.: 1       
tataḥ sarvatatʰāgatānusmr̥tijñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 2   Verse: a       
ākāśe vānyadeśe sūkṣmavajraprayogataḥ \
Line of ed.: 3   Verse: b       
uttʰito niṣaṇṇo vajrabimbaṃ tu bʰāvayet \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
tatʰaiva sarvastʰāneṣu sukṣmavajraprayogataḥ \
Line of ed.: 5   Verse: b       
hr̥dvajraṃ bodʰisattvaṃ tu bʰāvayet susamāhitaḥ \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
Vajrapāṇimahābimbaṃ sarvastʰāneṣu bʰāvayet \
Line of ed.: 7   Verse: b       
sūkṣmavajraprayogeṇa yatʰāvad anupūrvaśaḥ \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
sarvākāravaropetaṃ buddʰabimbaṃ tu sarvataḥ \
Line of ed.: 9   Verse: b       
yatʰāvad anupūrveṇa bʰāvayet susamāhita \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
tatraitāni hr̥dayāni bʰavanti \

Line of ed.: 11       
VAJRĀMUKʰĪ-BʰAVA \\
Line of ed.: 12       
MAHĀ-BODʰISATTVĀVIŚA \\
Line of ed.: 13       
VAJRAPĀṆI DARŚAYA SVAṂ RŪPAṂ \\
Line of ed.: 14       
BUDDʰĀNUSMR̥TY ĀVIŚA \\

Page of ed.: 126  
Strophe: 1 
Line of ed.: 1   Verse: a       
sūkṣmavajraprayogeṇa bʰāvayet svayam ātmanā \
Line of ed.: 2   Verse: b       
candrabimbaṃ svam ātmānaṃ bodʰicittasya bʰāvanā \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
candramaṇḍalamadʰye tu bʰāvayet svayam ātmanā \
Line of ed.: 4   Verse: b       
vajrabimbaṃ svam ātmānaṃ sattvavajrasya bʰāvanā \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
sūkṣmavajravidʰiṃ yojya bʰāvayet svayam ātmanā \
Line of ed.: 6   Verse: b       
sattvavajrahr̥d ātmānaṃ vajrasattvasya bʰāvanā \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
sarvākāravaropetaṃ bʰāvayet svayam ātmanā \
Line of ed.: 8   Verse: b       
buddʰabimbaṃ svam ātmānaṃ buddʰabodʰes tu bʰāvane- \\ ti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 9       
tatremāni hr̥dayāni bʰavanti \

Line of ed.: 10       
SAMANTA-BʰADRĀVIŚA \\
Line of ed.: 11       
SATTVA-VAJRĀVIŚA \\
Line of ed.: 12       
VAJRA-SATTVA-SAMĀDʰI-JÑĀNĀVIŚA \\
Line of ed.: 13       
TATʰĀGATO 'HAṂ \\

Page of ed.: 127  
Line of ed.: 1       
tataḥ sarvatatʰāgatadʰarmatārahasyamudrājñānaṃ
Line of ed.: 2    
śikṣayet \
Strophe: 1 
Line of ed.: 3   Verse: a       
tatʰāgatasamo 'haṃ hi vajravācā sakr̥d vadan \
Line of ed.: 4   Verse: b       
dvayendriyasamāpattyā sarvasattvāṃ sa mārayet \\ 1 \\
Strophe: 2  
Line of ed.: 5   Verse: a       
mahāvajrasamo 'haṃ hi vajravācā sakr̥d vadan \
Line of ed.: 6   Verse: b       
dvayendriyasamāpattyā lokam ākarṣayed dʰruvaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 7   Verse: a       
vajradʰarmasamo 'haṃ hi vajravācā sakr̥d vadan \
Line of ed.: 8   Verse: b       
dvayendriyasamāpattyā sarvalokaṃ sa nāśayet \\ 3 \\
Strophe: 4  
Line of ed.: 9   Verse: a       
viśvavajrasamo 'haṃ hi vajravācā sakr̥d vadan \
Line of ed.: 10   Verse: b       
dvayendriyasamāpattyā sarvakarma sa sādʰayed \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 11       
tataḥ sarvatatʰāgatajñānavajrādʰiṣṭʰānasamādʰimudrājñānaṃ
Line of ed.: 12    
śikṣayet \
Strophe: (5) 
Line of ed.: 13   Verse: a       
sūkṣmavajraprayogeṇa bʰāvayed vajramadʰyataḥ \
Line of ed.: 14   Verse: b       
buddʰabimbaṃ svam ātmānaṃ buddʰatvaṃ so hy avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 15    
iti \\   \\

Page of ed.: 128  
Line of ed.: 1       
tato vajrasattvasamādʰimudrājñānaṃ śikṣayet \
Strophe: (1) 
Line of ed.: 2   Verse: a       
sukṣmavajravidʰiṃ yojya hr̥di vajrādayo gaṇāḥ \
Line of ed.: 3   Verse: b       
bʰāvayaṃ vajrasattvādyāḥ pradadanti svasiddʰaye \\
Strophe:   Verse:  
Line of ed.: 4    
iti \\   \\

Line of ed.: 5       
tataḥ sarvatatʰāgatakulasamādʰisamayamudrājñānaṃ
Line of ed.: 6    
śikṣayet \
Strophe: 1 
Line of ed.: 7   Verse: a       
vajrabandʰasamudbʰūtāḥ ṣoḍaśas tu prakīrtitāḥ \
Line of ed.: 8   Verse: b       
samādʰisamayāgryas tu tāsāṃ bandʰaḥ pravakṣyate \\ 1 \\
Strophe: 2  
Line of ed.: 9   Verse: a       
paryaṅkastʰā samuttānā valitodvavalitā tatʰā \
Line of ed.: 10   Verse: b       
hr̥distʰā ca caturtʰī tu vajrasattvādimaṇḍale \\ 2 \\
Strophe: 3  
Line of ed.: 11   Verse: a       
lalātastʰā śiraḥpr̥ṣṭʰe skandʰe hāsaprayojitā \
Line of ed.: 12   Verse: b       
mukʰadʰātrī hr̥di kʰaḍgā hr̥dvikāsā mukʰastʰitā \\ 3 \\
Strophe: 4  
Line of ed.: 13   Verse: a       
mū(rdʰan) vakṣas tu vaktrastʰā jyeṣṭʰastʰā puratas tatʰā \
Line of ed.: 14   Verse: b       
ataḥ paraṃ samāsena dʰarmamudrās tu śikṣayed \\ iti \\ 4 \\
Strophe:   Verse:  

Page of ed.: 129  
Strophe: (1) 
Line of ed.: 1   Verse: a          
ṬṬA KKI \ GRA GRA \ MA ṬAḤ \ A GRA \
Line of ed.: 2              
TRAṂ TRAṂ \ AṂ AṂ \ CAṂ CAṂ \ TRA ṬAḤ \
Line of ed.: 3   Verse: b          
DʰR̥ ṬAḤ \ BʰR̥ ṬAḤ \ KRA SAḤ \ HA HAḤ \
Line of ed.: 4              
VA VA \ VAṂ VAṂ \ PʰA ṬAḤ \ GRA SAḤ \\
Strophe: (2)  
Line of ed.: 5   Verse: a       
tatas tu dʰarmakarmāgryaḥ śikṣayet sūkṣmavajriṇaṃ \
Line of ed.: 6   Verse: b       
jñānamuṣṭin tu samāyāṃ dvidʰīkr̥tya prayojayed \\
Strophe:   Verse:  
Line of ed.: 7    
iti \\   \\

Line of ed.: 8       
Sarvatatʰāgatamahāyānābʰisamayān Mahākalparājād Vajrajñānadʰarmamaṇḍalavidʰivistaraḥ parisamāptaḥ \\



Chapter: 4  
Page of ed.: 130  
CHAPTER 4

Line of ed.: 1 
VAJRA-KARYA-KARMA-MAṆḌALA-VIDHI-VISTARA

Emanation of deities from samadhi


Line of ed.: 2       
atʰa bʰagavān punar api sarvatatʰāgatānuttarapūjāvidʰivistaraspʰaraṇakarmasamayavajrādʰiṣṭʰānan
Line of ed.: 3    
nāma
Line of ed.: 4    
samādʰiṃ samāpadyemaṃ svavidyottamam abʰāṣat \

Line of ed.: 5       
OṂ SARVA-TATʰĀGATA VAJRA-DʰĀTV-ANUTTARA-PŪJĀ-SPʰARAṆA
Line of ed.: 6          
SAMAYE HŪṂ \\

Line of ed.: 7       
atʰa kʰalv Akṣobʰayas tatʰāgatāḥ
Line of ed.: 8    
sarvatatʰāgatavajrasattvānuttarapūjāvidʰivistaraspʰaraṇakarmasamayavajrādʰiṣṭʰānaṃ
Line of ed.: 9    
nāma samādʰiṃ samāpadyemaṃ svavidyottamam abʰāṣat \

Line of ed.: 10       
OṂ SARVA-TATʰĀGATA VAJRA-SATTVĀNUTTARA-PŪJĀ-SPʰARAṆA
Line of ed.: 11          
SAMAYE HŪṂ \\

Page of ed.: 131  
Line of ed.: 1       
atʰa kʰalu Ratnasaṃbʰavas tatʰāgataḥ
Line of ed.: 2    
sarvatatʰāgatavajraratnānuttarapūjāvidʰivistaraspʰaraṇakarmasamayavajrādʰiṣṭʰānaṃ
Line of ed.: 3    
nāma samādʰiṃ samāpadyemaṃ svavidyottamam abʰāṣat \

Line of ed.: 4       
OṂ SARVA-TATʰĀGATA VAJRA-RATNĀNUTTARA-PŪJĀ-SPʰARAṆA
Line of ed.: 5          
SAMAYE HŪṂ \\

Line of ed.: 6       
atʰa kʰalv Amitāyus tatʰāgataḥ
Line of ed.: 7    
sarvatatʰāgatavajradʰarmānuttarapūjāvidʰivistaraspʰaraṇakarmasamayavajrādʰiṣṭʰānan
Line of ed.: 8    
nāma samādʰiṃ samāpadyemaṃ svavidyottamam abʰāṣat \

Line of ed.: 9       
OṂ SARVA-TATʰĀGATA VAJRA-DʰARMĀNUTTARA-PŪJĀ-SPʰARAṆA
Line of ed.: 10          
SAMAYE HŪṂ \\

Line of ed.: 11       
atʰa kʰalv Amogʰasiddʰis tatʰāgataḥ
Line of ed.: 12    
sarvatatʰāgatavajrakarmānuttarapūjāvidʰivistaraspʰaraṇakarmasamayavajrādʰiṣṭʰānaṃ
Line of ed.: 13    
nāma samādʰiṃ samāpadyemaṃ svavidyottamam abʰāṣat \

Line of ed.: 14       
OṂ SARVA-TATʰĀGATA VAJRA-KARMĀNUTTARA-PŪJĀ-SPʰARAṆA
Line of ed.: 15          
SAMAYE HŪṂ \\

Page of ed.: 132  
Line of ed.: 1       
atʰa bʰagavān Vairocanaḥ punar api
Line of ed.: 2    
sarvatatʰāgatapūjāvidʰivistarasakaladʰarmadʰātuspʰaraṇakarmasamayavajran
Line of ed.: 3    
nāma samādʰiṃ samāpannaḥ; samanantarasamāpanne cātʰa tāvad eva
Line of ed.: 4    
sarvatatʰāgatahr̥dayebʰyaḥ sa eva bʰagavāṃ Vajradʰaraḥ
Line of ed.: 5    
sakaladʰarmadʰātuspʰaraṇāḥ sarvākāśadʰātusamavasaraṇāḥ
Line of ed.: 6    
sarvavici[tra]pūjāvyūhavidʰivistaramegʰasamudradevatā
Line of ed.: 7    
bʰūtvā viniḥsr̥tya,
Line of ed.: 8    
sarvalokadʰātuprasaramegʰasamudrasarvatatʰāgataparṣanmaḍaleṣu
Line of ed.: 9    
sarvatatʰāgatānuttaramahābodʰicittotpādanasarvatatʰāgatakulārāgaṇasamantabʰadracaryāniṣpādanamahābodʰimaṇḍopasaṃkramamaṇasarvamāradʰarṣaṇasarvatatʰāgata[samatā]bʰisaṃbʰudʰyanasarvatatʰāgatamahāmaṇḍalotpādanasakalatrilokavijayasaddʰarmacakrapravartanāśeṣānavaśeṣasattvadʰātvartʰakaraṇādini
Line of ed.: 10    
sarvabuddʰarddʰivikurvitāni sandarśayanto 'vastʰitāḥ \\

Line of ed.: 11       
tāś ca pūjāmegʰasamudradevatāḥ svamudrāvyagrakarayugalāḥ
Line of ed.: 12    
sarvatatʰāgatān vidʰivat saṃpūjya, Vajradʰātumahāmaṇḍalayogena
Line of ed.: 13    
candramaṇḍalāśrito bʰūtvedam udānam udānayām āsuḥ \

Page of ed.: 133  
Strophe: 1 
Line of ed.: 1   Verse: a       
aho hi buddʰa-pūjāhaṃ sarva-pūjā pravartikā \
Line of ed.: 2   Verse: b       
yad buddʰatvamahatvaṃ tu sarvabuddʰa dadanti hi \\
Strophe:   Verse:  

Line of ed.: 3       
atʰa Vajrapāṇiḥ punar api sarvatatʰāgatapūjādikarmavidʰivistaraṃ
Line of ed.: 4    
vajrakāryan nāma karmamaṇḍalam abʰāṣat \

Line of ed.: 5       
OṂ SARVA-TATʰĀGATA SARVĀTMA-NIRYĀTANA-PŪJĀ-SPʰARAṆA
Line of ed.: 6          
KARMA-VAJRI AḤ \
Line of ed.: 7       
OṂ SARVA-TATʰĀGATA SARVĀTMA-NIRYĀTANĀKARṢAṆA-PŪJĀ-SPʰARAṆA
Line of ed.: 8          
KARMĀGRI JJAḤ \\
Line of ed.: 9       
OṂ SARVA-TATʰĀGATA SARVĀTMA-NIRYĀTANĀNURĀGAṆA-PŪJĀ-SPʰARAṆA
Line of ed.: 10          
KARMA-VĀṆE HŪṂ HOḤ \\
Line of ed.: 11       
OṂ SARVA-TATʰĀGATA SARVĀTMA-NIRYĀTANA-SĀDʰU-KĀRA-PŪJĀ-SPʰARAṆA
Line of ed.: 12          
KARMA-TUṢṬI AḤ \\

Line of ed.: 13       
sarvatatʰāgatasukʰasukʰā, sarvatatʰāgatākarṣaṇī,
Line of ed.: 14    
sarvatatʰāgatānurāgiṇī, sarvatatʰāgatasaṃtoṣaṇī ceti \
Line of ed.: 15    
sarvatatʰāgatamahāpūjāḥ \\

Page of ed.: 134  
Line of ed.: 1       
OṂ NAMAḤ SARVA-TATʰĀGATA KĀYĀBʰIṢEKA RATNEBʰYO
Line of ed.: 2          
VAJRA-MAṆIṂ OṂ \\
Line of ed.: 3       
OṂ NAMAḤ SARVA-TATʰĀGATA SŪRYEBʰYO
Line of ed.: 4          
VAJRA-TEJINI JVĀLA HRĪḤ \\
Line of ed.: 5       
OṂ NAMAḤ SARVA-TATʰĀGATĀŚĀ PARIPŪRAṆA-CINTĀ-MAṆI-DʰVAJRĀGREBʰYO
Line of ed.: 6          
VAJRADʰVAJĀGRE TRAṂ \\
Line of ed.: 7       
OṂ NAMAḤ SARVA-TATʰĀGATA MAHĀ-PRĪTI-PRĀMODYA-KAREBʰYO
Line of ed.: 8          
VAJRA-HĀSE HAḤ \\

Line of ed.: 9       
mahādʰipatinī, mahodyotā, mahāratnavarṣā, mahāprītiharṣā
Line of ed.: 10    
ceti \ sarvatatʰāgatābʰiṣekapūjāḥ \\

Line of ed.: 11       
OṂ SARVA-TATʰĀGATA VAJRA-DʰARMATĀ-SAMĀDʰIBʰIḤ STUNOMI
Line of ed.: 12          
MAHĀ-DʰARMĀGRI HRĪḤ \\
Line of ed.: 13       
OṂ SARVA-TATʰĀGATA PRAJÑĀ-PĀRAMITĀ-NIRHĀRAIḤ STUNOMI
Line of ed.: 14          
MAHĀ-GʰOṢĀNUGE DʰAṂ \\
Line of ed.: 15       
OṂ SARVA-TATʰĀGATA CAKRĀKṢARA-PARIVARTĀDI-SARVA-SŪTRĀNTA-NAYAIḤ
Line of ed.: 16          
STUNOMI SARVA-MAṆḌALE HŪṂ \\
Line of ed.: 17       
OṂ SARVA-TATʰĀGATA SANDʰĀ-BʰĀṢA-BUDDʰA-SAṂGĪTIBʰIR
Line of ed.: 18          
GĀYAN STUNOMI VAJRĀ-VĀCE VAṂ \\

Line of ed.: 19       
mahājñānagītā, mahāgʰoṣānugā, sarvamaṇḍalapraveśā,
Line of ed.: 20    
mantracaryā ceti \ sarvatatʰāgatadʰarmapūjāḥ \\

Page of ed.: 135  
Line of ed.: 1       
OṂ SARVA-TATʰĀGATA DʰŪPA-MEGʰA-SPʰARAṆA-PŪJĀ-KARME
Line of ed.: 2          
KARA KARA \\
Line of ed.: 3       
OṂ SARVA-TATʰĀGATA PUṢPA-PRASARA-SPʰARAṆA-PŪJĀ-KARME
Line of ed.: 4          
KIRI KIRI \\
Line of ed.: 5       
OṂ SARVA-TATʰĀGATĀLOKA-JVĀLA-SPʰARAṆA-PŪJĀ-KARME
Line of ed.: 6          
BʰARA BʰARA \\
Line of ed.: 7       
OṂ SARVA-TATʰĀGATA GANDʰA-SAMUDRA-SPʰARAṆA-PŪJĀ-KARME
Line of ed.: 8          
KURU KURU \\

Line of ed.: 9       
sattvavatī, mahābodʰyaṅgavatī, cakṣuṣmatī,
Line of ed.: 10    
gandʰavatī ceti \ sarvatatʰāgatakarmapūjāḥ \\   \\


Delineation of the mandala


Line of ed.: 11       
atʰātra vajrakāryakarmamaṇḍalaṃ bʰavaty aśeṣānavaśeṣatatʰāgatapūjāpravartakam
Line of ed.: 12    
iti \\
Strophe: (1) 
Line of ed.: 13   Verse: a       
atʰātaḥ saṃpravakṣyāmi karmaṇḍalam uttamaṃ \
Line of ed.: 14   Verse: b       
vajradʰātupratīkāśaṃ vajrakāryam iti smr̥taṃ \\
Strophe: (2)  
Line of ed.: 15   Verse: a       
mahāmaṇḍalayogena buddʰabimbān niveśayet \
Line of ed.: 16   Verse: b       
vajrasattvādiyogena samudrā devatā likʰed \\
Strophe:   Verse:  
Line of ed.: 17    
iti \\   \\


Page of ed.: 136  
Initiation into the mandala


Line of ed.: 1       
atʰātra vajrakāryakarmamaṇḍalapraveśādividʰivistaro
Line of ed.: 2    
bʰavati \\

Line of ed.: 3       
tatrādita eva praveśayet vajradʰātupraveśayogena \
Line of ed.: 4    
praveśyaivaṃ vadet \ "sarvatatʰāgatapūjāsamayo 'yaṃ \ tan
Line of ed.: 5    
tvayā dinedine etāḥ ṣoḍaśapūjā yatʰāśaktitaḥ kāryā" iti \\

Line of ed.: 6       
tato mukʰabandʰaṃ muktvā, karmamaṇḍalaṃ darśayitvā,
Line of ed.: 7    
viśvacihnaṃ pāṇibʰyāṃ dadyāt \\

Line of ed.: 8       
tataḥ sarvatatʰāgatair api sa pūjyate, kaḥ punar vādo
Line of ed.: 9    
'nyair iti \\


Mudra


Line of ed.: 10       
tato mahābodʰicittaniṣpattipūjāmudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 11   Verse: a       
bodʰicittadr̥ḍʰotpādād buddʰo 'ham iti cintayan \
Line of ed.: 12   Verse: b       
ratyā tu pujayann ātmā labʰed buddʰasukʰāny api \\ 1 \\
Strophe: 2  
Line of ed.: 13   Verse: a       
bodʰicittadr̥ḍʰotpādād buddʰo 'ham iti cintayan \
Line of ed.: 14   Verse: b       
malādibʰiḥ prapūjābʰiḥ saṃpūjyātmābʰiṣicyate \\ 2 \\
Strophe: 3  
Line of ed.: 15   Verse: a       
bodʰicittadr̥ḍʰotpādād buddʰo 'ham iti cintayan \
Line of ed.: 16   Verse: b       
gītisaukʰyaprapūjābʰiḥ saṃpūjyātmā sa rāgayet \\ 3 \\
Strophe: 4  
Line of ed.: 17   Verse: a       
bodʰicittadr̥ḍʰotpādād buddʰo 'ham iti cintayan \
Line of ed.: 18   Verse: b       
nr̥tyataḥ pūjayann ātmā buddʰair api sa pūjyate \\ iti \\ 4 \\
Strophe:   Verse:  

Page of ed.: 137  
Line of ed.: 1       
tatremāni hr̥dayāni bʰavanti \

Line of ed.: 2       
BUDDʰĀTMĀHAṂ \\
Line of ed.: 3       
BUDDʰAM ABʰIṢIÑCĀMI \\
Line of ed.: 4       
BUDDʰA-STUTIṄ KAROMI \\
Line of ed.: 5       
BUDDʰA-PŪJĀṄ KAROMI \\

Line of ed.: 6       
tataḥ sarvabuddʰapūjāmudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 7   Verse: a       
kāyavākcittavajrāgryaprayogaiḥ praṇaman tatʰā \
Line of ed.: 8   Verse: b       
pūjayaṃ sarvabuddʰāṃs tu vandanīyo bʰaved dʰruvaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 9   Verse: a       
sarvabuddʰamahāpuṇyakāyāvākcittavajrajaṃ \
Line of ed.: 10   Verse: b       
anumodanapūjātmā buddʰatvaṃ kṣipram āpnuyāt \\ 2 \\
Strophe: 3  
Line of ed.: 11   Verse: a       
ātmāniyatinād divyakāyavākcittavajrataḥ \
Line of ed.: 12   Verse: b       
sarvapūjābʰiḥ saṃbuddʰān pūjayāmīti pūjyate \\ 3 \\
Strophe: 4  
Line of ed.: 13   Verse: a       
sarvaṃ kuśalasaṃbʰāraṅ kāyavākcittavajrataḥ \
Line of ed.: 14   Verse: b       
pariṇāmanapūjābʰiḥ sarvabuddʰasamo bʰaved \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 15       
tatraitāni bʰavanti \

Line of ed.: 16       
PRAṆAMĀMI \\
Line of ed.: 17       
ANUMODE \\
Line of ed.: 18       
BUDDʰA-PŪJA \\
Line of ed.: 19       
PARIṆĀMA \\

Page of ed.: 138  
Line of ed.: 1       
tato dʰarmapūjāmudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 2   Verse: a       
prakr̥tiprabʰāsvarā dʰarmā hy ādiśuddʰāḥ svabʰāvataḥ \
Line of ed.: 3   Verse: b       
pūjito 'nena dʰarmeṇa labʰed ratisukʰāni tu \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
A-kāras tu mukʰaṃ vācyaṃ sarvadʰarmasamuccaye \
Line of ed.: 5   Verse: b       
anayā dʰarmamudrayā sarvaduḥkʰāṃś cʰinatti saḥ \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
sarveṣāmeva dʰarmāṇāṃ hetur atra tatʰāgataḥ \
Line of ed.: 7   Verse: b       
saddʰarmacakrapūjayā pūjya dʰarmadʰaro bʰavet \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
pratiśrutkopamān uktvā sarvadʰarmā svabʰāvataḥ \
Line of ed.: 9   Verse: b       
anayā dʰarmapūjayā saṃpūjya svaratāṃ labʰet \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
tatraitāni hr̥dayāni bʰavanti \

Line of ed.: 11       
SARVA-ŚUDDʰA \\
Line of ed.: 12       
SAMANTA-BʰADRA \\
Line of ed.: 13       
DʰARMA-CAKRA \\
Line of ed.: 14       
NIḤPRAPAÑCA \\

Line of ed.: 15       
tataḥ samādʰipūjāmudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 16   Verse: a       
kāyavākcittavajreṣu svakīyāḥ paramāṇavaḥ \
Line of ed.: 17   Verse: b       
bʰāvayan vajravimbāni vajrātmā bʰave[t kṣipraṃ] \\ 1 \\

Page of ed.: 139  
Strophe: 2  
Line of ed.: 1   Verse: a       
kāyavākcittavajreṣu svakīyāḥ paramāṇavaḥ \
Line of ed.: 2   Verse: b       
bʰāvayan sarvabuddʰāṃs tu dʰarmakāyo bʰavel lagʰu \\ 2 \\
Strophe: 3  
Line of ed.: 3   Verse: a       
kāyavākcittavajreṣu sva(kīyāḥ paramā)ṇavaḥ \
Line of ed.: 4   Verse: b       
bʰāvayan vajrasattvāṃs tu vajrasattvasamo bʰavet \\ 3 \\
Strophe: 4  
Line of ed.: 5   Verse: a       
kāyavākcittavajreṣu svakīyāḥ paramāṇavaḥ \
Line of ed.: 6   Verse: b       
bʰāvayan buddʰabimbāni saṃbuddʰatvam avāpnuyād \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 7       
tatraitāni hr̥dayāni bʰavanti \

Line of ed.: 8       
VAJRA-KĀYA \\
Line of ed.: 9       
DʰARMA-KĀYA \\
Line of ed.: 10       
SATTVA-KĀYA \\
Line of ed.: 11       
BUDDʰA-KĀYA \\

Line of ed.: 12       
tato rahasyapūjāmudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 13   Verse: a       
sarvakāyapariṣvaṅgasukʰapūjā svayaṃbʰuvā \
Line of ed.: 14   Verse: b       
niryātayaṃ bʰavec cʰīgʰraṃ vajrasattvasamo hi saḥ \\ 1 \\
Strophe: 2  
Line of ed.: 15   Verse: a       
dr̥ḍʰānurāgasaṃyogakacagrahasukʰāni tu \
Line of ed.: 16   Verse: b       
niryātayaṃs tu buddʰānāṃ vajraratnasamo bʰavet \\ 2 \\
Strophe: 3  
Line of ed.: 17   Verse: a       
dr̥ḍʰapratītisukʰasakticumbitāgryasukʰāni tu \
Line of ed.: 18   Verse: b       
niryātayaṃs tu buddʰānāṃ vajradʰarmasamo bʰavet \\ 3 \\
Strophe: 4  
Line of ed.: 19   Verse: a       
dvayendriyasamāpattiyogasaukʰyāni sarvataḥ \
Line of ed.: 20   Verse: b       
niryātayaṃs tu pūjāyāṃ vajrakarmasamo bʰaved \\ iti \\ 4 \\
Strophe:   Verse:  

Page of ed.: 140  
Line of ed.: 1       
tatraitāni guhyamudrāhr̥dayāni bʰavanti \

Line of ed.: 2       
RATI-VAJRA \\
Line of ed.: 3       
RĀGA-VAJRA \\
Line of ed.: 4       
PRĪTI-VAJRA \\
Line of ed.: 5       
KĀMA-VAJRA \\

Line of ed.: 6       
tataḥ sarvatatʰāgatapūjākarmamahāmudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 7   Verse: a       
hr̥tpārśvapr̥ṣṭʰato yogāl lalāṭādes tatʰaiva ca \
Line of ed.: 8   Verse: b       
mukʰakarṇaśiraḥpr̥ṣṭʰamūrdʰāsāsakaṭistʰite- \\
Strophe:   Verse:  
Line of ed.: 9    
ti \\

Line of ed.: 10       
tataḥ sarvatatʰāgatapūjākarmasamayamudrājñānaṃ
Line of ed.: 11    
śikṣayet \

Page of ed.: 141  
Strophe: (1) 
Line of ed.: 1   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya mahāmudrāprayogataḥ \
Line of ed.: 2   Verse: b       
hr̥dayādistʰānayogena stʰāpayan pūjayej jinān \\
Strophe:   Verse:  
Line of ed.: 3    
iti \\   \\

Line of ed.: 4       
tataḥ sarvatatʰāgatapūjādʰarmajñānaṃ śikṣayet \
Strophe: (2) 
Line of ed.: 5   Verse: a       
OṂ GRYAḤ YYAḤ \ TRI RAṂ HAṂ NAḤ \
Line of ed.: 6           
KʰAṂ ṢAṂ HŪṂ HI \ ŚA ṆA ŚIḤ SAṂ \
Line of ed.: 7   Verse: b       
karmamudrāḥ samāsena karmamudrā dvidʰīkr̥tā \\
Strophe:   Verse:  
Line of ed.: 8    
iti \\   \\

Line of ed.: 9       
Sarvatatʰāgatamahāyānābʰisamayān Mahākalparājād
Line of ed.: 10    
Vajrakāryakarmamaṇḍalavidʰivistaraḥ parisamāptaḥ \\



Chapter: 5  
Page of ed.: 142  
CHAPTER 5

Line of ed.: 1 
EPILOGUE OF THE
Line of ed.: 2 
SARVA-TATHĀGATA-MAHĀYĀNÂBHISAMAYA NĀMA
Line of ed.: 3 
MAHĀ-KALPA-RĀJA

Emanation of deities


Line of ed.: 4       
atʰa bʰagavān Vairocanas tatʰāgataḥ sarvatatʰāgatādʰiṣṭʰānena
Line of ed.: 5    
sarvatatʰāgatakulam utpādya, asya
Line of ed.: 6    
sarvatatʰāgatakulamahākalpavidʰivistarasya sarvasiddʰisaṃgrahārtʰam
Line of ed.: 7    
idaṃ sarvatatʰāgatamudrāhr̥dayam abʰāṣat \

Line of ed.: 8       
OṂ SARVA-TATʰĀGATA-MUṢṬI VAṂ \\

Line of ed.: 9       
atʰa kʰalv Akṣobʰayas tatʰāgataḥ sarvatatʰāgatādʰiṣṭʰānena
Line of ed.: 10    
sarvatatʰāgatakulam utpādyāsya sarvatatʰāgatakulamahākalpavidʰivistarasya
Line of ed.: 11    
sarvasiddʰisaṃgrahārtʰam imāṃ sarvatatʰāgatamudrām
Line of ed.: 12    
abʰāṣat \

Line of ed.: 13       
OṂ VAJRA-SATTVA-MUṢṬI AḤ \\

Page of ed.: 143  
Line of ed.: 1       
atʰa Ratnasaṃbʰavas tatʰāgataḥ sarvatatʰāgatādʰiṣṭʰānena
Line of ed.: 2    
sarvatatʰāgatakulam utpādyāsya sarvatatʰāgatakulamahākalpavidʰivistarasya
Line of ed.: 3    
sarvasiddʰisaṃgrahārtʰam imāṃ sarvatatʰāgatamudrām
Line of ed.: 4    
abʰāṣat \

Line of ed.: 5       
OṂ VAJRA-RATNA-MUṢṬI TRAṂ \\

Line of ed.: 6       
atʰĀmitāyus tatʰāgataḥ sarvatatʰāgatādʰiṣṭʰānena
Line of ed.: 7    
sarvatatʰāgatakulam utpādyāsya sarvatatʰāgatakulamahākalpavidʰivistarasya
Line of ed.: 8    
sarvasiddʰisaṃgrahārtʰam imāṃ sarvatatʰāgatamudrām
Line of ed.: 9    
abʰāṣat \

Line of ed.: 10       
OṂ VAJRA-DʰARMA-MUṢṬI KʰAṂ \\

Line of ed.: 11       
atʰĀmogʰasiddʰis tatʰāgataḥ sarvatatʰāgatādʰiṣṭʰānena
Line of ed.: 12    
sarvatatʰāgatakulam utpādyāsya sarvatatʰāgatakulamahākalpavidʰivistarasya
Line of ed.: 13    
sarvasiddʰisaṃgrahārtʰam imāṃ sarvatatʰāgatamudrām
Line of ed.: 14    
abʰāṣat \

Line of ed.: 15       
OṂ VAJRA-KARMA-MUṢṬI HĀṂ \\


Page of ed.: 144  
Delineation of the mandala


Line of ed.: 1       
atʰa Vajrapāṇirmahābodʰisattvaḥ svādʰiṣṭʰānena bʰagavato
Line of ed.: 2    
Vairocanasya tatʰāgatasya sarvatatʰāgatakulam utpādyāsya
Line of ed.: 3    
sarvatatʰāgatakulamahākalpavidʰivistarasya sarvasiddʰisaṃgrahāyedaṃ
Line of ed.: 4    
vajrasiddʰin nāma caturmudrāmaṇḍalam abʰāṣat \
Strophe: 1 
Line of ed.: 5   Verse: a       
atʰātaḥ saṃpravakṣyāmi mudrāmaṇḍalam uttamaṃ \
Line of ed.: 6   Verse: b       
vajradʰātupratīkāśaṃ vajrasiddʰir iti smr̥taṃ \\ 1 \\
Strophe: 2  
Line of ed.: 7   Verse: a       
mahāmaṇḍalayogena sūtrayeta vicakṣaṇaḥ \
Line of ed.: 8   Verse: b       
buddʰabimban niveśyādau likʰen mudrācatuṣṭayaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 9   Verse: a       
candramaṇḍalamadʰyeṣu vajramudrādayo likʰed \\ iti \\ 3 \\
Strophe:   Verse:  


Initiation into the mandala


Line of ed.: 10       
atʰātra vajrasiddʰimudrāmaṇḍala ākarṣaṇādividʰivistaraṅ
Line of ed.: 11    
kr̥tvā tatʰaiva praveśyaivaṃ bruyāt \ "na tvayā
Line of ed.: 12    
kasyacid imaṃ rahasyapaṭalam udgʰāṭayitavyaṃ \ tat kasya
Line of ed.: 13    
hetoḥ ? santi sattvā durdr̥ṣṭayaḥ pāpakarmāṇo hīnavīryā
Line of ed.: 14    
vaikalyarahitāḥ citrakarmaṇy anabʰijñāḥ; te vajradʰātvādiṣu
Line of ed.: 15    
sarvatatʰāgatakulamaṇḍaleṣu mahatsv iti kr̥tvā
Page of ed.: 145   Line of ed.: 1    
hīnavīryatayā na praviśante \ teṣām artʰāyedaṃ vajrasiddʰimudrāmaṇḍalaṃ
Line of ed.: 2    
sarvatatʰāgatakulamaṇḍalasamayabʰūtam
Line of ed.: 3    
aśeṣānavaśeṣasattvadʰātuparitrāṇasarvahitasukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 4    
yāvat sarvatatʰāgatavajrottamasiddʰinimittam
Line of ed.: 5    
adʰiṣṭʰitam iti \ na tvayaiṣāṃ sarvatatʰāgatakulasamayamudrārahasyānāṃ
Line of ed.: 6    
na pratyabʰiśraddʰānīyaṃ \
Line of ed.: 7    
te narakatiryakpretopapattiḥ syāt, viṣamāparihāreṇa vākālamaraṇaṃ
Line of ed.: 8    
syād" ity uktvā, mukʰabandʰaṃ muktvā maṇḍalaṃ
Line of ed.: 9    
darśayet \


Mudra


Line of ed.: 10       
tataḥ sarvatatʰāgatamudrāsamayaṃ brūyāt \
Strophe: 1 
Line of ed.: 11   Verse: a       
yāṃ yāṃ mudrāṃ tu badʰnīyād ya[sya ya]sya mahātmanaḥ \
Line of ed.: 12   Verse: b       
japaṃs tu hr̥dayārtʰena bʰāvayet taṃ svam ātmanā \\ 1 \\
Strophe: 2  
Line of ed.: 13   Verse: a       
anena jñānayogena siddʰiṃ yānti mahātmanāṃ \
Line of ed.: 14   Verse: b       
sarvamudrās tu sarveṣāṃ Vajrapā[ṇer vā]co yatʰā \\ 2 \\
Strophe:   Verse:  

Page of ed.: 146  
Line of ed.: 1       
tataḥ sarvamudrārahasyaṃ bruyāt \
Strophe: 1 
Line of ed.: 2   Verse: a       
vidārya svendriyaṃ gr̥ṇhed vajramuṣṭigraheṇa tu \
Line of ed.: 3   Verse: b       
tena mudrāṃ spr̥śed yāṃ tu vaśaṃ yāti tatkṣaṇāt \\
Strophe:   Verse:  

Line of ed.: 4       
tataḥ sarvamudrādʰarmatāṃ bruyāt \
Strophe: 2 
Line of ed.: 5   Verse: a       
sūkṣmavajravidʰiṃ yojya jñānamudrāṃ tu bandʰayet \
Line of ed.: 6   Verse: b       
anena vidʰiyogena jñānamudrāṃ vaśannayet \\
Strophe:   Verse:  

Line of ed.: 7       
tataḥ sarvamudrākarma bruyāt \
Strophe: (3) 
Line of ed.: 8   Verse: a       
gītanr̥tyarasāhāravihārādisukʰāni tu \
Line of ed.: 9   Verse: b       
niryātayaṃs tu buddʰebʰyaḥ karmamudrā vaśannayed \\
Strophe:   Verse:  
Line of ed.: 10    
iti \\   \\

Page of ed.: 147  
Line of ed.: 1       
tataḥ sarvamaṇḍalasādʰikārahasyamudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 2   Verse: a       
stabdʰaliṅgaḥ svayaṃbʰūtvā nipadyet paṭake site \
Line of ed.: 3   Verse: b       
liṅgaṃ caityam adʰiṣṭʰāya vajradʰātur ahaṃ svayaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya madʰyamottʰasamāṅkurā \
Line of ed.: 5   Verse: b       
kanyasāgryā mukʰottʰānān samayaḥ samayāgrīṇāṃ \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
sūkṣmavajraprayogeṇa bʰāvayet sa samāhitaḥ \
Line of ed.: 7   Verse: b       
maṇḍalaṃ sūkṣmavajrāṃ tu samādʰivaśitāṃ nayan \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
vajramudrādvikaṃ badʰvā gr̥ṇhed vajran tayor dr̥ḍʰam \
Line of ed.: 9   Verse: b       
kaniṣṭʰāgrā nibandʰena vajrakāryāgramaṇḍala \\ 4 \\
Strophe:   Verse:  
Line of ed.: 10    
iti \\   \\

Line of ed.: 11       
"tato yatʰāvad vajrasattvādimahāmudrābandʰacatuṣṭayaṃ
Line of ed.: 12    
śikṣayitvā, yatʰāvad vajradʰātumahāmaṇḍalavidʰivistara iti,
Line of ed.: 13    
yatʰā vajrasiddʰicaturmudrāmaṇḍalam evam Akṣobʰayādīni
Line of ed.: 14    
sarvamaṇḍalāni caturmudrāmaṇḍalayogena likʰet \ svābʰiḥ
Line of ed.: 15    
svābʰir mudrābʰiḥ sarvasiddʰayo dadantīti \ evam paṭākuḍyākāśasarvastʰānābʰilikʰitāni
Line of ed.: 16    
sarvasiddʰayo dadantīti \\

Page of ed.: 148  
Line of ed.: 1       
maṇḍalakalpanāt prabʰr̥ti keṣāṃcit tasminn eva maṇḍalapraveśe
Line of ed.: 2    
siddʰir yatʰābʰirucitā, keṣāṃcit tata ārabʰya divasena,
Line of ed.: 3    
keṣāṃcid divasacatuṣṭayet, keṣāṃcic cʰoḍaśāhāt, keṣāṃcit
Line of ed.: 4    
pañcānantaryakāriṇām api yatʰākāmaṃ sukʰataḥ sarvakāryāṇi
Line of ed.: 5    
kurvatāṃ sarvānurāgasarvarasāhāravihārasukʰāny anubʰavatāṃ
Line of ed.: 6    
varṣeṇottamā siddʰir" iti bʰagavatā nidiṣṭeti \\


Page of ed.: 149  
Emanation of the deity from samadhi


Line of ed.: 1       
atʰa bʰagavān Vairocanaḥ punar api sarvatatʰāgatottamasiddʰisamayavajran
Line of ed.: 2    
nāma samādʰiṃ samāpadyemaṃ sarvatatʰāgatamahāyānābʰisamayan
Line of ed.: 3    
nāma sarvatatʰāgatahr̥dayaṃ svahr̥dayān
Line of ed.: 4    
niścacāra \

Line of ed.: 5       
VAJRA-SATTVA \\


Delineation of the mandala


Line of ed.: 6       
atʰa bʰagavān Vajrapāṇir mahābodʰisattvaḥ
Line of ed.: 7    
aśeṣānavaśeṣasattvadʰātuparitrāṇasarvahitasukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 8    
yāvat sarvatatʰāgatasarvottamasiddʰaye idaṃ Mahāyānābʰisamayamaṇḍalam
Line of ed.: 9    
abʰāṣat \
Strophe: 1 
Line of ed.: 10   Verse: a       
atʰātaḥ saṃpravakṣyāmi sattvamaṇḍalam uttamaṃ \
Line of ed.: 11   Verse: b       
vajradʰātupratīkāśa vajrasattvam iti [smr̥taṃ] \\ 1 \\
Strophe: 2  
Line of ed.: 12   Verse: a       
mahāmaṇḍalayogena sūtrayed bāhyamaṇḍalaṃ \
Line of ed.: 13   Verse: b       
candramaṇḍalamadʰye tu vajrasattvan niveśayed \\ 2 \\
Strophe:   Verse:  
Line of ed.: 14    
iti \\   \\


Page of ed.: 150  
Initiation into the mandala


Line of ed.: 1       
tato yatʰāvad ākarṣaṇa[praveśādiṃ kr̥]tvā sarvatatʰāgatasiddʰijñānāny
Line of ed.: 2    
utpādayet \\

Line of ed.: 3       
tatra pratʰaman tāvad vaktavyaṃ, "na tvayā kasyacid
Line of ed.: 4    
adr̥ṣṭasamayasyaiṣāṃ rahasyānām a[kovi]dasya vaktavyaṃ \
Line of ed.: 5    
te sarvāpāyopapattaye bʰaveyur, viṣamāparihāreṇākālamaraṇaṃ
Line of ed.: 6    
syād" iti \\

Line of ed.: 7       
tato vajrasattvottamasiddʰisādʰanajñānaṃ śikṣayet \
Strophe: (1) 
Line of ed.: 8   Verse: a       
pūrṇacandramaṇḍalārūḍʰo mahāmudrāparigrahaḥ \
Line of ed.: 9   Verse: b       
vajrasattvaṃ svam ātmānaṃ bʰāvayaṃ sidʰyate lagʰur \\
Strophe:   Verse:  
Line of ed.: 10    
iti \\

Line of ed.: 11       
tataḥ sarvamaṇḍalaguhyasamayajñānaṃ śikṣayet \
Strophe: 2 
Line of ed.: 12   Verse: a       
virāgasadr̥śaṃ pāpam anyan nāsti tridʰātuke \
Line of ed.: 13   Verse: b       
tasmāt kāmavirāgitvaṃ na kāryaṃ bʰavatā punaḥ \\
Strophe:   Verse:  

Line of ed.: 14       
MAHĀ-SAMAYA HANA PʰAṬ \\

Page of ed.: 151  
Line of ed.: 1       
tataḥ śapatʰahr̥dayaṃ dadyād evaṃ \ sarvatatʰāgatakulamaṇḍaleṣu
Line of ed.: 2    
vidʰivistareṣu samayasaṃvaran dātavyaṃ \\

Line of ed.: 3       
tato vajrasattvamahāmudrādibandʰacatuṣṭayaṃ śikṣayet \
Line of ed.: 4    
tatʰaiva siddʰaya iti \ evaṃ paṭādiṣu sarvapratimāsu ca
Line of ed.: 5    
manīṣitavidʰānena sarvasiddʰayo dadanti \ evaṃ yatʰā
Line of ed.: 6    
Vajradʰātumahāmaṇḍalavidʰivistara iti \\


Mudra


Line of ed.: 7       
atʰa sarvatatʰāgatāḥ punar api samājam āgatya, bʰagavate
Line of ed.: 8    
sarvatatʰāgatādʰipataye mahābodʰicittāya vajrasattvāya
Line of ed.: 9    
mahāVajrapāṇaye vajratuṣṭyānena hr̥dayena sādʰukāram adaduḥ \

Line of ed.: 10       
OṂ \\
Strophe: 1 
Line of ed.: 11   Verse: a       
sādʰu te vajrasattvāya vajraratnāya sādʰu te \
Line of ed.: 12   Verse: b       
vajradʰarmāya te sādʰu sādʰu te vajrakarmaṇe \\ 1 \\
Strophe: 2  
Line of ed.: 13   Verse: a       
subʰāṣitam idaṃ sūtraṃ Vajrayānam anuttaraṃ \
Line of ed.: 14   Verse: b       
sarvatatʰāgataṃ guhyaṃ Mahāyānābʰisaṃgrahaṃ \\ 2 \\

Page of ed.: 152  
Strophe: 3  
Line of ed.: 1   Verse: a       
Vajrasattvasya nāmāpi sarvasiddʰikaraṃ paraṃ \
Line of ed.: 2   Verse: b       
sādʰyamānas tu śuddʰyā vai sukʰair buddʰatvam āpnuyāt \\ 3 \\
Strophe: 4  
Line of ed.: 3   Verse: a       
vajradʰarmaprayogeṇa sarvakāmasukʰaiḥ sukʰaṃ \
Line of ed.: 4   Verse: b       
sādʰayej janmanīhaiva sukʰam akṣayam avyayam \\ 4 \\
Strophe:   Verse:  
Line of ed.: 5    
iti \\   \\

Line of ed.: 6       
Sarvatatʰāgatatattvasaṃgrahāt Sarvatatʰāgatamahāyānābʰisamayo
Line of ed.: 7    
nāma Mahākalparājā samāptaḥ \\



Part: 2  
Page of ed.: 153  
PART II

Line of ed.: 1 
SARVA-TATʰĀGATA-VAJRA-SAMAYA NĀMA
Line of ed.: 2 
MAHĀ-KALPA-RĀJA

Chapter: 6  
Page of ed.: 154  
CHAPTER 6

Line of ed.: 1 
TRI-LOKA-VIJAYA-MAHĀ-MAṆḌALA-VIDHI-VISTARA

Hymn of 108 names of Mahacakravartin


Line of ed.: 2       
atʰa bʰagavantaḥ sarvatatʰāgatāḥ punaḥ samājam āgamya,
Line of ed.: 3    
bʰagavantaṃ sarvatatʰāgatamahācakravartinam anena
Line of ed.: 4    
nāmāṣṭaśatenādʰyeṣitavantaḥ \
Strophe: 1 
Line of ed.: 5   Verse: a       
Vajrasattva Mahāvajra Vajranātʰa Susādʰaka \
Line of ed.: 6   Verse: b       
Vajrābʰiṣeka Vajrābʰa Vajraketu namo ['stu te] \\ 1 \\
Strophe: 2  
Line of ed.: 7   Verse: a       
Hāsavajra Mahādʰarma Vajrakośa Mahāvara \
Line of ed.: 8   Verse: b       
Sarvamaṇḍalarājāgrya Niḥprapañca namo 'stu te \\ 2 \\
Strophe: 3  
Line of ed.: 9   Verse: a       
Vajrakarma Mahārakṣa Caṇḍayakṣa Mahāgraha \
Line of ed.: 10   Verse: b       
Vajramuṣṭi Mahāmudra Sarvamudra namo 'stu te \\ 3 \\
Strophe: 5  
Line of ed.: 11   Verse: a       
Bodʰicitta Mahābodʰe Buddʰa Sarvatatʰāgata \
Line of ed.: 12   Verse: b       
Vajrayān Mahājñāna Mahāyāna namo 'stu te \\ 5 \\
Strophe: 5  
Line of ed.: 13   Verse: a       
Sarvārtʰa Sarvatatvārtʰa Mahāsattvārtʰa Sarvavit \
Line of ed.: 14   Verse: b       
Sarvajña Sarvakr̥tsarva Sarvadarśi namo 'stu te \\ 5 \\
Page of ed.: 155  
Strophe: 6  
Line of ed.: 1   Verse: a       
Vajrātmaka Suvajrāgrya Vajravīrya Suvajradʰr̥k \
Line of ed.: 2   Verse: b       
Mahāsamaya Tatvārtʰa Mahāsatya namo 'stu te \\ 6 \\
Strophe: 7  
Line of ed.: 3   Verse: a       
Vajrāṅkuśa Mahākāma Surate Sumahāprabʰa \
Line of ed.: 4   Verse: b       
Vajraprabʰa Prabʰodyota Buddʰaprabʰa namo 'stu te \\ 7 \\
Strophe: 8  
Line of ed.: 5   Verse: a       
Vajrarājāgrya Vajrāgrya Vidyāgryāgrya Narottama \
Line of ed.: 6   Verse: b       
Vajrottama Mahāgryāgrya Vidyottama namo 'stu te \\ 8 \\
Strophe: 9  
Line of ed.: 7   Verse: a       
Vajradʰāto Mahāguhya Vajraguhya Suguhyadʰr̥k \
Line of ed.: 8   Verse: b       
Vajrasūkṣma Mahādʰyāna Vajrakārya namo 'stu te \\ 9 \\
Strophe: 10  
Line of ed.: 9   Verse: a       
Buddʰāgrya Buddʰavajrāgrya Buddʰabodʰe Mahābudʰa \
Line of ed.: 10   Verse: b       
Buddʰajñāna Mahābuddʰa Buddʰabuddʰa namo 'stu te \\ 10 \\
Strophe: 11  
Line of ed.: 11   Verse: a       
Buddʰapūjā Mahāpūjā Sattvapūjā Supūjaka \
Line of ed.: 12   Verse: b       
Mahopāya Mahāsiddʰe Vajrasiddʰi namo 'stu te \\ 11 \\
Strophe: 12  
Line of ed.: 13   Verse: a       
Tatʰāgatamahākāya Tatʰāgatasarasvate \
Line of ed.: 14   Verse: b       
Tatʰāgatamahācitta Vajracitta namo 'stu te \\ 12 \\
Strophe: 13  
Line of ed.: 15   Verse: a       
Buddʰādʰipa Jinājñākr̥d Buddʰamitre Jināgraja \
Line of ed.: 16   Verse: b       
Mahāvairocana Vibʰo [Śāstā] Śāntaraudra namo 'stu te \\ 13 \\
Strophe: 14  
Line of ed.: 17   Verse: a       
Tatʰāgatamahātattva Bʰūtakoṭe Mahānaya \
Line of ed.: 18   Verse: b       
Sarvapāramitājñāna Paramārtʰa namo 'stu te \\ 14 \\
Strophe: 15  
Line of ed.: 19   Verse: a       
Samantabʰadra Caryāgrya Māra Mārapramardaka \
Line of ed.: 20   Verse: b       
Sarvāgrya Samātājñāna Sarvatraga namo 'stu te \\ 15 \\
Page of ed.: 156  
Strophe: 16  
Line of ed.: 1   Verse: a       
Buddʰa-HUṄ-kara HUṄ-kara Vajra-HUṄ-kara Dāmaka \
Line of ed.: 2   Verse: b       
Viśvavajrāṅga Vajrogra Vajrapāṇe namo 'stu te \\ 16 \\
Strophe: 17  
Line of ed.: 3   Verse: a       
vandyaḥ pūjyaś ca mānyaś ca satkartavyas tatʰāgataiḥ \
Line of ed.: 4   Verse: b       
yasmād vajradr̥ḍʰaṃ cittaṃ Vajrasattvas tvam ucyase \\ 17 \\
Strophe: 18  
Line of ed.: 5   Verse: a       
tvadadʰīnā hi saṃbodʰiḥ pitā tvaṃ sarvadarśināṃ \
Line of ed.: 6   Verse: b       
saṃbʰūtāḥ saṃbʰaviṣyanti tvām āsādya tatʰāgatāḥ \\ 18 \\
Strophe: 19  
Line of ed.: 7   Verse: a       
anena stotrarājena stutuyād vai subʰaktitaḥ \
Line of ed.: 8   Verse: b       
yo gāyaṃ stutuyāt so 'pi bʰaved Vajradʰaropamaḥ \\ 19 \\
Strophe: 20  
Line of ed.: 9   Verse: a       
adʰyeṣayāmas tvān nātʰa sarvabuddʰavaśaṅkaraṃ \
Line of ed.: 10   Verse: b       
sarvasattvārtʰakāryārtʰam utpādaya kulaṃ svakam \\ 20 \\
Strophe:   Verse:  
Line of ed.: 11    
iti \\   \\


Page of ed.: 157  
Subjugation of Mahesvara and his retinue


Line of ed.: 1       
atʰa Vajrapāṇiḥ sarvatatʰāgatādʰipatiḥ sarvatatʰāgatādʰyeṣaṇavacanam
Line of ed.: 2    
upaśrutya, tadvajraṃ svahr̥di pratiṣṭʰāpya,
Line of ed.: 3    
tān sarvatatʰāgatān āhūyaivam āha \ "bʰāgavantaḥ sarvatatʰāgatā
Line of ed.: 4    
na pratipadyāmi" \\ sarvatatʰāgatā prāhuḥ \
Line of ed.: 5    
"ko hetuḥ ?" \\ Vajradʰaraḥ prāha \ "santi bʰagavantaḥ
Line of ed.: 6    
sattvāḥ Maheśvarādiduṣṭasa]tvā, ye yuṣmābʰir api sarvatatʰāgatair
Line of ed.: 7    
avineyāḥ, teṣāṃ mayā katʰaṃ pratipattavyam !" \\

Line of ed.: 8       
atʰa bʰagavān Vairocanas tatʰāgataḥ [sarvatatʰāga]tādʰiṣṭʰānena
Line of ed.: 9    
sarvatatʰāgatamahopāyajñānavajran nāma samādʰiṃ
Line of ed.: 10    
samāpannaḥ \ samanantarasamāpanne cātʰa tāvad eva sa[rvatatʰāga]tāḥ
Line of ed.: 11    
sakalākāśadʰātuparamāṇurajaḥsamavasaraṇa[spʰaraṇa]tāya
Line of ed.: 12    
Sumerugirimūrdʰni vajramaṇiratnakūṭāgāre
Line of ed.: 13    
[punaḥ] samājam āgamya, sarvatatʰāgatasamatām adʰyālambʰya,
Line of ed.: 14    
bʰagavato Vairocanasya śrīvatsahr̥daye praviṣṭāḥ \

Line of ed.: 15       
atʰa bʰagavān Vairocanas tatʰāgataḥ sarvatatʰāgatahr̥dayam
Line of ed.: 16    
ātmānam adʰiṣṭʰāya sarvavajrasamatayā
Line of ed.: 17    
aśeṣānavaśeṣasattvadʰātuparitrāṇasarvahitasukʰottamasiddʰihetoḥ
Line of ed.: 18    
sarvaduṣṭavinayāya ca, sarvatatʰāgatamahākaruṇopāyasamādʰijñānam
Line of ed.: 19    
adʰyālambʰya, sarvatatʰāgatamahākarūṇopāyakrodʰasamayavajraṃ
Page of ed.: 158   Line of ed.: 1    
nāma samādʰiṃ samāpannaḥ \ samanantarasamāpanne cātraitasminn eva
Line of ed.: 2    
kṣaṇe sarvatatʰāgatahr̥dayebʰyaḥ sarvatatʰāgatasamayan nāma
Line of ed.: 3    
sarvatatʰāgatahr̥dayaṃ niścacāra \

Line of ed.: 4       
HUṂ \\

Line of ed.: 5       
atʰāsmin viniḥsr̥tamātre Vajrapāṇihr̥dayavajrāt sa eva
Line of ed.: 6    
bʰagavān Vajradʰaraḥ samantajvālāgarbʰāḥ
Line of ed.: 7    
sabʰrukuṭibʰrūbʰaṅgotkuñcitalalāṭavikaṭadaṃṣṭrākarālamukʰāḥ
Line of ed.: 8    
vajrāṅkuśakoṣapāśādivajrajvālānnipradīptapraharaṇavyagrakarāḥ
Line of ed.: 9    
anekavidʰavarṇālaṅkāravicitraveṣadʰarāḥ Vajrapāṇivigrahā
Line of ed.: 10    
viniścaritvā, sarvalokadʰātuṣu sarvaduṣṭavinayaṅkr̥tvā,
Line of ed.: 11    
bʰagavato Vairocanasya sarvato Vajradʰātumahāmaṇḍalayogena
Line of ed.: 12    
candramaṇḍalāśritā bʰutvedam udānam udānayām āsuḥ (!) \\
Strophe: (1) 
Line of ed.: 13   Verse: a       
aho hy upāyavinayaṃ mahopāyavatām ahaṃ \
Line of ed.: 14   Verse: b       
yat sattvopāyavinayāt krodʰatvaṃ yānti nirmalā \\
Strophe:   Verse:  
Line of ed.: 15    
iti \\   \\

Page of ed.: 159  
Line of ed.: 1       
atʰa bʰagavān Vairocanas tatʰāgataḥ sarvatatʰāgatāprapañcadʰarmatām
Line of ed.: 2    
adʰyālambʰya, sarvatatʰāgatamahākrodʰavajrasamayavajrādʰiṣṭʰānan
Line of ed.: 3    
nāma samādʰiṃ samāpadyemaṃ
Line of ed.: 4    
sarvatatʰāgatavajra-HUṄ-karan nāma sarvatatʰāgatahr̥dayaṃ
Line of ed.: 5    
vidyottamam abʰāṣat \

Line of ed.: 6       
OṂ SUṂBʰA NISUṂBʰA HUṂ \
Line of ed.: 7       
GR̥HṆA GR̥HṆA HUṂ \
Line of ed.: 8       
GR̥HṆĀPAYA HUṂ \
Line of ed.: 9       
ĀNAYA HOṂ BʰAGAVAN \
Line of ed.: 10       
VAJRA HUṂ PʰAṬ \\

Line of ed.: 11       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyo
Line of ed.: 12    
bʰagavān Vajrapāṇir viniḥsr̥tya, sarvalokadʰātuprasaramegʰasamudrebʰyo
Line of ed.: 13    
yāvantaḥ sarvatatʰāgatāḥ sabodʰisattvaparṣadmaṇḍalāḥ
Line of ed.: 14    
samādʰiṣṭʰāyākr̥ṣya, vajrasamayamahāmaṇḍale praveśya,
Line of ed.: 15    
samayair badʰvā, punar apy ekagʰano mahāvajrakrodʰakāyo
Line of ed.: 16    
bʰūtvā, bʰagavato [Vairo]canasya hr̥daye stʰitvemam udānam
Line of ed.: 17    
udānayām āsa \

Page of ed.: 160  
Strophe: 1 
Line of ed.: 1   Verse: a       
aho hi bodʰicaittasya sarvato bʰadratānagʰā \
Line of ed.: 2   Verse: b       
yat sattvavinayād yāti krodʰo 'pi ramaṇīya[tām \\ iti] \\
Strophe:   Verse:  

Line of ed.: 3       
atʰa sa mahāvajrakrodʰakāyo bʰagavato hr̥dayād avatīrya,
Line of ed.: 4    
sarvatatʰāgatānāṃ purataś candramaṇḍalāśrito bʰūtvā,
Line of ed.: 5    
punar apy ājñāṃ mārgayā[m āsa] \\

Line of ed.: 6       
atʰa bʰagavān sarvatatʰāgatasamayākarṣaṇavajran nāma
Line of ed.: 7    
samādʰiṃ samāpadyedaṃ sarvatatʰāgatasamayāṅkuśan nāma
Line of ed.: 8    
sarvatatʰāgatahr̥dayaṃ svahr̥[daya]n niścacāra \

Line of ed.: 9       
HUṂ ṬAKKI JJAḤ \\

Line of ed.: 10       
atʰāsmin viniḥsr̥tamātre sarvalokadʰātuprasaramegʰasamudreṣu
Line of ed.: 11    
yāvantas trailokyādʰipatayo Maheśvarādayas te sa[rve
Line of ed.: 12    
sa]rvalokasanniveśagaṇaparivr̥tāḥ aśeṣānavaśeṣāḥ sarvatatʰāgatasamayavajrāṅkuśenākr̥ṣṭāḥ
Line of ed.: 13    
samānā yena Sumerugirimūrdʰā
Line of ed.: 14    
[yena] ca vajramaṇiratnaśikʰarakūṭāgāras tenopasaṃkramya,
Line of ed.: 15    
bʰagavato vajramaṇiratnaśikʰarakūṭāgārasya sarvataḥ parivāryāvastʰitā
Line of ed.: 16    
abʰūvan \\

Page of ed.: 161  
Line of ed.: 1       
atʰa Vajrapāṇis tadvajraṃ svahr̥dayād gr̥hyollālayan
Line of ed.: 2    
sarvāvantaṃ sakalatraidʰātukatrilokacakram avalokyaivam āha \
Line of ed.: 3    
"pratipadyata [mārṣā]s sarvatatʰāgataśāsane, mama cājñāṃ
Line of ed.: 4    
pālayata !" \ atʰa ta evam āhuḥ \ "katʰam pratipadyāmaḥ ?" \
Line of ed.: 5    
bʰagavān Vajrapāṇir āha \ "buddʰaṃ dʰarmaṃ ca saṅgʰaṃ ca śaraṇagamanaṃ
Line of ed.: 6    
pratipattitaḥ, sarvajñajñānalābʰāya pratipadyadʰvaṃ
Line of ed.: 7    
mārṣā !" iti \\

Line of ed.: 8       
atʰa yo 'smin lokadʰātau sakalatrailokyādʰipatir mahādevaḥ
Line of ed.: 9    
sarvatrailokyādʰipatyagarvito mahākrodʰatān darśayann evam
Line of ed.: 10    
āha \ "ahaṃ bʰo yakṣa trailokyādʰipatir īśvaraḥ kartā vikartā
Line of ed.: 11    
sarvabʰūteśvaro devātidevo mahādevaḥ; tat katʰam ahaṃ te
Line of ed.: 12    
yakṣajñāṅ kariṣyāmī- ?" ti \\

Line of ed.: 13       
atʰa Vajrapāṇiḥ punar api vajram ullālayann ājñāpyati \
Line of ed.: 14    
"bʰo duṣṭasattva śīgʰraṃ praviśa maṇḍalaṃ, mama ca samaye tiṣṭʰa !" \

Line of ed.: 15       
atʰa mahādevo devo bʰagavantam idam avocat \ "ko 'yaṃ
Line of ed.: 16    
bʰagavann īdr̥śaḥ sattvo yo 'yam īśvarasyaivam ājñān dadāti ?" \

Line of ed.: 17       
atʰa bʰagavān sarvāvantaṃ Maheśvarāditrailokyagaṇam
Line of ed.: 18    
āhūyaivam āha \ "pratipadyata mārṣās triśaraṇagamanasamayasaṃvare;
Line of ed.: 19    
māyaṃ Vajrapāṇir yakṣaḥ krūraḥ krodʰanaś caṇḍo mahābodʰisattvaś
Line of ed.: 20    
ca vo dīptena vajreṇa sakalameva traidʰātukaṃ
Line of ed.: 21    
nāśayed" iti \

Page of ed.: 162  
Line of ed.: 1       
atʰa Maheśvaraḥ sakalatrailokyādʰipatyatayā svajñānavaśitayā
Line of ed.: 2    
ca bʰagavato Vajrapāṇer bʰayasandarśanārtʰaṃ mahācaṇḍakrodʰatāṃ
Line of ed.: 3    
mahābʰairavarūpatāṃ mahājvālotsr̥janatāṃ
Line of ed.: 4    
mahā[rau]drāhāsatāṃ sahagaṇaiḥ sandarśayann evam āha \
Line of ed.: 5    
"ahaṃ bʰoḥ sakalatrailokyādʰipas, tvaṃ mamājñān dadāsī-" ti \\

Line of ed.: 6       
atʰa Vajrapāṇis tadvajraṃ [sagarvam] ullālayan vihasann
Line of ed.: 7    
evam āha \ "pratipadya bʰo kaṭapūtana mānuṣamānsāhāra
Line of ed.: 8    
citibʰasmabʰakṣyabʰojya śayyāsanaprāvaraṇa mamājñā[m
Line of ed.: 9    
pālaya] !" \ atʰa Maheśvaro mahādevaḥ sakalaṃ trailokyaṃ
Line of ed.: 10    
mahākrodʰāviṣṭam adʰiṣṭʰāya, evam āha \ "tvam api mamājñāṃ
Line of ed.: 11    
pālaya, samaye ca prati[padya !" i]ti \\

Line of ed.: 12       
atʰa Vajrāpāṇir mahākrodʰarājo bʰagavantam etad avocad \
Line of ed.: 13    
"ayam bʰagavan mahādevo devaḥ svajñānabalagarvāt
Line of ed.: 14    
maheśvaryā[dʰipa]tyāt ca sarvatatʰāgataśāsane na praṇamati \
Line of ed.: 15    
tat katʰam asya kriyata ?" iti \\

Page of ed.: 163  
Line of ed.: 1       
atʰa bʰagavān sarvatatʰāgatahr̥dayasaṃbʰūtaṃ mahāvajrasa[mayaṃ]
Line of ed.: 2    
smārayati \

Line of ed.: 3       
OṂ NISUMBʰA VAJRA HUṂ PʰAṬ \\

Line of ed.: 4       
atʰa Vajrapāṇir mahābodʰisattvaḥ svavajrahr̥dayam
Line of ed.: 5    
udājahāra \

Line of ed.: 6       
HUṂ \\

Line of ed.: 7       
atʰāsmin bʰāṣitamātra sakalatraidʰātukasannipatitā
Line of ed.: 8    
mahādevādayaḥ sarvatrailokyādʰipatayaḥ adʰomukʰāḥ prapatitāḥ
Line of ed.: 9    
ārtasvaraṃ muñcanto bʰagavato vajrapāṇeś ca śaraṇaṃ gatāḥ \
Line of ed.: 10    
sa ca mahādevo devo bʰūmyāṃ prapatito niśceṣṭībʰūto mr̥taḥ \\

Line of ed.: 11       
atʰa bʰagavān jānann eva Vajrapāṇim evam āha \
Line of ed.: 12    
"pratipadyasva Vajrapāṇe asya sakalatrilokacakrasyābʰayāya,
Line of ed.: 13    
pañcatvam āpādaya" \ atʰa Vajrapāṇir mahākrodʰarājo
Line of ed.: 14    
bʰagavato vacanam upaśrutya tāṃ sarvadevādīn āhūyaivam āha \
Line of ed.: 15    
"buddʰaṃ dʰarmaṃ saṅgʰaṃ ca śaraṇaṃ pratipadyata, mamājñākāritāyāṃ
Line of ed.: 16    
ca, yadīṣṭaṃ vaḥ svajīvitam" iti \ atʰa ta evam
Line of ed.: 17    
āhuḥ \ "sabuddʰadʰarmasaṅgʰasamudrāṃc cʰaraṇaṃ gaccʰāmaḥ,
Line of ed.: 18    
tvac cʰāsanājñāṃ na jānīma" iti \\

Page of ed.: 164  
Line of ed.: 1       
atʰa bʰagavān Vairocanas tatʰāgatas tān āhūyaivam āha \
Line of ed.: 2    
"ayaṃ bʰo devo 'smākaṃ sarvatatʰāgatādʰipatiḥ sarvatatʰāgatapitā
Line of ed.: 3    
sarvatatʰāgatājñākaraḥ sarvatatʰāgatajyeṣṭʰaputro
Line of ed.: 4    
bʰagavāṃ Samantabʰadro bodʰisattvo mahāsattvaḥ sarvasattvavinayena
Line of ed.: 5    
kāryakaraṇatayā mahākrodʰarājyatāyām abʰiṣiktaḥ \
Line of ed.: 6    
tat kasmād dʰetoḥ ? \ santi yuṣmadmadʰye mahādevādayo duṣṭagaṇās,
Line of ed.: 7    
te sarvatatʰāgatair api na śakyāḥ śāntayā pāpebʰyo
Line of ed.: 8    
nivārayituṃ \ teṣāṃ pāpasattvānāṃ nigrahāya adʰitiṣṭʰitas,
Line of ed.: 9    
tad yusmābʰir asya samaye stʰātavyam ity ājñā" iti \ ta evam
Line of ed.: 10    
āhur \ "asmākaṃ bʰagavann asmāj jīvitavipralāyāt paritrāyasva \
Line of ed.: 11    
yām ājñān dāsyati tat kariṣyamaha" iti \ bʰagavān āha \
Line of ed.: 12    
"haṃ bʰo mārṣā etam eva śaraṇaṃ gaccʰatāyam eva vaḥ
Line of ed.: 13    
paritrāsyati, nānya" iti \\

Line of ed.: 14       
atʰa te trilokasakalatraidʰātukasannipatitāḥ
Line of ed.: 15    
tribʰuva[napata]yo yena bʰagavān vajradʰaras tenābʰimukʰā
Line of ed.: 16    
ekakaṇṭʰena mahārtān svarān pramuñcanta evam āhuḥ \
Line of ed.: 17    
"paritrāyasva bʰo bʰagavan paritrāyasva ato maraṇaduḥkʰād"
Line of ed.: 18    
iti \\

Page of ed.: 165  
Line of ed.: 1       
atʰa Vajrapāṇirmahābodʰisattvas tāṃ devādīn āhūyaivam āha \
Line of ed.: 2    
"haṃ bʰo duṣṭāḥ pratipadyata mama śāsane \ vo [dīptenā]nena
Line of ed.: 3    
vajreṇa ekajvālīkr̥tya, sarvān eva bʰasmīkuryām" iti \
Line of ed.: 4    
ta evam āhuḥ \"Samantabʰadras tvaṃ bʰagavansarvatatʰāgatacittotpāda[ḥ
Line of ed.: 5    
śāntavinītaḥ] sarvasattvahitaiṣī sarvasattvābʰayapradaḥ \
Line of ed.: 6    
tat katʰaṃ bʰagavann asmākan nirdahiṣyatī-?" ti \
Line of ed.: 7    
atʰa Vajrapāṇirmahākrodʰarajas tān evam āha \ "[ahaṃ bʰo]
Line of ed.: 8    
mārṣāḥ Samantabʰadro yena sarvatatʰāgatājñākāritvād yuṣmadvidʰānāṃ
Line of ed.: 9    
duṣṭasattvajātīyānāṃ pāpacittānāṃ saṃśodʰanārtʰāya,
Line of ed.: 10    
vināśayāmi yadi mat samaye na tiṣṭʰata" iti \ te prāhur \
Line of ed.: 11    
"evam astv" iti \\

Line of ed.: 12       
atʰa Vajrapāṇir mahākrodʰarājo Maheśvaraṃ muktvānyān
Line of ed.: 13    
devān āśvāsyottʰāpanārtʰam idam vajrottiṣṭʰan nāma sarvatatʰāgatahr̥dayam
Line of ed.: 14    
abʰāṣat \

Line of ed.: 15       
VAJROTTIṢṬʰA \\

Line of ed.: 16       
atʰāsmin bʰāṣitamātre Maheśvaraṃ muktvā sarve te tridʰātukasannipatitās
Line of ed.: 17    
tribʰuvanapatayaḥ saparivārāḥ saṃmūrccʰitāḥ
Line of ed.: 18    
samānāḥ samāśvastahr̥dayā abʰūvan \ divyāni sukʰāny anubʰavanto
Page of ed.: 166   Line of ed.: 1    
vigatabʰayaccʰabʰitaromaharṣā bʰagavantaṃ Vajrapāṇinam
Line of ed.: 2    
avalokayantaḥ samuttʰitā iti \\

Line of ed.: 3       
atʰa bʰagavān Vajrapāṇiṃ bodʰisattvam āmantrayām āsa \
Line of ed.: 4    
"ayaṃ mahāsattvo mahādevo devādʰipatir nottʰāpitaḥ, tat kim
Line of ed.: 5    
asya jīvitavipraṇāśena kr̥tena ?; jīvāpayainaṃ, satpuruṣo 'yaṃ
Line of ed.: 6    
bʰaviṣyatī-" ti \ atʰa Vajrapāṇir "evam astv" iti kr̥tvedaṃ
Line of ed.: 7    
mr̥tasaṃjīvanahr̥dayam udājahāra \

Line of ed.: 8       
VAJRĀYUḤ \\

Line of ed.: 9       
atʰāsmin bʰāṣitamātre mahādevo devo mr̥taḥ saṃjīvyottʰātum
Line of ed.: 10    
iccʰati, na śakto vyuttʰātuṃ \ tato bʰagavantam etad
Line of ed.: 11    
avocat \ "kim ahaṃ bʰagavatā evaṃ śāsyāmi ?" \ bʰagavān āha \
Line of ed.: 12    
"na tvaṃ pratipadyasy asya mahāsatpuruṣasyājñāṅ kartuṃ \
Line of ed.: 13    
ayam eva tena śāsti, nāhaṃ" \ Maheśvaraḥ prāha \ "kin na
Line of ed.: 14    
tvaṃ bʰagavaṃc cʰakto 'smād dr̥ṣṭasattvān paritrātum ?" iti \
Line of ed.: 15    
bʰagavān āha \ "nāham asmāt samartʰaḥ paritrātuṃ" \ āha \
Line of ed.: 16    
"tat kasmād dʰetor" \ āha \ "sarvatatʰāgatādʰipatitvāt" \
Line of ed.: 17    
āha \ "nāhaṃ bʰagavaṃ bʰagavato bʰāṣitasyārtʰam ājāne \ kin tu
Line of ed.: 18    
yatra hi nāma tatʰāgatānām api sarvatraidʰātukādʰipatīnām
Line of ed.: 19    
anyo 'dʰipatis tan na jāne ko 'yam" iti \\

Page of ed.: 167  
Line of ed.: 1       
atʰa bʰagavān Vajrapāṇir mahābodʰisattvaḥ punar api
Line of ed.: 2    
mahādevam āhūyaivam āha \ "na pratipa[dyasi kiṃ] duṣṭasattva
Line of ed.: 3    
mamājñāṅ kartum ?" iti \ atʰa mahādevo Vajrasattvavacanam
Line of ed.: 4    
upaśrutya kupitaś caṇḍībʰūtas tatʰā patita eva punar api
Line of ed.: 5    
mahāraudrarūpatāṃ darśaya[nn e]vam āha \ "maraṇam apy
Line of ed.: 6    
utsahāmi; na ca tavājñāṅ kariṣyāmi" \\

Line of ed.: 7       
atʰa Vajrapāṇir mahābodʰisattvo mahākopatāṃ sandarśayan
Line of ed.: 8    
svakramatālād ida[m anuca]ran niścacāra \

Line of ed.: 9       
OṂ PĀDĀKARṢAṆA VAJRA HŪṂ \\

Line of ed.: 10       
atʰa bʰagavataś caraṇatālāt samantajvālā garbʰāḥ
Line of ed.: 11    
kr̥tabʰrukuṭīdaṃṣṭrākarālamahāvaktro vajrā[nucaro bʰagavato
Line of ed.: 12    
Vajrapā]ṇeḥ purataḥ stʰitvājñāṃ mārgayām āsa \\

Line of ed.: 13       
atʰa Vajrāpāṇir Maheśvarasaṃśodʰananimittam evam āha \

Line of ed.: 14       
OṂ PĀDĀKARṢĀKARṢASYA SARVA-VAJRADʰARĀNUCARA
Line of ed.: 15       
[KAṆḌA KAṆḌA VA]JRA HŪṂ JAḤ \\

Page of ed.: 168  
Line of ed.: 1       
atʰaivam ukte mahādeva Umādevīsahitaḥ ūrdʰvapādo
Line of ed.: 2    
nagnaḥ sarvajagadbʰir upahasyamānaḥ pādākarṣaṇavajrānucareṇa
Line of ed.: 3    
bʰagava[to Vajrapā]ṇeḥ purataḥ pādatāle stʰāpita iti \

Line of ed.: 4       
atʰa Vajrapāṇir bodʰisattvo bʰagavantam etad avocat \
Line of ed.: 5    
"ayaṃ bʰagavan duṣṭasattvaḥ sapatnīkaḥ kiṃ karomi ?" [iti] \

Line of ed.: 6       
bʰagavān āha \

Line of ed.: 7       
OṂ VAJRĀKRAMA HOḤ \\

Line of ed.: 8       
atʰaivam ukte Vajrapāṇir mahābodʰisattvo mahādevaṃ
Line of ed.: 9    
vāmapādākrāntaṃ kr̥tvā, dakṣiṇena comā[yāḥ stanau pīḍa]yann,
Line of ed.: 10    
idaṃ svahr̥dayam udājahāra \

Line of ed.: 11       
OṂ VAJRĀVIŚA HANAYĀ TRAṂ TRAṬ \\

Line of ed.: 12       
atʰāsmin bʰāṣitamātre mahādevaḥ samāviṣṭvā, svakarasahasreṇa
Line of ed.: 13    
mukʰa[saha]sram ahanat \ atʰa vajramaṇiratnaśikʰarakūṭāgārasya
Line of ed.: 14    
bāhyataḥ sarvatribʰuvanair mahānādo
Line of ed.: 15    
muktaḥ \ "ayaṃ so 'smākam adʰipatir anena mahātmanā [śāsyata"
Line of ed.: 16    
iti] \\

Page of ed.: 169  
Line of ed.: 1       
atʰa bʰagavān mahādevasyopari mahākaruṇām utpādya,
Line of ed.: 2    
idaṃ sarvabuddʰamaitrīhr̥dayam abʰāṣat \

Line of ed.: 3       
OṂ BUDDʰA MAITRĪ VAJRA RAKṢA HAṂ \\

Line of ed.: 4       
atʰāsmin bʰāṣitamātre mahādevasya tadāveśaduḥkʰam
Line of ed.: 5    
upaśāntaṃ \ tac ca Vajrapāṇipādatalasparśam
Line of ed.: 6    
anuttarasiddʰyabʰiṣekasamādʰivimokṣadʰāraṇījñānābʰijñāvāptaye yāvat
Line of ed.: 7    
tatʰāgatatvāya saṃvr̥tta iti \ atʰa mahādevo bʰagavatpādatalasparśāt
Line of ed.: 8    
sarvatatʰāgatasamādʰidʰāraṇīvimokṣasukʰāny
Line of ed.: 9    
anubʰavanta mahādevakāyaṃ Vajrapāṇipādamūle nipātayitvā,
Line of ed.: 10    
adʰastād dvātriṃśadGaṅgānadīvālukopamalokadʰātuparamāṇurajaḥsamā
Line of ed.: 11    
lokadʰātavo 'tikramya, Bʰasmaccʰatrā nāma lokadʰātus
Line of ed.: 12    
tatra Bʰasmeśvaranirgʰoṣo nāma tatʰāgata utpannaḥ \
Line of ed.: 13    
atʰa tasmān mahādevakāyād idam udānaṃ niḥsr̥tavān \
Strophe: (1) 
Line of ed.: 14   Verse: a       
aho hi sarvabuddʰānāṃ buddʰajñānam anuttaraṃ \
Line of ed.: 15   Verse: b       
pātayitvākṣarapade nirvr̥ttau stʰāpayanti hi \\
Strophe:   Verse:  
Line of ed.: 16    
iti \\   \\

Page of ed.: 170  
Line of ed.: 1       
atʰa Vajrapāṇirmahābodʰisattvas tān anyān Nārāyaṇādān
Line of ed.: 2    
sarvatrilokādʰipatīn evam āha \ "praviśadʰvaṃ mārṣā asmin
Line of ed.: 3    
sarvatatʰāgatavajrasamayamahāmaṇḍale; praviṣṭvā sarvatatʰāgatasamayam
Line of ed.: 4    
anupālayata !" \ ta evam āhuḥ \ "yatʰā
Line of ed.: 5    
jñāpayasi tatʰā kurma" iti \\

Line of ed.: 6       
atʰa Vajrapāṇir mahābodʰisattvas tāṃs tribʰuvanasanniveśān
Line of ed.: 7    
āhūyaivam āha \ "pratigr̥hṇata mārṣāḥ punas triśaraṇagamanaśikṣāsamayasaṃvaraṃ,
Line of ed.: 8    
mama ca samaye tiṣṭʰata !" \
Line of ed.: 9    
ta evam āhuḥ \ "evam astv iti \ kin tu vayaṃ tava samayam
Line of ed.: 10    
[akovidāḥ]" \

Line of ed.: 11       
atʰa Vajrapāṇiḥ svasamayam anuprādāt \
Strophe: 1 
Line of ed.: 12   Verse: a       
bodʰicittaṃ samutpadya yatʰā ca kramataḥ para[m \
Line of ed.: 13   Verse: b       
bodʰyartʰāya yatʰābalaṃ yata]dʰvaṃ susamāhitāḥ \\
Strophe:   Verse:  

Line of ed.: 14       
atʰa Vajrapāṇir mahābodʰisattvaḥ teṣāṃ devādīnāṃ,
Line of ed.: 15    
"praveśamahāsamayamudrāṃ bandʰāna" iti kr̥tvā, bandʰayanti sma,
Line of ed.: 16    
anena [mahāsamaya]mudrāhr̥dayeneti \

Page of ed.: 171  
Line of ed.: 1       
OṂ VAJRA SAMAYA GR̥HṆA BANDʰA SAMAYAṂ,
Line of ed.: 2       
VAJRA-SATTVA SAMAYAM ANUSMARA SARVA-TATʰĀGATA
Line of ed.: 3          
SAMAYAS TVAṂ \
Line of ed.: 4       
DR̥ḌʰĪ ME BʰAVA, STʰIRO ME BʰAVA, [ĀHĀRYO ME BʰAVA,
Line of ed.: 5          
APRATIHĀ]RYO ME BʰAVA,
Line of ed.: 6          
SARVA-KARMASU CA ME CITTA ŚREYAḤ KURU \
Line of ed.: 7       
HA HA HA HA HŪṂ \\

Line of ed.: 8       
atʰāsminn uccāritamātre sakalatraidʰātukatribʰuvanajanasaniveśasya
Line of ed.: 9    
[vajrakrodʰaTerintirimudrā pāṇibʰyām
Line of ed.: 10    
āviśya bandʰato dr̥ḍʰībʰūteti \\


Page of ed.: 172  
New names of Sarva deities


Line of ed.: 1       
atʰa Vajrapāṇir yatʰāvat praveśayitvā, sarvamahāmaṇḍalaṃ
Line of ed.: 2    
yatʰānupūrveṇa deśayitvā, vajraratnābʰiṣekair abʰiṣicya,
Line of ed.: 3    
vajracihnāni ca karebʰyo datvā, vajranāmābʰiṣekair abʰiṣicya,
Line of ed.: 4    
sarvatatʰāgatasattvārtʰatāyāṃ stʰāpayām āsa \ atʰa sarvatrailokyādʰipatīnāṃ
Line of ed.: 5    
karma bʰavati \ tadyatʰā, Maheśvarāya
Line of ed.: 6    
Krodʰavajraḥ, Nārāyaṇāya Māyāvajraḥ, Sanatkumārāya Vajragʰaṇṭaḥ,
Line of ed.: 7    
Brahmaṇe Maunavajraḥ, Indrāya Vajrāyudʰaḥ, iti
Line of ed.: 8    
Vidyārājyakā ity abʰiṣiktāḥ \ tato 'ntarīkṣacarāṇāṃ
Line of ed.: 9    
sarvadevādʰipa[tīnām anuprādāt \] tadyatʰā, Amr̥takuṇḍale
Line of ed.: 10    
Vajrakuṇḍaliḥ, Indave Vajraprabʰaḥ, Mahādaṇḍāgrāya Vajradaṇḍaḥ,
Line of ed.: 11    
Piṅgalāya Vajrapiṅgalaḥ, ity evam ādyā Vajrakrodʰā
Line of ed.: 12    
ity abʰiṣiktāḥ \ tata ākāśacarāṇāṃ sarvadevādʰipatīnām
Line of ed.: 13    
anuprādāt \ tadyatʰā, Madʰumattāya Vajraśauṇḍaḥ, Madʰukarāya
Line of ed.: 14    
Vajramālā, Jayāya Vajravaśī, Jayāvahāya Vijayavajra, ity
Line of ed.: 15    
evam ādyā Gaṇapataya ity abʰiṣiktāḥ \ tato bʰaumānāṃ
Line of ed.: 16    
sarvadevādʰipatīnām anuprādāt \ tadyatʰā, Kośapālāya Vajramusalaḥ,
Line of ed.: 17    
Vāyave Vajrānilaḥ, Agnaye Vajrānalaḥ, Kuberāya
Line of ed.: 18    
Vajrabʰairavaḥ, ity evam ādayo Dūtā ity abʰiṣiktāḥ \ tataḥ
Line of ed.: 19    
pātālādʰipatīnāṃ sarvadevānām anuprādāt \ tadyatʰā, Varāhāya
Line of ed.: 20    
Vajrāṅkuśaḥ, Yamāya Vajrakālaḥ, Pr̥tʰvīcūlikāya Vajravināyakaḥ,
Page of ed.: 173   Line of ed.: 1    
Varuṇāya Nāgavajraḥ, ity evam ādyāś Ceṭakā ity
Line of ed.: 2    
abʰiṣiktāḥ \\


New names of Saiva goddesses


Line of ed.: 3       
tatas trailokyādʰipatiḥ sarvadevīnāṃ vajraratnābʰiṣekeṇābʰiṣicya,
Line of ed.: 4    
svacihnebʰyo vajrādʰiṣṭʰāpya, [vajra]nāmābʰiṣekeṇābʰiṣicya,
Line of ed.: 5    
sarvatatʰāgatasattvārtʰatāyāṃ pratiṣṭʰāpayām āsa \
Line of ed.: 6    
tadyatʰā, Umāyai Krodʰavajrāgniḥ, Rukmiṇyai [Vajrasauvarṇī],
Line of ed.: 7    
Ṣaṣṭʰyai Vajrakaumārī, Brahmāṇyai Vajraśāntiḥ, Indrāṇyai
Line of ed.: 8    
Vajramuṣṭir, ity evam ādyā Vajrarājanikā ity abʰiṣiktāḥ \
Line of ed.: 9    
tato 'ntarīkṣacarīṇāṃ [sarvamā]tr̥̄ṇām anuprādāt \ tadyatʰā,
Line of ed.: 10    
Amr̥tāyai Vajrāmr̥tā, Rohiṇyai Vajrakāntiḥ, Daṇḍahāriṇyai
Line of ed.: 11    
Daṇḍavajrāgrā, Jātāhāriṇyai Vajra[mekʰalā], ity evam ādyā
Line of ed.: 12    
Vajrakrodʰinya ity abʰiṣiktāḥ \ tataḥ kʰecarīṇāṃ sarvamātr̥̄ṇām
Line of ed.: 13    
anuprādāt \ tadyatʰā, Māraṇyai Vajravilayā, [Aśanā]yai
Line of ed.: 14    
Vajrāśanā, Vasanāyai Vajravasanā, Ratyai Vajravaśā, ity
Line of ed.: 15    
evam ādyā Gaṇikā ity abʰiṣiktāḥ \ tato bʰūcarīṇāṃ sarvamātr̥̄ṇām
Line of ed.: 16    
anuprādāt \ tadyatʰā, Śivāyai Vajradūtī, Vāyavyai
Line of ed.: 17    
Vegavajriṇī, Āgnedʰryāyai Vajrajvālā, Kauberyai Vajravikaṭā,
Line of ed.: 18    
ity evam ādyā Vajradūtya ity abʰiṣiktāḥ \ tataḥ pātālavāsinīnāṃ
Line of ed.: 19    
sarvamātr̥̄ṇām anuprādāt \ Vārāhyai Vajramukʰī,
Line of ed.: 20    
Cāmuṇḍāyai Vajrakālī, cCʰinnanāsāyai Vajrapūtanā, Vāruṇyai
Line of ed.: 21    
Vajramakarī, ity evam ādyā Vajraceṭya ity abʰiṣiktāḥ \\

Page of ed.: 174  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ teṣāṃ sarvapraviṣṭānām
Line of ed.: 2    
buddʰajñānāni niṣpādya, sarvamudrābandʰāni śikṣayitvā,
Line of ed.: 3    
vajrasamayāny anuprādāt anena śapatʰahr̥dayena \
Strophe: 1 
Line of ed.: 4   Verse: a       
ayaṃ vajro mahāvajras sarvabuddʰair adʰiṣṭʰitaḥ \
Line of ed.: 5   Verse: b       
samayavyatikramāt kṣipraṃ bʰasmīkuryat kulāni tu \\

Line of ed.: 6        
OṂ HANA SAMAYA HUṂ PʰAṬ


Mudra


Line of ed.: 7        
tato hr̥dayagrahaṇamudram anuprādāt \
Strophe: 1  
Line of ed.: 8   Verse: a       
vajramudrādvikaṃ badʰvā tarjanyaṅkuśabandʰitaṃ \
Line of ed.: 9   Verse: b       
valitodvalitaṃ kuryād yas tu kāryārtʰacintakaḥ \\ 1 \\
Strophe: 2  
Line of ed.: 10   Verse: a       
tasya yuṣmābʰiḥ purataḥ stʰātavyaṃ kāryasiddʰaye \
Line of ed.: 11   Verse: b       
vo jīvitanāśāya bʰavet samayo hy ayam \\ iti \\ 2 \\
Strophe: 3  
Line of ed.: 12   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya kuñcitāgryā suyantritaṃ \
Line of ed.: 13   Verse: b       
sandʰāyāṅguṣṭʰayugalaṃ pīḍayen madʰyamādvayaṃ \\ 3 \\
Strophe: 4  
Line of ed.: 14   Verse: a       
ayaṃ vaḥ samayo hanyād yadiṃ kaścid atikramet \
Line of ed.: 15   Verse: b       
bandʰaṃ samayamudrāyā vajravidyādʰarasya tu \\ 4 \\
Page of ed.: 175  
Strophe: 5  
Line of ed.: 1   Verse: a       
kaniṣṭʰāṅgulibandʰan tu vajramudrādvikasya tu \
Line of ed.: 2   Verse: b       
pr̥ṣṭʰato 'grāṅguligrastaṃ parivartya śire stʰitaṃ \\ 5 \\
Strophe: 6  
Line of ed.: 3   Verse: a       
vajravidyādʰarā bandʰaḥ samayo 'yaṃ mahātmanaḥ \
Line of ed.: 4   Verse: b       
yas tu krodʰo nirīkṣeta stʰeyan tasya puras tatʰā \\ 6 \\
Strophe: 7  
Line of ed.: 5   Verse: a       
vajrarakṣāṃ dr̥ḍʰāṃ badʰvā vajrabandʰaṃ tu pīḍayet \
Line of ed.: 6   Verse: b       
bʰaumānāṃ samayo hy eṣa sarvasattvābʰirakṣakaḥ \\ 7 \\
Strophe: 8  
Line of ed.: 7   Verse: a       
yas tu kaścit paritrārtʰe bandʰet krodʰasamanvitaḥ \
Line of ed.: 8   Verse: b       
rakṣāyai [ya]sya sattvasya stʰātavyaṃ tasya pr̥ṣṭʰataḥ \\ 8 \\
Strophe: 9  
Line of ed.: 9   Verse: a       
vajramudrādvikaṃ badʰvā vāmavajrāgrapīḍitā \
Line of ed.: 10   Verse: b       
valitodvalitaṃ kr̥tvā spʰoṭayet kanyasāṅguliṃ \\ 9 \\
Strophe: 10  
Line of ed.: 11   Verse: a       
ya[di krodʰaṃ samāviśet] prayuñjet samayo hy ayaṃ \
Line of ed.: 12   Verse: b       
tasya yuṣmābʰiḥ purataḥ stʰeyaṃ sarvāgrasiddʰaya \\ iti \\ 10 \\
Strophe: 11  
Line of ed.: 13   Verse: a       
grantʰitaṃ vajrabandʰena dr̥ḍʰan tarjani[yogena] \
Line of ed.: 14   Verse: b       
madʰyamāṅguṣṭʰamukʰayor vajramudrāṃ parikṣipet \\ 11 \\
Strophe: 12  
Line of ed.: 15   Verse: a       
parivartya lalāṭe tu stʰāpya yas tu samāhūyet \
Line of ed.: 16   Verse: b       
tasya stʰeyaṃ puraḥ śaśvad yadi jīvi[taṃ stʰāpayed \\ 12 \\
Strophe:   Verse:  
Line of ed.: 17    
i]ti \\

Page of ed.: 176  
Line of ed.: 1       
atʰāsāṃ sakalatrilokahr̥dayagrahaṇasamayamudrāṇāṃ
Line of ed.: 2    
samayagrahaṇahr̥dayāni bʰavanti \

Line of ed.: 3       
OṂ VALITODVALITA VAJRĀKARṢAYA [HUṂ JJAḤ \\]

Line of ed.: 4       
vajravalitamudrāyā devākarṣaṇahr̥dayaṃ \

Line of ed.: 5       
HUṂ VAJRĀGRA PĪḌAYA SAMAYA HUṂ \\

Line of ed.: 6       
antarīkṣacarāṇaṃ \\

Line of ed.: 7       
OṂ VAJRA MĀLĀGRA VAṂ \\

Line of ed.: 8       
māladʰāriṇī[nāṃ \]

Line of ed.: 9       
OṂ VAJRA BANDʰA HAṂ \\

Line of ed.: 10       
bʰūcarāṇāṃ \

Line of ed.: 11       
OṂ VAJRA PĀTĀLA BʰAṂJA BʰAṂJA HUṂ PʰAṬ \\

Line of ed.: 12       
pātālanivāsināṃ \

Page of ed.: 177  
Line of ed.: 1       
OṂ HERUKA VAJRA SAMAYA SARVA-DUṢṬA SAMAYA MUDRĀ
Line of ed.: 2          
PRABʰAṂJAKA HUṂ PʰAṬ \\

Line of ed.: 3       
sarvamātr̥̄ṇām iti \\

Line of ed.: 4       
atʰa bʰagavān Vajrapāṇir bʰagavantam etad avocat \ "ahaṃ
Line of ed.: 5    
bʰagavaṃ sarvatatʰāgatair duṣṭadamaka ity abʰiṣiktaḥ, tat
Line of ed.: 6    
sādʰv ājñāpayaiṣāṃ sarvaduṣṭamaṇḍalabandʰānāṃ katʰaṃ
Line of ed.: 7    
pratipadyāmi" \

Line of ed.: 8       
atʰa bʰagavān idamupaśrutya evam āha \

Line of ed.: 9       
OṂ VAJRA SUṂBʰA NISUṂBʰA HUṂ PʰAṬ \\

Line of ed.: 10       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvasattvaparitrāṇārtʰam
Line of ed.: 11    
idaṃ sarvamaṇḍalākarṣaṇahr̥dayam abʰāṣat \

Line of ed.: 12       
OṂ VAJRA SAMAYĀKARṢAYA SARVA-MAṆḌALĀN
Line of ed.: 13          
VAJRA-DʰARA SATYAṂ MĀTIKRAMA HUṂ PʰAṬ \\
Strophe: 1 
Line of ed.: 14   Verse: a       
vajrāṅkuśadvayaṃ hr̥daye parivartitaṃ \
Line of ed.: 15   Verse: b       
argāṅkuśīdvayā bāhyamaṇḍalākarṣaṇaṃ paraṃ \\
Strophe:   Verse:  

Page of ed.: 178  
Line of ed.: 1       
atʰāsmin bʰāṣitamātre sarvamaṇḍalāni sarvataḥ Sumerugirimūrdʰni
Line of ed.: 2    
bādʰyataḥ parivāryāvastʰitāni \

Line of ed.: 3       
atʰa bʰagavān Vajrapāṇis tāṃ sarvamaṇḍalasanniveśān
Line of ed.: 4    
āhūyaivam āha \ "pratipadyata mārṣāḥ prāṇātipātavairamaṇyasamayasaṃgrahaṇam !"
Line of ed.: 5    
iti \ atʰa tair bāhyamaṇḍalasamayasattvair
Line of ed.: 6    
bʰagavāṃ vijñapto, "vayaṃ bʰagavan mānsāhārā dr̥ṣṭasattvatayā
Line of ed.: 7    
ojohāreṇa jīvikāṃ kalpayāmaḥ; tad ājñāpayatu
Line of ed.: 8    
bʰagavān katʰam asmābʰir jīvitavyam" iti \

Line of ed.: 9       
atʰa Vajrapāṇir mahābodʰisattva imaṃ duṣṭavajrakrodʰam
Line of ed.: 10    
abʰāṣat \

Line of ed.: 11       
OṂ DUṢṬA VAJRA KRODʰA HANA DAHA PACA VIDʰVAṂSAYA
Line of ed.: 12          
VIKIRA SARVA DUṢṬA SAMAYA MUDRĀ MAṆḌALĀN
Line of ed.: 13          
BʰAṂJA BʰAṂJA MARDA MARDA KʰĀDA KʰĀDA
Line of ed.: 14          
PARAMANTRĀN VAJRA SAMAYA HUṂ PʰAṬ \\
Strophe: 1 
Line of ed.: 15   Verse: a       
vajrakrodʰāṅgulī samyag nakʰasandʰānaveṣṭite \
Line of ed.: 16   Verse: b       
sandʰayen mukʰato gāḍʰāṃ mudreyaṃ duṣṭanāśanī- \\
Strophe:   Verse:  
Line of ed.: 17    
ti \\

Page of ed.: 179  
Line of ed.: 1       
atʰāsmin bʰāṣitamātre sarvaduṣṭamaṇḍalāni ekadʰyībʰūtvānekāni
Line of ed.: 2    
vidʰvansitāni vikīrṇāni, samayamudrābandʰāḥ
Line of ed.: 3    
spʰoṭitāḥ \ te ca duṣṭasamayasattvā dahyamānāḥ pacyamānā
Line of ed.: 4    
mahānto mahārauravāntān tān kʰān muñcanto, yena bʰagavān mahāvajradʰaras
Line of ed.: 5    
tenāñjalayo badʰvaivam āhuḥ \ "paritrāyasva bʰagavan,
Line of ed.: 6    
yena vayaṃ prāṇān na parityajāmaḥ !" \

Line of ed.: 7       
atʰa Vajrapāṇiḥ punar api bʰagavantam etad avocat \
Line of ed.: 8    
"ājñāpayasva bʰagavan katʰameṣāṃ duṣṭamaṇḍalānāṃ pratipadyāmi" \

Line of ed.: 9       
atʰa bʰagavān idam uvāca \

Line of ed.: 10       
OṂ NISUṂBʰA HANA DAHA PACA GR̥HṆA BANDʰA HUṂ PʰAṬ \\

Line of ed.: 11       
atʰa Vajrapāṇir mahābodʰisattva i[maṃ] vajrakrūrakrodʰam
Line of ed.: 12    
abʰāṣat \

Line of ed.: 13       
OṂ MAHĀ-VAJRA-KRŪRA-KRODʰA PĀTAYA SARVA-DUṢṬA-MAṆḌALĀN,
Line of ed.: 14          
VINĀŚAYA SARVA-DUṢṬA-SAMAYĀN, VIKIRA VIDʰVAṂ[SAYA
Line of ed.: 15          
SPʰO]ṬAYA BʰAṂJAYA SARVA-DUṢṬA-SAMAYA-MUDRĀ-BANDʰĀN,
Line of ed.: 16          
GR̥HṆA HANA DAHA PACA SARVA-DUṢṬA-SAMAYA-SATTVĀN,
Line of ed.: 17          
VAJRA SAMAYA HUṂ PʰAṬ \\

Page of ed.: 180  
Line of ed.: 1    
atʰāsmin bʰāṣitamātre sarvaduṣṭasamayamudrāmaṇḍalāni
Line of ed.: 2    
punar apy ekadʰyībʰūtvā mahāsāgare prapatitānīti \\

Line of ed.: 3       
atʰa Vajrapāṇir mahābodʰisattvaḥ punar api bʰagavantam
Line of ed.: 4    
etad avocat \ "ahaṃ bʰagavatā sarvaduṣṭadamanāyādʰyeṣitaḥ \
Line of ed.: 5    
tad eṣāṃ ḍākinīgrahādīnāṃ sarvagrahāṇāṃ katʰaṃ pratipadyāmi ? \"

Line of ed.: 6       
atʰa bʰagavān idam avocat \

Line of ed.: 7       
OṂ HANA HANA VAJRA HUṂ PʰAṬ \\

Line of ed.: 8       
atʰa Vajrapāṇir mahābodʰisattvaḥ punar api
Line of ed.: 9    
sarvaḍākinyādiduṣṭagrahākarṣaṇahr̥dayam abʰāṣat \

Line of ed.: 10       
OṂ VAJRĀKARṢAYA ŚĪGʰRAṂ SARVA-DUṢṬA-GRAHĀN
Line of ed.: 11          
VAJRA-DʰARA-SATYENA HUṂ JAḤ \\

Line of ed.: 12       
atʰāsmin bʰāṣitamātre ḍākinyādayaḥ sarvaduṣṭagrahāḥ
Line of ed.: 13    
Sumerugirimūrdʰni bāhyato maṇḍalībʰūtvāvastʰitā iti \\

Line of ed.: 14       
atʰa Vajrapāṇir mahābodʰisattvaḥ tāṃ ḍākinyādīn sarvaduṣṭagrahān
Line of ed.: 15    
āhūyaivam āha \ "pratipadyata mārṣāḥ prāṇātipātavairamaṇyaśikṣāsamayasaṃvare;
Line of ed.: 16    
vo vajreṇādīptena pradīptenaikajvālībʰūtena
Line of ed.: 17    
kulāni nirdaheyam" \

Page of ed.: 181  
Line of ed.: 1       
atʰa te ḍākinyādayaḥ sarvaduṣṭagrahā yena bʰagavān
Line of ed.: 2    
tenāñjalim badʰvā bʰagavantaṃ vijñāpayām āsuḥ \ "vayaṃ
Line of ed.: 3    
bʰagavan mānsāśinas, tad ājñāpayasva katʰaṃ pratipattavyam" iti \

Line of ed.: 4       
atʰa bʰagavān Vajrapāṇim evam āha \ "pratipadyasva
Line of ed.: 5    
Vajrapāṇe eṣāṃ sarvānāṃ mahākaruṇām utpādyopāyan dātum" iti \

Line of ed.: 6       
atʰa Vajrapāṇir mahākāruṇika idaṃ sarvasattvamaraṇanimittajñānamudrāhr̥dayam
Line of ed.: 7    
abʰāṣat \

Line of ed.: 8       
OṂ VAJRA PRATIGR̥HṆA HR̥DAYAM ĀKARṢAYA,
Line of ed.: 9          
YADY AYAṂ SATTVO MĀŚĀ-DATVENA MRIYATE, TAD ASYA
Line of ed.: 10          
HR̥DAYAN NIṢKRAMATU,
Line of ed.: 11          
SAMAYA HUṂ JJAḤ \\

Line of ed.: 12       
atʰāsya mudrābandʰo bʰavati \
Strophe: 1 
Line of ed.: 13   Verse: a       
vajrabandʰaṃ samādʰāya bāhubʰyāṃ sudr̥ḍʰaṃ hr̥di \
Line of ed.: 14   Verse: b       
vajrāṅgulimukʰābʰyān tu svakakṣau tu samutkarṣed \\ iti \\
Strophe:   Verse:  

Line of ed.: 15       
anayā mudrayā bʰavadbʰiḥ sarvasattvahr̥dayāny apakr̥ṣya
Line of ed.: 16    
bʰoktavyānī-"ti \

Line of ed.: 17       
atʰa te ḍākinyādayaḥ sarvaduṣṭagrahā huluhuluprakṣveḍitāni
Line of ed.: 18    
kr̥tvā svabʰavanaṃ gatā iti \\   \\

Page of ed.: 182  
Line of ed.: 1       
atʰa bʰagavān Vajrapāṇiḥ punar api bʰagavantam etad avocat \
Line of ed.: 2    
"ahaṃ bʰagavadbʰiḥ sarvatatʰāgataiḥ sarvaduṣṭadamaka iti
Line of ed.: 3    
kr̥tvādʰyiṣṭaḥ \ tad ājñāpayatu me bʰagavān jvarādīnāṃ vyādʰīnāṃ
Line of ed.: 4    
kiṅ karomi" \

Line of ed.: 5       
atʰa bʰagavān āha \

Line of ed.: 6       
OṂ HUṂ PʰAṬ \\

Line of ed.: 7       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvajvarādyākarṣaṇahr̥dayam
Line of ed.: 8    
udājahāra \

Line of ed.: 9       
OṂ VAJRA SAMAYĀNAYA SARVA-[DUṢṬA]-JVARĀDĪN NĀŚAYAṂ
Line of ed.: 10          
HUṂ PʰAṬ \\

Line of ed.: 11       
atʰāsmin bʰāṣitamātre jvarādayaḥ sarve Sumerugirimūrdʰni
Line of ed.: 12    
bāhyataḥ parivāryavastʰitā abʰūvan \

Line of ed.: 13       
atʰa Vajrapāṇis tān jvarādīn āhūyaivam āha \ "pratipadyata
Line of ed.: 14    
mārṣāḥ sattvopagʰātavairamaṇyaśikṣāgrahaṇasaṃvare !" \ atʰa
Line of ed.: 15    
ta evam āhuḥ \ "vayaṃ bʰagavan sattvau[jo 'pa]hr̥tya jīvikāṃ
Line of ed.: 16    
kalpayāmaḥ \ tat sādʰu bʰagavān ājñāpayatu katʰaṃ pratipadyāmaha"
Line of ed.: 17    
iti \

Page of ed.: 183  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattva idaṃ svakarmaviśuddʰijñānamudrāhr̥dayam
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
OṂ VAJRA KARMA VIŚODʰAYA SARVĀVARAṆĀNI BUDDʰA-SATYENA
Line of ed.: 4          
SAMAYA HŪṂ \\

Line of ed.: 5       
atʰāsya mudrābandʰo bʰavati \
Strophe: 1 
Line of ed.: 6   Verse: a       
vajrāñjaliṃ dr̥ḍʰīkr̥tya tarjanīdvayakuñcitāṃ \
Line of ed.: 7   Verse: b       
subandʰitasamāṅguṣṭʰyayantritā pāpahāriṇī- \\ ti \\
Strophe:   Verse:  

Line of ed.: 8       
iyaṃ mudrā yasya jvarādisarvavyādʰispr̥ṣṭasya karmato
Line of ed.: 9    
darśayet, tad yuṣmābʰir apasartavyaṃ; vo jīvitanāśo bʰaved"
Line of ed.: 10    
iti \ atʰa ta "evam astv" iti kr̥tvā prakrāntā iti \\   \\

Line of ed.: 11       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatān evam āha \
Line of ed.: 12    
"ahaṃ bʰagavadbʰiḥ sarvāvaraṇanīvaraṇakarmāvaraṇaviśuddʰihetoḥ
Line of ed.: 13    
svahr̥dayebʰyo viniḥsr̥ṣṭaḥ \ tad ājñāpayatu me bʰagavantaḥ
Line of ed.: 14    
eṣān narakādīnāṃ sarvāpāyānāṃ katʰaṃ pratipattavyam" iti \

Page of ed.: 184  
Line of ed.: 1       
bʰagavān āha \

Line of ed.: 2       
OṂ KṢAPAYA VAJRA SVĀHĀ \\

Line of ed.: 3       
atʰa Vajrapāṇir mahābodʰisattvaḥ rauravādisarvāpāyagaticakrākarṣaṇahr̥dam
Line of ed.: 4    
abʰāṣat \

Line of ed.: 5       
OṂ SARVĀPĀYAKARṢAṆA VIŚODʰANA VAJRA SAMAYA HUṂ PʰAṬ \\

Line of ed.: 6       
atʰāsmin bʰāṣitamātre rauravamahārauravādayaḥ sarvāpāyasanniveśāḥ
Line of ed.: 7    
Sumerugirimurdʰni bāhyataḥ parivāryāvastʰitāḥ \

Line of ed.: 8       
atʰa Vajrapāṇir mahābodʰisattvaḥ tān apāyabʰūmipatitān
Line of ed.: 9    
sarvasattvān āhūyaivam āha \ "gr̥hṇata mārṣās triśaraṇagamanasamayasaṃvaraṃ,
Line of ed.: 10    
sarvāpāyagatimokṣamudrāhr̥dayaṃ ca!" \
Line of ed.: 11    
atʰa te ekakaṇṭʰenaivam āhuḥ \ "paritrāyasva no bʰagavann
Line of ed.: 12    
asmād vyasanasaṅkaṭāt ! \ eṣa vayaṃ buddʰaṃ dʰarma saṃgʰaṃ
Line of ed.: 13    
tvaṃ ca śaraṇaṃ gaccʰāma" iti \

Line of ed.: 14       
atʰa Vajrapāṇiḥ sarvāpāyaspʰoṭanahr̥dayam udājahāra \

Line of ed.: 15       
OṂ VAJRAPĀṆI VISPʰOṬAYA SARVĀPĀYA-BANDʰANĀNI
Line of ed.: 16          
PRAMOKṢAYA SARVĀPĀYA-GATIBʰYAḤ SARVA-SATTVĀN
Line of ed.: 17          
SARVA-TATʰĀGATA VAJRA SAMAYA TRAṬ \\

Page of ed.: 185  
Line of ed.: 1       
atʰāsya mudrābandʰo bʰavati \
Strophe: 1 
Line of ed.: 2   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya madʰyamādvayasandʰitā \
Line of ed.: 3   Verse: b       
caturantyamukʰāsaktā pāpaspʰoṭeti kīrtitā \\

Line of ed.: 4        
atʰa te tryapāyagaticakrāntarastʰitāḥ sarvasattvā
Line of ed.: 5     
Vajrapāṇisakāśād imāṃ mudrāṃ dr̥ṣṭvā, sarvadurgatibʰyaś
Line of ed.: 6     
cyutvā, bʰagavato Vairocanasya pādamūle upapannāḥ \ te cāpāyā
Line of ed.: 7     
mahāsamudre patitā iti \

Line of ed.: 8        
atʰa Vajrapāṇir mahābodʰisattvaḥ punar api bʰagavantam
Line of ed.: 9     
etad avocat \ "ahaṃ bʰagavann aśeṣānavaśeṣatvadʰātuparitrāṇasarvahitasukʰānubʰavanārtʰaṃ
Line of ed.: 10     
yāvat sarvatatʰāgatatvottamasiddʰipʰalāvāptihetoḥ
Line of ed.: 11     
sarvatatʰāgatasiddʰivajraṃ
Line of ed.: 12     
datvā, sarvatatʰāgatair adʰyiṣṭaḥ \ tat sādʰu
Line of ed.: 13     
ājñāpayantu me bʰaga[vantaḥ] sarvatatʰāgatā atʰaiṣāṃ
Line of ed.: 14     
manuṣyāṇāṃ kiṅ karomī-" ti \

Line of ed.: 15        
atʰa sarvatatʰāgatāḥ punaḥ samājam āgamyedam avocan \

Page of ed.: 186  
Line of ed.: 1        
OṂ VAJRAPĀṆI MAHĀ-[MAṆḌALE] PRAVEŚAYA, SARVĀN
Line of ed.: 2           
DUṢṬARAUDRĀN NIVĀRAYA, PĀPEBʰYAḤ PRAMOKṢAYA,
Line of ed.: 3           
DUR-DR̥ṢṬI-PARYĀPANNĀN VIŚODʰAYA NĀŚAYA VINĀŚAYA,
Line of ed.: 4           
HA HA HA HA HŪṂ \\

Line of ed.: 5        
atʰa Vajrapāṇiḥ sarvatatʰāgatājñāvacanam upaśrutya,
Line of ed.: 6     
aśeṣānavaśeṣasattvadʰātuparitrāṇasarvahitasukʰottamasiddʰinimittaṃ
Line of ed.: 7     
yāvat sarvatatʰāgatajñānābʰijñāvāptipʰalahetor
Line of ed.: 8     
idaṃ sarvatatʰāgatamahāvajrasamayabʰūtaṃ Trilokavijayan
Line of ed.: 9     
nāma mahāmaṇḍalam abʰāṣat \
Strophe: 1  
Line of ed.: 10   Verse: a       
atʰātaḥ saṃpravakṣyāmi mahāmaṇḍalam uttamaṃ \
Line of ed.: 11   Verse: b       
Vajradʰātupratīkāśaṃ sarvasiddʰikaraṃ paraṃ \\ 1 \\
Strophe: 2  
Line of ed.: 12   Verse: a       
Trilokavijayan nāma samayaṃ vajrasaṃbʰavaṃ \
Line of ed.: 13   Verse: b       
buddʰabodʰipravartāraṃ sarvaduṣṭavināśanaṃ \\ 2 \\
Strophe:   Verse:  

Line of ed.: 14       
tatrānena mantreṇa sūtrayet \

Line of ed.: 15       
OṂ VAJRA SAMAYA SŪTRAṂ MĀTIKRAMA \\

Page of ed.: 187  
Strophe: 1 
Line of ed.: 1   Verse: a       
caturastraṃ caturdvāraṃ catustoraṇaśobʰitaṃ \
Line of ed.: 2   Verse: b       
catuḥsūtrasamāyuktaṃ paṭṭamālāsuśobʰitaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
sarvamaṇḍalakoṇeṣu dvāraniryūhasandʰiṣu \
Line of ed.: 4   Verse: b       
svacittaṃ vajraratnais tu sūtrayed bāhyamaṇḍalaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
tasyābʰyantarataḥ prājño vajraratnavibʰūṣitaṃ \
Line of ed.: 6   Verse: b       
caturaśraṃ caturdvāram aṣṭastambʰasatoraṇaṃ \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
vajrastambʰāgrasaṃstʰeṣu pañcamaṇḍalamaṇḍitaṃ \
Line of ed.: 8   Verse: b       
sūtrayen maṇḍalas tatra sūtraṃ raṅgaiḥ prapūrayet \\ 4 \\
Strophe:   Verse:  

Line of ed.: 9       
tatrāyaṃ raṅgajāpaḥ \

Line of ed.: 10       
OṂ VAJRA CITRA SAMAYA HŪṂ \\

Line of ed.: 11       
tato madʰyastʰito bʰūtvā vajrācāryaḥ samāhitaḥ \
Line of ed.: 12    
manasodgʰāṭayec caiva vajradvāracatuṣṭayaṃ \\

Line of ed.: 13       
tatrāyaṃ dvārodgʰāṭanamantraḥ \

Line of ed.: 14       
OṂ VAJRODGʰĀṬAYA SAMAYA PRAVEŚAYA HŪṂ \\

Page of ed.: 188  
Strophe: 1 
Line of ed.: 1   Verse: a       
sauvarṇe rājate vāpi mr̥ṇmaye sucitrite \
Line of ed.: 2   Verse: b       
iṣṭake caturaśre tu buddʰabimban niveśayet \\
Strophe:   Verse:  

Line of ed.: 3       
tatredaṃ sarvatatʰāgatākarṣaṇahr̥dayaṃ bʰavati \

Line of ed.: 4       
OṂ VAJRA JVĀLĀGNI PRADĪPTĀKARṢAYA SARVA-TATʰĀGATĀN
Line of ed.: 5          
MAHĀ-VAJRA SAMAYA HŪṂ JAḤ \\

Strophe: 2 
Line of ed.: 6   Verse: a       
buddʰasya purato vajraṃ jvālāmadʰye niveśayet \
Line of ed.: 7   Verse: b       
jvālāmadʰye likʰed ratnaṃ padmaṃ viśvāyudʰan tatʰā \\
Strophe:   Verse:  

Line of ed.: 8       
atʰāsāṃ vajrasamayamudrāṇāṃ niveśahr̥dayāni bʰavanti \

Line of ed.: 9       
HŪṂ SATTVA-VAJRA JVĀLĀ MĀLA HŪṂ PʰAṬ \\
Line of ed.: 10       
OṂ RATNA-VAJRA JVĀLĀ MĀLA HŪṂ TRAḤ \\
Line of ed.: 11       
OṂ DʰARMA-VAJRA JVĀLĀ MĀLA HŪṂ HRĪḤ \\
Line of ed.: 12       
HŪṂ KARMA-VAJRA JVĀLĀ MĀLA HŪṂ HAḤ \\
Strophe: 3 
Line of ed.: 13   Verse: a       
vajravegena niḥkramya buddʰasya puratas tatʰā \
Line of ed.: 14   Verse: b       
saṃlikʰed vidʰivat prājño vajra-HUṄ-kāramaṇḍalam \\
Strophe:   Verse:  

Page of ed.: 189  
Line of ed.: 1       
tatredaṃ vajravegahr̥dayaṃ bʰavati \

Line of ed.: 2       
OṂ VAJRA VEGĀKRAMA HŪṂ \\

Line of ed.: 3       
evaṃ vajradʰātvādiṣu sarvamaṇḍaleṣu sūtram ākramya,
Line of ed.: 4    
sarvato gaccʰed iti \\

Page of ed.: 190  
Line of ed.: 1       
atʰāsya mudrā bʰavati \
Strophe: 1 
Line of ed.: 2   Verse: a       
manotkṣipya rekʰāt tu vajrasūtram atʰāpi \
Line of ed.: 3   Verse: b       
praviśantiḥ kramatvāpi bʰramyate samayān na saḥ \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
tatra madʰye mahāsattvaṃ Va[jrapā]ṇiṃ samālikʰet \
Line of ed.: 5   Verse: b       
mahānīlotpalarucaṃ vajra-HUṂ-kārasaṃgrahaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
īṣad daṃṣṭrākarālāsyaṃ saroṣahasitānanaṃ \
Line of ed.: 7   Verse: b       
pratyālīḍʰasa[mākrāntaṃ jvā]lāmālākulaprabʰaṃ \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
vāmapādasamākrāntaṃs tena kāryaṃ Maheśvaraḥ \
Line of ed.: 9   Verse: b       
dakṣiṇaṃ tu likʰet pādam Umāstanabʰarastʰitaṃ \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
tatrāsya hr̥da[yaṃ bʰavati \

Line of ed.: 11       
HŪṂ \\ ]

Line of ed.: 12       
tasya pārśveṣu sarveṣu vajrakrodʰān niveśayet \
Line of ed.: 13    
kruddʰadaṃṣṭrākarālāṃs tu jvālāmālākulaprabʰān \\

Page of ed.: 191  
Line of ed.: 1       
atʰaiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 2       
[HŪṂ \\

Line of ed.: 3       
OṂ VAJRA SATTVA-]KRODʰA HŪṂ PʰAṬ \\
Line of ed.: 4       
OṂ VAJRA KRODʰĀKARṢAYA HŪṂ PʰAṬ \\
Line of ed.: 5       
OṂ VAJRA KĀMA-KRODʰA-RĀGĀYA HŪṂ PʰAṬ \\
Line of ed.: 6       
OṂ VAJRA TUṢṬI-KRODʰA SĀDʰU SĀDʰU HŪṂ PʰAṬ \\
Strophe: 1 
Line of ed.: 7   Verse: a       
vajravege[na cā]kramya dvitīyaṃ maṇḍalottamaṃ \
Line of ed.: 8   Verse: b       
tatra vajrābʰiṣekaṃ tu likʰet krodʰaiḥ parivr̥taṃ \\
Strophe:   Verse:  

Line of ed.: 9       
atʰaiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 10       
TRAḤ \\

Line of ed.: 11       
OṂ VAJRA BʰR̥KUṬI KRODʰA HARA HARA HUṂ PʰAṬ \\
Line of ed.: 12       
OṂ VAJRA SŪRYA MAHĀ-JVĀLĀ-MĀLA KRODʰA JVĀLAYA SARVA HUṂ PʰAṬ \\
Line of ed.: 13       
OṂ VAJRA KRODʰA KETU DEHI HUṂ PʰAṬ \\
Line of ed.: 14       
OṂ VAJRĀṬṬA-HĀSA KRODʰA HAḤ HAḤ HAḤ HAḤ HUṂ PʰAṬ \\

Page of ed.: 192  
Strophe: 1 
Line of ed.: 1   Verse: a       
vajravegena cākramya tr̥tīyaṃ maṇḍalāttamaṃ \
Line of ed.: 2   Verse: b       
vajrasenaṃ samālekʰyaṃ vr̥taṃ krodʰair mahātmabʰiḥ \\
Strophe:   Verse:  

Line of ed.: 3       
atʰaiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 4       
HRĪḤ \\

Line of ed.: 5       
OṂ VAJRA DʰARMA KRODʰA VINĀŚAYA VIŚODʰAYA HUṂ PʰAṬ \\
Line of ed.: 6       
OṂ VAJRA TĪKṢṆA KRODʰA CCʰINDA CCʰINDA HUṂ PʰAṬ \\
Line of ed.: 7       
OṂ VAJRA HETU KRODʰA PRAVIŚA PRAVEŚAYA MAṆḌALAṂ
Line of ed.: 8          
SARVĀṂ HUṂ PʰAṬ \\
Line of ed.: 9       
OṂ VAJRA KRODʰA BʰĀṢA VADA VADA HUṂ PʰAṬ \\
Strophe: 1 
Line of ed.: 10   Verse: a       
vajravegena cākramya caturatʰaṃ maṇḍalottamaṃ \
Line of ed.: 11   Verse: b       
vajrāveśaṃ samālekʰyaṃ vajrakrodʰagaṇair vr̥taṃ \\
Strophe:   Verse:  

Line of ed.: 12       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 13       
AḤ \\

Page of ed.: 193  
Line of ed.: 1       
OṂ VAJRA KARMA \\
Line of ed.: 2       
OṂ VAJRA KAVACA KRODʰA RAKṢA RAKṢA HUṂ PʰAṬ \\
Line of ed.: 3       
OṂ VAJRA YAKṢA KRODʰA KʰĀDA KʰĀDA HUṂ PʰAṬ \\
Line of ed.: 4       
HUṂ VAJRA KRODʰA MUṢṬI SĀDʰAYA SAMAYA HUṂ PʰAṬ \\
Strophe: 1 
Line of ed.: 5   Verse: a       
maṇḍalasya tu koṇeṣu yatʰāvad anupūrvataḥ \
Line of ed.: 6   Verse: b       
Vajradʰātuprayogeṇa guhyapūjāṃ samālikʰet \\
Strophe:   Verse:  

Line of ed.: 7       
atʰāsāṃ hr̥dayamudrā bʰavanti \

Line of ed.: 8       
OṂ VAJRA LĀSYE RĀGAYA HŪṂ PʰAṬ \\
Line of ed.: 9       
OṂ VAJRA MĀLE 'BʰIṢIÑCA HUṂ PʰAṬ \\
Line of ed.: 10       
OṂ VAJRA GĪTE GĀDA GĀDA HŪṂ PʰAṬ \\
Line of ed.: 11       
OṂ VAJRA NR̥TYE VAŚĪ-KURU HUṂ PʰAṬ \\
Strophe: 1 
Line of ed.: 12   Verse: a       
vajravegena niḥkramya bāhyamaṇḍalam uttamaṃ \
Line of ed.: 13   Verse: b       
tatra koṇeṣu kartavyaṃ pūjādevīcatuṣṭayaṃ \\
Strophe:   Verse:  

Line of ed.: 14       
atʰāsāṃ hr̥dayamudrā bʰavanti \

Line of ed.: 15       
OṂ VAJRA DʰŪPA-PŪJĀ-SPʰARAṆA SAMAYE HUṂ PʰAṬ \\
Page of ed.: 194   Line of ed.: 1       
OṂ VAJRA PUṢPA-PŪJĀ-SPʰARAṆA SAMAYE HUṂ PʰAṬ \\
Line of ed.: 2       
OṂ VAJRĀLOKA-PŪJĀ-SPʰARAṆA SAMAYE HUṂ PʰAṬ \\
Line of ed.: 3       
OṂ VAJRA GANDʰA-PŪJĀ-SPʰARAṆA SAMAYE HUṂ PʰAṬ \\
Strophe: 1 
Line of ed.: 4   Verse: a       
aṅkuśādyās tu kartavyā dvāramadʰyacatuṣṭaye \
Line of ed.: 5   Verse: b       
bāhyamaṇḍalasaṃstʰeṣu bāhyavajrakulāni tu \\
Strophe:   Verse:  

Line of ed.: 6       
atʰāsāṃ hr̥dayamudrā bʰavanti \

Line of ed.: 7       
OṂ VAJRĀṄKUŚA MAHĀ-KRODʰĀKARṢAYA SARVA-SAMAYĀN
Line of ed.: 8          
HŪṂ JJAḤ \\
Line of ed.: 9       
OṂ VAJRA-PĀŚA MAHĀ-KRODʰA-PRAVEŚAYA SARVA-SAMAYĀN
Line of ed.: 10          
HUṂ HŪṂ \\
Line of ed.: 11       
OṂ VAJRA-SPʰOṬA MAHĀ-KRODʰA BANDʰA BANDʰA SARVA-SAMAYĀN
Line of ed.: 12          
HUṂ VAṂ \\
Line of ed.: 13       
OṂ VAJRĀVEŚA MAHĀ-KRODʰĀVEŚAYA SARVA-SAMAYĀN
Line of ed.: 14          
HUṂ AḤ \\   \\


Page of ed.: 195  
Initiation into the mandala


Line of ed.: 1       
atʰātra Trilokavijayamahāmaṇḍale praveśavidʰivistaro
Line of ed.: 2    
bʰavati \

Line of ed.: 3       
tatrādita eva tāvat svayaṃ vajrā[cāryo va]jrakrodʰaTerintirimudrāṃ
Line of ed.: 4    
badʰvā praviśet \ praviṣṭvā sarvatatʰāgatāṃ
Line of ed.: 5    
vijñāpayet \ "ahaṃ bʰagavantas tatʰāgatāḥ krodʰavaśaṃ
Line of ed.: 6    
yāsyāmi [nigrahītavyāṃ] nigrahīṣyāmi saṃgrahītavyāṃ
Line of ed.: 7    
saṃgrahīṣyāmi \ tan me bʰagavanta ājñāpayantu, katʰaṃ
Line of ed.: 8    
pratipadyāmī-" ti kr̥tvā, vajrakrodʰaTerintirimudrāṃ sva[hr̥daye
Line of ed.: 9    
ya]tʰāvat stʰāpya, vajrāṅkuśādibʰiḥ karmāṇi kr̥tvā,
Line of ed.: 10    
punaḥ sarvasamayamudrāṃ bandʰayet; tataḥ sarve sānnidʰyaṅ
Line of ed.: 11    
kalpayanti \ tato guhyapūjācatuṣṭayaṃ kr̥tvā tatʰā
Line of ed.: 12    
dʰūpādibʰiś ca \\

Line of ed.: 13       
tato vajraśiṣyāṃ praveśayed anena vidʰinā svayaṃ
Line of ed.: 14    
vajrācāryo vajrakrodʰaTirintirimudrāṃ badʰvā, śiṣyāya
Line of ed.: 15    
bandʰayed anena hr̥dayena \

Line of ed.: 16       
OṂ GR̥ṆHA VAJRA SAMAYA HUṂ VAṂ \\

Line of ed.: 17       
tato nīlavastrāntarīyanīloṣṇīṣāvabandʰaśirāḥ, nīlaraktakena
Line of ed.: 18    
mukʰaṃ badʰvā, praveśayed anena mantreṇa \

Page of ed.: 196  
Line of ed.: 1       
OṂ VAJRA SAMAYAṂ PRAVIŚĀMI \\

Line of ed.: 2       
tataḥ praveśya vajrāveśasamayamudrayāsyāveśam utpādayed
Line of ed.: 3    
anena hr̥dayena \

Line of ed.: 4       
VAJRĀVEŚA AḤ \\

Line of ed.: 5       
tataḥ samāviśati \ tenāveśena sarvatatʰāgatair adʰiṣṭʰyate \
Line of ed.: 6    
sarvaṃ cātītānāgatapratyutpannan nimiṣād eva jānāti \ avadʰyaś
Line of ed.: 7    
ca bʰavati sarvasattvebʰyaḥ, adʰr̥ṣyaḥ \ HUṂ-kāreṇa ca
Line of ed.: 8    
sarvasattvanigrahānugrahasamartʰībʰavati \ Vajrapāṇiś cāsya nityaṃ
Line of ed.: 9    
sarvakāryāṇi sādʰayatīti \\

Line of ed.: 10       
tataḥ śapatʰahr̥dayaṃ dadyāt \ tato yatʰāvat mukʰabandʰaṃ
Line of ed.: 11    
muktvā, Mahāmaṇḍalaṃ darśayet \ maṇḍale dr̥ṣṭamātre tu sarvapāpair
Line of ed.: 12    
vimucyate, sakalatrilokavijayasamartʰo bʰavati \
Line of ed.: 13    
HUṂ-kāreṇa ca mahādevādisarvadevākarṣaṇapraveśanabandʰanavaśīkaraṇapātanakṣamo
Line of ed.: 14    
bʰavati \ sarvatatʰāgatādʰiṣṭʰānāc ca
Line of ed.: 15    
Vajrapāṇir mahābodʰisattvaḥ satatānuddʰaḥ svakīyāḥ siddʰīr
Line of ed.: 16    
dadāti \\

Page of ed.: 197  
Line of ed.: 1       
tato 'sya vajrābʰiṣekeṇābʰiṣicya, tīkṣṇasvavajracihnaṃ
Line of ed.: 2    
yatʰāvat pāṇibʰyāṃ dātavyam anena mantreṇa \

Line of ed.: 3       
OṂ VAJRAPĀṆI VAJRA-KARMA-KARO BʰAVA \\

Line of ed.: 4       
tato vajranāmābʰiṣekan dadyād anena mantreṇa \

Line of ed.: 5       
OṂ VAJRA KRODʰA TVĀM ABʰIṢIṂCĀMI VAJRA-NĀMĀBʰIṢEKATAḤ
Line of ed.: 6          
HE-VAJRA NĀMA \\

Line of ed.: 7       
tato yasya yan nāma kuryāt tasya HE-śabdaḥ prayoktavya iti \\

Line of ed.: 8       
tato jñānāny utpādayet \
Strophe: 1 
Line of ed.: 9   Verse: a       
vajrabimbaṃ samālikʰya hr̥di vālākulaprabʰaṃ \
Line of ed.: 10   Verse: b       
vajrakrodʰasamāpattyā sarva āveśayej jagat \\ 1 \\
Strophe: 2  
Line of ed.: 11   Verse: a       
vajraratnaṃ lalāṭe tu samālikʰya tatʰaiva ca \
Line of ed.: 12   Verse: b       
vajrakrodʰasamāpattyā sarvasattvān vaśannayet \\ 2 \\
Strophe: 3  
Line of ed.: 13   Verse: a       
vajrapadmaṃ gale kr̥tvā jvālāmālākulaprabʰaṃ \
Line of ed.: 14   Verse: b       
vajrakrodʰasamāpattyā sarvasattvāṃ sa nāśayet \\ 3 \\
Strophe: 4  
Line of ed.: 15   Verse: a       
sattvavajraṃ pratiṣṭʰāpya mūrdʰni jvālākula[prabʰaṃ] \
Line of ed.: 16   Verse: b       
vajrakrodʰasamāpattyā rakṣet sarvam idaṃ jagat \\ 4 \\
Strophe:   Verse:  

Page of ed.: 198  
Line of ed.: 1       
atʰāsāṃ jñānamudrāṇāṃ hr̥dayāni bʰavanti \

Line of ed.: 2       
HUṂ SATTVA VAJRA KRODʰĀVIŚA AḤ \\
Line of ed.: 3       
HO RATNA [VAJRA KRODʰA] TRAḤ \\
Line of ed.: 4       
HUṂ DʰARMA VAJRA KRODʰA PʰAṬ \\
Line of ed.: 5       
HAṂ KARMA VAJRA KRODʰA RAKṢA \\


Mudra


Line of ed.: 6       
tato devādyākarṣaṇamudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 7   Verse: a       
vajrāṅkuśaṃ samā[likʰya tāle HŪṄ-ka]rasaṃjñitaṃ \
Line of ed.: 8   Verse: b       
aṅgulīṃ cālayet kruddʰo devākarṣaṇam uttamaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 9   Verse: a       
vajrāṅkuśaṃ samālikʰya svapādatalamadʰyataḥ \
Line of ed.: 10   Verse: b       
liṅgam ākramya tenaiva de[vā samākarṣe]d dʰruvaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 11   Verse: a       
vajrāṅkuśaṃ samālikʰya svameḍʰre tu samuttʰite \
Line of ed.: 12   Verse: b       
cālayaṃs tu samākarṣed Umādyāḥ sarvayoṣitaḥ \\ 3 \\
Strophe: 4  
Line of ed.: 13   Verse: a       
vajrāṅkuśaṃ samālikʰye gude [ ]kude tatʰā \
Line of ed.: 14   Verse: b       
tenākramīta yaṃ devaṃ tasyākarṣaṇam uttamaṃ \\ 4 \\
Strophe:   Verse:  

Page of ed.: 199  
Line of ed.: 1       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 2       
OṂ VAJRA KRODʰĀGRĀKARṢAYA HUṂ PʰAṬ \\
Line of ed.: 3       
OṂ VAJRA KRAMĀṄKUŚA-KRODʰĀKARṢAYA HUṂ PʰAṬ \\
Line of ed.: 4       
OṂ VAJRA KRODʰA-DAṆḌĀGRĀKARṢAYA HUṂ PʰAṬ \\
Line of ed.: 5       
OṂ VAJRAKRODʰĀSANĀGACCʰĀKARṢAYĀMI TE VAJRA SAMAYAM
Line of ed.: 6          
ANUSMARA HUṂ PʰAṬ \\

Line of ed.: 7       
tataścaturvidʰamudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 8   Verse: a       
pratyālīḍʰaṃ samāstʰāya vajrāveśaprayogataḥ \
Line of ed.: 9   Verse: b       
kṣaṇād DʰUṄ-kāramātreṇa sarvam āveśayej jagat \\ 1 \\
Strophe: 2  
Line of ed.: 10   Verse: a       
vajravācā vadet samyag catur-HUṂ-kārasaṃyutaṃ \
Line of ed.: 11   Verse: b       
hr̥dayaṃ sarvabuddʰānāṃ sarvam apy ānayed dʰruvaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 12   Verse: a       
vajrakrodʰasamāpattyā vajrakrodʰāgradr̥ṣṭitaḥ \
Line of ed.: 13   Verse: b       
mārayeta jagat sarvaṃ vajra-HUṂ-kārayogataḥ \\ 3 \\
Strophe: 4  
Line of ed.: 14   Verse: a       
manasā varmayet kāyam ātmanas tu parasya \
Line of ed.: 15   Verse: b       
mahākavacayogena rakṣet sarvam idaṃ jagad \\ iti \\ 4 \\
Strophe:   Verse:  

Page of ed.: 200  
Line of ed.: 1       
atʰaiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 2       
OṂ VAJRA KRODʰA KĀYĀVEŚAYA HUṂ AḤ \\
Line of ed.: 3       
OṂ VAJRA VIDYOTTAMA MAHĀ-KRODʰĀNAYA HO BʰAGAVAN
Line of ed.: 4          
VAJRA HUṂ PʰAṬ \\
Line of ed.: 5       
OṂ VAJRA KRODʰA DR̥ṢṬI HANA DAHA PACA VINĀŚAYA HUṄ-KĀREṆA
Line of ed.: 6          
PĀTAYA VAJRA SAMAYA HUṂ PʰAṬ \\
Line of ed.: 7       
OṂ MANO DR̥ḌʰA VAJRA KAVACA KRODʰA RAKṢA HUṂ PʰAṬ \\

Line of ed.: 8       
tataḥ sarvasattvamudraṇamudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 9   Verse: a       
vajrakrodʰasamāpattyā yasya yasya pariṣvajet \
Line of ed.: 10   Verse: b       
vajra-HUṂ-kārajāpena mudrito bʰavate sa tu \\ 1 \\
Strophe: 2  
Line of ed.: 11   Verse: a       
saṃlapanmahatā vācā ṬṬAKKI HUṂ PʰAṬ sakr̥d vadet \
Line of ed.: 12   Verse: b       
yasya kruddʰaḥ sa dīptena vajreṇābʰihato bʰavet \\ 2 \\
Strophe: 3  
Line of ed.: 13   Verse: a       
vajradr̥ṣṭayā nirīkṣed vai vajrakrodʰasamādʰinā \
Line of ed.: 14   Verse: b       
yasya yasya tu sattvasya so so maraṇam āpnuyāt \\ 3 \\
Strophe: 4  
Line of ed.: 15   Verse: a       
manasā mārayāmīti vajraṃ hr̥di tu bʰāvayet \
Line of ed.: 16   Verse: b       
HUṂ-kāreṇaiva sarveṣāṃ mudrayaty abʰitaḥ svayam \\ iti \\ 4 \\
Strophe: 5  
Line of ed.: 17   Verse: a       
yasya sattvasya yenaiva manasā mudrayaty asau \
Line of ed.: 18   Verse: b       
ābʰir mudrābʰir abʰyartʰaṃ sarvakarmāṇi sādʰayed \\ iti \\ 5 \\
Strophe:   Verse:  

Page of ed.: 201  
Line of ed.: 1       
atʰaiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 2       
ṬAKKI AḤ \\
Line of ed.: 3       
ṬAKKI JJAḤ \\
Line of ed.: 4       
ṬAKKI HUṂ \\
Line of ed.: 5       
ṬAKKI HAṂ \\

Line of ed.: 6       
ekaikayā tu mudrayā caturṣu karmasu catvāri mudrāhr̥dayāni prayuñced iti \\

Line of ed.: 7       
tato rahasyakrodʰamudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 8   Verse: a       
sarvāṅgataḥ pariṣvajya huṃkāramasya yojayet \
Line of ed.: 9   Verse: b       
dvayendriyasamāpattyā tasya naśyeta jīvitaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 10   Verse: a       
cumbaṃs tu daśanairoṣṭʰaṃ gr̥hya huṅkārayogataḥ \
Line of ed.: 11   Verse: b       
dvayendriyasamāpattyā yasya tasya mukʰaṃ patet \\ 2 \\
Strophe: 3  
Line of ed.: 12   Verse: a       
huṃ-kāraṃ yaḥ prayuñjīta sukʰaṃ hy anubʰavannasau \
Line of ed.: 13   Verse: b       
dvayendriyasamāpattyā yasya so duḥkʰam āpnuyāt \\ 3 \\
Strophe: 4  
Line of ed.: 14   Verse: a       
huṃkāraṃ yaḥ prayuñjīta sarvāṅgena tu pīḍayan \
Line of ed.: 15   Verse: b       
dvaye[ndriyasa]māpattyā tasya sarvatanuḥ pated \\ iti \\ 4 \\
Strophe:   Verse:  

Page of ed.: 202  
Line of ed.: 1       
atʰātra hr̥dayāni bʰavanti \

Line of ed.: 2       
HUṂ AḤ \\
Line of ed.: 3       
HUṂ JJAḤ \\
Line of ed.: 4       
HUṂ HOḤ \\
Line of ed.: 5       
HUṂ HAṂ \\

Line of ed.: 6       
tatas Trilokavijayamahāmaṇḍalasamayatattvamudrājñānaṃ
Line of ed.: 7    
śikṣayet \
Strophe: 1 
Line of ed.: 8   Verse: a       
vajradʰātuprayogeṇa buddʰānusmr̥timān bʰavet \
Line of ed.: 9   Verse: b       
yas tu sattvahitārtʰāya sa tu buddʰatvam āpnuyāt \\ 1 \\
Strophe: 2  
Line of ed.: 10   Verse: a       
Maheśvaram Umāṃś caiva bʰūmau likʰya tatʰā kramet \
Line of ed.: 11   Verse: b       
yatʰā lekʰyānusāreṇa sattvamudrāṃ samādʰayet \\ 2 \\
Strophe: 3  
Line of ed.: 12   Verse: a       
anayā baddʰamātrayā trilokavijayī sa tu \
Line of ed.: 13   Verse: b       
siddʰavidyo bʰavet kṣipraṃ vajra-HUṂ-kārasannibʰaḥ \\ 3 \\
Strophe: 4  
Line of ed.: 14   Verse: a       
jvālāmaṇḍalamadʰyastʰā yatʰā lekʰyānusārataḥ \
Line of ed.: 15   Verse: b       
kāyavākcittavajrais tu sattvamudrās tu bandʰayet \\ 4 \\
Strophe: 5  
Line of ed.: 16   Verse: a       
atʰāsāṃ karma vakṣyāmi vajrakarmam anuttaraṃ \
Line of ed.: 17   Verse: b       
buddʰānusmr̥tisaṃsiddʰaḥ śīgʰraṃ buddʰatvam āpnuyād \\ iti \\ 5 \\
Page of ed.: 203  
Strophe: 6  
Line of ed.: 1   Verse: a       
trilokavijayāṃ badʰvā trilokavijayī bʰavet \
Line of ed.: 2   Verse: b       
vajrāyuḥ sarvagāmī tu vajra-HUṂ-kārasannibʰaḥ \\ 6 \\
Strophe: 7  
Line of ed.: 3   Verse: a       
vajrābʰiṣekā rājyatvaṃ lokaiśvaryaṃ sudʰarmiṇī \
Line of ed.: 4   Verse: b       
karmavajramahākrodʰā vajrakarmakarī bʰavet \\ 7 \\
Strophe: 8  
Line of ed.: 5   Verse: a       
sattvakrodʰā mahādāḍʰryaṃ krodʰāṅkuśyā samāhvānaṃ \
Line of ed.: 6   Verse: b       
rāgayet krodʰarāgā tu sādʰukrodʰā tu tuṣṭidā \\ 8 \\
Strophe: 9  
Line of ed.: 7   Verse: a       
bʰr̥kuṭyā nāśayet sarvaṃ krodʰasūryā sutejatāṃ \
Line of ed.: 8   Verse: b       
ketukrodʰā hared artʰān aṭṭahāsā tu mārayet \\ 9 \\
Strophe: 10  
Line of ed.: 9   Verse: a       
dʰarmakrodʰā hared dʰarmān ccʰindedvai krodʰavajrayā \
Line of ed.: 10   Verse: b       
hetukrodʰā hared duḥkʰān vāg gʰaret krodʰabʰāṣayā \\ 10 \\
Strophe: 11  
Line of ed.: 11   Verse: a       
karmakrodʰā sukarmāṇi kuryād rakṣāṃ tu rakṣayā \
Line of ed.: 12   Verse: b       
krodʰayakṣā ripuṃ kʰādet krodʰamuṣṭis tu siddʰide- \\ 11 \\
Strophe:   Verse:  
Line of ed.: 13    
ti \\   \\

Page of ed.: 204  
Line of ed.: 1       
atʰa vajrasamayamudrābandʰī bʰavati \
Strophe: 1 
Line of ed.: 2   Verse: a       
vajra[dvikasa]mudbʰūtāḥ samayāgryās tu kīrtitāḥ \
Line of ed.: 3   Verse: b       
tāsāṃ bandʰaṃ pravakṣyāmi krodʰabandʰam anuttaraṃ \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
bāhuvajraṃ samādʰāya kaniṣṭʰāṅkuśaṃ bandʰitā \
Line of ed.: 5   Verse: b       
Trilokavijayā nāma tarjanīdvayatarjanī \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
tatʰaivāgryā mukʰāsaṃgān maṇis tu pravikuñcitā \
Line of ed.: 7   Verse: b       
samottʰamadʰyapadmā tu madʰyāgryadvayavarjite- \\ ti \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
tarjanīdvayavajrā tu dakṣiṇāṅ kuñcitāṅkuśī \
Line of ed.: 9   Verse: b       
tayaiva grasta-HUṄ-kārā sādʰukārā tatʰava hi \\ 4 \\
Strophe: 5  
Line of ed.: 10   Verse: a       
dvyagrā saṃstʰā bʰr̥kuṭyān tu hr̥di sūryāgramaṇḍalā \
Line of ed.: 11   Verse: b       
prasāritabʰujā mūrdʰni tarjanīmukʰahāsinī \\ 5 \\
Strophe: 6  
Line of ed.: 12   Verse: a       
tarjanīnakʰasaṃsaktā kośamuṣṭis tu dakṣiṇā \
Line of ed.: 13   Verse: b       
samamadʰyāgryottʰacakrā tu mukʰataḥ praviniḥsr̥tāḥ \\ 6 \\
Strophe: 7  
Line of ed.: 14   Verse: a       
tarjanīmadʰyavajrā ca grīvā veṣṭitatarjanī \
Line of ed.: 15   Verse: b       
agryādʰikamahādaṃṣṭrā grastāgrā vajrā muṣṭine- \\ ti \\ 7 \\
Strophe: 8  
Line of ed.: 16   Verse: a       
vajralāsyādisandʰīnāṃ mudrās eva HUṄ-kr̥tāḥ \
Line of ed.: 17   Verse: b       
dʰarmamudrās tu eva HUṂ-kāraiḥ sahitāḥ punaḥ \\ 8 \\
Strophe:   Verse:  

Page of ed.: 205  
Line of ed.: 1       
atʰa vajrasamayadʰarmamudrā bʰavanti \
Strophe: (1) 
Line of ed.: 2   Verse: a       
HUṂ-kāro buddʰavajribʰyāṃ TRAḤ-kāro vajragarbʰataḥ \
Line of ed.: 3   Verse: b       
HRĪḤ-kāro vajrasenasya AḤ-kāro vajraviśvana \\
Strophe:   Verse:  
Line of ed.: 4    
iti \\   \\

Line of ed.: 5       
[ataḥ paraṃ dʰarmamudrāḥ samāsata evaṃ bʰavanti \]
Strophe: (2) 
Line of ed.: 6   Verse: a       
HUṂ HEḤ TRĀṂ TAṂ, HI HĪḤ DEḤ HAḤ,
Line of ed.: 7           
DʰIK KʰĪḤ HŪṂ GRAṂ, KR̥ VAṂ DR̥ AḤ \
Line of ed.: 8   Verse: b       
dʰarmamudrā susiddʰās tu vajrakrodʰagaṇasya - \\
Strophe:   Verse:  
Line of ed.: 9    
ti \\   \\

Page of ed.: 206  
Line of ed.: 1       
tato vajrasamayakarmamudrā bʰavanti \
Strophe: 1 
Line of ed.: 2   Verse: a       
krodʰamuṣṭiṃ dvidʰīkr̥tya vajragarvādiyogataḥ \
Line of ed.: 3   Verse: b       
karmamudrāḥ samāsena mahavajrakule smr̥tāḥ \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
yasyā [ya]syās tu mudrāyā yad yat pārśvaṃ ca karmaṇaḥ \
Line of ed.: 5   Verse: b       
tatra tatra tu vai veṣṭya tāṃ tāṃ mudrāṃ prayojayet \\ 2 \\
Strophe:   Verse:  

Line of ed.: 6       
sarvamudrāvidʰiḥ \\

Page of ed.: 207  
Line of ed.: 1       
atʰātra Trilokavijayama[hāmaṇḍala]sādʰāraṇamudrābandʰo
Line of ed.: 2    
bʰavati \
Strophe: 1 
Line of ed.: 3   Verse: a       
Trilokavijayā mudrā vajrāgrasamayasya tu \
Line of ed.: 4   Verse: b       
vajra-HUṂ-kāramantrasya sarvasiddʰipradā kṣaṇāt \\ 1 \\
Strophe: 2  
Line of ed.: 5   Verse: a       
kaniṣṭʰāgryāṅkuśair bandʰed vajrau dvāv adʰarottarau \
Line of ed.: 6   Verse: b       
samayāṅkuśamudreyaṃ sarvam ākarṣayet kṣaṇāt \\ 2 \\
Strophe: 3  
Line of ed.: 7   Verse: a       
sarvavidyottamānāṃ tu Trilokavijayā smr̥tā \
Line of ed.: 8   Verse: b       
[gʰātanī caiva] sarvasya sarvakarmakarī tatʰā \\ 3 \\
Strophe: 4  
Line of ed.: 9   Verse: a       
dvivajrāgryāṅgulī samyak sandʰāya susamāhitaḥ \
Line of ed.: 10   Verse: b       
uttʰāpayen mr̥taṃ sarva vajrottiṣṭʰeti saṃjñitā \\ 4 \\
Strophe: 5  
Line of ed.: 11   Verse: a       
dvivajrāgryāṅgulī samyak vajrabandʰena bandʰayet \
Line of ed.: 12   Verse: b       
parivartya stʰāpen mūrdʰni āyurārogyavardʰanī \\ 5 \\
Strophe: 6  
Line of ed.: 13   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya samāṅguṣṭʰapraveśitā \
Line of ed.: 14   Verse: b       
tarjanī dr̥ḍʰaṃ saṃkocā valitā pādakarṣaṇī \\ 6 \\
Strophe: 7  
Line of ed.: 15   Verse: a       
Trilokavijayāṃ badʰvā yasya bimbaṃ samākramet \
Line of ed.: 16   Verse: b       
vāmapādena taṃ sattvaṃ māsād ardʰena siddʰyati \\ 7 \\
Strophe: 8  
Line of ed.: 17   Verse: a       
vajramudrādvikaṃ badʰvā tāḍayeta parasparaṃ \
Line of ed.: 18   Verse: b       
yasya vai sattvakāyaṃ tu samāviṣṭas tu tāḍayet \\ 8 \\
Page of ed.: 208  
Strophe: 9  
Line of ed.: 1   Verse: a       
vajramudrādvikaṃ badʰvā kavacaṃ svaṃ parasya \
Line of ed.: 2   Verse: b       
grantʰanan tarjanībʰyāṃ tu rakṣā bʰavatī śāśvatī \\ 9 \\
Strophe: 10  
Line of ed.: 3   Verse: a       
vajrabandʰaṃ tale kr̥tvāccʰādayet kruddʰamānasaḥ \
Line of ed.: 4   Verse: b       
gāḍʰam aṅguṣṭʰa [vajreṇa] siddʰyed vajrakulaṃ mahat \\ 10 \\
Strophe: 11  
Line of ed.: 5   Verse: a       
sattvavajraṃ dr̥ḍʰīkr̥tya dvyaṅguṣṭʰagrastamadʰyame \
Line of ed.: 6   Verse: b       
kaniṣṭʰā vajramukʰato tīkṣṇa[ān tu samaya]grahāṃ \\ 11 \\
Strophe: 12  
Line of ed.: 7   Verse: a       
vajramudrādvikaṃ badʰvā kuñcitāgryā nibandʰitaṃ \
Line of ed.: 8   Verse: b       
valitodvalitaṃ kurvan devākarṣaṇam uttamaṃ \\ 12 \\
Strophe: 13  
Line of ed.: 9   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya kuñcitāgryā suyantritaṃ \
Line of ed.: 10   Verse: b       
sandʰāyāṅguṣṭʰayugalaṃ pīḍya madʰye 'ntarīkṣiṇāṃ \\ 13 \\
Strophe: 14  
Line of ed.: 11   Verse: a       
kaniṣṭʰāṅgulimadʰyan tu vajramudrādvikasya tu \
Line of ed.: 12   Verse: b       
pr̥ṣṭʰato 'gryāṅguligrastaṃ parivartya kʰacāriṇāṃ \\ 14 \\
Strophe: 15  
Line of ed.: 13   Verse: a       
vajrarakṣāṃ dr̥ḍʰīkr̥tya vajrabandʰaṃ tu pīḍayet \
Line of ed.: 14   Verse: b       
bʰaumānāṃ samayo hy eṣa sarvakr̥d duratikramaḥ \\ 15 \\
Strophe: 16  
Line of ed.: 15   Verse: a       
vajramudrādvikaṃ badʰvā vāmavajrāgryapīḍitā \
Line of ed.: 16   Verse: b       
antyāṅgulisamāspʰoṭā pātātākarṣaṇī tv iyaṃ \\ 16 \\
Strophe: 17  
Line of ed.: 17   Verse: a       
grantʰitaṃ vajrabandʰena dr̥ḍʰan tarjanikā dvayaṃ \
Line of ed.: 18   Verse: b       
madʰyamāṅguṣṭʰavajraṃ tu duṣṭamudrāprabʰañjakaṃ \\ 17 \\
Strophe: 18  
Line of ed.: 19   Verse: a       
vajramudrādvayaṃ badʰvā hr̥di stʰāpya samāhitaḥ \
Line of ed.: 20   Verse: b       
pīḍayet krodʰamuṣṭiṃ tu bāhyamaṇḍalanāśanī \\ 18 \\
Page of ed.: 209  
Strophe: 19  
Line of ed.: 1   Verse: a       
vāmavajrāṅguliṃ gr̥hya dakṣiṇākuñcitāgryayā \
Line of ed.: 2   Verse: b       
āspʰoṭayaṃ susaṃkruddʰaḥ Sumerum api pātayet \\ 19 \\
Strophe: 20  
Line of ed.: 3   Verse: a       
vāmavajrāṅguliṃ gr̥hya dakṣiṇāgryāṅkuśena tu \
Line of ed.: 4   Verse: b       
ākarṣayat susaṃkruddʰo grahāṃ sarvān vaśan nayet \\ 20 \\
Strophe: 21  
Line of ed.: 5   Verse: a       
vajrabandʰaṃ samādʰāya bāhubʰyāṃ sudr̥ḍʰaṃ hr̥di \
Line of ed.: 6   Verse: b       
vajrāgryābʰyāṃ svakukṣau tu kuśaṃs tu hr̥dayaṃ hr̥di \\ 21 \\
Strophe: 22  
Line of ed.: 7   Verse: a       
a[gryāṅgu]limukʰābʰyāṃ tu pīḍayet kruddʰamānasaḥ \
Line of ed.: 8   Verse: b       
aṅguṣṭʰadvayamūlan tu jvarākarṣaṇam uttamaṃ \\ 22 \\
Strophe: 23  
Line of ed.: 9   Verse: a       
vajrāñjaliṃ dr̥ḍʰīkr̥tya tarjanīdvaya[kuñcitā] \
Line of ed.: 10   Verse: b       
susandʰitasamāṅguṣṭʰayantritā pāpahāriṇī \\ 23 \\
Strophe: 24  
Line of ed.: 11   Verse: a       
agryāṅgulidvayaṃ badʰvā vajramudrādvikāntarāt \
Line of ed.: 12   Verse: b       
samutkṣipet kṣaṇādūrdʰvaṃ patitotkṣe[pakottamaṃ] \\ 24 \\
Strophe: 25  
Line of ed.: 13   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya madʰyamāmukʰasandʰitā \
Line of ed.: 14   Verse: b       
caturantyamukʰāsaṅgāt pāpaṃ spʰoṭayati kṣaṇāt \\ 25 \\
Strophe:   Verse:  

Page of ed.: 210  
Line of ed.: 1       
atʰa sarvatatʰāgatamaṇḍala[sādʰana]mudrābandʰo
Line of ed.: 2    
bʰavati \
Strophe: 1 
Line of ed.: 3   Verse: a       
sūtrayan maṇḍalaṃ pūrva vajramudrāgraheṇa tu \
Line of ed.: 4   Verse: b       
sūtraṃ tu dʰārayet paścāt yatʰāvat sūtraṇaṃ smr̥taṃ \\ 1 \\
Strophe: 2  
Line of ed.: 5   Verse: a       
susandʰitasamāgryan tu vajramudrādvikasya tu \
Line of ed.: 6   Verse: b       
kr̥tvā tu sarvaraṅgāṇi dīptadr̥ṣṭyā samāhvayet \\ 2 \\
Strophe: 3  
Line of ed.: 7   Verse: a       
dvivajrāgryāṅgulī samyak sandʰāyottānato dr̥ḍʰaṃ \
Line of ed.: 8   Verse: b       
vivārayeta saṃkruddʰo dvāroddʰāṭanamuttamam \\ 3 \\
Strophe:   Verse:  
Line of ed.: 9    
iti \\   \\

Line of ed.: 10       
atʰa arvavajrakulasarvamudrāsādʰanaṃ bʰavati \
Strophe: (4) 
Line of ed.: 11     
pratyālīḍʰakr̥tiṅ kr̥tvā krodʰavācā pravartayan \
Line of ed.: 12     
krodʰadr̥ṣṭyā tu saṃkruddʰaḥ sarvakarmāṇi sādʰayed \\
Strophe:  Verse:  
Line of ed.: 13    
iti \\   \\


Line of ed.: 14       
Sarvatatʰāgatavajrasamayān Mahākalparājāt
Line of ed.: 15    
Trilokavijayamahāmaṇḍalavidʰivistaraḥ samāptaḥ \\



Chapter: 7  
Page of ed.: 211  
CHAPTER 7

Line of ed.: 1 
KRODHA-GUHYA-MUDRĀ-MAṆḌALA-VIDHI-VISTARA

Emanation of deities form samadhi


Line of ed.: 2       
atʰa bʰagavān punar api vajradʰāraṇīsamayasaṃbʰavavajrādʰiṣṭʰānaṃ
Line of ed.: 3    
nāma samādʰiṃ samāpadyemāṃ svavidyottamām
Line of ed.: 4    
abʰāṣat

Line of ed.: 5       
OṂ SARVAVAJRIṆI VAJRAMĀTE ĀNAYA SARVA VAJRASATYENA
Line of ed.: 6          
HŪṂ JJAḤ \\

Line of ed.: 7       
atʰāsyāṃ bʰāṣitamātrāyāṃ Vajrapāṇihr̥dayāt sa eva bʰagavān
Line of ed.: 8    
Vajrāpāṇiḥ Vajrapāṇisadr̥śasarvātmabʰāvāḥ samantajvālā
Line of ed.: 9    
garbʰā vajrakrodʰasamayamudrā devatā bʰūtvā viniḥsr̥tya,
Line of ed.: 10    
sarvalokadʰātuṣu sarvatatʰāgatārtʰān niṣpādya, bʰagavato
Line of ed.: 11    
Vajrasattvasya guhyabʰāryatāpraccʰādanārtʰaṃ kāyavākcittavajramudrābimbāni
Line of ed.: 12    
bʰūtvā, bʰagavato Vairocanasya Trilokavijayamahāmaṇḍalayogena
Line of ed.: 13    
candramaṇḍalāśritā bʰūtvedam
Line of ed.: 14    
udānam udānayiṃsuḥ \

Page of ed.: 212  
Strophe: (1) 
Line of ed.: 1   Verse: a       
aho hi sarvabuddʰānāṃ guhyajñānamanuttaraṃ \
Line of ed.: 2   Verse: b       
yat tatʰāgatasaukʰyārtʰaṃ bʰāryātvamapi kurvate- \\
Strophe:   Verse:  
Line of ed.: 3    
ti \\

Line of ed.: 4       
HĪḤ \\


Delineation of the mandala


Line of ed.: 5       
atʰa Vajrāpāṇiḥ punar api svakulasamayamudrāmaṇḍalavajrasamayaguhyan
Line of ed.: 6    
nāmam abʰāṣat \
Strophe: 1 
Line of ed.: 7   Verse: a       
atʰātaḥ saṃpravakṣyāmi vajramaṇḍalam uttamaṃ \
Line of ed.: 8   Verse: b       
vajradʰātupratīkāśaṃ krodʰaguhyam iti smr̥taṃ \\ 1 \\
Strophe: 2  
Line of ed.: 9   Verse: a       
mahāmaṇḍalayogena sūtrayet sarvamaṇḍalaṃ \
Line of ed.: 10   Verse: b       
pañcamaṇḍalasaṃstʰeṣu guhyamudrān niveśayet \\ 2 \\
Strophe: 3  
Line of ed.: 11   Verse: a       
vajramaṇḍalamadʰye 'smiṃ buddʰabimban niveśayet \
Line of ed.: 12   Verse: b       
buddʰasya krodʰasamayān yatʰāvat tu likʰed budʰaḥ \\ 3 \\
Strophe: 4  
Line of ed.: 13   Verse: a       
vajravegena niḥkramya Vajrapāṇes tu maṇḍalaṃ \
Line of ed.: 14   Verse: b       
tatra madʰye likʰet tiryak śūlavajraṃ pratiṣṭʰitaṃ \\ 4 \\
Strophe: 5  
Line of ed.: 15   Verse: a       
jvālāmadʰye likʰet tasya yatʰāvad anupūrvaśaḥ \
Line of ed.: 16   Verse: b       
vajraṃ vajrāṅkuśaṃ caiva vāṇaṃ tuṣṭis tatʰaiva ca \\ 5 \\
Strophe: 6  
Line of ed.: 17   Verse: a       
vajra[vege]na cākramya dvitīyaṃ maṇḍalottamaṃ \
Line of ed.: 18   Verse: b       
vajraratnaṃ likʰet caiva cakramadʰye pratiṣṭʰitaṃ \\ 6 \\
Page of ed.: 213  
Strophe: 7  
Line of ed.: 1   Verse: a       
vajrabʰr̥kuṭimadʰye [vajrasūryaṃ ta]tʰā dʰvajaṃ \
Line of ed.: 2   Verse: b       
dantapaṃktī tatʰā vajraitasya pārśveṣu saṃlikʰet \\ 7 \\
Strophe: 8  
Line of ed.: 3   Verse: a       
vajravegena cākramya tr̥tīyaṃ maṇḍa[lottamaṃ \
Line of ed.: 4   Verse: b       
vajrapadmaṃ likʰed divyaṃ padmamadʰye prati]ṣṭʰitaṃ \\ 8 \\
Strophe: 9  
Line of ed.: 5   Verse: a       
jvālāmadʰye likʰet padmaṃ kʰaṅgaṃ cakran tatʰaiva ca \
Line of ed.: 6   Verse: b       
vajrajihvāṃ yatʰāvat tu tasyāḥ pārśveṣu sa[rveṣu \\ 9 \\
Strophe: 10  
Line of ed.: 7   Verse: a       
vajravegena cākramya caturtʰaṃ maṇḍalotta]maṃ \
Line of ed.: 8   Verse: b       
tiryagvajre likʰed vajraṃ vr̥taṃ vajrair mahāprabʰaiḥ \\ 10 \\
Strophe: ]11  
Line of ed.: 9   Verse: a       
tasyāḥ pārśveṣu sarveṣu sarvajvālākulaprabʰāḥ \
Line of ed.: 10   Verse: b       
[viśvavajraṃ sukavacaṃ vajradaṃṣṭramuṣṭiṃ likʰet \\ ]11 \\
Strophe: 12  
Line of ed.: 11   Verse: a       
koṇeṣu bāhyasaṃstʰeṣu yatʰāvat tu likʰen nayaṃ \
Line of ed.: 12   Verse: b       
ataḥ paraṃ pravakṣyāmi mudrāvidyāḥ samāsataḥ \\ 12 \\
Strophe:   Verse:  

Line of ed.: 13       
[SIḤ \\

Line of ed.: 14       
OṂ VAJRA KRODʰA SAMAYE SIḤ \\
Line of ed.: 15       
OṂ VAJRA] ROṢĀṄKUŚYĀNAYA SARVA SIḤ \\
Line of ed.: 16       
OṂ VAJRA ROṢE KĀMA VAJRIṆI VAŚAṂ ME ĀNAYA HI SIḤ \\
Line of ed.: 17       
OṂ VAJRA TUṢṬI [KRODʰE TOṢYA SARVĀṆI SIḤ \\

Line of ed.: 18       
vajra-SIṄ-kārama]ṇḍale \\ ]

Line of ed.: 19       
JIḤ \\

Line of ed.: 20       
OṂ VAJRA BʰR̥KUṬI KRODʰE HARA SARVĀRTʰA JIḤ \\
Line of ed.: 21       
OṂ VAJRA JVĀLĀ MĀLA PRABʰE MAHĀ-KRODʰĀ[GNI JVĀLAYA
Line of ed.: 22          
SARVA VIROṢE JIḤ \\
Line of ed.: 23       
OṂ VAJRA] DʰVAJĀGRA-KEYŪRA-MAHĀ-KRODʰE
Line of ed.: 24          
DEHI ME SARVAṂ JIḤ \\
Page of ed.: 215   Line of ed.: 1       
OṂ VAJRĀṬṬA-HĀSANI HASA HASĀṬṬĀṬṬA-HĀSENA [MĀRAYA JIḤ \\

Line of ed.: 2       
vajra-JIṄ-kāramaṇḍale \\ ]

Line of ed.: 3       
DIḤ \\

Line of ed.: 4       
OṂ VAJRA ŚUDDʰA KRODʰE HANA MĀRAYA DUṢṬĀN DIḤ \\
Line of ed.: 5       
OṂ VAJRA TĪKṢṆA KRODʰE CCʰINDA VAJRA-KOŚENA SARVĀN DIḤ \\
Line of ed.: 6       
OṂ [VAJRA HETU MAHĀ-KRODʰE PRAVEŚA CAKRA PRAVEŚAYA SARVĀN] DIḤ \\
Line of ed.: 7       
OṂ VAJRA JIHVE MAHĀ-KRODʰA BʰĀṢE VĀCAṂ MUÑCA DIḤ \\

Line of ed.: 8       
vajra-DIṄ-kāramaṇḍale \\ ]

Line of ed.: 9       
HNIḤ \\

Line of ed.: 10       
OṂ SARVA MUKʰE [KARMA VAJRIṆI MAHĀ-KRODʰE
Line of ed.: 11          
KURU SARVĀN HNIḤ \\
Line of ed.: 12       
OṂ VAJRA] KAVACA KRODʰE RAKṢA MĀṂ HNIḤ \\
Page of ed.: 216   Line of ed.: 1       
OṂ VAJRA CAṆḌA KRODʰE MAHĀ-YAKṢIṆI VAJRA DAṂṢṬRĀ
Line of ed.: 2          
KARĀLA BʰĪṢAṆI BʰĪṢĀ [PAYA HNIḤ \\
Line of ed.: 3       
OṂ VAJRA KRODʰE MUṢṬI-BANDʰA HNIḤ \\

Line of ed.: 4       
vajra-HNI]Ṅ-kāramaṇḍale \\ ]

Line of ed.: 5       
tataḥ koṇamaṇḍaleṣu vajranr̥tyaguhyapūjāvidyāhr̥dayāni
Line of ed.: 6    
bʰavanti \

Line of ed.: 7       
VAJRA HŪṂ KʰNEṂ \\
Line of ed.: 8       
VAJRA HŪṂ GʰŪṂ \\
Line of ed.: 9       
VAJRA HŪṂ TEṂ \\
Line of ed.: 10       
VAJRA HŪṂ STEṂ \\

Line of ed.: 11       
bahiḥkoṇeṣu tūryapūjāhr̥dayāni bʰavanti \

Line of ed.: 12       
VAJRA TE \\
Line of ed.: 13       
VAJRA ṬAṂ ṬAḤ \\
Line of ed.: 14       
VAJRA DʰĀ DʰŪ \\
Line of ed.: 15       
VAJRA DʰAU DʰAḤ \\

Page of ed.: 217  
Line of ed.: 1       
dvārapālānāṃ pūjāhr̥dayāni bʰavanti \

Line of ed.: 2       
VAJRA JAḤ JJAḤ \\
Line of ed.: 3       
VAJRA HŪṂ HŪṂ \\
Line of ed.: 4       
VAJRA VAṂ VAṂ \\
Line of ed.: 5       
VAJRA AḤ AḤ \\


Initiation into the mandala


Line of ed.: 6       
atʰāsmin vajrakulaguhyamaṇḍale praveśavidʰivistaro
Line of ed.: 7    
bʰavati \

Line of ed.: 8       
tatrādita eva tāvat Trilokavijayamahāmaṇḍalapraveśavidʰinā
Line of ed.: 9    
praviśya, vajraguhyavajrakulasamayamudrāpratimudropamudrājñānamudrābʰiḥ
Line of ed.: 10    
vajradʰarapūjārtʰaṃ
Line of ed.: 11    
nr̥tyopahāraḥ kartavya iti \

Line of ed.: 12       
tatredaṃ nr̥tyapratinr̥tyopanr̥tyajñānanr̥tyopahāramudrājñānaṃ
Line of ed.: 13    
bʰavati \

Line of ed.: 14       
[tatrādita eva vajradʰātusaṃgrahahr̥dayaṃ vajragītena
Line of ed.: 15    
gāyan sarvatatʰāgatānāṃ stotropahāraṅ kr̥tvā, vajrācāryeṇa
Line of ed.: 16    
sattvavajrimudrā spʰoṭayitavyā, tato yatʰā pra[viṣṭa]mudrābʰiḥ
Line of ed.: 17    
samāviśanti \

Page of ed.: 218  
Strophe: 1 
Line of ed.: 1   Verse: a       
vajranr̥tyaprayogeṇa vajrakrodʰāṅgulidvayaṃ \
Line of ed.: 2   Verse: b       
vajra-HUṄ-kāramudrāṃ tu hr̥daye tu nibandʰayet \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
tatas tu nr̥tyavidʰi[nā vajra]krodʰāṅkuśena tu \
Line of ed.: 4   Verse: b       
ākarṣayat sarvabuddʰān vajravāṇāṃ parikṣipet \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
vajravāṇaparikṣepād vajratuṣṭyā tu sādʰayet \
Line of ed.: 6   Verse: b       
muktvā mudrāṃ yatʰā[vidʰi] tālayā caiva bandʰayet \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
anena pūjāvidʰinā Vajrapāṇin tu toṣayet \
Line of ed.: 8   Verse: b       
tuṣṭaḥ sat sarvakāryāṇi sādʰayed rucitaḥ kṣaṇāt \\ 4 \\
Strophe:   Verse:  

Line of ed.: 9       
tatraitāni nr̥tyahr̥dayāni bʰavanti \

Line of ed.: 10       
SIDDʰ YA VAJRA \\
Line of ed.: 11       
ĀNAYA VAJRA \\
Line of ed.: 12       
RĀGAYA VAJRA \\
Line of ed.: 13       
SĀDʰU VAJRA \\

Line of ed.: 14       
tataḥ pratinr̥tyopahāraḥ kartavyaḥ \
Strophe: 1 
Line of ed.: 15   Verse: a       
tatʰaiva nr̥tyan vāmāṃ tu gr̥hya dakṣiṇamuṣṭinā \
Line of ed.: 16   Verse: b       
parivartya lalāṭo tu niveśyāgryā mukʰena tu \\ 1 \\
Page of ed.: 219  
Strophe: 2  
Line of ed.: 1   Verse: a       
tatʰaiva nr̥tyaṃ sūryāntu parivarta samāhvayet \
Line of ed.: 2   Verse: b       
vajraketuṃ samutkṣipya hased vajrāṭṭahāsayā \\ 2 \\
Strophe: 3  
Line of ed.: 3   Verse: a       
anena pūjāvidʰinā rājādīn sarvamānuṣān \
Line of ed.: 4   Verse: b       
vaśitvāc ca sutejastvād dānāc cāśāc ca toṣayet \\ 3 \\
Strophe:   Verse:  

Line of ed.: 5       
tatraitāni pratimudrāhr̥dayāni bʰavanti \

Line of ed.: 6       
ĀHI VAJRA \\
Line of ed.: 7       
JVĀLAYA VAJRA \\
Line of ed.: 8       
DEHI VAJRA \\
Line of ed.: 9       
HASA HASA VAJRA \\
Strophe: 1 
Line of ed.: 10   Verse: a       
tatʰaiva nr̥tyaṃ muktvā tu samakuḍmalasandʰite \
Line of ed.: 11   Verse: b       
agrāṅgulī hr̥di stʰāpya named āśayakaṃpitaiḥ \\ 1 \\
Strophe: 2  
Line of ed.: 12   Verse: a       
tatʰaiva nr̥tyaṃ cʰinded vai vajrakośena nāśakān \
Line of ed.: 13   Verse: b       
alātacakrabʰramayā bʰrāmayec cakramaṇḍalan \\ 2 \\
Strophe: 3  
Line of ed.: 14   Verse: a       
gāyan vai vajravācā tu pūjayed Vajrapāṇinaṃ \
Line of ed.: 15   Verse: b       
anena pūjāvidʰinā sarva bʰavati śāśvataṃ \\ 3 \\
Strophe:   Verse:  

Page of ed.: 220  
Line of ed.: 1       
tatraitāny upamudrāhr̥dayāni bʰavanti \\

Line of ed.: 2       
KĀMAYA VAJRA \\
Line of ed.: 3       
CCʰINDAYA VAJRA \\
Line of ed.: 4       
BʰRĀMAYA VAJRA \\
Line of ed.: 5       
BRŪHI VAJRA \\
Strophe: 1 
Line of ed.: 6   Verse: a       
vajrakrodʰāṅgulī samyag uttānamukʰasandʰitā \
Line of ed.: 7   Verse: b       
parivartya tatʰoṣṇīṣe tarjanī mukʰasaṃstʰitā \\ 1 \\
Strophe: 2  
Line of ed.: 8   Verse: a       
vajrakarmaprayogeṇa sarvakāryāgramaṇḍalaṃ \
Line of ed.: 9   Verse: b       
darśayan nr̥tyavidʰinā hr̥daye pratiśāmayet \\ 2 \\
Strophe: 3  
Line of ed.: 10   Verse: a       
tatʰaiva nr̥tyavidʰinā vajrarakṣāṃ tu bandʰayet \
Line of ed.: 11   Verse: b       
vajradaṃṣṭre samādʰāya vajramuṣṭyā tu pīḍayet \\ 3 \\
Strophe: 4  
Line of ed.: 12   Verse: a       
anena pūjāvidʰinā sarvakarmakṣamo bʰavet \
Line of ed.: 13   Verse: b       
kr̥tvā caturvidʰāṃ pūjāṃ mudrāṃ muñced yatʰāvidʰir \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 14       
tatraitāni hr̥dayāni bʰavanti \

Line of ed.: 15       
NR̥TYA VAJRA \\
Line of ed.: 16       
RAKṢA VAJRA \\
Line of ed.: 17       
KʰĀDA VAJRA \\
Line of ed.: 18       
BANDʰA VAJRA \\

Page of ed.: 221  
Line of ed.: 1       
tataḥ krodʰaguhyamudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 2   Verse: a       
vajraṃ gr̥hya tu pāṇibʰyāṃ spʰoṭayet kruddʰamānasaḥ \
Line of ed.: 3   Verse: b       
yasya nāmnā tu hr̥dayaṃ spʰuṭet tasya janasya hi \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
adʰoṣṭʰaṃ daśanair gr̥hya yasya nāmnā tu pīḍayet \
Line of ed.: 5   Verse: b       
śiras tasya spʰuṭec cʰīgʰraṃ yady ājñāṃ samatikramet \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
vajrakrodʰamahādr̥ṣṭyā cakṣuṣī tu nimīlayet \
Line of ed.: 7   Verse: b       
nirīkṣat yasya nāmnā tu spʰuṭet etasya cākṣiṇī \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
vajrakrodʰasamāpattyā hr̥dayaṃ svayam ātmanā \
Line of ed.: 9   Verse: b       
pīḍayed vajrabandʰena tasya cittaṃ parispʰuṭed \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
tatraitāni hr̥dayāni bʰavanti \

Line of ed.: 11       
HUṂ VAJRA SPʰOṬA ṬʰAḤ \\
Line of ed.: 12       
HUṂ MUKʰA VAJRA ṬʰAḤ \\
Line of ed.: 13       
HUṂ VAJRA NETRA ṬʰAḤ \\
Line of ed.: 14       
HUṂ MANO VAJRA ṬʰAḤ \\

Page of ed.: 222  
Line of ed.: 1       
tato mahāvajrakulaguhyamudrājñānaṃ śikṣayet \

Line of ed.: 2       
tatra pratʰamaṃ tāvan mahāmudrābandʰo bʰavati \
Strophe: 1 
Line of ed.: 3   Verse: a       
kaniṣṭʰāṅkuśabandʰena vajrakrodʰān niveśayet \
Line of ed.: 4   Verse: b       
vāmatriśūlapr̥ṣṭʰe tu Trilokavijayā smr̥tā \\ 1 \\
Strophe: 2  
Line of ed.: 5   Verse: a       
suprasāritavāmāgryā tatʰaivottānavārijā \
Line of ed.: 6   Verse: b       
parivartya tatʰā caiva vāmavajrā pratiṣṭʰite- \\ ti \\ 2 \\
Strophe: 3  
Line of ed.: 7   Verse: a       
vajrabandʰan tale kr̥tvā ccʰādayet kruddʰamānasaḥ \
Line of ed.: 8   Verse: b       
gāḍʰam aṅguṣṭʰavajreṇa krodʰaTerintiriḥ smr̥tā \\ 3 \\
Strophe: 4  
Line of ed.: 9   Verse: a       
kuñcitāgryāṅkuśī caiva tarjanīmukʰavajriṇī \
Line of ed.: 10   Verse: b       
sādʰukārā tatʰāgryābʰyāṃ agravajrā mukʰastʰitā \\ 4 \\
Strophe: 5  
Line of ed.: 11   Verse: a       
hr̥daye sūryasaṃdarśā samāgryā mūrdʰni saṃstʰitā \
Line of ed.: 12   Verse: b       
parivartya smitastʰā tu samāgryā kuḍmalā tatʰā \\ 5 \\
Strophe: 6  
Line of ed.: 13   Verse: a       
kʰaṅgamuṣṭigrahadvābʰyām agryā cakrā nibandʰanaḥ \
Line of ed.: 14   Verse: b       
samāgryā mukʰatoddʰāntā tarjanī saṃprasāritā \\ 6 \\
Strophe: 7  
Line of ed.: 15   Verse: a       
tarjanī gale bandʰā tu tābʰyāṃ daṃṣṭrā mukʰastʰitā \
Line of ed.: 16   Verse: b       
gāḍʰamuṣṭinibandʰāśca mahāmudrāḥ prakalpitā \\ 7 \\
Strophe:   Verse:  
Line of ed.: 17    
iti \\   \\

Page of ed.: 223  
Line of ed.: 1       
atʰa vajrakulaguhyasamayamudrābandʰo bʰavati \
Strophe: 1 
Line of ed.: 2   Verse: a       
guhyamuṣṭisamudbʰūtāḥ samayāgryaḥ prakīrtitāḥ \
Line of ed.: 3   Verse: b       
tāsāṃ bandʰaṃ pravakṣyāmi vajra[bandʰa]m anuttaraṃ \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
hr̥distʰā valitā pārśve vāṇākarṣā tu vāmataḥ \
Line of ed.: 5   Verse: b       
hr̥dayāc ca samuddʰāntā bʰr̥kuṭiḥ parivartya vai \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
sūryamaṇḍalasaṃdarśā mūrdʰni bāhuprasāritā \
Line of ed.: 7   Verse: b       
parivartya smitastʰā tu mukʰamadʰyasusaṃstʰitā \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
kośagrapraharākārā cakranikṣepadarśikā \
Line of ed.: 9   Verse: b       
mukʰataśca samuddʰāntā mūrdʰni kāyāgramaṇḍalā \\ 4 \\
Strophe: 5  
Line of ed.: 10   Verse: a       
skandʰayor hr̥di pārśvābʰyāṃ vajrarakṣā kr̥tis tatʰā \
Line of ed.: 11   Verse: b       
daṃṣṭrāsaṃstʰānayogāc ca gāḍʰamuṣṭinipīḍitā \\ 5 \\
Strophe: 6  
Line of ed.: 12   Verse: a       
bāhyamaṇḍalamudrās tu bandʰec cihnānusārataḥ \
Line of ed.: 13   Verse: b       
samayā vajrabandʰena tatʰāsyā vajramuṣṭine- \\ 6 \\
Strophe:   Verse:  
Line of ed.: 14    
ti \\   \\

Page of ed.: 224  
Line of ed.: 1       
atʰa vajrakulaguhyadʰarmamudrā bʰavanti \
Strophe: (1) 
Line of ed.: 2   Verse: a          
PʰA ṬṬAḤ \ ŚA ṬṬAḤ \ MA ṬṬAḤ \ SA ṬṬAḤ \
Line of ed.: 3              
RA ṬṬAḤ \ TA ṬṬAḤ \ GʰR̥ ṬṬAḤ \ HA ṬṬAḤ \
Line of ed.: 4   Verse: b          
PA ṬṬAḤ \ TRA ṬṬAḤ \ KA ṬṬAḤ \ DʰA ṬṬAḤ \
Line of ed.: 5              
KU ṬṬAḤ \ RI ṬṬAḤ \ KʰA ṬṬAḤ \ VA ṬṬAḤ \\
Strophe:   Verse:  

Line of ed.: 6       
atʰa vajrakulaguhyakarmamudrābandʰo bʰavati \
Strophe: (2) 
Line of ed.: 7     
karmamudrāḥ samāsena vajramuṣṭir dvidʰīkr̥tā \
Line of ed.: 8     
yatʰā stʰāneṣu saṃstʰeyā krodʰadr̥ṣṭyā suroṣavān \\
Strophe:  Verse:  
Line of ed.: 9    
iti \\   \\

Line of ed.: 10       
Sarvatatʰāgatavajrasamayān Mahākalparājāt
Line of ed.: 11    
Krodʰaguhyamudrāmaṇḍalavidʰivistaraḥ parisamāptaḥ \\



Chapter: 8  
Page of ed.: 225  
CHAPTER 8

Line of ed.: 1 
VAJRA-KULA-DHARMA-JÑĀNA-SAMAYA-MAĪḌALA-VIDHI-VISTARA
Line of ed.: 2 


Emanation of deities from samadhi


Line of ed.: 3       
atʰa bʰagavān punar api sarvatatʰāgatavajrakulasamādʰijñānamudrādʰiṣṭʰānaṃ
Line of ed.: 4    
nāma samādʰiṃ samāpadyemaṃ
Line of ed.: 5    
savidyottamam abʰāṣat

Line of ed.: 6       
OṂ SARVA-TATʰĀGATA SŪKṢMA VAJRA KRODʰA HŪṂ PʰAṬ \

Line of ed.: 7       
atʰa Vajrapāṇir mahākrodʰarājā trilokavijayasūkṣmavajravidyottamam
Line of ed.: 8    
abʰāṣat

Line of ed.: 9       
OṂ SŪKṢMA VAJRA KRODʰĀKRAMA HŪṂ PʰAṬ \\

Line of ed.: 10       
atʰa Vajragarbʰo [bodʰi]sattva imaṃ trilokavijayasūkṣmavajravidyottamam
Line of ed.: 11    
abʰāṣat

Line of ed.: 12       
OṂ SŪKṢMA VAJRA RATNĀKRAMA HŪṂ PʰAṬ \\

Page of ed.: 226  
Line of ed.: 1       
atʰa Vajranetro bodʰisattva imaṃ trilokavijayasūkṣmavajravidyottamam
Line of ed.: 2    
abʰāṣat

Line of ed.: 3       
OṂ SŪKṢMA VAJRA PADMA KRODʰĀKRAMA HŪṂ PʰAṬ \\

Line of ed.: 4       
atʰa Vajraviśvo bodʰisattva imaṃ trilokavijayasūkṣmavajravidyottamam
Line of ed.: 5    
abʰāṣat

Line of ed.: 6       
OṂ SŪKṢMA VAJRA KARMA KRODʰĀKRAMA HŪṂ PʰAṬ \\

Line of ed.: 7       
atʰa Vajrapāṇir mahābodʰisattvaḥ punar api svakulam utpādya,
Line of ed.: 8    
Vajradʰātumahāmaṇḍalayogena sanniveśyaitāni svahr̥dayāny
Line of ed.: 9    
abʰāṣat \

Line of ed.: 10       
OṂ VAJRA SATTVA SŪKṢMA JÑĀNA KRODʰA HŪṂ PʰAṬ \\ 1 \\
Line of ed.: 11       
OṂ SŪKṢMA VAJRĀṄKUŚĀKARṢAYA MAHĀ-KRODʰA HŪṂ PʰAṬ \\ 2 \\
Line of ed.: 12       
OṂ VAJRA SŪKṢMA RĀGA KRODʰĀNURĀGAYA TĪVRAṂ HŪṂ PʰAṬ \\ 3 \\
Line of ed.: 13       
OṂ SŪKṢMA VAJRA TUṢṬI KRODʰA HŪṂ PʰAṬ \\ 4 \\
Page of ed.: 227   Line of ed.: 1       
OṂ SŪKṢMA VAJRA BʰR̥KUṬI KRODʰA HARA HARA HŪṂ PʰAṬ \\ 5 \\
Line of ed.: 2       
OṂ VAJRA SŪKṢMA JVĀLĀ MAṆḌALA KRODʰA SŪRYA JVĀLAYA
Line of ed.: 3          
HŪṂ PʰAṬ \\ 6 \\
Line of ed.: 4       
OṂ SŪKṢMA VAJRA DʰVAJĀGRA KRODʰA SARVĀRTʰĀN ME
Line of ed.: 5          
PRAYACCʰA ŚĪGʰRAṂ HŪṂ PʰAṬ \\ 7 \\
Line of ed.: 6       
OṂ VAJRA SŪKṢMA HĀSA KRODʰA HA HA HA HA HŪṂ PʰAṬ \\ 8 \\
Line of ed.: 7       
OṂ SŪKṢMA VAJRA DʰARMA KRODʰA ŚODʰAYA HŪṂ PʰAṬ \\ 9 \\
Line of ed.: 8       
OṂ SŪKṢMA VAJRA CCʰEDA KRODʰA CʰINDA BʰINDA HUṂ PʰAṬ \\ 10 \\
Line of ed.: 9       
OṂ SŪKṢMA VAJRA KRODʰA MAHĀ-CAKRA CʰINDA PĀTAYA
Line of ed.: 10          
ŚIRAḤ PRAVIŚYA HR̥DAYAṂ BʰINDA HŪṂ PʰAṬ \\ 11 \\
Line of ed.: 11       
OṂ SŪKṢMA VAJRA HŪṂ-KĀRA KRODʰA HANA PĀTAYA
Line of ed.: 12          
VĀṄ-MĀTREṆA HŪṂ PʰAṬ \\ 12 \\
Line of ed.: 13       
OṂ SŪKṢMA VAJRA KARMA KRODʰA SARVA-KARMA-KARO BʰAVA
Line of ed.: 14          
SARVA-KĀRYĀṆI SĀDʰAYA HŪṂ PʰAṬ \\ 13 \\
Line of ed.: 15       
OṂ VAJRA SŪKṢMA KAVACA KRODʰA RAKṢA RAKṢA HŪṂ PʰAṬ \\ 14 \\
Line of ed.: 16       
OṂ SŪKṢMA VAJRA YAKṢA KRODʰA HANA BʰAKṢAYA SARVA-DUṢṬĀN
Line of ed.: 17          
CINTITA-MĀTREṆA VAJRA DAṂṢṬRA HŪṂ PʰAṬ \\ 15 \\
Line of ed.: 18       
OṂ SŪKṢMA VAJRA MUṢṬI KRODʰA BANDʰA BANDʰA HŪṂ PʰAṬ \\ 16 \\


Page of ed.: 228  
Delineation of the mandala


Line of ed.: 1       
atʰa Vajrāpāṇiḥ punar apīdaṃ vajrakulasūkṣmajñānasamayamaṇḍalam
Line of ed.: 2    
udājahāra \
Strophe: 1 
Line of ed.: 3   Verse: a       
atʰātaḥ saṃpravakṣyāmi dʰarmamaṇḍala muttamaṃ \
Line of ed.: 4   Verse: b       
Vajradʰātupratīkāśaṃ krodʰajñānam iti smr̥taṃ \\ 1 \\
Strophe: 2  
Line of ed.: 5   Verse: a       
Mahāmaṇḍalayogena sūtrayet sarvamaṇḍalaṃ \
Line of ed.: 6   Verse: b       
tasya madʰye likʰed buddʰaṃ jñānavajrasya madʰyagaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 7   Verse: a       
buddʰasya sarvapārśveṣu mudrās eva saṃlikʰet \
Line of ed.: 8   Verse: b       
vajravegena niṣkramya maṇḍalānāṃ catuṣṭaye \\ 3 \\
Strophe: 4  
Line of ed.: 9   Verse: a       
trilokavijayābʰyāṃs tu yatʰāvat tu niveśayet \
Line of ed.: 10   Verse: b       
teṣāṃ tu sarvapārśvebʰyo vajrakrodʰān yatʰāvidʰir \\ 4 \\
Strophe:   Verse:  
Line of ed.: 11    
iti \\   \\


Initiation into the mandala


Line of ed.: 12       
atʰātra vajrakulasūkṣmajñānamaṇḍale yatʰāvad vidʰivistaro
Line of ed.: 13    
bʰavati \

Line of ed.: 14       
tatrādita eva tāvat praveśya brūyād, "adya tvaṃ sarvatatʰāgatavajrakrodʰatāyāṃ
Line of ed.: 15    
Vajrapāṇinā bʰagavatābʰiṣi[ktaṃ]
Line of ed.: 16    
tat sādʰu; pratipadyasvāśeṣānavaśeṣasattvadʰātuparitrāṇa
Line of ed.: 17    
yāvat sarvatatʰāgatahitasukʰottamasiddʰyavāptipʰalahetor
Page of ed.: 229   Line of ed.: 1    
vajrakrodʰe[ṇa sarva]sattvān api saṃśodʰananimittaṃ mārayituṃ;
Line of ed.: 2    
kaḥ punar vādaḥ sarvaduṣṭān" iti \ idamuktvā mukʰabandʰaṃ
Line of ed.: 3    
muñcet \ tataḥ sarvamaṇḍalaṃ darśayitvā, [vajraṃ]
Line of ed.: 4    
yatʰāvat pāṇau datvā, tato vajrakrodʰasūkṣmajñānāni
Line of ed.: 5    
śikṣayet \
Strophe: 1 
Line of ed.: 6   Verse: a       
sūkṣmavajraṃ dr̥ḍʰīkr̥tya vajra-HUṂ-kārayogataḥ \
Line of ed.: 7   Verse: b       
HUṂ-kāraṃ yojayed yasya tasya naśyati jīvitaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 8   Verse: a       
sūkṣmavajraṃ dr̥ḍʰīkr̥tya spʰarayeta yatʰāvidʰi \
Line of ed.: 9   Verse: b       
yāvat taḥ spʰarate taṃ tu tāvan naśyaty asau ripuḥ \\ 2 \\
Strophe: 3  
Line of ed.: 10   Verse: a       
sūkṣmavajravidʰiṃ yojya vajra-HUṂ-kārayogataḥ \
Line of ed.: 11   Verse: b       
spʰarayet krodʰavān yāvat tāvat sattvān vināśayet \\ 3 \\
Strophe: 4  
Line of ed.: 12   Verse: a       
tatʰaiva saṃharet tat tu yāvad iccʰeta yogavān \
Line of ed.: 13   Verse: b       
sarvaṃ vāpi hi niḥśeṣaṃ punar adayāt tu jīvitam \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 14       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 15       
HUṂ \\
Line of ed.: 16       
HUN NĀŚAYA VAJRA \\
Line of ed.: 17       
HUṂ VINĀŚAYA SARVĀN VAJRA \\
Line of ed.: 18       
OṂ SŪKṢMA VAJRA PRATYĀNAYA ŚĪGʰRAṂ HUṂ \\

Page of ed.: 230  
Strophe: 1 
Line of ed.: 1   Verse: a       
vajraṃ tu yasya sattvasya sahabʰūtvā mahādr̥ḍʰaṃ \
Line of ed.: 2   Verse: b       
maitrīspʰaraṇatāyogāt spʰaran vaireṇa nāśayet \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
vairaspʰaraṇatāyogāt kāruṇyaṃ yasya kasyacit \
Line of ed.: 4   Verse: b       
tena kāruṇyayogena sarvaduṣṭān sa nāśayet \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
adʰarmā yadi dʰarmāḥ prakr̥tyā tu prabʰāsvarāḥ \
Line of ed.: 6   Verse: b       
evaṃ tu bʰāvayaṃ sattvāṃ HUṂ-kāreṇa tu nāśayet \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
durdurūṭā hi ye sattvā buddʰabodʰāv abʰājanāḥ \
Line of ed.: 8   Verse: b       
teṣāṃ tu saṃśodʰanārtʰāya HUṂ-kāreṇa tu nāśayet \\ 4 \\
Strophe:   Verse:  

Line of ed.: 9       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 10       
VAIRA VAJRA KRODʰA HUṂ PʰAṬ \\
Line of ed.: 11       
KARUṆĀ VAJRA KRODʰA HUṂ PʰAṬ \\
Line of ed.: 12       
HUṂ VIŚUDDʰA VAJRA KRODʰA HŪṂ PʰAṬ \\
Line of ed.: 13       
HUṂ VIŚODʰANA VAJRA KRODʰA HŪṂ PʰAṬ \\

Page of ed.: 231  
Strophe: 1 
Line of ed.: 1   Verse: a       
vajrabimbaṃ samālikʰya manasā yasya kasyacit \
Line of ed.: 2   Verse: b       
pātayed gr̥hamadʰye tu tasya tan naśyate kulaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
tatʰaiva sūkṣmavidʰānena hr̥dvajraṃ paribʰāvayet \
Line of ed.: 4   Verse: b       
bodʰisattvamahābimbaṃ pātayen nāśayet kulaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
Vajrapāṇimahābimbaṃ bʰāvayan yatra pātayet \
Line of ed.: 6   Verse: b       
tad rājyaṃ vividʰair doṣai rājñaiva saha naśyati \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
sarvākāravaropetaṃ buddʰabimbaṃ tu bʰāvayan \
Line of ed.: 8   Verse: b       
pātayed yatra rājye tu tad rājyan naśyate dʰruvam \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 9       
tatraitāni hr̥dayāni bʰavanti \

Line of ed.: 10       
HUṂ VAJRA PRAPĀTA \\
Line of ed.: 11       
HŪṂ BODʰISATTVA PRAPĀTA \\
Line of ed.: 12       
HŪṂ VAJRADʰARA PRAPĀTA \\
Line of ed.: 13       
HŪṂ BUDDʰA PRAPĀTA \\

Page of ed.: 232  
Strophe: 1 
Line of ed.: 1   Verse: a       
sūkṣmavajraprayogeṇa candrabimbaṃ svam ātmanā \
Line of ed.: 2   Verse: b       
bʰāvayaṃ svayam ātmānaṃ pated yatra patet sa tu \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
candre vajraṃ svam ātmānaṃ bʰāvayaṃ svayam ātmanā \
Line of ed.: 4   Verse: b       
pated yatra susaṃkruddʰas tatkulaṃ patati kṣaṇāt \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
Vajrapāṇiṃ svam ātmānaṃ bʰāvayaṃ svayam ātmanā \
Line of ed.: 6   Verse: b       
pated yatra hi taṃ deśam acirād vipraṇaṃkṣyate \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
buddʰabimbaṃ svam ātmānaṃ bʰāvayaṃ svayam ātmanā \
Line of ed.: 8   Verse: b       
pated yatra tu tad rājyam acireṇaiva naśyatī- \\ ti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 9       
tatraitāni hr̥dayāni bʰavanti \

Line of ed.: 10       
BODʰY-AGRA PRAPĀTAYA HUṂ \\
Line of ed.: 11       
SARVA-VAJRA PRAPĀTAYA HUṂ \\
Line of ed.: 12       
VAJRA-SATTVA PRAPĀTAYA HUṂ \\
Line of ed.: 13       
BUDDʰA PRAPĀTAYA HUṂ \\


Page of ed.: 233  
Mudra


Line of ed.: 1       
tato vajrakuladʰarmarahasyamudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 2   Verse: a       
vajra[krodʰasamāpa]tyā svakāyaṃ pariveṣṭayet \
Line of ed.: 3   Verse: b       
yasya nāmnā sa mriyate saṃveṣṭan vajra-HUṂ-kr̥taḥ \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
sūkṣmavajraṃ samāpadya sūkṣmanāsikayā sakr̥t \
Line of ed.: 5   Verse: b       
śvāsa-HUṂ-kārayogena trailokyam api pātayet \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
sūkṣmavajravidʰiṃ yojya kruddʰaḥ san vajradr̥ṣṭitaḥ \
Line of ed.: 7   Verse: b       
nirīkṣann andʰatāṃ yāti maraṇaṃ vātigaccʰati \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
bʰagena tu praviṣṭyā vai manasā yasya kasyacit \
Line of ed.: 9   Verse: b       
hr̥dayākarṣaṇād yāti vaśaṃ svaṃ Yamasya ve- \\ ti 4 \\
Strophe:   Verse:  

Line of ed.: 10       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 11       
HUṂ VAJRA VALITA KRODʰA MĀRAYA HUṂ PʰAṬ \\
Line of ed.: 12       
OṂ VAJRA SŪKṢMA ŚVĀSA VIṢAṂ PĀTAYA HUṂ PʰAṬ \\
Line of ed.: 13       
OṂ VAJRA DR̥ṢṬI VIṢAṂ NĀŚAYA HUṂ PʰAṬ \\
Line of ed.: 14       
HUṂ HR̥DAYĀKARṢAṆA KRODʰA PRAVIŚA KĀYAṂ HR̥DAYAṂ
Line of ed.: 15          
CCʰINDA BʰINDA KAḌḌʰĀ KAḌḌʰA PʰAṬ \\

Page of ed.: 234  
Line of ed.: 1       
tato vajrakuladʰarmamudrājñānaṃ śikṣayet \

Line of ed.: 2       
tatra tāvanmahāmudrābandʰo bʰavati \
Strophe: (1) 
Line of ed.: 3     
vajrajñānaprayogeṇa jvālāmālākulaprabʰān \
Line of ed.: 4     
vajrakrodʰān svam ātmānaṃ bʰāvayaṃ siddʰyati kṣaṇād \\
Strophe:  Verse:  
Line of ed.: 5    
iti \\   \\

Line of ed.: 6       
tato vajrakuladʰarmasamayamudrājñānaṃ śikṣayet \
Strophe: (2) 
Line of ed.: 7     
samādʰijñānasamayā dvi-HUṂ-kārasamandʰitā \
Line of ed.: 8     
yatʰā stʰāneṣu saṃstʰeyā sarvasiddʰipradāvaram \\
Strophe:  Verse:  
Line of ed.: 9    
iti \\   \\

Line of ed.: 10       
tato vajrakuladʰarmasamayadʰarmamudrājñānaṃ śikṣayet \

Line of ed.: 11       
PʰAṬ SAṬ MAṬ SAṬ RAṬ TAṬ DʰR̥Ṭ HAṬ
Line of ed.: 12       
PAṬ TRAṬ GʰAṬ BʰAṬ KR̥Ṭ RIṬ KʰAṬ VAṬ

Line of ed.: 13       
iti ca proktā dʰarmamudrāḥ samāsata iti \\

Page of ed.: 235  
Line of ed.: 1       
tato vajrakuladʰarmasamayakarmamudrājñānaṃ śikṣayet \
Strophe: (1) 
Line of ed.: 2     
dʰarmamuṣṭiṃ dvidʰīkr̥tya yatʰā stʰānaprayogataḥ \
Line of ed.: 3     
karmamudrāḥ samāsena siddʰiṃ yānti yatʰāvidʰir \\
Strophe:  Verse:  
Line of ed.: 4    
iti \\   \\

Line of ed.: 5       
Sarvatatʰāgatavajrasamayān Mahākalparājād
Line of ed.: 6    
Vajrakuladʰarmajñānasamayamaṇḍalavidʰivistaraḥ
Line of ed.: 7    
samāptaḥ \\



Chapter: 9  
Page of ed.: 236  
CHAPTER 9

Line of ed.: 1 
VAJRA-KULA-KARMA-MAṆḌALA-VIDHI-VISTARA

Emanation of deities from samadhi


Line of ed.: 2       
atʰa bʰagavān sarvatatʰāgatavajrakarmasamayasaṃbʰavādʰiṣṭʰānan
Line of ed.: 3    
nāma samādʰiṃ samāpadyemāṃ svavidyottamām
Line of ed.: 4    
abʰāṣat

Line of ed.: 5       
OṂ SARVA-TATʰĀGATA KARMEŚVARI HŪṂ \\

Line of ed.: 6       
atʰa Vajrapāṇir mahābodʰisattvaḥ punar apīmāṃ svavidyottamām
Line of ed.: 7    
abʰāṣat

Line of ed.: 8       
OṂ SARVA-TATʰĀGATA DʰARMA-DʰĀTU-SPʰARAṆA MAHĀ-PŪJĀ
Line of ed.: 9          
KARMA VIDʰI VISTARA SAMAYE TRI-LOKA-VIJAYAṂ-KARI
Line of ed.: 10          
SARVA-DUṢṬĀN DĀMAYA VAJRIṆI HŪṂ \\

Line of ed.: 11       
atʰa Vajragarbʰo bodʰisattvaḥ punar apīmāṃ svavidyottamām
Line of ed.: 12    
abʰāṣat

Page of ed.: 237  
Line of ed.: 1       
OṂ SARVA-TATʰĀGATĀKĀŚA-DʰĀTU-SAMAVASARAṆA MAHĀ-PŪJĀ
Line of ed.: 2          
KARMA VIDʰI VISTARA SAMAYE HŪṂ \\

Line of ed.: 3       
atʰa Vajranetro bodʰisattvaḥ punar apīmāṃ svavidyottamām
Line of ed.: 4    
abʰāṣat

Line of ed.: 5       
OṂ SARVA-TATʰĀGATA DʰARMA-DʰĀTU-SPʰARAṆA MAHĀ-PŪJĀ
Line of ed.: 6          
KARMA VIDʰI VISTARA SAMAYE HŪṂ \\

Line of ed.: 7       
atʰa Vajraviśvo bodʰisattvaḥ punar apīmāṃ svavidyottamām
Line of ed.: 8    
abʰāṣat

Line of ed.: 9       
OṂ SARVA-TATʰĀGATA SARVA-LOKA-DʰĀTU VIVIDʰA
Line of ed.: 10          
MAHĀ-PŪJĀ KARMA VIDʰI VISTARA SAMAYE HŪṂ \\

Line of ed.: 11       
atʰa Vajrapāṇir mahābodʰisattvaḥ punar api svakulapūjāvidʰivistaradevatāḥ
Line of ed.: 12    
svahr̥dayād utpādya, sarvalokadʰātuṣu
Line of ed.: 13    
sarvatatʰāgatākarṣaṇavaśīkaraṇānurāgaṇasarvakarmasiddʰikāryakaraṇatāsanniyojanādīni
Line of ed.: 14    
sarvatatʰāgatarddʰivikurvitāni
Page of ed.: 238   Line of ed.: 1    
kr̥tvā, punar api bʰagavato Vairocanasya Vajradʰātumahāmaṇḍalayogena
Line of ed.: 2    
caṇdramaṇḍalāny āśrityāvastʰitā iti \


Delineation of the mandala


Line of ed.: 3       
atʰa Vajrapāṇir mahābodʰisattva idaṃ vajrakarmasamayavidʰivistarakarmamaṇḍalam
Line of ed.: 4    
abʰāṣat \
Strophe: 1 
Line of ed.: 5   Verse: a       
atʰātaḥ saṃpravakṣyāmi karmamaṇḍalam uttamaṃ \
Line of ed.: 6   Verse: b       
vajradʰātupratīkāśaṃ karmavajram iti smr̥taṃ \\ 1 \\
Strophe: 2  
Line of ed.: 7   Verse: a       
mahāmaṇḍalayogena sūtrayet sarvamaṇḍalaṃ \
Line of ed.: 8   Verse: b       
madʰyamaṇḍalasaṃstʰeṣu buddʰabimban niveśayet \\ 2 \\
Strophe: 3  
Line of ed.: 9   Verse: a       
buddʰasya sarvapārśveṣu samayāgryo niveśayet \
Line of ed.: 10   Verse: b       
vajravegaiḥ samākramya maṇḍalānāṃ catuṣṭaye \\ 3 \\
Strophe: 4  
Line of ed.: 11   Verse: a       
catvāro vajranātʰādyā yatʰāvat tu niveśayet \
Line of ed.: 12   Verse: b       
teṣāṃ sarveṣu pārśveṣu mahāsattvyo niveśayed \\ 4 \\
Strophe:   Verse:  
Line of ed.: 13    
iti \\   \\

Line of ed.: 14       
atʰātra karmamaṇḍale vajrakarmamudrā bʰavanti \

Line of ed.: 15       
OṂ VAJRA SATTVA SIDDʰI JÑĀNA SAMAYE HUṂ JJAḤ \\ 1 \\
Line of ed.: 16       
OṂ VAJRĀKARṢAṆA KARMA JÑĀNA SAMAYE HUṂ JJAḤ \\ 2 \\
Line of ed.: 17       
OṂ VAJRA RATI RĀGA KARMA JÑĀNA SAMAYE HUṂ JJAḤ \\ 3 \\
Line of ed.: 18       
OṂ VAJRA SĀDʰU KARMA JÑĀNA SAMAYE HUṂ JJAḤ \\ 4 \\
Page of ed.: 239   Line of ed.: 1       
OṂ VAJRA BʰR̥KUṬĪ VAŚĪ-KURU HUṂ \\ 5 \\
Line of ed.: 2       
OṂ VAJRA SŪRYA MAṆḌALE VAŚĪ-KURU HUṂ \\ 6 \\
Line of ed.: 3       
OṂ VAJRA DʰVAJĀGRA KEYŪRE VAŚĪ-KURU HUṂ \\ 7 \\
Line of ed.: 4       
OṂ VAJRĀṬṬA-HĀSE VAŚĪ-KURU HUṂ \\ 8 \\
Line of ed.: 5       
OṂ VAJRA PADMA RĀGE RĀGAYA HUṂ \\ 9 \\
Line of ed.: 6       
OṂ VAJRA TĪKṢṆA RĀGE RĀGAYA HUṂ \\ 10 \\
Line of ed.: 7       
OṂ VAJRA MAṆḌALA RĀGE RĀGAYA HUṂ \\ 11 \\
Line of ed.: 8       
OṂ VAJRA VĀG RĀGE RĀGAYA HUṂ \\ 12 \\
Line of ed.: 9       
OṂ VAJRA KARMA SAMAYE PŪJAYA HUṂ \\ 13 \\
Line of ed.: 10       
OṂ VAJRA KAVACA BANDʰE RAKṢAYA HUṂ \\ 14 \\
Line of ed.: 11       
OṂ VAJRA YAKṢIṆI MĀRAYA VAJRA DAṂṢṬRĀYĀ BʰINDA
Line of ed.: 12          
HR̥DAYAM AMUKASYA HUṂ PʰAṬ \\ 15 \\
Line of ed.: 13       
OṂ VAJRA KARMA MUṢṬI SIDDʰYA SIDDʰYA HUṂ PʰAṬ \\ 16 \\


Page of ed.: 240  
Ritual


Line of ed.: 1       
atʰātra karmamaṇḍale yatʰāvad vidʰivistaraṃ kr̥tvā,
Line of ed.: 2    
vajrakulakarmajñānāny utpādayet \

Line of ed.: 3       
tatrādita eva śāntikarmādijñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 4   Verse: a       
samidbʰir madʰurair agniṃ prajvālya susamāhitaḥ \
Line of ed.: 5   Verse: b       
vajrakrodʰasamāpattyā tilāṃ hutvā agʰān dahet \\ 1 \\
Strophe: 2  
Line of ed.: 6   Verse: a       
tair eva tu samidbʰis tu prajvālya tu hutāśanaṃ \
Line of ed.: 7   Verse: b       
taṇḍulāṃs tu juhvan nityaṃ gr̥hapuṣṭir bʰaved dʰruvaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 8   Verse: a       
samidbʰir madʰuraiś cāpi agniṃ prajvālya paṇḍitaḥ \
Line of ed.: 9   Verse: b       
dūrvāpravālāṃ sagʰr̥tān juhvann āyuḥ pravardʰate \\ 3 \\
Strophe: 4  
Line of ed.: 10   Verse: a       
tair eva tu samidbʰis tu prajvālya tu hutāśanaṃ \
Line of ed.: 11   Verse: b       
kuśapravālāṃs tailena juhvan rakṣā tu śāśvatam \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 12       
atʰaiṣāṃ hr̥dayamantrāṇi bʰavanti \

Line of ed.: 13       
OṂ SARVA-PĀPA DAHANA VAJRĀYA SVĀHĀ \\
Line of ed.: 14       
OṂ VAJRA PUṢṬAYE SVĀHĀ \\
Line of ed.: 15       
OṂ VAJĀYUṢE SVĀHĀ \\
Line of ed.: 16       
OṂ APRATIHATA VAJRĀYA SVĀHĀ \\

Page of ed.: 241  
Strophe: 1 
Line of ed.: 1   Verse: a       
samidbʰiḥ kaḍakaiḥ pūrva vajrakrodʰasamādʰinā \
Line of ed.: 2   Verse: b       
agniṃ [prajvālya] kuñjais tu kaṇṭakair abʰikarṣitaḥ \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
tair eva tu samidbʰis tu prajvālyāgniṃ suroṣavān \
Line of ed.: 4   Verse: b       
raktapuṣpapʰalān cāpi juhvan rāgayate jagat \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
sami[dbʰir api] kupito hy agniṃ prajvālya yogavān \
Line of ed.: 6   Verse: b       
ayorajāṃsi hi juhvan vajrabandʰo bʰaviṣyati \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
tair eva tu samidbʰis tu prajvālyāgniṃ samāhitaḥ \
Line of ed.: 8   Verse: b       
juhet tiktapʰalaṃ krodʰān mārim utpādayet kṣaṇāt \\ 4 \\
Strophe:   Verse:  

Line of ed.: 9       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 10       
HUṂ VAJRĀKARṢAYA SVĀHĀ \\
Line of ed.: 11       
HUṂ VAJRA RĀGAYA SVĀHĀ \\
Line of ed.: 12       
HUṂ VAJRA BANDʰĀYA SVĀHĀ \\
Line of ed.: 13       
HUṂ VAJRA MĀRAṆĀYA SVĀHĀ \\

Page of ed.: 242  
Strophe: 1 
Line of ed.: 1   Verse: a       
samidbʰir amlaiḥ prajvālya kruddʰo hutabʰujaṃ budʰaḥ \
Line of ed.: 2   Verse: b       
homam āmlapʰalaiḥ puṣpair vaśīkaraṇam uttamaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
tair eva tu samidbʰis tu prajvālyāgniṃ samāhitaḥ \
Line of ed.: 4   Verse: b       
juhuyāt kāmapʰalāṃ kruddʰaḥ kāmarūpitvam āpnuyāt \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
samidbʰis tādr̥śair eva prajvālya tu hutāśanaṃ \
Line of ed.: 6   Verse: b       
kāṇḍāny adr̥śyapuṣpāṇāṃ juhvaṃ rucyā na dr̥śyate \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
tair eva tu samidbʰis tu prajvālyāgniṃ samāhitaḥ \
Line of ed.: 8   Verse: b       
ākāśavallīpuṣpāṇi juhvann ākāśago bʰaved \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 9       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 10       
OṂ VAJRA VAŚAṂ-KARĀYA SVĀHĀ \\
Line of ed.: 11       
OṂ KĀMA-RŪPA VAJRĀYA SVĀHĀ \\
Line of ed.: 12       
OṂ ADR̥ŚYA VAJRĀYA SVĀHĀ \\
Line of ed.: 13       
OṂ VAJRA KʰA-CĀRIṆĪ SVĀHĀ \\

Page of ed.: 243  
Strophe: 1 
Line of ed.: 1   Verse: a       
samidbʰis tiktavīryais tu prajvālyāgniṃ samāhitaḥ \
Line of ed.: 2   Verse: b       
vajripuṣpā juhet kruddʰo vajram ājñākaraṃ bʰavet \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
tair evaṃ tu samidbʰis tu prajvālyāgniṃ suroṣavān \
Line of ed.: 4   Verse: b       
yasya saure juhen mālyaṃ so 'py ājñākaratāṃ vrajet \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
samidbʰis tais tu saṃkruddʰaḥ prajvālyāgniṃ samāhitaḥ \
Line of ed.: 6   Verse: b       
Vajrapāṇer juhen mālyaṃ so 'py ājñākaratāṃ vrajet \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
tair eva tu samidbʰis tu prajvālyāgniṃ suroṣitaḥ \
Line of ed.: 8   Verse: b       
cīvarāṇi juhet buddʰo yāty ājñākaratāṃ kṣaṇāt \\ 4 \\
Strophe:   Verse:  

Line of ed.: 9       
tatraiṣāṃ hr̥dayāni bʰavanti \\

Line of ed.: 10       
HUṂ VAJRA VAŚAṂ-KARĀYA SVĀHĀ \\
Line of ed.: 11       
HUṂ SAURI VAŚAṂ-KARA VAJRĀYA SVĀHĀ \\
Line of ed.: 12       
HUṂ VAJRA-PĀṆI VAŚAṂ-KARĀYA SVĀHĀ \\
Line of ed.: 13       
HUṂ BUDDʰA VAŚAṂ-KARA VAJRĀYA SVĀHĀ \\


Page of ed.: 244  
Mudra


Line of ed.: 1       
tato rahasyakarmamudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 2   Verse: a       
priyayā tu striyā sārdʰaṃ saṃvasaṃs tu bʰage 'ñjanaṃ \
Line of ed.: 3   Verse: b       
prakṣipya gʰaṭṭayet tatra tenāṃjyākṣī vaśaṃ nayet \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
manaḥśilāṃ bʰaga vidʰvā vajrabandʰena tāṃ pidʰet \
Line of ed.: 5   Verse: b       
caturvidʰair nimittais tu siddʰiś cāpi caturvidʰā \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
rocanāṃ tu bʰage stʰāpya guhyamuṣṭyā nipīḍayet \
Line of ed.: 7   Verse: b       
[stʰā]pitaṃ jvālate tatra bʰaved Vajradʰaro samaḥ \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
kuṅkumaṃ tu bʰage vidʰvā tadbʰagaṃ sattvavajrayā \
Line of ed.: 9   Verse: b       
ccʰāditaṃ jvālate tan tu bʰaved Vajradʰaro sama \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 11       
OṂ VAJRA GUHYA RATI VAŚAṂ-KARA SIDʰYA HUṂ \\
Line of ed.: 12       
OṂ VAJRA GUHYA SIDʰYA HUṂ \\
Line of ed.: 13       
OṂ GUHYA VAJRA SIDʰYA HUṂ \\
Line of ed.: 14       
OṂ VAJRA-DʰARA GUHYA SIDʰYA HUṂ \\

Page of ed.: 245  
Line of ed.: 1       
tato vajrakulakarmamahāmudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 2   Verse: a       
vajrakāryaprayogeṇa mahāmudrāḥ samāsataḥ \
Line of ed.: 3   Verse: b       
vajrakrodʰasamāpattyā vajramuṣṭiprayogataḥ \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
samayāgryas tatʰaiveha HUṄ-kārāṅguliyogataḥ \
Line of ed.: 5   Verse: b       
dʰarmamudrās tatʰaiveha OṄ-kārādyai A-akṣaraiḥ \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
karmamudrāḥ samāsena karmamuṣṭidvidʰīkr̥tā \
Line of ed.: 7   Verse: b       
sarvasiddʰikarā śuddʰā vajrakarmaprayogataḥ \\ 3 \\
Strophe:   Verse:  

Line of ed.: 8       
Sarvatatʰāgatavajrasamayāt Mahākalparājād
Line of ed.: 9    
Vajrakulakarmamaṇḍalavidʰivistaraḥ samāptaḥ \\



Chapter: 10  
Page of ed.: 246  
CHAPTER 10

Line of ed.: 1 
MAHĀ-KALPA-VIDHI-VISTARA

Emanation of deities form samadhi


Line of ed.: 2       
atʰa bʰagavān punar api sarvatatʰāgatavajrasamayamudrādʰiṣṭʰānaṃ
Line of ed.: 3    
nāma samādʰiṃ samāpadyemāṃ sarvavidyottamam
Line of ed.: 4    
abʰāṣat

Line of ed.: 5       
OṂ SARVA-TATʰĀGATA VAJRA SAMAYE HŪṂ \\

Line of ed.: 6       
atʰa Vajrapāṇir mahābodʰisattva imāṃ svavajrasasayamudrām
Line of ed.: 7    
abʰāṣat

Line of ed.: 8       
HUṂ VAJRI MAṬ \\

Line of ed.: 9       
atʰa Vajragarbʰo bodʰisattva imāṃ svaratnasamayamudrām
Line of ed.: 10    
abʰāṣat

Line of ed.: 11       
HUṂ BʰR̥KUṬI VAJRE RAṬ \\

Page of ed.: 247  
Line of ed.: 1       
atʰa Vajranetro bodʰisattvo mahāsattva imāṃ svadʰarmasamayamudrām
Line of ed.: 2    
abʰāṣat

Line of ed.: 3       
HŪṂ PADMA VAJRI TRIṬ \\

Line of ed.: 4       
atʰa Vajraviśvo bodʰisattvo mahāsattva imāṃ svakarmasamayamudrām
Line of ed.: 5    
abʰāṣat

Line of ed.: 6       
HŪṂ VAJRA KARMĀGRI KR̥Ṭ \\


Delineation of the mandala


Line of ed.: 7       
atʰa Vajrapāṇir mahābodʰisattvaḥ punar apīdaṃ trilokavijayacaturmudrāmaṇḍalam
Line of ed.: 8    
abʰāṣat \
Strophe: 1 
Line of ed.: 9   Verse: a       
atʰātaḥ saṃpravakṣyāmi mudrāmaṇḍalam uttamaṃ \
Line of ed.: 10   Verse: b       
vajradʰātupratīkāśaṃ krodʰavajram iti smr̥taṃ \\ 1 \\
Strophe:   Verse:  
Strophe: 2 
Line of ed.: 11   Verse: a       
mahāmaṇḍalayogena sūtrayet sarvamaṇḍalam \
Line of ed.: 12   Verse: b       
trilokavijayādyāṃs tu likʰed buddʰasya sarvata \\ 2 \\
Strophe:   Verse:  
Line of ed.: 13    
iti \\


Page of ed.: 248  
Mudra


Line of ed.: 1       
atʰātra caturmudrāmaṇḍale mahāmaṇḍalayogenākarṣaṇādividʰivistaraṃ
Line of ed.: 2    
kr̥tvā praveśya caturmudrāmaṇḍalaṃ guhyamudrājñānaṃ
Line of ed.: 3    
śikṣayet \
Strophe: 1 
Line of ed.: 4   Verse: a       
svayaṃ likʰya caturmudrāmaṇḍalaṃ śuddʰadʰarmatāṃ \
Line of ed.: 5   Verse: b       
uccārayaṃ striyā sārdʰaṃ saṃvasaṃ siddʰir āpyate \\ 1 \\
Strophe: 2  
Line of ed.: 6   Verse: a       
svayaṃ likʰya caturmudrāmaṇḍalaṃ śuddʰadʰarmatāṃ \
Line of ed.: 7   Verse: b       
uccārayan rāgeṇa strīṃ nirīkṣaṃ siddʰir āpyate \\ 2 \\
Strophe: 3  
Line of ed.: 8   Verse: a       
svayaṃ likʰya caturmudrāmaṇḍalaṃ śuddʰadʰarmatāṃ \
Line of ed.: 9   Verse: b       
pravartayaṃ striyaṃ kāntāṃ paricumbaṃs tu sidʰyati \\ 3 \\
Strophe: 4  
Line of ed.: 10   Verse: a       
svayaṃ likʰya caturmudrāmaṇḍalaṃ śuddʰadʰarmatāṃ \
Line of ed.: 11   Verse: b       
uccārayaṃ samāliṅget sarvasiddʰir avāpyate \\ 4 \\
Strophe:   Verse:  

Line of ed.: 12       
tatraitāḥ śuddʰadʰarmatāmudrā bʰavanti \

Line of ed.: 13       
OṂ SARVA-TATʰĀGATA VIŚUDDʰA-DʰARMATE HOḤ \\
Line of ed.: 14       
OṂ VAJRA VIŚUDDʰA-DR̥ṢṬI JJAḤ \\
Line of ed.: 15       
OṂ SVA-BʰĀVA VIŚUDDʰA-MUKʰE HUṂ \\
Line of ed.: 16       
OṂ SARVA-VIŚUDDʰA-KĀYA-VĀṄ-MANAḤ KARMA VAJRI HAN \\

Page of ed.: 249  
Line of ed.: 1       
tataś caturmudrāmaṇḍalaguhyarahasyamudrāṃ śikṣayet \
Strophe: (1) 
Line of ed.: 2   Verse: a       
praviśya maṇḍalam idaṃ pañcabʰiḥ kāmasadguṇaiḥ \
Line of ed.: 3   Verse: b       
ramayan paradārāṇi sutarāṃ siddʰim āpnute \\
Strophe:   Verse:  

Line of ed.: 4       
atʰāsyā hr̥dayaṃ bʰavati \

Line of ed.: 5       
HO VAJRA KĀMA \\

Line of ed.: 6       
tato yatʰāvad vajrākrāntitriśūlamudrādyāḥ catasraḥ
Line of ed.: 7    
samayamudrāḥ savidʰivistarāḥ śikṣayitvā, tena caturmudrāprayogeṇa
Line of ed.: 8    
vajravādyatūryatālān niryātya, vajrasattvasaṃgrahahr̥dayagītiṃ
Line of ed.: 9    
gāyatā mudrāpratimudropamudrājñānamudrābʰir
Line of ed.: 10    
nr̥tyopahārapūjā kāryati \

Line of ed.: 11       
tatreyaṃ nr̥tyopahārapūjā bʰavati \
Strophe: 1 
Line of ed.: 12   Verse: a       
vajranr̥tyaprayogeṇa vajrakrodʰāṅgulidvayaṃ \
Line of ed.: 13   Verse: b       
vajra-HUĀ-kāramudrāṃ tu hr̥dye tu nibandʰayet \\ 1 \\
Strophe: 2  
Line of ed.: 14   Verse: a       
tatʰaiva nr̥tyan vāmāṃ tu gr̥hya dakṣiṇamuṣṭinā \
Line of ed.: 15   Verse: b       
parivartya lalāṭo tu niveśyāgryā mukʰena ta \\ 2 \\
Page of ed.: 250  
Strophe: 3  
Line of ed.: 1   Verse: a       
tataiva nr̥tyan muktvā tu samakuḍmalasandʰite \
Line of ed.: 2   Verse: b       
agryāñjaliṃ hr̥di stʰāpya named āśayakampitaiḥ \\ 3 \\
Strophe: 4  
Line of ed.: 3   Verse: a       
vajrakrodʰāṅgulī samyag uttāramukʰasandʰite \
Line of ed.: 4   Verse: b       
parivartya tatʰoṣṇīṣe tu tarjanī mukʰasustʰite- \\ 4 \\
Strophe:   Verse:  
Line of ed.: 5    
ti \\   \\



Ekamudra-mandala


Line of ed.: 6       
a[tʰa Vajrapā]ṇir mahābodʰisattvaḥ punar apīmaṃ svavajrasamayakrodʰasamayam
Line of ed.: 7    
abʰāṣat

Line of ed.: 8       
HUṂ \\


Delineation of the mandala


Line of ed.: 9       
atʰāsya maṇḍalaṃ bʰavati \
Strophe: 1 
Line of ed.: 10   Verse: a       
atʰātaḥ saṃpravakṣyāmi guhyamaṇḍalam uttamaṃ \
Line of ed.: 11   Verse: b       
vajradʰātupratīkāśaṃ vajrahuṃkarasaṃjñitaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 12   Verse: a       
mahāmaṇḍalayogena bāhyamaṇḍalam ālikʰet \
Line of ed.: 13   Verse: b       
tasya madʰye likʰet samyag vajriṇaṃ candramaṇḍale \\ 2 \\
Strophe: 3  
Line of ed.: 14   Verse: a       
savajra vajra-HUṂ-kāra mahāmudrākaragrahaṃ \
Line of ed.: 15   Verse: b       
pratyālīḍʰasusaṃstʰānaṃ yatʰāvad varṇarūpiṇam \\ iti \\ 3 \\


Page of ed.: 251  
Mudra


Line of ed.: 1        
atʰātra guhyamaṇḍale sarvasiddʰividʰivistaraṃ kr̥tvā,
Line of ed.: 2     
vajra-HUṂ-kāraguhyamudrājñānam udīrayet \
Strophe: (1)  
Line of ed.: 3   Verse: a       
praviśya maṇḍalam idaṃ trilokavijayāṅgulīṃ \
Line of ed.: 4   Verse: b       
sādʰaye tu bʰage vidʰvā sarvakarma susidʰyati \\
Strophe:   Verse:  

Line of ed.: 5       
atʰāsya sādʰanahr̥dayaṃ bʰavati \

Line of ed.: 6       
HUṂ VAJRA SAMAYA KR̥T \\

Line of ed.: 7       
tato vajra-HUṂ-kārahasyasādʰanamudrājñānaṃ śikṣayet \
Strophe: (2) 
Line of ed.: 8   Verse: a       
praviṣṭvā maṇḍalaṃ samyag mahāmudrāgrasaṃstʰitaḥ \
Line of ed.: 9   Verse: b       
saṃvasan vajra-HUṂ-kāraḥ sarvakarmakaro bʰaved \\ iti \\
Strophe:   Verse:  

Line of ed.: 10       
tatrāsyāḥ sādʰanahr̥dayaṃ bʰavati \

Line of ed.: 11       
HUṂ VAJRA SAMAYA HUṂ \\

Page of ed.: 252  
Line of ed.: 1       
tato yatʰāvan mudrābandʰacatuṣṭayaṃ śikṣayet \ tatʰaiva
Line of ed.: 2    
siddʰayaḥ saṃbʰavantīti \\ yatʰā maṇḍale evaṃ paṭādiṣu
Line of ed.: 3    
likʰitānāṃ sarvapratimāsv api sāmānyā siddʰir iti \\

Line of ed.: 4       
atʰa Vajrapāṇiḥ sarvatatʰāgatān āhūyaivam āha \
Line of ed.: 5    
"adʰitiṣṭʰata bʰagavantaḥ sarvatatʰāgatā mame[daṃ kulaṃ ye ca]
Line of ed.: 6    
sarvasattvā yatʰākāmakaraṇīyatayā sarvasiddʰīḥ prāpnuyur" iti \\

Line of ed.: 7       
atʰa bʰagavantaḥ sarvatatʰāgatāḥ punaḥ samājam āgamyāsya
Line of ed.: 8    
Trilokavijayakalpasyādʰiṣṭʰānāyedam ūcuḥ \
Strophe: 1 
Line of ed.: 9   Verse: a       
sādʰu te vajrasattvāya vajraratnāya sādʰu te \
Line of ed.: 10   Verse: b       
vajradʰarmāya te sādʰu sādʰu te vajrakarmaṇe \\ 1 \\
Strophe: 2  
Line of ed.: 11   Verse: a       
subʰāṣitam idaṃ sūtraṃ Vajrayānam anuttaraṃ \
Line of ed.: 12   Verse: b       
sarvatatʰāgataṃ guhyaṃ Mahāyānābʰisaṃgraham \\ 2 \\
Strophe:   Verse:  
Line of ed.: 13    
iti \\   \\

Line of ed.: 14       
Sarvatatʰāgatavajrasamayān Mahākalparājān
Line of ed.: 15    
Mahākalpavidʰivistaraḥ samāptaḥ \\   \\



Chapter: 11  
Page of ed.: 253  
CHAPTER 11

Line of ed.: 1 
TRI-LOKA-CAKRA-MAHĀ-MAṆḌALA-VIDHI-VISTARA


Line of ed.: 2       
atʰa bʰagavantaḥ sarvatatʰāgatāḥ punar api samājam āpadya
Line of ed.: 3    
jānann eva Vajrapāṇiṃ mahābodʰisattvam evam āhuḥ \ "pratipadyasva
Line of ed.: 4    
vatsa sarvatatʰāgatājñākāritayai imaṃ Maheśvarakāyam ataḥ
Line of ed.: 5    
svapādatālāt mokṣum !" iti \ atʰa bʰagavāṃ Vajrapāṇis tāṃs
Line of ed.: 6    
tatʰāgatān evam āha \ "ahaṃ bʰagavadbʰiḥ sarvaduṣṭadamakaḥ
Line of ed.: 7    
krodʰa ity abʰiṣiktaḥ \ tan mayāyaṃ vyāpāditaḥ, tat katʰam asya
Line of ed.: 8    
mokṣāmī- ?" ti \

Line of ed.: 9       
atʰa sarvatatʰāgatā Maheśvarasya sarvatrilokādʰipateḥ
Line of ed.: 10    
śarīrasya jīvitasaṃjananahetor idaṃ mr̥tavijñānākarṣaṇahr̥dayaṃ
Line of ed.: 11    
svahr̥daye[bʰyo niścaranti \]

Line of ed.: 12       
OṂ VAJRA-SATTVA HŪṂ JJAḤ \\

Page of ed.: 254  
Line of ed.: 1       
atʰāsya mudrābandʰo bʰavati \
Strophe: (1) 
Line of ed.: 2   Verse: a       
guhyāṅkuśīṃ dr̥ḍʰīkr̥tya samāntyāsu prasāritā \
Line of ed.: 3   Verse: b       
mr̥tasya mūrdʰni sandʰāya [punar jīvitaṃ prāpsyata \\ iti \\ ]
Strophe:   Verse:  

Line of ed.: 4       
atʰāsmin viniḥsr̥tamātre sa bʰagavān [Bʰasmeśvaranirgʰoṣas]
Line of ed.: 5    
tatʰāgato Bʰasmaccʰatrāyā lokadʰātor [āgamya, tasya] Maheśvara[sya
Line of ed.: 6    
kāye praviṣṭvā, idam udānam udānayām āsa \]
Strophe: (2) 
Line of ed.: 7   Verse: a       
aho hi sarvabuddʰānāṃ buddʰājñānam anuttaraṃ \
Line of ed.: 8   Verse: b       
yan mr̥to 'pi hi kāyo 'yaṃ jīvadʰātutvam āgata \\ iti \\
Strophe:   Verse:  

Line of ed.: 9       
[atʰa Vajrapāṇir] mahābodʰisattva idaṃ pādoccāran nāma
Line of ed.: 10    
hr̥dayam udājahāra

Line of ed.: 11       
OṂ VAJRA MUḤ \\

Page of ed.: 255  
Line of ed.: 1       
atʰāsya mudrābandʰo bʰavati \
Strophe: (1) 
Line of ed.: 2   Verse: a       
vajrakrodʰāṅgulī[m uttʰāpayitvāgrāsaṅgaṃ stʰite \]
Line of ed.: 3   Verse: b       
parivartya [dvayor vajrayor adʰastāt samuddʰared \\ iti \\ ]
Strophe:   Verse:  

Line of ed.: 4       
atʰāsmin bʰāṣitamātre mahāvajradʰarapādamūlān mahādevo
Line of ed.: 5    
[muktayitvā punaḥ saṃjīvīkr̥taḥ \] atʰa Maheśvara[kāyaṃ tena
Line of ed.: 6    
tatʰāgatena saṃ]jīvam adʰiṣṭʰāya, svayauvarājyatāyām atraiva
Line of ed.: 7    
lokadʰātau sarvasattva[hitārtʰañ ca duṣṭa]vinayārtʰaṃ ca
Line of ed.: 8    
pratiṣṭʰāpitavān iti \\

Line of ed.: 9       
atʰa tato Vajrapāṇi caraṇatālād imāṃ candrapādān
Line of ed.: 10    
nāma sarvatatʰāgatabodʰicittamudrā[ṃ viniḥsr̥taḥ \]

Line of ed.: 11       
OṂ CANDROTTARE SAMANTA-BʰADRA KIRAṆĪ
Line of ed.: 12          
MAHĀ-VAJRIṆI HŪṂ \\

Page of ed.: 256  
Line of ed.: 1       
atʰāsya mudrābandʰo bʰavati \
Strophe: (1) 
Line of ed.: 2   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya kaniṣṭʰāṅguṣṭʰa[samottʰā \
Line of ed.: 3   Verse: b       
samottʰitvā susāritā candraprabʰeti] kīrtitā \\
Strophe:   Verse:  

Line of ed.: 4       
atʰāsyāṃ viniḥsr̥tamātrāyāṃ tata eva pādatalāc
Line of ed.: 5    
Candrottara eva tatʰāgato [niścacāra, tasya Maheśvarasya śire
Line of ed.: 6    
Vajrapāṇi pādāvakrānte tadardʰacandramūrdʰan abʰiṣikto,
Line of ed.: 7    
Vajrapāṇer vāmapārśve stʰitaḥ \ tataḥ] sarvatatʰāgatair
Line of ed.: 8    
[Vajrapāṇer mitrasya pāṇau] vajraśūlaṃ datvā, Vajravidyottamo
Line of ed.: 9    
Vajravidyottama iti vajranāmābʰiṣekeṇābʰiṣiktaḥ \\

Line of ed.: 10       
atʰa Vajravidyottamo bodʰisattvo [mahāsattvaś ca] tena
Line of ed.: 11    
vajraśūlena cakraparivartanagatyā nr̥tyopahārapūjāṃ kurvann,
Line of ed.: 12    
idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 13   Verse: a       
aho hi sarvabuddʰānāṃ bodʰicittam anuttaraṃ \
Line of ed.: 14   Verse: b       
yat pādāgrasparśenāpi buddʰatvaṃ prāpyate maye- \\
Strophe:   Verse:  
Line of ed.: 15    
ti \\   \\

Line of ed.: 16       
atʰa Vajrapāṇir mahābodʰisattvaḥ, tato vajrakrodʰasamādʰer
Line of ed.: 17    
vyuttʰāya, bʰagavantam e[tāṃ vācam uvāca] \ "ahaṃ
Line of ed.: 18    
bʰagavaṃ sarvatatʰāgatair vajraṃ pāṇibʰyāṃ datvā Vajrapāṇitvenābʰiṣiktaḥ \
Line of ed.: 19    
tad eṣāṃ devādīnāṃ bāhyavajrakulānām asmiṃ trilokavijayamahāmaṇḍale
Line of ed.: 20    
stʰānaviniyogaṅ kariṣyāmi \ yena te
Line of ed.: 21    
sattvā avaivartikā bʰaviṣyanti anuttarāyāṃ samyakṣaṃbodʰāv"
Line of ed.: 22    
iti \\

Page of ed.: 258  
Line of ed.: 1       
atʰa bʰaga[vān Vairocanas] tatʰāgato 'rhan samyakṣaṃbuddʰa
Line of ed.: 2    
idaṃ sarvatatʰāgatoṣṇīṣam udājahāra \

Line of ed.: 3       
OṂ VAJRA-SATTVOṢṆĪṢA HUṂ PʰAṬ \\

Line of ed.: 4       
atʰāsmin bʰāṣitamātre sarvatatʰāgatoṣṇī[ṣebʰyo viniḥsr̥to
Line of ed.: 5    
bʰagavadVajrapāṇivigrahaḥ, nānā]varṇaraśmayo bʰūtvā, sarvalokadʰātavo
Line of ed.: 6    
'vabʰāsya, punar api bʰagavato Vajrapāṇer mūrdʰam
Line of ed.: 7    
[anupariveṣṭitāḥ, sarvatatʰāgatoṣṇīṣatejorāśiṃ bʰūtvā]
Line of ed.: 8    
stʰitaḥ \ atʰa tatas tejorāśita idaṃ sarvatatʰāgatoṣṇīṣaṃ
Line of ed.: 9    
niścacāra \

Line of ed.: 10       
OṂ NAMAS SARVA-TATʰĀGA[TOṢṆĪṢA-]TEJO-RĀŚI
Line of ed.: 11          
ANAVALOKITA MŪRDʰA HŪṂ JVĀLA
Line of ed.: 12          
DʰAKA VIDʰAKA DARA VIDARA HUṂ PʰAṬ \\

Page of ed.: 259  
Line of ed.: 1       
atʰa Vajrapāṇir bodʰisattvo mahāsattva idaṃ svavidyottamam
Line of ed.: 2    
udā[jahāra] \

Line of ed.: 3       
OṂ NISUṂBʰA VAJRA HUṂ PʰAṬ \\

Line of ed.: 4       
tataḥ punar api Vajrapāṇiḥ svahr̥dayād idaṃ hr̥dayam
Line of ed.: 5    
udājahāra

Line of ed.: 6       
OṂ ṬṬAKKI JJAḤ \\

Line of ed.: 7       
atʰa Vajragarbʰo bodʰisattvo mahāsattva idaṃ svavidyottamam
Line of ed.: 8    
abʰāṣat

Line of ed.: 9       
OṂ VAJRA RATNOTTAMA JVĀLAYA HUṂ PʰAṬ \\

Line of ed.: 10       
atʰa Vajranetro bodʰisattvo mahāsattva idaṃ svavidyottamam
Line of ed.: 11    
abʰāṣat

Line of ed.: 12       
OṂ SVA-BʰĀVA-ŚUDDʰA VAJRA-PADMA ŚODʰAYA
Line of ed.: 13          
SARVĀN VIDYOTTAMA HUṂ PʰAṬ \\

Page of ed.: 260  
Line of ed.: 1       
atʰa Vajraviśvo bodʰisattvo mahāsattva imaṃ svavidyottamam
Line of ed.: 2    
abʰāṣat

Line of ed.: 3       
OṂ VAJRA KARMOTTAMA VAJRA-DʰARA SAMAYAM ANUSMARA
Line of ed.: 4       
SUṂBʰA NISUṂBʰĀKARṢAYA PRAVEŚAYĀVEŚAYA BANDʰAYA
Line of ed.: 5          
SAMAYAṂ GRAHAYA SARVA-KARMĀṆI ME KURU
Line of ed.: 6          
MAHĀ-SATTVA HUṂ PʰAṬ \\

Line of ed.: 7       
atʰa Vajravidyottamo bodʰisattvo mahāsattva idaṃ svahr̥dayaṃ
Line of ed.: 8    
bʰagavato Vajrapāṇeḥ pādavandanīyaṃ niryātayām āsa

Line of ed.: 9       
OṂ SUṂBʰA NISUṂBʰA VAJRA VIDYOTTAMA HUṂ PʰAṬ \\

Line of ed.: 10       
atʰa Krodʰavajro vidyārājo bʰagavataś caraṇayor nipatyedaṃ
Line of ed.: 11    
svahr̥dayam adāt

Line of ed.: 12       
HUṂ VAJRA ŚŪLA \\

Page of ed.: 261  
Line of ed.: 1       
atʰa Māyāvajro vidyārājedaṃ svahr̥dayam abʰāṣat

Line of ed.: 2       
OṂ VAJRA MĀYA VIDARŚAYA SARVAṂ HUṂ PʰAṬ \\

Line of ed.: 3       
atʰa Vajragʰaṇṭo vidyārājaḥ svahr̥dayam adāt

Line of ed.: 4       
OṂ VAJRA GʰAṆṬA RAṆA RAṆA HUṂ PʰAṬ \\

Line of ed.: 5       
atʰa Maunavajraḥ svahr̥dayam adāt

Line of ed.: 6       
OṂ VAJRA MAUNA MAHĀ-VRATA HUṂ PʰAṬ \\

Line of ed.: 7       
atʰa Vajrāyudʰaḥ svahr̥dayam adāt

Line of ed.: 8       
OṂ VAJRĀYUDʰA DĀMAKA HUṂ PʰAṬ \\

Line of ed.: 9       
vidyārājanakāḥ \\

Page of ed.: 262  
Line of ed.: 1       
atʰa Vajrakuṇḍalir vajrakrodʰo bʰagavate Vajrapāṇaye
Line of ed.: 2    
idaṃ svahr̥dayaṃ pādavandanīyaṃ niryātayām āsa \

Line of ed.: 3       
OṂ VAJRA-KUṆḌALI MAHĀ-VAJRA-KRODʰA GR̥HṆA
Line of ed.: 4          
HANA DAHA PACA VIDʰVAṂSAYA \
Line of ed.: 5       
VAJREṆA MŪRDʰĀNAṂ SPʰĀLAYA BʰINDA HR̥DAYAṂ
Line of ed.: 6          
VAJRA-KRODʰA HUṂ PʰAṬ \\

Line of ed.: 7       
atʰa Vajraprabʰo vajrakrodʰa idaṃ svahr̥dayam adāt \

Line of ed.: 8       
OṂ VAJRA PRABʰA MĀRAYA SAUMYA-KRODʰA HUṂ PʰAṬ \\

Line of ed.: 9       
atʰa Vajradaṇḍo vajrakrodʰaḥ svahr̥dayam adāt \

Line of ed.: 10       
OṂ VAJRA DAṆḌA TANUYA SARVA-DUṢṬĀN MAHĀ-KRODʰA
Line of ed.: 11          
HUṂ PʰAṬ \\

Line of ed.: 12       
atʰa Vajrapiṅgalo vajrakrodʰa idaṃ svahr̥dayam adāt \

Line of ed.: 13       
OṂ VAJRA PIṄGALA BʰĪṢAYA SARVA-DUṢṬĀN BʰĪMA-KRODʰA
Line of ed.: 14          
HUṂ PʰAṬ \\

Page of ed.: 263  
Line of ed.: 1       
vajrakrodʰāḥ \\

Line of ed.: 2       
atʰa Vajraśauṇḍo gaṇapatir bʰagavate Vajrapāṇaye idaṃ
Line of ed.: 3    
hr̥dayan niryātayati sma \

Line of ed.: 4       
OṂ VAJRA-ŚAUṆḌA MAHĀ-GAṆA-PATI RAKṢA SARVA-DUṢṬEBʰYO
Line of ed.: 5          
VAJRA-DʰARĀJÑĀṂ PĀLAYA HUṂ PʰAṬ \

Line of ed.: 6       
atʰa Vajramāla idaṃ svahr̥dayam adāt \

Line of ed.: 7       
OṂ VAJRA-MĀLA GAṆA-PATAYE MĀLAYĀKARṢAYA PRAVEŚAYĀVEŚAYA
Line of ed.: 8          
BANDʰAYA VAŚĪ-KURU MĀRAYA HUṂ PʰAṬ \\

Line of ed.: 9       
atʰa Vajravaśī svahr̥dayam adāt \

Line of ed.: 10       
OṂ VAJRA-VAŚĪ MAHĀ-GAṆA-PATE VAŚĪ-KURU HUṂ PʰAṬ \\

Line of ed.: 11       
atʰa Vijayavajro gaṇapatiḥ svahr̥dayam adāt \

Line of ed.: 12       
OṂ VAJRA-VIJAYA VIJAYAṂ-KURU MAHĀ-GAṆA-PATI HUṂ PʰAṬ \\

Page of ed.: 264  
Line of ed.: 1       
gaṇapa[tayaḥ \\ ]

Line of ed.: 2       
atʰa Vajramusalo vajradūta idaṃ svahr̥dayaṃ Vajrapāṇaye
Line of ed.: 3    
niryātayām āsa \

Line of ed.: 4       
OṂ VAJRA-MUSALA KR̥ṬṬA KUṬṬA SARVA-DUṢṬĀN VAJRA-DŪTA
Line of ed.: 5          
HUṂ PʰAṬ \\

Line of ed.: 6       
[atʰa Vajrā]nilo dūtaḥ svahr̥dayam adāt \

Line of ed.: 7       
OṂ VAJRĀNILA MAHĀ-VEGĀNAYA SARVA-DUṢṬĀN HUṂ PʰAṬ \\

Line of ed.: 8       
atʰa Vajrānalo dūtaḥ svahr̥dayam adāt \

Line of ed.: 9       
OṂ VAJRĀNALA MAHĀ-DŪTA JVĀLAYA SARVAṂ BʰASMĪ-KURU
Line of ed.: 10          
SARVA-DUṢṬĀN HUṂ PʰAṬ \\

Line of ed.: 11       
atʰa Vajrabʰairavo dūtaḥ svahr̥dayam adāt \

Line of ed.: 12       
OṂ VAJRA-BʰAIRAVA VAJRA-DŪTA BʰAKṢAYA SARVA-DUṢṬĀN
Line of ed.: 13          
MAHĀ-YAKṢA HUṂ PʰAṬ \\

Page of ed.: 265  
Line of ed.: 1       
dūtāḥ \\

Line of ed.: 2       
atʰa Vajrāṅkuśo vajraceṭa idaṃ svahr̥dayaṃ bʰagavate
Line of ed.: 3    
Vajrapāṇaye niryātayām āsa \

Line of ed.: 4       
OṂ VAJRAṄKUŚĀKARṢAYA SARVA MAHĀ-CEṬA HUṂ PʰAṬ \\

Line of ed.: 5       
atʰa Vajrakālaḥ svahr̥dayam adāt \

Line of ed.: 6       
OṂ VAJRA-KĀLA MAHĀ-MR̥TYUM UTPĀDAYA HUṂ PʰAṬ \\

Line of ed.: 7       
atʰa Vajravināyakaḥ svahr̥dayam adāt \

Line of ed.: 8       
OṂ VAJRA-VINĀYAKĀSYA VIGʰNAṂ-KURU HUṂ PʰAṬ \\

Line of ed.: 9       
atʰa Nāgavajra idaṃ svahr̥dayaṃ bʰagavate Vajrāpāṇaye
Line of ed.: 10    
pādavandanīyaṃ niryatayām āsa \

Page of ed.: 266  
Line of ed.: 1       
OṂ NĀGA VAJRĀNAYA SARVA-DʰANA-DʰĀNYA-HIRAṆYA-SUVARṆA-MAṆI-MUKTĀLAṄKĀRĀDĪNI
Line of ed.: 2          
SARVOPAKARAṆĀNI
Line of ed.: 3          
VAJRA-DʰARA SAMAYAM ANUSMARA
Line of ed.: 4       
KAḌḌʰA GR̥HṆA BANDʰA HARA HARA PRĀṆĀN
Line of ed.: 5          
MAHĀ-CEṬA HUṂ PʰAṬ \\

Line of ed.: 6       
ceṭāḥ \\

Line of ed.: 7       
atʰa Vajrapāṇir mahābodʰisattva idaṃ sarvavajrakulākarṣaṇasamayam
Line of ed.: 8    
udājahāra

Line of ed.: 9       
OṂ VAJRĀṄKUŚĀKARṢAYA HUṂ \\

Line of ed.: 10       
tataḥ praveśanasamayam udājahāra

Line of ed.: 11       
HUṂ VAJRA-PĀŚĀ KAḌḌʰA HUṂ \\

Page of ed.: 267  
Line of ed.: 1       
tataḥ samayabandʰam udājahāra

Line of ed.: 2       
HUṂ VAJRA-SPʰOṬA VAṂ \\

Line of ed.: 3       
tataḥ karmahr̥dayam udājahāra

Line of ed.: 4       
OṂ VAJRA-KARMA SĀDʰAYA KR̥T \\


Delineation of the mandala


Line of ed.: 5       
atʰa Vajrapāṇir idaṃ sarvavajrakulamahāmaṇḍalam
Line of ed.: 6    
abʰāṣat \
Strophe: (1) 
Line of ed.: 7   Verse: a       
atʰātaḥ saṃpravakṣyāmi mahāmaṇḍalam uttamaṃ \
Line of ed.: 8   Verse: b       
dʰarmacakrapratīkāśaṃ sūtraye sarvamaṇḍalaṃ \\
Strophe:   Verse:  

Line of ed.: 9       
tatredaṃ sūtraṇahr̥dayaṃ bʰavati

Line of ed.: 10       
OṂ VAJRA SŪTRĀKARṢAYA SARVA-MAṆḌALĀN HUṂ \\
Strophe: (2) 
Line of ed.: 11   Verse: a    
maṇḍalasya tu madʰye vai vidʰvā kʰadirakīlakaṃ \
Line of ed.: 12   Verse: b    
tatas tu sūtraṃ dviguṇaṃ kr̥tvā tena prasūtrayet \\
Strophe:   Verse:  

Page of ed.: 268  
Line of ed.: 1       
tatredaṃ kīlakahr̥dayaṃ \

Line of ed.: 2       
OṂ VAJRA KĪLA KĪLAYA SARVA-VIDʰNĀN BANDʰAYA HŪṂ PʰAṬ \\
Strophe: 1 
Line of ed.: 3   Verse: a       
catuḥsūtrasamāyuktaṃ sūtrayec cakramaṇḍalaṃ \
Line of ed.: 4   Verse: b       
bāhyatas tasya niḥkramya dviguṇaṃ tu tatʰaiva ca \\ 1 \\
Strophe: 2  
Line of ed.: 5   Verse: a       
tasyāpi triguṇaṅ kuryāt bāhyamaṇḍalasūtraṇaṃ \
Line of ed.: 6   Verse: b       
vidiśāś cārayogena koṇarekʰās tu sūtrayed \\ iti \\ 2 \\
Strophe:   Verse:  

Line of ed.: 7       
sūtraṇavidʰiḥ \
Strophe: (3) 
Line of ed.: 8   Verse: a       
tatas tu sūtraṇaṃ tat tu raṅgaiḥ śuddʰais tu pūrayet \
Line of ed.: 9   Verse: b       
vāmavajramahāmuṣṭyā prāgrekʰāṃ tu yatʰāsukʰaṃ \\
Strophe:   Verse:  

Line of ed.: 10       
tatredaṃ raṅgahr̥dayaṃ \

Line of ed.: 11       
OṂ VAJRA RAṄGA SAMAYA HŪṂ \\
Strophe: (4) 
Line of ed.: 12   Verse: a       
tato madʰyastʰito bʰūtvā vajrācāryaḥ samāhitaḥ \
Line of ed.: 13   Verse: b       
manasodgʰāṭayec caiva vajradvāracatuṣṭayaṃ \\
Strophe:   Verse:  

Page of ed.: 269  
Line of ed.: 1       
tatredaṃ dvārodgʰāṭanahr̥dayaṃ \

Line of ed.: 2       
OṂ VAJRODGʰĀṬANA SAMAYA PRAVIŚA ŚĪGʰRAṂ SMARA
Line of ed.: 3          
VAJRA SAMAYA HUṂ PʰAṬ \\

Strophe: (1) 
Line of ed.: 4   Verse: a       
saurvarṇarājate vāpi mr̥ṇmaye sucitrite \
Line of ed.: 5   Verse: b       
iṣṭake tu caturaśre tu buddʰabimbaṃ niveśayet \\
Strophe:   Verse:  

Line of ed.: 6       
tatredaṃ sarvabuddʰahr̥dayaṃ [bʰa]vati \

Line of ed.: 7       
OṂ SARVA-VID \\
Strophe: (2) 
Line of ed.: 8   Verse: a       
buddʰasya sarvataḥ kuryān mahāsattvacatuṣṭayaṃ \
Line of ed.: 9   Verse: b       
trilokavijayaṃ kurvan Vajrāpāṇiṃ puraḥstʰitaṃ \\

Line of ed.: 10        
tatraitāni mahāsattvacatuṣṭayahr̥dayāni bʰavanti \

Line of ed.: 11        
OṂ SUṂBʰA NISUṂBʰA HUṂ GR̥ṆHA GR̥ṆHA HUṂ
Line of ed.: 12           
GR̥ṆHA PAYA HUṂ ĀNAYA HO BʰAGAVAN VAJRA HUṂ PʰAṬ \\ 1 \\
Line of ed.: 13        
OṂ VAJRA BʰR̥KUṬI KRODʰĀNAYA SARVA-RATNĀN HĪḤ PʰAṬ \\ 2 \\
Page of ed.: 270  
Line of ed.: 1        
OṂ VAJRA DR̥ṢṬI KRODʰA-DR̥ṢṬYĀ MĀRAYA HUṂ PʰAṬ \\ 3 \\
Line of ed.: 2        
OṂ VAJRA VIŚVA KRODʰA KURU SARVAṂ VIŚVA RŪPATAYĀ
Line of ed.: 3           
SĀDʰAYA HŪṂ PʰAṬ \\ 4 \\

Strophe: (1)  
Line of ed.: 4   Verse: a       
praveśen niṣkramed vāpi sutrādʰastān manogataṃ \
Line of ed.: 5   Verse: b       
vajravega iti kʰyātas tena rekʰāṃ samākramed \\ iti \\

Line of ed.: 6        
tatredaṃ vajravegahr̥dayaṃ \

Line of ed.: 7        
VAJRA VEGA \\
Strophe: (2)  
Line of ed.: 8   Verse: a       
vajravegena niḥkramya pratʰamaṃ maṇḍalaṃ tatʰā \
Line of ed.: 9   Verse: b       
yatʰāvad anupūrveṇa Vajramāyādayo likʰet \\
Strophe:   Verse:  

Line of ed.: 10       
tatraiṣāṃ samayahr̥dayāni bʰavanti \

Line of ed.: 11       
OṂ VAJRA CAKRA HŪṂ \\ 1 \\
Line of ed.: 12       
OṂ VAJRA GʰAṆṬA HŪṂ \\ 2 \\
Line of ed.: 13       
OṂ VAJRA DAṆḌA-KĀṢṬʰA HŪṂ \\ 3 \\
Line of ed.: 14       
OṂ VAJRĀYUDʰA HŪṂ \\ 4 \\

Page of ed.: 271  
Strophe: (1) 
Line of ed.: 1   Verse: a       
vajravegena cākramya dvitīyaṃ maṇḍalaṃ tatʰā \
Line of ed.: 2   Verse: b       
Vajrakuṇḍalipūrvāṃs tu vajrakodʰān niveśayet \\
Strophe:   Verse:  

Line of ed.: 3       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 4       
OṂ PRAJVALITA PRADĪPTA VAJRA HŪṂ \\ 1 \\
Line of ed.: 5       
OṂ VAJRA SAUMYA HŪṂ \\ 2 \\
Line of ed.: 6       
OṂ VAJRA DAṆḌA HŪṂ \\ 3 \\
Line of ed.: 7       
OṂ VAJRA VIKR̥TA HUṂ \\ 4 \\

Strophe: (2) 
Line of ed.: 8   Verse: a       
tatas tu vajravegena likʰed dvāracatuṣṭaye \
Line of ed.: 9   Verse: b       
Vajraśauṇḍādayaḥ sarve yatʰāvad anupūrvaśaḥ \\
Strophe:   Verse:  

Line of ed.: 10       
tatraiṣāṃ samayahr̥dayāni bʰavanti \

Line of ed.: 11       
OṂ VAJRA MADA HUṂ \\
Line of ed.: 12       
OṂ VAJRA MĀLE HŪṂ \\
Line of ed.: 13       
OṂ VAJRĀRTʰA HŪṂ \\
Line of ed.: 14       
OṂ VAJRĀŚI HŪṂ \\

Page of ed.: 272  
Strophe: (1) 
Line of ed.: 1   Verse: a       
vajravegena cākramya tr̥tīye maṇḍale likʰet \
Line of ed.: 2   Verse: b       
yatʰāvad anupūrveṇa sa Vajramusalādayaḥ \\

Line of ed.: 3        
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 4        
OṂ VAJRA MUSALA HŪṂ \\
Line of ed.: 5        
OṂ VAJRA PAṬA HŪṂ \\
Line of ed.: 6        
OṂ VAJRA JVĀLA HŪṂ \\
Line of ed.: 7        
OṂ VAJRA GRAHA HŪṂ \\
Strophe: (2)  
Line of ed.: 8   Verse: a       
vajravegena cākramya caturtʰe maṇḍale likʰet \
Line of ed.: 9   Verse: b       
Vajrāṅkuśādayaś ceṭā yatʰāvad anupūrvaśaḥ \\
Strophe:   Verse:  

Line of ed.: 10       
tatraiṣāṃ hr̥dayāni bʰavanti \\

Line of ed.: 11       
OṂ VAJRA DAṂṢṬRA HŪṂ \\
Line of ed.: 12       
OṂ VAJRA MĀRAṆA HŪṂ \\
Line of ed.: 13       
OṂ VAJRA VIDʰNA HŪṂ \\
Line of ed.: 14       
OṂ VAJRA HARAṆA HUṂ \\

Page of ed.: 273  
Strophe: 1 
Line of ed.: 1   Verse: a       
vajravegena niḥkramya bāhyamaṇḍale saṃstʰitā \
Line of ed.: 2   Verse: b       
yatʰāvad anupūrveṇa saṃlikʰet sarvamātaraḥ \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
vajradvāreṣu sarveṣu dvārapālās ta eva tu \
Line of ed.: 4   Verse: b       
ataḥ paraṃ pravakṣyāmi yatʰāvad vidʰivistaram \\ 2 \\
Strophe:   Verse:  
Line of ed.: 5    
iti \\   \\

Line of ed.: 6       
atʰātra trilokacakramahāmaṇḍale ākarṣaṇādikarma kr̥tvā,
Line of ed.: 7    
svayaṃ vajrācāryo vajrakrodʰaTerintirimudrāṃ badʰvā, evaṃ
Line of ed.: 8    
brūyād, "ahan te vajrasamayajñānam utpādayiṣyāmi \ tat tvayā
Line of ed.: 9    
na kasyacid vaktavyaṃ \ te viṣamā parihāreṇa kālakriyayā
Line of ed.: 10    
narakapatanaṃ syād," idam uktvedaṃ śapatʰahr̥dayaṃ dadyāt \
Line of ed.: 11    
vajrakrodʰaTerintirimudrāṃ badʰvā darśayet "ayaṃ vajrakrodʰasamayas
Line of ed.: 12    
te sandahet kulan, murdʰād ārabʰya kāyaṃ tu
Line of ed.: 13    
nāśayet, yady atikramet samayaṃ bandʰaya" \\

Page of ed.: 274  
Line of ed.: 1       
tato vajradʰāri karmamudrāṃ bandʰayed anena hr̥dayena

Line of ed.: 2       
OṂ SARVA-TATʰĀGATA VAJRA-DʰARA GR̥HṆA BANDʰA SAMAYA
Line of ed.: 3          
HŪṂ \\

Line of ed.: 4       
atʰāsyā mudrāyā bandʰo bʰavati \
Strophe: (1) 
Line of ed.: 5   Verse: a       
kaniṣṭʰāṅguṣṭʰabandʰo tu hastau dvāv adʰarottarau \
Line of ed.: 6   Verse: b       
mudreyaṅ karmasamaya[vajrabandʰeti] kīrtitā \\
Strophe:   Verse:  

Line of ed.: 7       
tato vajraodakenābʰiṣiñced anena hr̥dayena \

Line of ed.: 8       
OṂ VAJRĀBʰIṢEKĀBʰIṢIÑCA VAJRA-DʰARATVE SAMAYA
Line of ed.: 9          
GRA GRA \\

Line of ed.: 10       
tato naktakena mukʰaṃ badʰvā [praveśayaty a]nena hr̥dayena

Line of ed.: 11       
OṂ PRAVIŚA VAJRA PRAVEŚAYA VAJRA ĀVIŚA
Line of ed.: 12          
VAJRA ĀDʰITIṢṬʰA VAJRA HŪṂ \\

Page of ed.: 275  
Line of ed.: 1       
tataḥ praveśya puṣpāṇi kṣipet anena hr̥dayena

Line of ed.: 2       
OṂ PRATĪCCʰĀDʰITIṢṬʰA VAJRA HOḤ \\

Line of ed.: 3       
tato yatra patati so 'sya sidʰyati \

Line of ed.: 4       
tato mukʰabandʰaṃ muktvā, maṇḍalaṃ yatʰānupūrvato
Line of ed.: 5    
darśayet \ na cāsya vaktavyaṃ kiṃ deva iti \ tat kasmād dʰetoḥ ? \
Line of ed.: 6    
santi sattvā mitʰyādr̥ṣṭayo ye na śuddʰāsyanti, kim etad amogʰaṃ
Line of ed.: 7    
buddʰānāṃ bʰagavatāṃ jñānaṃ, yatʰā tatʰāgatā vajrakule
Line of ed.: 8    
Vajrapāṇinābʰiṣiktās tatʰāgatā eveti samayaḥ \ anyatra ye
Line of ed.: 9    
devebʰaktās teṣāṃ śapatʰahr̥dayaṃ datvā vācyam iti \

Line of ed.: 10       
tato vajraratnacihnamālābʰiṣekaṃ datvā, karmavajraṃ
Line of ed.: 11    
pāṇibʰyām abʰiprayaccʰya, vajranāma kuryāt, yatʰā vajrasamayamahāmaṇḍala
Line of ed.: 12    
iti \\


Mudra


Line of ed.: 13       
tato mahāmudrābandʰaṃ śikṣayet \
Strophe: 1 
Line of ed.: 14   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya praviṣṭāṅguṣṭʰasaṃcayaṃ \
Line of ed.: 15   Verse: b       
kuñcitāgryāṣu gaccʰannaṃ sattvoṣṇīṣeti saṃjñitā \\ 1 \\
Page of ed.: 276  
Strophe: 2  
Line of ed.: 1   Verse: a       
vajrabandʰaṃ samādʰāya samāṅguṣṭʰātmyamadʰyamā \
Line of ed.: 2   Verse: b       
tejorāśīti vikʰyātā tejorāśer mahātmanaḥ \\ 2 \\
Strophe: 3  
Line of ed.: 3   Verse: a       
vajramudrādvikaṃ badʰvā kaniṣṭʰāṅguṣṭʰasandʰitaṃ \
Line of ed.: 4   Verse: b       
gāḍʰam aṅkuśabandʰena mahāvidyottamasya tu \\ 3 \\
Strophe: 4  
Line of ed.: 5   Verse: a       
mahāvidyottamamayīṃ mudrāṃ badʰvā suyantritāṃ \
Line of ed.: 6   Verse: b       
hr̥dy aṅguṣṭʰamukʰānāṃ tu bandʰanād dʰr̥dayā smr̥tā \\ 4 \\
Strophe: 5  
Line of ed.: 7   Verse: a       
tām evānāmamadʰyābʰir aṅgulībʰiḥ suyantritāṃ \
Line of ed.: 8   Verse: b       
vajraratnaprayogeṇa parivartya mukʰastʰitā \\ 5 \\
Strophe: 6  
Line of ed.: 9   Verse: a       
tām evottānasaṃstʰāṃ svahr̥daye parivartya vai \
Line of ed.: 10   Verse: b       
catuḥpuṣpā tu nāmena padmavidyottamasya tu \\ 6 \\
Strophe: 7  
Line of ed.: 11   Verse: a       
tām eva mūrdʰād ārabʰya bʰramat kāyāgramaṇḍalā \
Line of ed.: 12   Verse: b       
vajraviśvasya mudreyaṃ vajrakarmaprasādʰike- \\ ti \\ 7 \\
Strophe: 8  
Line of ed.: 13   Verse: a       
sattvavajrāṃ dr̥ḍʰīkr̥tya kaniṣṭʰā vajrasandʰitā \
Line of ed.: 14   Verse: b       
sarvaviddʰr̥dayasyāsya mudreyaṃ sarvasādʰikā \\ 8 \\
Strophe: 9  
Line of ed.: 15   Verse: a       
kaniṣṭʰāṅguṣṭʰabandʰe tu vāmamadʰyāṅgulitrike \
Line of ed.: 16   Verse: b       
triśūle madʰyaśūlaṃ tu vajramudrāparigrahaṃ \\ 9 \\
Strophe: 10  
Line of ed.: 17   Verse: a       
vajravidyottamasyeyaṃ vajraśūleti kīrtitā \
Line of ed.: 18   Verse: b       
ataḥ paraṃ pravakṣyāmi Māyāvajrādisaṃjñitā \\ 10 \\

Page of ed.: 277  
Strophe: 1  
Line of ed.: 1   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya vāmavajraṃ tu bandʰayet \
Line of ed.: 2   Verse: b       
vajramuṣṭir iti kʰyātā sarvavajrakuleṣv iyaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
dvidʰīkr̥tya tu tadvajraṃ sarvacihnaniveśitaṃ \
Line of ed.: 4   Verse: b       
sarvavajrakulānāṃ tu mudrāsu ca niveśayet \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
prasāritāgrā pr̥ṣṭʰastʰā jyeṣṭʰāṅguṣṭʰagrahādʰagā \
Line of ed.: 6   Verse: b       
OṂ-kāra mūrdʰni saṃstʰā tu vajra caiva pratiṣṭʰitā \\ 3 \\
Strophe:   Verse:  

Line of ed.: 7       
vidyārājamahāmudrāgaṇaḥ \\
Strophe: (4) 
Line of ed.: 8   Verse: a       
prasāritā śritā pāṇau hastapr̥ṣṭʰe tatʰaiva \
Line of ed.: 9   Verse: b       
muṣṭisaṃstʰā bʰujā ca mukʰataḥ parivartitā \\
Strophe:   Verse:  

Line of ed.: 10       
vajrakrodʰamahāmudrāgaṇaḥ \\
Strophe: (5) 
Line of ed.: 11   Verse: a       
vāmāṅguṣṭʰasusaṃstʰā tu mālabandʰaprayojitā \
Line of ed.: 12   Verse: b       
dakṣiṇenārtʰadāyī ca kʰaṅgamudrāgramuṣṭimā \\
Strophe:   Verse:  

Line of ed.: 13       
gaṇapatimahāmudrāgaṇaḥ \\

Page of ed.: 278  
Strophe: (1) 
Line of ed.: 1   Verse: a       
dakṣiṇagrastamusalā prasāritabʰujā tatʰā \
Line of ed.: 2   Verse: b       
dakṣiṇajvālasandarśā vajramuṣṭiprakampitā \\
Strophe:   Verse:  

Line of ed.: 3       
dūtamahāmudrāgaṇaḥ \\
Strophe: (2) 
Line of ed.: 4   Verse: a       
sagarvamukʰadaṃṣṭrāgrā daṇḍāgʰātaprapātitā \
Line of ed.: 5   Verse: b       
bāhusaṃkocalambā ca vāmadakṣiṇahāriṇī- \\ ti \\
Strophe:   Verse:  

Line of ed.: 6       
ceṭamahāmudrāgaṇaḥ \\
Strophe: 1 
Line of ed.: 7   Verse: a       
kalpanaṃ maṇḍale sarve [vāma]vajragraheṇa tu \
Line of ed.: 8   Verse: b       
ataḥ paraṃ pravakṣyāmi sādʰanaṃ karma eva ca \\ 1 \\
Strophe: 2  
Line of ed.: 9   Verse: a       
yasya sattvasya mudrā bʰavet tasya svam ātmanā \
Line of ed.: 10   Verse: b       
bʰāvayan taṃ svam ātmānaṃ mudrāsādʰanam uttamaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 11   Verse: a       
manoṣṇīṣamahārakṣā tejorāśī susiddʰadā \
Line of ed.: 12   Verse: b       
sarvakr̥dvajra-HUṄ-kārā sarvākarṣā tu hr̥dgate- \\ ti \\ 3 \\
Strophe:   Verse:  

Line of ed.: 13       
buddʰamudrāḥ \\

Page of ed.: 279  
Strophe: 1 
Line of ed.: 1   Verse: a       
sarvavit sarvasiddʰis tu vajravidyottamā \
Line of ed.: 2   Verse: b       
vajraśūlā mahāmudrā mahasiddʰipradāyikā \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
Māyāvajrasusiddʰis tu samāveśā tu gʰaṇṭikā \
Line of ed.: 4   Verse: b       
daṇḍakāṣṭʰā tu nairvāṇī vajravajrā tu māraṇī \\ 2 \\
Strophe:   Verse:  

Line of ed.: 5       
vidyārājanikāḥ \\
Strophe: (1) 
Line of ed.: 6   Verse: a       
jvālāgrī duṣṭadamanī saumyāgrī sarvamāraṇī \
Line of ed.: 7   Verse: b       
daṇḍāgrā gʰātanī caiva bʰīmākṣī tu bʰayaṅkarī \\
Strophe:   Verse:  

Line of ed.: 8       
vajrakrodʰāḥ \\
Strophe: (2) 
Line of ed.: 9   Verse: a       
madanī madanī tīvraṃ mālā sarvakarī smr̥tā \
Line of ed.: 10   Verse: b       
kāminī priyakārī tu māraṇī sarvamāraṇī \\
Strophe:   Verse:  

Line of ed.: 11       
gaṇamudrāḥ \\
Strophe: (3) 
Line of ed.: 12   Verse: a       
musalā duṣṭanirgʰātā paṭā sūtrapaṭā tatʰā \
Line of ed.: 13   Verse: b       
jvālāgrī duṣṭadamanī yakṣiṇī grahalāyikā \\
Strophe:   Verse:  

Page of ed.: 280  
Line of ed.: 1       
dūtamudrāḥ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
bʰakṣaṇī vajradaṃṣṭrā tu māraṇī sarvamāraṇī \
Line of ed.: 3   Verse: b       
suvigʰnā vigʰnakartrī tu hāriṇī sarvahāriṇī \\
Strophe:   Verse:  

Line of ed.: 4       
ceṭamudrāḥ \\

Line of ed.: 5       
Sarvatatʰāgatavajrasamayān Mahākalparājāt
Line of ed.: 6    
Trilokacakramahāmaṇḍalavidʰivistaraḥ parisamāptaḥ \\   \\



Chapter: 12  
Page of ed.: 281  
CHAPTER 12

Line of ed.: 1 
SARVA-VAJRA-KULA-VAJRA-MAṆḌALA-VIDHI-VISTARA

Emanation of deities from samadhi


Line of ed.: 2       
atʰa bʰagavān punar api sarvatatʰāgatavajradʰāraṇīsamayasaṃbʰavādʰiṣṭʰānan
Line of ed.: 3    
nāma samādʰiṃ samāpadyemāṃ svavidyottamām
Line of ed.: 4    
abʰāṣat

Line of ed.: 5       
OṂ VAJRA SĀVITRE SVĀHĀ \\

Line of ed.: 6       
atʰa Vajrāpāṇir mahābodʰisattvaḥ punar apīmaṃ svavidyottamām
Line of ed.: 7    
abʰāṣat

Line of ed.: 8       
OṂ VAJRA-DʰĀRI HŪṂ \\
Line of ed.: 9       
VAJRA VIKRAME HŪṂ PʰAṬ \\

Line of ed.: 10       
atʰa Vajragarbʰo bodʰisattvo mahāsattva imāṃ svavidyottamām
Line of ed.: 11    
abʰāṣat

Line of ed.: 12       
OṂ VAJRA RATNA GOTRE SVĀHĀ \\

Page of ed.: 282  
Line of ed.: 1       
atʰa Vajranetro bodʰisattvo mahāsattva imāṃ svavidyottamām
Line of ed.: 2    
abʰāṣat

Line of ed.: 3       
OṂ VAJRA PADMA NETRE HŪṂ PʰAṬ \\

Line of ed.: 4       
atʰa Vajraviśvo bodʰisattvo mahāsattva imāṃ svavidyottamām
Line of ed.: 5    
abʰāṣat

Line of ed.: 6       
OṂ VAJRA KARMA-KARI HŪṂ \\

Line of ed.: 7       
atʰa Vajravidyottamo bodʰisattva imāṃ svavidyottamām
Line of ed.: 8    
abʰāṣat

Line of ed.: 9       
OṂ VAJRA ŚŪLĀGRE SVĀHĀ \\

Line of ed.: 10       
atʰa Vajramāyo vidyārāja imāṃ svamudrām abʰāṣat

Line of ed.: 11       
OṂ VAJRA CAKRE HŪṂ \\

Page of ed.: 283  
Line of ed.: 1       
Vajragʰaṇṭovāca

Line of ed.: 2       
OṂ VAJRA GʰAṆṬIKE HŪṂ \\

Line of ed.: 3       
Maunavajrovāca

Line of ed.: 4       
OṂ VAJRA DAṆḌA-KĀṢṬʰE HŪṂ \\

Line of ed.: 5       
Vajrāyudʰovāca

Line of ed.: 6       
OṂ VAJRE HŪṂ \\

Line of ed.: 7       
vidyārājasamayamudrāḥ \\

Line of ed.: 8       
atʰa Vajrakuṇḍalir vajrakrodʰa imāṃ samayamudrām
Line of ed.: 9    
abʰāṣat

Line of ed.: 10       
OṂ JVĀLĀ VAJRE HŪṂ \\

Page of ed.: 284  
Line of ed.: 1       
atʰa Vajraprabʰa uvāca

Line of ed.: 2       
OṂ VAJRA SAUMYE HŪṂ \\

Line of ed.: 3       
Vajradaṇḍovāca

Line of ed.: 4       
OṂ VAJRA DAṆḌE HŪṂ \\

Line of ed.: 5       
Vajrapiṅgalovāca

Line of ed.: 6       
OṂ VAJRA BʰĪṢAṆE HŪṂ \\

Line of ed.: 7       
vajrakrodʰasamayamudrāḥ \\

Line of ed.: 8       
atʰa Vajraśauṇḍaḥ svasamayamudrām abʰāṣat

Line of ed.: 9       
OṂ VAJRA MADE HŪṂ \\

Line of ed.: 10       
Vajramālovāca

Line of ed.: 11       
OṂ VAJRA MĀLE HŪṂ \\

Page of ed.: 285  
Line of ed.: 1       
Vajravaśy uvāca

Line of ed.: 2       
OṂ VAJRA VAŚE HŪṂ \\

Line of ed.: 3       
Vijayavajrovāca

Line of ed.: 4       
OṂ VAJRĀPARĀJITE HŪṂ \\

Line of ed.: 5       
vajragaṇapatisamayamudrāḥ \\

Line of ed.: 6       
atʰa Vajramusalaḥ svasamayamudrām udājahāra

Line of ed.: 7       
OṂ VAJRA MUSALA-GRAHE HŪṂ \\

Line of ed.: 8       
Vajrānilovāca

Line of ed.: 9       
OṂ VAJRA PAṬE HŪṂ \\

Line of ed.: 10       
Vajrānalovāca

Line of ed.: 11       
OṂ VAJRA JVĀLE HŪṂ \\

Page of ed.: 286  
Line of ed.: 1       
Vajrabʰairavovāca

Line of ed.: 2       
OṂ VAJRA GRAHE HŪṂ \\

Line of ed.: 3       
vajradūtasamayamudrāḥ \\

Line of ed.: 4       
atʰa Vajrāṅkuśovāca

Line of ed.: 5       
OṂ VAJRA DAṂṢṬRE HŪṂ \\

Line of ed.: 6       
Vajrākālovāca

Line of ed.: 7       
OṂ VAJRA MĀRAṆI HŪṂ \\

Line of ed.: 8       
Vajravināyakovāca

Line of ed.: 9       
OṂ VAJRA VIGʰNE HŪṂ \\

Line of ed.: 10       
nāgavajrovāca

Line of ed.: 11       
OṂ VAJRA HĀRIṆI HŪṂ \\

Page of ed.: 287  
Line of ed.: 1       
vajraceṭasamayamudrāḥ \\


Delineation of the mandala


Line of ed.: 2       
atʰa Vajrapāṇiḥ punar apīdaṃ sarvavajrakulavajramaṇḍalam
Line of ed.: 3    
abʰāṣat \
Strophe: 1 
Line of ed.: 4   Verse: a       
atʰātaḥ saṃpravakṣyāmi vajramaṇḍalam uttamaṃ \
Line of ed.: 5   Verse: b       
caturaśram uttaradvāraṃ sūtrayed bāhyamaṇḍalaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 6   Verse: a       
tasyābʰyantaratas tatra pūrvadvāran tatʰaiva ca \
Line of ed.: 7   Verse: b       
tasya madʰye yatʰāyogaṃ buddʰabimban niveśayet \\ 2 \\
Strophe: 3  
Line of ed.: 8   Verse: a       
Trilokavijayādyās tu catasras tasya sarvataḥ \
Line of ed.: 9   Verse: b       
maṇḍalasya tatʰā śreṣṭʰa vajramudrāḥ samālikʰet \\ 3 \\
Strophe: 4  
Line of ed.: 10   Verse: a       
tāsāṃ sarveṣu pārśveṣu kulamudrāḥ samālikʰet \
Line of ed.: 11   Verse: b       
Vajraśauṇḍādayaś caiva catvāro dvārarakṣakāḥ \\ 4 \\
Strophe: 5  
Line of ed.: 12   Verse: a       
Bʰīmāṃ Śriyaṃ Sarasvatīṃ Durgāṃ koṇeṣu vāmataḥ \
Line of ed.: 13   Verse: b       
bāhyakoṇeṣu mudrā vai āsām eva tu saṃlikʰet \\ 5 \\
Strophe: 6  
Line of ed.: 14   Verse: a       
bāhyamaṇḍaleṣu punar yatʰāvad devīḥ saṃlikʰet \
Line of ed.: 15   Verse: b       
ataḥ paraṃ pravakṣyāmi yatʰāvad vidʰivistaram \\ iti \\ 6 \\
Strophe:   Verse:  


Page of ed.: 288  
Initiation into the mandala


Line of ed.: 1       
atʰatra vajramaṇḍale yatʰākāmakaraṇīyatayā vajrāṅkuśādibʰiḥ
Line of ed.: 2    
samayakarma kr̥tvā, vajradʰārimudrāṃ yatʰāvad
Line of ed.: 3    
badʰvā, brūyān, "na kasyacit tvayā adr̥ṣṭasamayastaitāḥ
Line of ed.: 4    
samayamudrāḥ purato vaktavyāḥ, na ca rahasyabʰedaḥ
Line of ed.: 5    
kartavyaḥ" \\

Line of ed.: 6       
tatas tatkarmavajraṃ vajradʰārimudrāyām upari stʰāpya,
Line of ed.: 7    
yatʰāvat praveśayet \ praveśya tadvajraṃ tatʰaiva kṣipet \
Line of ed.: 8    
yatra patati sāsya samayamudrāvaśya bʰavati

Line of ed.: 9       
Ā \\

Line of ed.: 10       
tayā sarvakarmāṇi karoti \\
Line of ed.: 11    
tato mukʰabandʰaṃ muktvā, maṇḍalaṃ yatʰāvad darśayitvā,
Line of ed.: 12    
samayamudrārahasyaṃ brūyāt \
Strophe: (1) 
Line of ed.: 13   Verse: a       
etāḥ samayamudrās te sarvakarmakarāḥ śubʰāḥ \
Line of ed.: 14   Verse: b       
mātaraś ca bʰaginyaś ca bʰāryā duhitaro 'nugā \\ iti \\

Page of ed.: 289  
Line of ed.: 1        
tatrāsyā hr̥dayaṃ bʰavati

Line of ed.: 2        
OṂ SARVA VAJRA GĀMINI SARVA BʰAKṢE
Line of ed.: 3           
SĀDʰAYA GUHYA VAJRIṆI HŪṂ PʰAṬ \\

Line of ed.: 4        
"anayā sakr̥jjaptayā sarvastriyo vaśīkr̥tyopabʰoktavyāḥ,
Line of ed.: 5     
adʰarmo na bʰavati \ yatʰābʰirucittaś ca sarvabʰujtvasādʰyāḥ \
Line of ed.: 6     
tataḥ sarvaśuddʰicittatām avetya, sarvamudrāmanasottamāny
Line of ed.: 7     
api sarvakarmāṇi kurvantī-" ty āha bʰagavān
Line of ed.: 8     
Vajradʰaraḥ \\


Mudra


Line of ed.: 9        
ataḥ samayamudrāḥ śikṣayitavyāḥ \\
Strophe: 1  
Line of ed.: 10   Verse: a       
samayakrodʰāṅgulī mūrdʰni hr̥daye vajradr̥ḍʰīkr̥tā \
Line of ed.: 11   Verse: b       
mukʰorṇā ca mukʰoddʰāntā mūrdʰni stʰāpya dvidʰikr̥te- \\ ti \\ 1 \\
Strophe: 2  
Line of ed.: 12   Verse: a       
vāmavajrāgrabandʰena triśūlāṅgan tu pīḍayet \
Line of ed.: 13   Verse: b       
anayā bandʰayā samyak sidʰyed vidyottamaḥ svayam \\ 2 \\
Strophe: 3  
Line of ed.: 14   Verse: a       
sarvavajrakulānāṃ tu vāmavajrāgrasaṃgraham \
Line of ed.: 15   Verse: b       
mudrābandʰaṃ pravakṣyāmi samayānāṃ yatʰāvidʰi \\ 3 \\
Strophe: 4  
Line of ed.: 16   Verse: a       
cakrā sarvāṅgasaṃpīḍā gʰaṇṭā mudrā tatʰaiva ca \
Line of ed.: 17   Verse: b       
tatʰaivOṄ-kāramudrā tu siṃhakarṇaparigrahā \\ 4 \\
Strophe:   Verse:  

Page of ed.: 290  
Line of ed.: 1       
mudrārājanikāḥ \\
Strophe: (1) 
Line of ed.: 2   Verse: a       
jvālā parigrahā caiva prabʰā saṃgraham eva ca \
Line of ed.: 3   Verse: b       
daṇḍamuṣṭigrahā caiva mukʰataḥ parivartitā \\
Strophe:   Verse:  

Line of ed.: 4       
krodʰasamayāḥ \\
Strophe: (2) 
Line of ed.: 5   Verse: a       
pānamudrā ca mālā ca vajrā ca ṣṭaṃbʰanām itā \
Line of ed.: 6   Verse: b       
mūrdʰastʰā caiva gaṇikā maṇḍaladvārapālikāḥ \\
Strophe:   Verse:  

Line of ed.: 7       
gaṇikāsamayāḥ \\
Strophe: (3) 
Line of ed.: 8   Verse: a       
bāhuṃsaṃkocacakrā tu pr̥ṣṭʰataḥ parivartitā \
Line of ed.: 9   Verse: b       
jvālā spʰuliṅgamokṣā ca vidāritamukʰastʰitā \\
Strophe:   Verse:  

Line of ed.: 10       
dūtīsamayāḥ \\

Page of ed.: 291  
Strophe: (1) 
Line of ed.: 1   Verse: a       
dvyantapraveśitamukʰī pīḍya caiva prapātanī \
Line of ed.: 2   Verse: b       
bāhuveṣṭanaveṣṭā ca sahasā hāriṇī tatʰe- \\ ti \\
Strophe:   Verse:  

Line of ed.: 3       
ceṭīsamayā \\

Line of ed.: 4       
Sarvatatʰāgatavajrasamayān Mahākalparājāt
Line of ed.: 5    
Sarvavajrakulavajramaṇḍalavidʰivistaraḥ parisamāptaḥ \\



Chapter: 13  
Page of ed.: 292  
CHAPTER 13

Line of ed.: 1 
SARVA-VAJRA-KULA-DHARMA-SAMAYA-MAṆḌALA-VIDHI-VISTARA

Emanation of deities from samadhi


Line of ed.: 2       
atʰa bʰagavāṃ punar api sarvatatʰāgatadʰarmasamayasaṃbʰavavajrādʰiṣṭʰānan
Line of ed.: 3    
nāma samādʰiṃ samāpadyemāṃ svavidyottamām
Line of ed.: 4    
abʰāṣat

Line of ed.: 5       
OṂ VAJRA VIT \\

Line of ed.: 6       
atʰa Vajrāpāṇiḥ punar apīdaṃ svadʰarmasamayam abʰāṣat

Line of ed.: 7       
OṂ HANA HANA HU PʰAṬ \\

Line of ed.: 8       
atʰa Vajragarbʰaḥ svadʰarmasamayam abʰāṣat

Line of ed.: 9       
OṂ HARA HARA HUṂ PʰAṬ \\

Page of ed.: 293  
Line of ed.: 1       
atʰa Vajranetraḥ svadʰarmasamayam abʰāṣat

Line of ed.: 2       
OṂ MARA MARA HUṂ PʰAṬ \\

Line of ed.: 3       
atʰa Vajraviśvaḥ svadʰarmasamayam abʰāṣat

Line of ed.: 4       
OṂ KURU KURU HUṂ PʰAṬ \\

Line of ed.: 5       
atʰa Vajravidyottamaḥ svadʰarmasamayam abʰāṣat

Line of ed.: 6       
OṂ HUṂ HUṂ PʰAṬ \\

Line of ed.: 7       
atʰa Māyāvajra uvāca

Line of ed.: 8       
OṂ CCʰINDA CCʰINDA HUṂ PʰAṬ \\
Line of ed.: 9       
OṂ ĀVIŚĀVIŚA HUṂ PʰAṬ \\
Line of ed.: 10       
OṂ BʰŪR BʰUVAḤ SVA HUṂ PʰAṬ \\
Line of ed.: 11       
OṂ BʰINDA BʰINDA HUṂ PʰAṬ \\

Line of ed.: 12       
vidyārājanakāḥ \\
Page of ed.: 294  
Line of ed.: 1       
OṂ DAMA DAMA HUṂ PʰAṬ \\
Line of ed.: 2       
OṂ MĀRAYA MĀRAYA HUṂ PʰAṬ \\
Line of ed.: 3       
OṂ GʰĀTAYA GʰĀTAYA HUṂ PʰAṬ \\
Line of ed.: 4       
OṂ BʰAYA BʰAYA HUṂ PʰAṬ \\

Line of ed.: 5       
krodʰāḥ \\

Line of ed.: 6       
OṂ MADA MADA HUṂ PʰAṬ \\
Line of ed.: 7       
OṂ BANDʰA BANDʰA HUṂ PʰAṬ \\
Line of ed.: 8       
OṂ VAŚĪ-BʰAVA HUṂ PʰAṬ \\
Line of ed.: 9       
OṂ JAYA JAYA HUṂ PʰAṬ \\

Line of ed.: 10       
gaṇapatayaḥ \\

Line of ed.: 11       
OṂ BʰYO BʰYO HUṂ PʰAṬ \\
Line of ed.: 12       
OṂ GʰU GʰU HUṂ PʰAṬ \\
Line of ed.: 13       
OṂ JVALA JVALA HUṂ PʰAṬ \\
Line of ed.: 14       
OṂ KʰĀDA KʰĀDA HUṂ PʰAṬ \\

Line of ed.: 15       
dūtāḥ \\
Page of ed.: 295  
Line of ed.: 1       
OṂ KʰANA KʰANA HUṂ PʰAṬ \\
Line of ed.: 2       
OṂ MARA MARA HUṂ PʰAṬ \\
Line of ed.: 3       
OṂ GR̥HṆA GR̥HṆA HUṂ PʰAṬ \\
Line of ed.: 4       
OṂ VIBʰA VIBʰA HUṂ PʰAṬ \\

Line of ed.: 5       
ceṭāḥ \\


Delineation of the mandala


Line of ed.: 6       
atʰa Vajrapāṇiḥ punar apīdaṃ sarvavajrakuladʰarmasamayamaṇḍalam
Line of ed.: 7    
abʰāṣat \
Strophe: 1 
Line of ed.: 8   Verse: a       
atʰātaḥ saṃpravakṣyāmi mahāmaṇḍalam uttamam \
Line of ed.: 9   Verse: b       
[triloka]cakrasaṃkāśaṃ saṃlikʰet sarvamaṇḍalam \\ 1 \\
Strophe: 2  
Line of ed.: 10   Verse: a       
sarve caiva samāpannā buddʰavajradʰarādayaḥ \
Line of ed.: 11   Verse: b       
dʰarmamaṇḍalayogena hr̥ccihnās tu samālikʰet \\
Strophe:   Verse:  


Initiation into the mandala


Line of ed.: 12       
atʰātra [dʰarmasamaya]maṇḍale yatʰāvat karma kr̥tvā,
Line of ed.: 13    
vajradʰārimudrāṃsu vajragʰaṇṭāṃ [baddʰaṃ badʰyai]vaṃ bruyāt
Line of ed.: 14    
"na tvayā kasyacid asamayadr̥ṣṭasyādr̥ṣṭadevakulasya
Line of ed.: 15    
vaktavyam" iti uktvā, tāṃ gʰaṇṭāṃ raṇāpayet evaṃ ca brūyāt,
Page of ed.: 296   Line of ed.: 1    
śapatʰahr̥dayaṃ datvā \
Strophe: 1 
Line of ed.: 2   Verse: a       
yatʰeyaṃ raṇitagʰaṇṭā śabdaś cāsya yatʰā dʰruvaḥ \
Line of ed.: 3   Verse: b       
tatʰedaṃ karmavajraṃ te nāśaṃ kuryat tatʰā dʰruvaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
vajrācāryatvagauravyaṃ vajrasrātr̥ṣv amitratā \
Line of ed.: 5   Verse: b       
duṣṭamaitrīvirāsaś ca yadi kuryād bʰavān kade- \\ ti \\ 2 \\
Strophe:   Verse:  


Mudra


Line of ed.: 6       
tato mukʰabandʰaṃ muktvā, maṇḍalaṃ darśya, dʰarmasamayamudrājñānaṃ
Line of ed.: 7    
śikṣayet \


Samadʰis of Vidyaraja, Vajrakrodʰa, Gana, Duta and Ceta


Strophe: 1 
Line of ed.: 8   Verse: a       
buddʰavajradʰarādīnāṃ yatʰāvad dʰarmamaṇḍale \
Line of ed.: 9   Verse: b       
dʰyānaṃ sarvasamatvaṃ hi vajravidyottamasya tu \\ 1 \\
Strophe: 2  
Line of ed.: 10   Verse: a       
māyopamaṃ jagad idaṃ duḥkʰaṃ gaṇṭʰopamaṃ tatʰā \
Line of ed.: 11   Verse: b       
nirvāṇaṃ sarvaduḥkʰānāṃ vajraṃ bʰediṣv anuttaram \\ iti \\ 2 \\
Strophe:   Verse:  


Line of ed.: 12       
vidyārājasamādʰayaḥ \\
Page of ed.: 297  
Strophe: (1) 
Line of ed.: 1   Verse: a       
krodʰo 'gryaḥ sattvavinaye saumyatvaṃ māraṇaṃ dʰruvam \
Line of ed.: 2   Verse: b       
daṇḍāt samo na nirgʰāto mitʰyādr̥ṣṭir bʰayaṃkaraḥ \\ iti \\
Strophe:   Verse:  

Line of ed.: 3       
vajrakrodʰasamādʰayaḥ \\
Strophe: (2) 
Line of ed.: 4   Verse: a       
madāttulyo na dʰairyāsti mālātulyan na bandʰanam \
Line of ed.: 5   Verse: b       
striyo hi rāgo jagad vaśaṃkaraḥ dʰairyamātrā parājitā \\
Strophe:   Verse:  
Line of ed.: 6    
iti \\   \\

Line of ed.: 7       
gaṇasamādʰayaḥ \\
Strophe: (3) 
Line of ed.: 8   Verse: a       
prahāro nigrahāgrayo hi sparśānāṃ tu samīraṇaḥ \
Line of ed.: 9   Verse: b       
tejasāṃ hutabʰug jyeṣṭʰaḥ bʰojanānāṃ tu lohitam \\ iti \\
Strophe:   Verse:  

Line of ed.: 10       
dūtasamādʰayaḥ \\
Page of ed.: 298  
Strophe: (1) 
Line of ed.: 1   Verse: a       
daṃṣṭrā śuddʰaḥ praviṣṭas tu mr̥tyuḥ sarva pade stʰitaḥ \
Line of ed.: 2   Verse: b       
bʰayāttulyo na vigʰnāsti jalāt tulyo na vai rasa \\ iti \\
Strophe:   Verse:  

Line of ed.: 3       
ceṭasamādʰayaḥ \\

Line of ed.: 4       
Sarvatatʰāgatavajrasamayān Mahākalparājāt
Line of ed.: 5    
Sarvavajrakuladʰarmasamayamaṇḍalavidʰivistaraḥ
Line of ed.: 6    
samāptaḥ \\



Chapter: 14a  
Page of ed.: 299  
CHAPTER 14-a

Line of ed.: 1 
SARVA-VAJRA-KULA-KARMA-MAṆḌALA-VIDHI-VISTARA


Line of ed.: 2       
atʰa bʰagavān punar api sarvatatʰāgatakarmasamayodbʰavavajrādʰiṣṭʰānan
Line of ed.: 3    
nāma samādʰiṃ samāpadyemāṃ svavi[dyottamām
Line of ed.: 4    
abʰāṣat \

Line of ed.: 5       
OṂ VAJRA] KARMA PRAVARTANI SAMAYE HŪṂ \\

Line of ed.: 6       
atʰa Vajrapāṇiḥ punar api svakarmottamam abʰāṣat

Line of ed.: 7       
[OṂ VAJRA VILĀSE PŪJAYA HŪṂ \\ ]

Line of ed.: 8       
atʰa Vajagarbʰaḥ svakarmottamam abʰāṣat

Line of ed.: 9       
OṂ VAJRĀBʰIṢEKE 'BʰIṢIÑCE HŪṂ \\

Page of ed.: 300  
Line of ed.: 1       
atʰa Vajranetraḥ svakarmottamam abʰāṣa[t

Line of ed.: 2       
OṂ VAJRA GĪTE GĀHI HŪṂ \\ ]

Line of ed.: 3       
atʰa Vajraviśvo bodʰisattvaḥ svakarmavidyottamam
Line of ed.: 4    
abʰāṣat

Line of ed.: 5       
OṂ VAJRA NR̥TYE NR̥TYA HŪṂ \\

Line of ed.: 6       
atʰa Vajravidyottama [imāṃ svakarmasamayām abʰāṣat]

Line of ed.: 7       
OṂ VAJRA-VIDYOTTAMA NR̥TYA NR̥TYA VIKURVA VIKURVA
Line of ed.: 8          
HUṂ PʰAṬ \\

Line of ed.: 9       
atʰa Vajrakrodʰavajrāgni mahādevīmāṃ svakarmasama[yām
Line of ed.: 10    
abʰāṣat

Line of ed.: 11       
OṂ VAJRA-KRODʰA]-VAJRĀGNE JVĀLAYA TRI-ŚŪLAṂ
Line of ed.: 12          
BʰINDA HR̥DAYAṂ VAJREṆA HŪṂ PʰAṬ \\

Page of ed.: 301  
Line of ed.: 1       
atʰa Vajrahemā mahādevīmāṃ svakarmasaṃmayām abʰāṣat

Line of ed.: 2       
[OṂ VAJRA-HEME CCʰINDA CAKREṆA] VAJRIṆI HŪṂ PʰAṬ \\

Line of ed.: 3       
atʰa Vajrakaumārīmāṃ svakarmasamayām abʰāṣat

Line of ed.: 4       
OṂ VAJRA-KAUMĀRĪ ŚĪGʰRAM ĀVEŚAYA GʰAṆ[ṬĀ-ŚABDENA]
Line of ed.: 5          
VAJRA-PĀṆI PRIYE VAJRA SAMAYAM ANUSMARA
Line of ed.: 6          
RAṆA RAṆA HŪṂ PʰAṬ \\


Line of ed.: 7       
atʰa Vajraśāntir mahādevīmāṃ svakarmasamayām abʰāṣat

Line of ed.: 8       
OṂ VAJRA-ŚĀ[NTA JAPA JA]PĀKṢA MĀLAYĀ
Line of ed.: 9          
SARVĀN MĀRAYA ŚĀNTA DR̥ṢṬYĀ HŪṂ PʰAṬ \


Line of ed.: 10       
atʰa Vajramuṣṭirmahādevīmāṃ svakarmasamayām abʰāṣat

Line of ed.: 11       
OṂ VAJRA-MUṢṬI [HANA HANA] VAJREṆA BʰINDA BʰINDA
Line of ed.: 12          
PĪḌAYA PĪḌAYA SARVA-DUṢṬA-HR̥DAYĀNI
Line of ed.: 13       
OṂ SUṂBʰA NISUṂBʰA HŪṂ PʰAṬ \\

Page of ed.: 302  
Line of ed.: 1       
vidyārājanikāḥ \\

Line of ed.: 2       
atʰa [Vajrāmr̥takrodʰā imāṃ svakarmasamayām abʰāṣat

Line of ed.: 3       
OṂ VAJRĀMR̥TE SARVA-DUṢṬĀN GR̥HṆA BANDʰA HANA PACA
Line of ed.: 4          
VIDʰVAṂSAYA VINĀŚAYA BʰINDA CCʰINDA BʰASMĪ-KURU
Line of ed.: 5          
MŪRDʰAN TĀNUYA [VAJREṆA YE KETU-MAM AMUKASYA]
Line of ed.: 6          
VIGʰNA VINĀYAKĀS TĀN DĀMAYA DĪPTA KRODʰA VAJRIṆI
Line of ed.: 7          
HŪṂ PʰAṬ \\

Line of ed.: 8       
atʰa Vajrakāntiḥ svakarmasamayām abʰāṣat

Line of ed.: 9       
OṂ VAJRA-KĀNTI MĀ[RAYA SAUMYA-RŪPE PRA]DĪPTA RĀGEṆA
Line of ed.: 10          
ŚĪGʰRAṂ SPʰOṬAYA HR̥DAYAṂ VAJRA-DʰARA SATYENA
Line of ed.: 11          
MAHĀ-JYOTSNĀ KARĀLE ŚĪTA-RAŚMI VAJRIṆI HŪṂ PʰAṬ \\

Line of ed.: 12       
atʰa Vajradaṇḍāgrā svakarmasa[mayām abʰāṣat]

Line of ed.: 13       
OṂ VAJRA-DAṆḌĀGRE GʰĀTAYA HUṂ PʰAṬ \\

Page of ed.: 303  
Line of ed.: 1       
atʰa Vajramekʰalā mahākrodʰā imāṃ svakarmasamayām
Line of ed.: 2    
abʰāṣat

Line of ed.: 3       
OṂ VAJRA-MEKʰALE KʰA[NA KʰANA ŚABDENA VAŚĪ KU]RU
Line of ed.: 4          
DUṢṬYĀ MĀRAYA BʰĪṢAṆI HŪṂ PʰAṬ \\

Line of ed.: 5       
krodʰavidyāḥ \\

Line of ed.: 6       
atʰa Vajravilayā svakarmasamayām abʰāṣat

Line of ed.: 7       
OṂ VAJRA-VI[LAYE CCʰINDA SINA BʰINDA VA]JRIṆĪ
Line of ed.: 8          
MĀDAYONMĀDAYA PIVA PIVA HŪṂ PʰAṬ \\

Line of ed.: 9       
atʰa Vajrāśanā svakarmasamayām abʰāṣat

Line of ed.: 10       
OṂ VAJRĀŚANE BʰA[KṢAYA SARVA-DUṢṬĀN VAJRA-DAŚANI
Line of ed.: 11          
ŚAKTI-DʰĀRI]ṆI MĀNUṢA MĀṂSĀHĀRE NARA RUCIRĀ ŚUBʰA
Line of ed.: 12          
PRIYE MAJJA VASĀNULEPANA VILIPTA GĀTRE
Line of ed.: 13          
ĀNAYA SARVA-DʰANA-DʰĀNYA-HIRAṆYA-SUVA[RṆĀDĪNI
Line of ed.: 14          
SAṂKRĀMAYA BALA-DEVA-RAKṢI]ṆI HŪṂ PʰAṬ \\

Page of ed.: 304  
Line of ed.: 1       
atʰa Vajravasanā svakarmasamayam abʰāṣat

Line of ed.: 2       
OṂ VAJRA-VASANE ĀNAYA SARVA-VASTRĀNNA-PĀNĀDY
Line of ed.: 3          
UPA[KARAṆĀNI ŚĪGʰRAṂ VAŚĪ-KURU ENAṂ] ME
Line of ed.: 4          
PRAYACCʰĀVIŚĀVIŚA SATYAṂ KATʰAYA
Line of ed.: 5          
VAJRA-KOŚA-DʰĀRIṆI HŪṂ PʰAṬ \

Line of ed.: 6       
atʰa Vajravaśī svakarmasamayām abʰāṣat

Line of ed.: 7       
OṂ [VAJRA-VAŚĪ ĀNAYA VAŚĪ-KURU SARVA-STRIYA]
Line of ed.: 8          
SARVA-PURUṢĀN DĀSĪ-KURU KRUDDʰĀN PRASĀDAYA
Line of ed.: 9          
VYAVAHĀREBʰYO 'PY UTTĀRAYA VIJAYAṂ-KARI
Line of ed.: 10          
VAJRA-PATĀKĀ-DʰĀRIṆI HUṂ [PʰAṬ \\

Line of ed.: 11       
vajragaṇikāḥ \\

Line of ed.: 12       
atʰa Vajra] dūtīmāṃ svakarmasamayām abʰāṣat
Page of ed.: 305  
Line of ed.: 1       
OṂ VAJRA-DŪTI ĀNAYA SARVĀN MAṆḌALAṂ PRAVEŚAYĀVEŚAYA
Line of ed.: 2          
BANDʰAYA SARVA-KARMĀ[ṆI ME KURU ŚĪGʰRAṂ
Line of ed.: 3          
ŚĪGʰRAṂ LAGʰU LAGʰU] TRĀSAYA MĀRAYA RĀVEṆA
Line of ed.: 4          
VAJRA-KʰAḌGA-DʰĀRIṆI HUṂ PʰAṬ \\

Line of ed.: 5       
atʰa Vegavajriṇi svakarmasamayām abʰāṣat

Line of ed.: 6       
OṂ VEGA-VAJRIṆĪ GʰU GʰU] GʰU GʰU ŚABDENA MĀRAYA
Line of ed.: 7          
VIKIRA VIDʰVAṂSAYA VAJRA-PAṬA-DʰĀRIṆI HUṂ PʰAṬ \\

Line of ed.: 8       
atʰa Vajrajvālā svakarmasamayām abʰāṣat

Line of ed.: 9       
OṂ VAJRA-JVĀLAYA SA]RVAṂ VAJRA JVĀLAYA DAHA DAHA
Line of ed.: 10          
BʰASMĪ-KURU HUṂ PʰAṬ \\

Line of ed.: 11       
atʰa Vajravikaṭā svakarmasamayām abʰāṣat
Page of ed.: 306  
Line of ed.: 1       
OṂ VAJRA-VIKAṬE PRAVIKAṬA [DAṂṢṬRĀ KARĀLA BʰĪṢAṆA]
Line of ed.: 2          
VAKTRE ŚĪGʰRAṂ GR̥HṆĀVEŚAYA BʰAKṢAYA RUDʰIRAṂ PIVA
Line of ed.: 3          
MAHĀ-YAKṢIṆI VAJRA-PĀŚA-DʰĀRIṆI HUṂ PʰAṬ \\

Line of ed.: 4       
vajradūtyaḥ \\

Line of ed.: 5       
atʰa Vajramu[kʰī vajraceṭī sva]karmasamayām abʰāṣat

Line of ed.: 6       
OṂ VAJRA-MUKʰI ĀNAYA VAJRA-DAṂṢṬRI BʰAYĀNIKE
Line of ed.: 7          
PĀTĀLA-NIVĀSINI KʰANA KʰANA KʰĀHI KʰĀHI
Line of ed.: 8          
SARVAṂ MUKʰE [PRAVEŚAYA SPʰOṬA]YA MARMĀṆI
Line of ed.: 9          
SARVA-DUṢṬĀNĀṂ VAJRA-NIŚITĀSI-DʰĀRIṆI HUṂ PʰAṬ \\

Line of ed.: 10       
atʰa Vajrakālī svakarmasamayām abʰāṣat

Line of ed.: 11       
OṂ VAJRA-KĀLI [MAHĀ-PRETA]-RŪPIṆI MĀNUṢA-MĀṂSA-RUDʰIRA-PRIYE
Line of ed.: 12          
EHY EHI GR̥HṆA GR̥HṆA BʰAKṢAYA
Line of ed.: 13          
VAJRA-ḌĀKINI VAJRA-ŚAṄKALE SARVA-DEVA-GAṆA MĀTR̥-BʰŪTE
Line of ed.: 14          
HARA HARA [PRĀṆĀN AMUKASYA] KAPĀLA MĀLĀ-LAṂṄKR̥TA
Page of ed.: 307   Line of ed.: 1          
SARVA-KĀYE KIṂ CIRĀYASI VAJRA-KʰAṬVĀṄGA-DʰĀRIṆI
Line of ed.: 2          
PRETA-MĀNUṢA-ŚARĪRE ŚĪGʰRAM ĀVEŚAYA
Line of ed.: 3          
PRAVEŚAYA BANDʰA[YA VAŚĪ-KURU MĀRAYA VAJRA-RĀKṢASI
Line of ed.: 4          
HŪṂ HŪṂ HŪṂ HŪṂ PʰAṬ \\ ]

Line of ed.: 5       
atʰa Vajrapūtanā svakarmasamayām abʰāṣat

Line of ed.: 6       
OṂ VAJRA-PŪTANE MĀNUṢA MĀṂSA VASĀ RUDʰIRA MŪTRA
Line of ed.: 7          
PURĪṢA ŚLEṢMA SIṂGʰĀṆAKA RE[TO GARBʰA KARIṆYA
Line of ed.: 8          
HI] ŚĪGʰRAM IDAM ASYA KURU VAJRA-ŚODʰANIKĀ-DʰĀRIṆI
Line of ed.: 9          
SARVA-KARMĀṆI ME KURU HUṂ PʰAṬ \\

Line of ed.: 10       
atʰa Vajramakarīmāṃ svakarmasamayām abʰāṣat

Line of ed.: 11       
[OṂ VAJRA-MAKARI GRA]SA GRASA ŚĪGʰRAṂ ŚĪGʰRAṂ PRAVEŚAYA
Line of ed.: 12          
PĀTĀLAṂ BʰAKṢAYA VAJRA-MAKARA-DʰĀRIṆI HUṂ PʰAṬ \\

Line of ed.: 13       
vajraceṭyaḥ \\


Page of ed.: 308  
Delineation of the mandala


Line of ed.: 1       
atʰa Vajrapāṇiḥ punar apīdaṃ sarvavajrakulakarmamaṇḍala[m
Line of ed.: 2    
abʰāṣat \\
Strophe: 1 
Line of ed.: 3   Verse: a       
a]tʰātaḥ saṃpravakṣyāmi karmamaṇḍalam uttamam \
Line of ed.: 4   Verse: b       
vajramaṇḍalayogena sūtrayet sarvamaṇḍalam \\ 1 \\
Strophe: 2  
Line of ed.: 5   Verse: a       
maṇḍalāgrāṇi sarvāṇi buddʰamadʰyastʰitāni [vai \
Line of ed.: 6   Verse: b       
anupūrveṇa pa]ṅktyā vai mahāsattvān niveśayet \\ 2 \\
Strophe: 3  
Line of ed.: 7   Verse: a       
tasya madʰye sapatnīkaṃ Vajravidyottamaṃ svayam \
Line of ed.: 8   Verse: b       
vajralāsyadibʰir guhyanr̥tyapūjābʰir arcayet \\ 3 \\
Strophe: 4  
Line of ed.: 9   Verse: a       
[tatra devī yatʰākramaṃ] cakramaṇḍalayogataḥ \
Line of ed.: 10   Verse: b       
svamudrāpratimudrābʰir nr̥tyamānās tu saṃlikʰet \\ 4 \\
Strophe: 5  
Line of ed.: 11   Verse: a       
pūjārtʰaṃ buddʰavajribʰyāṃ vajranr̥tyaprayogataḥ \
Line of ed.: 12   Verse: b       
[caturaśradvāreṣu vai yatʰākramaṃ dʰū]pādikam \\ iti \\ 5 \\
Strophe:   Verse:  


Page of ed.: 309  
Mudra


Line of ed.: 1       
atʰātra karmamaṇḍale samākarṣaṇādikarma kr̥tvā, yatʰāvad
Line of ed.: 2    
vajradʰārikarmasamayamudrāṃ badʰvaivaṃ vadet ["na tvayā
Line of ed.: 3    
kasyacid adr̥ṣṭadevakulasyā]jñātakarmasyedaṃ guhyakarma
Line of ed.: 4    
vaktavyaṃ, te samayo vyatʰed!" iti uktvā, vajrācāryaḥ
Line of ed.: 5    
svakarmavajradʰārisamayamudrāṃ bandʰayet; krodʰadr̥ṣṭyā
Line of ed.: 6    
nirīkṣann, idam uttārayet

Line of ed.: 7       
OṂ VAJRA-DʰĀRY ĀVEŚAYA PRAVEŚAYA NR̥TYĀPAYA
Line of ed.: 8          
SARVA-KARMA SIDDʰIṂ PRAYACCʰA HUṂ A HŪṂ A
Line of ed.: 9          
LA LA LA LA VAJRI \\

Line of ed.: 10       
tataḥ svayam āviśya praviśeti, mudrāpratimudrābʰir
Line of ed.: 11    
nr̥tyopahārapūjāṃ karoti \ tataḥ prabʰr̥ti sarvakarmāṇi
Line of ed.: 12    
kāyavāgdr̥ṣṭimanovajramudrābʰir īpsitena karoti \

Line of ed.: 13       
tato mukʰabandʰaṃ muktvā, nr̥tyopahāramudrājñānaṃ
Line of ed.: 14    
śikṣayet \

Page of ed.: 310  
Strophe: 1 
Line of ed.: 1   Verse: a       
buddʰavajradʰarādīnāṃ smayāgryo dvidʰīkr̥tāḥ \
Line of ed.: 2   Verse: b       
vajralāsyādipūjāṃ tu vajravidyottamasya vai \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
sarvāsāṃ caiva vidyānāṃ yatʰāvad anupūrvaśaḥ \
Line of ed.: 4   Verse: b       
nr̥tyopahārapūjābʰiḥ pūjayet karmamaṇḍalaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
vajranr̥tyaprayogeṇa mahāmudrās tu saṃkṣipet \
Line of ed.: 6   Verse: b       
samayāgrya dvidʰīkr̥tya pratimudrābʰimokṣayet \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
ābʰir nr̥tyopahāreṇa pūjayaṃ sarvanāyakān \
Line of ed.: 8   Verse: b       
mahāvajradʰarādiś ca karmasiddʰi bʰaved dʰruvam \\ 4 \\
Strophe:   Verse:  
Line of ed.: 9    
iti \\   \\

Line of ed.: 10       
Sarvatatʰāgatavajrasamayān Mahākalparājāt
Line of ed.: 11    
Sarvavajrakulakarmamaṇḍalavidʰivistaraḥ parisamāptaḥ \\



Chapter: 14b  
Page of ed.: 311  
CHAPTER 14-b

Line of ed.: 1 
EPILOGUE OF THE
Line of ed.: 2 
SARVA-TATHĀGATA-VAJRA-SAMAYA NĀMA
Line of ed.: 3 
MAHĀ-KALPA-RĀJA


Line of ed.: 4       
atʰa Vajrapāṇiḥ sarvavajrakulān sarvasattvārtʰaṃ
Line of ed.: 5    
[stʰitvā] yāvan sanniyojyāvaivartikabʰūmau pratiṣṭʰāpya,
Line of ed.: 6    
jānann eva bʰagavantam etad abʰāṣat \ "ahaṃ bʰagavadbʰiḥ
Line of ed.: 7    
sarvatatʰāgatais tava guhyadʰāritve 'bʰiṣiktaḥ \ [yad
Line of ed.: 8    
ā]jñāpayasva kin tat tatʰāgataguhyam!" iti \\

Line of ed.: 9       
atʰa bʰagavān sarvatatʰāgataguhyavajraṃ nāma samādʰiṃ
Line of ed.: 10    
samāpadyedaṃ [sarvatatʰāgataguhyam abʰāṣat \
Strophe: (1) 
Line of ed.: 11   Verse: a       
yatʰā yatʰā hi vinayāḥ sarvasattvāḥ] svabʰāvataḥ \
Line of ed.: 12   Verse: b       
tatʰā tatʰā hi sattvārtʰaṃ kuryād rāgādibʰiḥ śuciḥ \\
Strophe:   Verse:  

Line of ed.: 13       
atʰa Vajrapāṇir idaṃ svaguhyatām abʰāṣat \
Page of ed.: 312  
Strophe: (1) 
Line of ed.: 1   Verse: a       
[sarvasattvahitārtʰāya buddʰaśāsanahetutaḥ \]
Line of ed.: 2   Verse: b       
mārayet sarvasattvās tu na sa pāpena lipyate \\
Strophe:   Verse:  

Line of ed.: 3       
atʰa Vajragarbʰo bodʰisattva idaṃ svamaṇiguhyam abʰāṣat \
Strophe: (2) 
Line of ed.: 4   Verse: a       
sarvasattvahitā[rtʰāya buddʰakāyapra]yogataḥ \\
Line of ed.: 5   Verse: b       
haras tu sarvacintāni na sa pāpena lipyate \\
Strophe:   Verse:  

Line of ed.: 6       
atʰa Vajranetro bodʰisattva idaṃ svadʰarmaguhyam abʰāṣat \
Strophe: (3) 
Line of ed.: 7   Verse: a       
rāgaśuddʰaḥ sukʰā[samaḥ jinagocaradānataḥ \]
Line of ed.: 8   Verse: b       
sahāya paradārā niṣeve sa puṇyam āpnute \\
Strophe:   Verse:  

Line of ed.: 9       
atʰa Vajraviśvo bodʰisattva idaṃ svakarmaguhyam abʰāṣat \
Strophe: (4) 
Line of ed.: 10   Verse: a       
sarvasattvahitārtʰāya buddʰaśāsanahetutaḥ \
Line of ed.: 11   Verse: b       
sarvakarmāṇi kurvan vaṃ sa bahupuṇyam āpnute \\ iti \\
Strophe:   Verse:  

Page of ed.: 313  
Line of ed.: 1       
atʰa bʰagavān Vairocanas tatʰāgato bʰagavate guhyadʰāri[ṇe
Line of ed.: 2    
vajra]dʰarāya sādʰukārair abʰiṣṭavet \\
Strophe: (1) 
Line of ed.: 3   Verse: a       
sādʰu te vajrasattvāya vajraratnāya sādʰu te \
Line of ed.: 4   Verse: b       
vajradʰarmāya te sādʰu sādʰu te vajrakarmaṇe \\
Strophe: (2)  
Line of ed.: 5   Verse: a       
subʰāṣitam idaṃ sūtraṃ Vajrayānam anuttaram \
Line of ed.: 6   Verse: b       
sarvatatʰāgataṃ guhyaṃ Mahāyānābʰisaṃgraham \\
Strophe:   Verse:  
Line of ed.: 7    
iti \\   \\

Line of ed.: 8       
Sarvatatʰāgatattvasaṃgrahāt Sarvatatʰāgatavajrasamayo
Line of ed.: 9    
nāma Mahākalparājaḥ parisamāptaḥ \\



Part: 3  
Page of ed.: 314  
Part III

Line of ed.: 1 
SARVA-TATʰĀGATA-DʰARMA-SAMAYA NĀMA
Line of ed.: 2 
MAHĀ-KALPA-RĀJA

Page of ed.: 315  
Chapter: 15  
CHAPTER 15

Line of ed.: 1 
SAKALA-JAGAD-VINAYA-MAHĀ-MAṆḌALA-VIDHI-VISTARA


Hymn of 108 names of Avalokitesvara


Line of ed.: 2       
atʰa sarvatatʰāgatāḥ punaḥ samājam āgamya, [tam eva
Line of ed.: 3    
vajradʰaraṃ] bʰagavantaṃ sarvadʰarmeśvaram Avalokiteśvaram
Line of ed.: 4    
anena nāmāṣṭaśatenādʰyeṣitavantaḥ \
Strophe: 1 
Line of ed.: 5   Verse: a       
Padmasattva Mahāpadma Lokeśvara Maheśvara \
Line of ed.: 6   Verse: b       
Avalokiteśa Dʰīrāgrya Vajradʰarma namo 'stu te \\ 1 \\
Strophe: 2  
Line of ed.: 7   Verse: a       
Dʰarmarāja Mahāśuddʰa Sattvarāja Mahāmate \
Line of ed.: 8   Verse: b       
Padmātmaka Mahāpadma Padmanātʰa namo 'stu te \\ 2 \\
Strophe: 3  
Line of ed.: 9   Verse: a       
Padmo[dbʰava] Supadmābʰa Padmaśuddʰa Suśodʰaka \
Line of ed.: 10   Verse: b       
Vajrapadma Supadmāṅga Padmapadma namo 'stu te \\ 3 \\
Strophe: 4  
Line of ed.: 11   Verse: a       
Mahāviśva Mahāloka Mahākārya Mahopama \
Line of ed.: 12   Verse: b       
Mahādʰīra Mahāvīra Mahāśaure namo 'stu te \\ 4 \\
Strophe: 5  
Line of ed.: 13   Verse: a       
Sattvāśaya Mahāyāna Mahāyoga Pitāmaha \
Line of ed.: 14   Verse: b       
Śambʰu Śaṅkara Śuddʰārtʰa buddʰapadma namo 'stu te \\ 5 \\
Page of ed.: 316  
Strophe: 6  
Line of ed.: 1   Verse: a       
Dʰarmatatvārtʰa Saddʰarma Śuddʰadʰarma Sudʰarmakr̥t \
Line of ed.: 2   Verse: b       
Mahādʰarma Sudʰarmāgrya Dʰarmacakra namo 'stu te \\ 6 \\
Strophe: 7  
Line of ed.: 3   Verse: a       
Buddʰasattva Susattvāgrya Dʰarmasattva Susattvadʰr̥k \
Line of ed.: 4   Verse: b       
Sattvottama Susattvajña Sattvasattva namo 'stu te \\ 7 \\
Strophe: 8  
Line of ed.: 5   Verse: a       
Avalokiteśa Nātʰāgrya Mahānātʰa Vilokita \
Line of ed.: 6   Verse: b       
Ālokaloka Lokārtʰa Lokanātʰa namo 'stu te \\ 8 \\
Strophe: 9  
Line of ed.: 7   Verse: a       
LokākṣarĀkṣaramahā AkṣarāgryĀkṣaropama \
Line of ed.: 8   Verse: b       
Akṣarākṣara Sarvākṣa Cakrākṣara namo 'stu te \\ 9 \\
Strophe: 10  
Line of ed.: 9   Verse: a       
Padmahasta Mahāhasta Samāśvāsaka Dāyaka \
Line of ed.: 10   Verse: b       
Buddʰadʰarma Mahābuddʰa Buddʰātmaka namo 'stu te \\ 10 \\
Strophe: 11  
Line of ed.: 11   Verse: a       
Buddʰarūpa Mahārūpa Vajrarūpa Surūpavit \
Line of ed.: 12   Verse: b       
Dʰarmāloka Sutejāgrya Lokāloka namo 'stu te \\ 11 \\
Strophe: 12  
Line of ed.: 13   Verse: a       
Padmaśrīnātʰa Nātʰāgra Dʰarmaśrīnātʰa Nātʰavān \
Line of ed.: 14   Verse: b       
Brahmanātʰa Mahābrahma Brahmaputra namo 'stu te \\ 12 \\
Strophe: 13  
Line of ed.: 15   Verse: a       
Dīpa Dīpāgrya Dī[pogra Dīpā]loka Sudīpaka \
Line of ed.: 16   Verse: b       
Dīpanātʰa Mahādīpa Buddʰadīpa namo 'stu te \\ 13 \\
Strophe: 14  
Line of ed.: 17   Verse: a       
Buddʰābʰiṣikta Buddʰāgrya Buddʰaputra Mahābudʰa \
Line of ed.: 18   Verse: b       
Buddʰābʰiṣeka Mūrdʰāgrya Buddʰabuddʰa [namo 'stu] te \\ 14 \\
Page of ed.: 317  
Strophe: 15  
Line of ed.: 1   Verse: a       
Buddʰacakṣor Mahācakṣor Dʰarmacakṣor Mahekṣaṇa \
Line of ed.: 2   Verse: b       
Samādʰijñāna Sarvasva Vajranetra namo 'stu te \\ 15 \\
Strophe: 16  
Line of ed.: 3   Verse: a       
yaivaṃ sarvātmanā gauṇaṃ nāmnām aṣṭaśataṃ tava \
Line of ed.: 4   Verse: b       
bʰāvayet stunuyād vāpi lokaiśvaryam avāpnuyāt \\ 16 \\
Strophe: 17  
Line of ed.: 5   Verse: a       
adʰyeṣayāma tvāṃ vīra prakāśaya mahāmune \
Line of ed.: 6   Verse: b       
svakaṃ tu kulam utpādya dʰarmamaṇḍalamuttamam \\ 17 \\
Strophe:   Verse:  
Line of ed.: 7    
iti \\   \\

Page of ed.: 318  
Line of ed.: 1       
atʰāryĀvalokiteśvaro bodʰisattvo mahāsattvaḥ sarvatatʰāgatādʰyeṣaṇavacanam
Line of ed.: 2    
upaśrutya, yena bʰagavāṃc Cʰākyamunis
Line of ed.: 3    
tatʰāgataḥ tenābʰimukʰaṃ stʰitvā, tad vajrapadmaṃ svahr̥di
Line of ed.: 4    
pratiṣṭʰāpyedam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 5   Verse: a       
aho hi paramaṃ śuddʰaṃ vajrapadmam idaṃ mama \
Line of ed.: 6   Verse: b       
pitāham asya ca suto 'dʰitiṣṭʰa kulaṃ tv idam \\
Strophe:   Verse:  
Line of ed.: 7    
iti \\   \\

Emanation of the deities from samadhi

Line of ed.: 8       
atʰa bʰagavān Vairocanas tatʰāgataḥ sarvatatʰāgatavajradʰarmasamayasaṃbʰavādʰiṣṭʰānapadman
Line of ed.: 9    
nāma samādʰiṃ
Line of ed.: 10    
samāpadyedaṃ sarvatatʰāgatadʰarmasamayaṃ nāma sarvatatʰāgatahr̥dayaṃ
Line of ed.: 11    
svahr̥dayān niścacāra \

Line of ed.: 12       
HRĪḤ \\

Line of ed.: 13       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ padmākārā
Line of ed.: 14    
anekavarṇarūpaliṅgeryapatʰā raśmayo viniḥsr̥tya, sarvalokadʰātuṣu
Line of ed.: 15    
rāgādīni viśuddʰadʰarmatājñānāni saṃśodʰya, punar
Line of ed.: 16    
apy āgatyāryĀvalokiteśvarasya hr̥daye praviṣṭā iti \\

Page of ed.: 319  
Line of ed.: 1       
atʰa bʰagavān sarvatatʰāgatadʰarmasamayan nāma svavidyottamam
Line of ed.: 2    
abʰāṣat

Line of ed.: 3       
OṂ VAJRA PADMOTTAMA HRĪḤ \\

Line of ed.: 4       
atʰa Vajrapāṇir mahābodʰisattva idaṃ svavidyottamam
Line of ed.: 5    
abʰāṣat

Line of ed.: 6       
OṂ VAJRA HUṂ PʰAṬ \\

Line of ed.: 7       
atʰa Vajragarbʰo bodʰisattva idaṃ svavidyottamam abʰāṣat

Line of ed.: 8       
OṂ VAJRA RATNOTTAMA TRAḤ \\

Line of ed.: 9       
atʰa Vajranetro bodʰisattva idaṃ svavidyottamam abʰāṣat

Line of ed.: 10       
OṂ VAJRA VIDYOTTAMA HRĪḤ \\

Line of ed.: 11       
atʰa Vajraviśvo bodʰisattva idaṃ svavidyottamam abʰāṣat

Line of ed.: 12       
OṂ VAJRA VIŚVOTTAMA AḤ \\

Page of ed.: 320  
Line of ed.: 1       
atʰa kʰalv Avalokiteśvaro bodʰisattvo mahāsattvaḥ sarvarūpasaṃdarśanaṃ
Line of ed.: 2    
nāma samādʰiṃ samāpadyedaṃ sarvajagadvinayasamayan
Line of ed.: 3    
nāma svahr̥dayam abʰāṣat

Line of ed.: 4       
OṂ HUṂ HRĪḤ HOḤ \\

Line of ed.: 5       
atʰāsmin bʰāṣitamātre āryĀvalokiteśvarahr̥dayāt sa eva
Line of ed.: 6    
bʰagavāṃ vajradʰaraḥ āryĀvalokiteśvararūpadʰāriṇaḥ padmapratiṣṭʰāḥ
Line of ed.: 7    
padmamudrācihnadʰārivicitravarṇarūpaveṣālaṅkārāḥ
Line of ed.: 8    
tatʰāgatādisarvasattvamūrtidʰārā mahābodʰisattvavigrahā
Line of ed.: 9    
bʰūtvā viniḥsr̥tya, sarvalokadʰātuṣu sarvasattvānāṃ
Line of ed.: 10    
yatʰā vaineyatayā svarūpāṇi sandarśyāśeṣānavaśeṣasattvadʰātuvinayaṃ
Line of ed.: 11    
kr̥tvā, punar apy āgatya, vajradʰātumahāmaṇḍalayogena
Line of ed.: 12    
bʰagavataḥ Śākyamunes tatʰāgatasya sarvataś candramaṇḍalāśritā
Line of ed.: 13    
bʰūtvedam udānam udānayiṃsuḥ \
Strophe: (1) 
Line of ed.: 14   Verse: a       
aho hi sarvabuddʰānām upāyaḥ karuṇātmanāṃ \
Line of ed.: 15   Verse: b       
yatra hy upāyavinayād devā api bʰavanti hi \\
Strophe:   Verse:  


Page of ed.: 321  
Delineation of the mandala


Line of ed.: 1       
atʰa bʰagavān Avalokiteśvaro bodʰisattvo mahāsattvaḥ
Line of ed.: 2    
svakulam utpādya, sarvatatʰāgatebʰya
Line of ed.: 3    
sarvasattvābʰayārtʰaprāptyuttamasiddʰivajradʰarmatājñānābʰijñāvāptipʰalahetor
Line of ed.: 4    
niryā[tya, sarvajaga]dvinayaṃ nāma mahāmaṇḍalam
Line of ed.: 5    
abʰāṣat \
Strophe: 1 
Line of ed.: 6   Verse: a       
atʰātaḥ saṃpravakṣyāmi mahāmaṇḍalam uttamam \
Line of ed.: 7   Verse: b       
vajradʰātupratīkāśaṃ jagadvinayaṃ saṃjñitaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 8   Verse: a       
catu[raśraṃ] caturdvāraṃ catustoraṇaśobʰitaṃ \
Line of ed.: 9   Verse: b       
catuḥsūtrasamāyuktaṃ paṭṭasragdāmabʰūṣitaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 10   Verse: a       
sarvamaṇḍalakoṇeṣu dvāraniryūhasandʰiṣu \
Line of ed.: 11   Verse: b       
kʰacitaṃ vajraratnais tu sūtrayed bāhyamaṇḍalaṃ \\ 3 \\
Strophe: 4  
Line of ed.: 12   Verse: a       
tasyābʰyantarataḥ sūtraṃ caturaśraṃ parikṣipet \
Line of ed.: 13   Verse: b       
dvitīyaṃ dvārakoṇaṃ tu padmākāraṃ prakalpayet \\ 4 \\
Strophe: 5  
Line of ed.: 14   Verse: a       
aṣṭastambʰaprayogeṇa padmam aṣṭadalaṃ likʰet \
Line of ed.: 15   Verse: b       
tasya kesaramadʰye tu buddʰabimban niveśayet \\ 5 \\
Strophe:   Verse:  

Line of ed.: 16       
tatredaṃ buddʰapraveśahr̥dayaṃ bʰavati

Line of ed.: 17       
BUDDʰA HŪṂ \\

Page of ed.: 322  
Strophe: (1) 
Line of ed.: 1   Verse: a       
buddʰasya sarvato lekʰyāḥ padmamadʰye pratiṣṭʰā \
Line of ed.: 2   Verse: b       
vajraṃ ratnaṃ tatʰā padmaṃ viśvapadmaṃ tatʰaiva ca \\
Strophe:   Verse:  

Line of ed.: 3       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 4       
OṂ \\
Line of ed.: 5       
HUḤ \\
Line of ed.: 6       
DʰĪḤ \\
Line of ed.: 7       
KR̥Ḥ \\
Strophe: 1 
Line of ed.: 8   Verse: a       
vajravegena niṣkramya jagadvinayamaṇḍalaṃ \
Line of ed.: 9   Verse: b       
tatra Lokeśvaraḥ kāryaḥ sarvarūpān samutsr̥jan \\ 1 \\
Strophe: 2  
Line of ed.: 10   Verse: a       
tasya pārśveṣu sarveṣu Vajragarvādiyogataḥ \
Line of ed.: 11   Verse: b       
buddʰādayo mahāsattvāṃ padmacihnadʰarāṃ likʰet \\ 2 \\
Strophe:   Verse:  

Line of ed.: 12       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 13       
ĀḤ \\
Line of ed.: 14       
OṂ TATʰĀGATA DʰARMA HŪṂ \
Line of ed.: 15       
OṂ VAJRA PADMĀṄKUŚA KOŚA-DʰARA VAJRA-SATTVA HŪṂ PʰAṬ \\
Page of ed.: 323   Line of ed.: 1       
OṂ MĀRAYA MĀRAYA PADMA-KUSUMĀYUDʰA-DʰARĀMOGʰA-ŚARA
Line of ed.: 2          
HOḤ \\
Line of ed.: 3       
OṂ PADMA SAṂBʰAVA PADMA-HASTA SĀDʰU HŪṂ \
Strophe: 1 
Line of ed.: 4   Verse: a       
vajravegena cākramya dvitīyaṃ maṇḍalan tatʰā \
Line of ed.: 5   Verse: b       
tatra madʰye samālekʰyaṃ jaṭāmadʰye tatʰāgataṃ \\ 1 \\
Strophe: 2  
Line of ed.: 6   Verse: a       
tasya pārśveṣu sarveṣu Bʰr̥kuṭyādiprayogataḥ \
Line of ed.: 7   Verse: b       
padmacihnadʰarā lekʰya yatʰāvad anupūrvaśaḥ \\ 2 \\
Strophe:   Verse:  

Line of ed.: 8       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 9       
HŪṂ \\
Line of ed.: 10       
OṂ PADMA BʰR̥KUṬI TRAḤ \\
Line of ed.: 11       
OṂ PADMA SŪRYA JVALA HŪṂ \\
Line of ed.: 12       
OṂ PADMA MAṆI KETU DʰARA CANDRA PRAHLĀDAYĀVALOKITEŚVARA
Line of ed.: 13          
DEHI ME SARVĀRTʰĀN ŚĪGʰRAṂ SAMAYA HŪṂ \\
Line of ed.: 14       
OṂ PADMĀṬṬA-HĀSAIKADAŚA-MUKʰA HAḤ HAḤ HAḤ HAḤ HŪṂ \\

Page of ed.: 324  
Strophe: 1 
Line of ed.: 1   Verse: a       
vajravegena cākramya tr̥tīyaṃ maṇḍalan tatʰā \
Line of ed.: 2   Verse: b       
samāpannaṃ mahāsattvaṃ likʰet padmapratiṣṭʰitam \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
tasya pārśveṣu sarveṣu yatʰāvad anupūrvaśaḥ \
Line of ed.: 4   Verse: b       
Padmālokādiyogena mahāsattvān nirveśayet \\ 2 \\
Strophe:   Verse:  

Line of ed.: 5       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 6       
DʰA \\
Line of ed.: 7       
OṂ TĀRĀ PADMAVALOKAYA MĀṂ SAMAYA-SATTVA HŪṂ \\
Line of ed.: 8       
OṂ PADMA KUMĀRA PADMA-ŚAKTI-DʰARA KʰAḌGENA
Line of ed.: 9       
CCʰINDA CCʰINDA HŪṂ PʰAṬ \\
Line of ed.: 10       
OṂ PADMA NĪLA-KAṆṬʰA ŚAṂKʰA-CAKRA-GADĀ PADMA-PĀṆI
Line of ed.: 11          
VYĀGʰRA-CARMA NIVASANA KR̥ṢṆA-SARPA KR̥TA YAJÑOPAVĪTĀ
Line of ed.: 12          
JINA-CARMA VĀMA-SKANDʰOTTARĪYA NĀRĀYAṆA-[RŪPA-DʰA]RA
Line of ed.: 13          
TRI-NETRA MUṂCĀṬṬA-HĀSAṂ PRAVEŚAYA SAMAYĀN
Line of ed.: 14          
DEHI ME SIDDʰIM AVALOKITEŚVARA HŪṂ \\
Line of ed.: 15       
OṂ BRAHMA PADMA-SAṂBʰAVA JAPA JAPA PADMA-BʰĀṢA HŪṂ \\

Page of ed.: 325  
Strophe: 1 
Line of ed.: 1   Verse: a       
vajravegena cākramya caturtʰamaṇḍalaṃ tatʰā \
Line of ed.: 2   Verse: b       
tatra padmaṃ caturvaktraṃ padmaśūladʰaraṃ likʰet \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
tasya pārśveṣu sarveṣu Vajranr̥tyādiyogataḥ \
Line of ed.: 4   Verse: b       
padmacihnadʰarā lekʰyā mahāsattvā yatʰāvidʰi \\ 2 \\
Strophe:   Verse:  

Line of ed.: 5       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 6       
TRĪḤ \\
Line of ed.: 7       
OṂ PADMA NAṬṬEŚVARA NAṬṬA NAṬṬA PŪJAYA SARVA-TATʰĀGATĀN
Line of ed.: 8          
VAJRA-KARMA-SAMAYĀKARṢAYA PRAVEŚAYA BANDʰAYĀVEŚAYA
Line of ed.: 9          
SARVA-KARMA-SIDDʰIṂ ME PRAYACCʰĀVALOKITEŚVARA HŪṂ \\
Line of ed.: 10       
OṂ ABʰAYAṂ-DADĀVALOKITEŚVARA RAKṢA BANDʰA
Line of ed.: 11          
PADMA-KAVACAṂ SAMAYA HAṂ \\
Line of ed.: 12       
OṂ MAHĀ-PRACAṆḌA VIŚVA RŪPA VIKAṬA-PADMA-DAṂṢṬRĀ-KARĀLA
Line of ed.: 13          
BʰĪṢAṆA-VAKTRA TRĀSAYA SARVĀN PADMA-YAKṢA
Line of ed.: 14          
KʰĀDA KʰĀDA DʰIK DʰIK DʰIK DʰIK \\
Line of ed.: 15       
OṂ PADMA MUṢṬI SAMAYA[S TVA] BANDʰA HŪṂ PʰAṬ \\

Page of ed.: 326  
Strophe: (1) 
Line of ed.: 1   Verse: a       
vajravegena cākramya sarvakoṇeṣu saṃlikʰet \
Line of ed.: 2   Verse: b       
Vajralāsyādiyogena Padmalāsyādidevatāḥ \\
Strophe:   Verse:  

Line of ed.: 3       
tatraitā mudrā bʰavanti \

Line of ed.: 4       
OṂ PADMA LĀSYE RĀGAYA MAHĀ-DEVI RĀGA PŪJĀ SAMAYE HŪṂ \\
Line of ed.: 5       
OṂ PADMA MĀLE 'BʰIṢIÑCĀBʰIṢEKA PŪJĀ SAMAYE HŪṂ \\
Line of ed.: 6       
OṂ PADMA GĪTE GĀDA GĪTA PŪJĀ SAMAYE HŪṂ \\
Line of ed.: 7       
OṂ PADMA NR̥TYE NR̥TYA SARVA-PŪJĀ PRAVARTANA SAMAYE HŪṂ \\
Strophe: (2) 
Line of ed.: 8   Verse: a       
vajravegena niḥkramya bāhyamaṇḍalasannidʰau \
Line of ed.: 9   Verse: b       
catasraḥ Padmadʰūpādyāḥ pūjādevyaḥ samālikʰet \\
Strophe:   Verse:  

Line of ed.: 10       
tatraitāḥ pūjāmudrā bʰavanti \

Line of ed.: 11       
OṂ PADMA DʰŪPA PŪJĀ SAMAYE PRAHLĀDAYA PADMA-KŪLA
Line of ed.: 12          
DAYI TE MAHĀ-GAṆI PADMA RATI HŪṂ \\
Line of ed.: 13       
OṂ PADMA PUṢPA PŪJĀ SAMAYE PADMA VĀSINI MAHĀ-ŚRIYE
Line of ed.: 14          
PADMA-KULA PRATĪHĀRI SARVĀRTʰĀN SĀDʰAYA HŪṂ \\
Page of ed.: 327   Line of ed.: 1       
OṂ PADMA DĪPA PŪJĀ SAMAYE PADMA-KULA SUNDARI
Line of ed.: 2          
MAHĀ-DŪTY ĀLOKA SAṂJANAYA PADMA SARASVATI HŪṂ \\
Line of ed.: 3       
OṂ PADMA GANDʰA PŪJĀ SAMAYE MAHĀ-PADMA-KULA CEṬI
Line of ed.: 4          
KURU SARVA-KARMĀṆI ME PADMA SIDDʰI HŪṂ \\
Strophe: (1) 
Line of ed.: 5   Verse: a       
tato Gaṇādayaḥ sarve padmadvāracatuṣṭaye \
Line of ed.: 6   Verse: b       
samālekʰyā yatʰāvat tu teṣāṃ ca hr̥dayārtʰata \\ iti \\
Strophe:   Verse:  

Line of ed.: 7       
tatreṣāṃ hr̥dayāni bʰavanti \
Line of ed.: 8       
OṂ HAYA-GRĪVA MAHĀ-PADMĀṄKUŚĀKARṢAYA ŚĪGʰRAṂ
Line of ed.: 9          
SARVA-PADMA-KULA SAMAYĀN PADMĀṄKUŚA-DʰARA HŪṂ JJAḤ \\
Line of ed.: 10       
OṂ AMOGʰA-PADMA-PĀŚA KRODʰĀKARṢAYA PRAVEŚAYA
Line of ed.: 11          
MAHĀ-PAŚU-PATI YAMA VARŪṆA KUBERA BRAHMA VEṢA-DʰARA
Line of ed.: 12          
PADMA-KULA SAMAYĀN HŪṂ HŪṂ \\
Line of ed.: 13       
OṂ PADMA SPʰOṬA BANDʰA SARVA-PADMA-KULA SAMAYĀN
Line of ed.: 14          
ŚĪGʰRAṂ HŪṂ VAṂ \\
Line of ed.: 15       
OṂ ṢAḌ-MUKʰA SANAT-KUMĀRA VEṢA-DʰARA PADMA-GʰAṆṬAYĀVEŚAYA
Line of ed.: 16          
SARVA-PADMA-KULA SAMAYĀN SARVA MUDRĀṂ
Line of ed.: 17          
BANDʰAYA SARVA-SIDDʰAYO ME PRAYACCʰA PADMĀVEŚA
Line of ed.: 18          
AḤ AḤ AḤ AḤ AḤ \\


Page of ed.: 328  
Initiation into the mandala


Line of ed.: 1       
atʰātra sarvajagadvinayapadmamaṇḍalavidʰivistaro
Line of ed.: 2    
bʰavati \

Line of ed.: 3       
tatrādita eva padmācāryo vajrapadmasamayamudrāṃ badʰvā
Line of ed.: 4    
yatʰāvat praviśya, vajradʰātumahāmaṇḍalayogena karma
Line of ed.: 5    
kuryād imair hr̥dayaiḥ

Line of ed.: 6       
OṂ PADMA SPʰOṬĀDʰITIṢṬʰA AḤ \\

Line of ed.: 7       
tatastatʰaivājñām ājya, tatʰaiva samayamudrayā svayam
Line of ed.: 8    
abʰiṣicya, padmavigrahaṃ gr̥hya, svapadmanāmoccārya,
Line of ed.: 9    
padmāṅkuśādibʰiś ca karma kr̥tvā, tatas tābʰir eva dʰarmamudrābʰir
Line of ed.: 10    
mahāsattvāṃ sādʰayet \ tatas tatʰaiva siddʰir iti \\

Line of ed.: 11       
tataḥ padmaśiṣyān praveśayet \

Line of ed.: 12       
tatrāditaḥ padmaśiṣyāya śapatʰahr̥dayaṃ dadyāt \
Line of ed.: 13    
"padmasattvaḥ svayan te 'dya iti kartavyam" \

Line of ed.: 14       
tato[ājñāpa]yāt \ "na kasyacit tvayedaṃ guhyavidʰivistaram
Line of ed.: 15    
ākʰyeyaṃ; te narakapatanaṃ bʰavet, viṣamāparihāreṇa
Line of ed.: 16    
ca kālakriye-" ti \\

Page of ed.: 329  
Line of ed.: 1       
tataḥ samaya[mudrāṃ bandʰaye]d anena hr̥dayena

Line of ed.: 2       
OṂ VAJRA PADMA SAMAYAS TVAṂ \\

Line of ed.: 3       
tataḥ śvetavastrottarīyaḥ śvetaraktakena mukʰaṃ badʰvā
Line of ed.: 4    
praveśayed anena hr̥dayena

Line of ed.: 5       
OṂ PADMA SAMAYA HŪṂ \\

Line of ed.: 6       
tato yatʰāvat karma kr̥tvā, padmavigrahaṃ pāṇau dātavyaṃ

Line of ed.: 7       
OṂ PADMA HASTA VAJRA-DʰARMATĀṂ PĀLAYA \\

Line of ed.: 8       
tena vaktavyaṃ "kīdr̥śīmā vajradʰarmate-?" ti \ tato
Line of ed.: 9    
vaktavyaṃ \
Strophe: (1) 
Line of ed.: 10   Verse: a       
yatʰā raktam idaṃ padmaṃ gotradoṣair na lipyate \
Line of ed.: 11   Verse: b       
bʰāvayet sarvaśuddʰiṃ tu tatʰā pāpair na lipyate \\

Line of ed.: 12        
iyam atra dʰarmatā \\


Page of ed.: 330  
Mudra


Line of ed.: 1        
tataḥ padmakulamudrājñānaṃ śikṣayet \
Strophe: 1  
Line of ed.: 2   Verse: a       
padmaṃ tu hr̥daye likʰye padmabʰāvanayā hr̥di \
Line of ed.: 3   Verse: b       
Padmaśriyaṃ vaśīkuryāt kiṃ punaḥ strījano 'varaḥ \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
buddʰabimbaṃ lalāṭe tu likʰyābʰīkṣṇaṃ tu bʰāvayet \
Line of ed.: 5   Verse: b       
tayā bʰāvanayā śīgʰram abʰiṣekam avāpnute \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
buddʰabimbaṃ mukʰe vidʰvā jihvāyāṃ tu prabʰāvayet \
Line of ed.: 7   Verse: b       
svayaṃ Sarasvatī devī mukʰe tiṣṭʰaty abʰīkṣṇaśaḥ \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
padmam uṣṇīṣamadʰye tu stʰāpayitvā samāhitaḥ \
Line of ed.: 9   Verse: b       
bʰāvayan padmam uṣṇīṣe kʰegāmī sa vaśannayed \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
tatraitāni hr̥dayāni bʰavanti \

Line of ed.: 11       
PADMA ŚRIYAṂ VAŚAM-ĀNAYA HOḤ \\
Line of ed.: 12       
PADMĀBʰIṢEKAṂ PRAYACCʰA VAM \\
Line of ed.: 13       
PADMA SARASVATĪ ŚODʰAYA HŪṂ \\
Line of ed.: 14       
PADMORDʰVA-GĀN VAŚĪ-KURU JJAḤ \\

Line of ed.: 15       
imāni padmakulamudrājñānāni \\

Page of ed.: 331  
Strophe: 1 
Line of ed.: 1   Verse: a       
kuḍye vāpy atʰa vākāśe bʰāvayan padmam uttamaṃ \
Line of ed.: 2   Verse: b       
anayā sarvasattvānāṃ vaśikaraṇam uttamam \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
ākāśe vānyadeśe bʰāvayan padmam uttamaṃ \
Line of ed.: 4   Verse: b       
yadā paśyet tadā gr̥hṇed rucyān adr̥śyatāṃ vrajet \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
kuḍye vāpy atʰa vākāśe viśvapadmaṃ samādʰayet \
Line of ed.: 6   Verse: b       
paśyaṃ gr̥ṇhed yadā taṃ tu viśvarūpī tadā bʰavet \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
ākāśe vānyadeśe vajrapadmaṃ tu bʰāvayet \
Line of ed.: 8   Verse: b       
taṃ tu gr̥hṇaṃ kṣaṇāc caiva padmavidyādʰaro bʰavet \\ 4 \\
Strophe:   Verse:  

Line of ed.: 9       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 10       
OṂ SARVA-JAGAD VAŚITĀ JÑĀNA PADMĀVIŚA AḤ \\
Line of ed.: 11       
OṂ JÑĀNA-PADMA TIṢṬʰĀDR̥ŚYAṂ KURU VAṂ \\
Line of ed.: 12       
OṂ SAMĀDʰI VIŚVA-PADMA TIṢṬʰA VAIŚVA-RŪPYAṂ
Line of ed.: 13          
DARŚAYA BʰAGAVAN ḌʰAḤ \
Line of ed.: 14       
OṂ SAMĀDʰI VAJRA-PADMA TIṢṬʰOTTIṢṬʰA ŚĪGʰRAṂ HRĪḤ \\

Page of ed.: 332  
Strophe: 1 
Line of ed.: 1   Verse: a       
Lokeśvaraṃ samālikʰya maṇḍalādiṣu sarvataḥ \
Line of ed.: 2   Verse: b       
puras tasya samākarṣet Hayagrīvāgryamudrayā \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
Lokeśvaraṃ samālikʰya maṇḍalādiṣu tasya vai \
Line of ed.: 4   Verse: b       
Amogʰapāśa mudrayā vaśīkuryāj jagat sa tu \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
Lokeśvaraṃ samālikʰya maṇḍalādiṣu sarvataḥ \
Line of ed.: 6   Verse: b       
puras tasya bandʰanīyāt Padmaspʰoṭāgramudrayā \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
Lokeśvaraṃ samālikʰya maṇḍalādiṣu tasya vai \
Line of ed.: 8   Verse: b       
purataḥ Padmagʰaṇṭayā sarvāveśanam uttamam \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 9       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 10       
OṂ PADMĀṄKUŚĀKARṢAYA SARVA-MAHĀ-SATTVĀN HŪṂ JAḤ \\
Line of ed.: 11       
OṂ AMOGʰA-PĀŚA KRODʰA HŪṂ HOḤ \\
Line of ed.: 12       
OṂ PADMA-SPʰOṬA VAṂ \\
Line of ed.: 13       
OṂ PADMA-GʰAṆṬĀVEŚAYA SARVAṂ AḤ \\

Page of ed.: 333  
Strophe: 1 
Line of ed.: 1   Verse: a       
catuḥpadmamukʰaṃ sattvaṃ bʰāvayet svayam ātmanā \
Line of ed.: 2   Verse: b       
svam ātmānan tataḥ siddʰo bahurūpī bʰavet kṣaṇāt \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
bʰāvayan padmapadman tu svam ātmānan tatʰātmanā \
Line of ed.: 4   Verse: b       
vajradʰarmasamādʰistʰaḥ prāpnoti padmam akṣaraṃ \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
Lokeśvarajaṭāmadʰye bʰāvayan svayam ātmanā \
Line of ed.: 6   Verse: b       
buddʰabimbaṃ svam ātmānam Amitāyusamo bʰavet \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
bʰāvayan svayam [ātmanā viśva]rūpasamādʰinā \
Line of ed.: 8   Verse: b       
viśvarūpasamādʰistʰo Lokeśvarasamo bʰavet \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 9       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 10       
PADMA VIŚVA \\
Line of ed.: 11       
DʰARMA KĀYA PADMA \\
Line of ed.: 12       
BUDDʰĀBʰIṢE[KA \\
Line of ed.: 13       
LOKEŚVA]RA \\

Page of ed.: 334  
Line of ed.: 1       
tato mahāmaṇḍalasarvamudrājñānaṃ śikṣayet \

Line of ed.: 2       
tatra praveśaṃ tāvan mahāmudrājñānaṃ bʰavati \
Strophe: (1) 
Line of ed.: 3   Verse: a       
candramaṇḍalamadʰyastʰāṃ yatʰā lekʰyānusārataḥ \
Line of ed.: 4   Verse: b       
padma[prati]ṣṭʰāṃ sattvān svaṃ bʰāvayet svayam ātmane- \\ ti \\
Strophe:   Verse:  

Line of ed.: 5       
atʰāsāṃ karma bʰavati \\
Strophe: 1 
Line of ed.: 6   Verse: a       
badʰvā Buddʰamahāmudrām Amitāyusamo bʰavet \
Line of ed.: 7   Verse: b       
Vajrapadmaṃ samādʰāya Lokeśvara[samo] bʰavet \\ 1 \\
Strophe: 2  
Line of ed.: 8   Verse: a       
Buddʰābʰiṣekāṃ badʰvā vai sugataiḥ so 'bʰiṣicyate \
Line of ed.: 9   Verse: b       
Padmapadmā samādʰiṃ tu dadyād Viśvā suviśvatāṃ \\ 2 \\
Strophe: 3  
Line of ed.: 10   Verse: a       
Vaiśvarūpyaṃ vaineyāṃs tu buddʰa ratnābʰiṣekadā \
Line of ed.: 11   Verse: b       
Padmasattvi samādʰin tu Padmakrodʰeśvarīṃ śriyaṃ \\ 3 \\
Strophe: 4  
Line of ed.: 12   Verse: a       
Vajralokeśvarī siddʰim uttamāṃ Padmarāgiṇī \
Line of ed.: 13   Verse: b       
buddʰeśvarī tu buddʰatvaṃ Vajrapadmā susiddʰidā \\ 4 \\

Page of ed.: 335  
Strophe: 5  
Line of ed.: 1   Verse: a       
Kāmeśvarī surāgitvaṃ dadyāt tuṣṭin tu Sādʰutā \
Line of ed.: 2   Verse: b       
Bʰr̥kuṭiḥ krodʰaśamanī Padmasūryā sutejadā \\ 5 \\
Strophe: 6  
Line of ed.: 3   Verse: a       
Padmacandrā mahākāntiṃ dadyād Hāsā suhāsatāṃ \
Line of ed.: 4   Verse: b       
Tārayā cottarā siddʰiḥ saubʰogyaṃ Padmakʰaṅgayā \\ 6 \\
Strophe: 7  
Line of ed.: 5   Verse: a       
Nīlakaṇṭʰā mahākarṣā siddʰiṃ Paṇḍaravāsinī \
Line of ed.: 6   Verse: b       
Padmanarteśvarī siddʰim Abʰayā abʰayandadā \\ 7 \\
Strophe: 8  
Line of ed.: 7   Verse: a       
Pracaṇḍā duṣṭadamanī Padmamuṣṭiḥ susādʰikā \
Line of ed.: 8   Verse: b       
Lāsyā ratiṃ dʰanaṃ Mālā sarvaṃ Gītā sukʰaṃ Nr̥tyā \\ 8 \\
Strophe: 9  
Line of ed.: 9   Verse: a       
Dʰūpā hlādaṃ śubʰaṃ Puṣpā
Line of ed.: 10   Verse: b       
Dīpā dr̥ṣṭiṃ Gandʰa sugandʰatāṃ \\ 9 \\
Strophe: 10  
Line of ed.: 11   Verse: a       
Hayagrīvā samā[karṣaṇā]mogʰā tu vaśaṅkarī \
Line of ed.: 12   Verse: b       
Padmaspʰoṭā mahābandʰā sarvāveśā tu Gʰaṇṭike- \\ 10 \\ ti \\

Page of ed.: 336  
Line of ed.: 1        
tataḥ padmakulasamayamudrājñānaṃ bʰavati \
Strophe: 1  
Line of ed.: 2   Verse: a       
vajrabandʰaṃ samādʰāya samāṅguṣṭʰāntyasandʰānāt \
Line of ed.: 3   Verse: b       
mudreyaṃ Dʰarmasamayā buddʰadʰarmapradāyikā \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
vajrabandʰaṃ samādʰāya samāgryānāmamadʰyamā \
Line of ed.: 5   Verse: b       
Buddʰavidyottamasyeyaṃ mudrā buddʰatvadāyikā \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
vajrabandʰaṃ samādʰāya madʰyamā vajrasaṃyutā \
Line of ed.: 7   Verse: b       
Vajravidyottamasyeyaṃ mudrā vajratvadāyikā \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
eva maṇimadʰyā tu vajraratnapradāyikā \
Line of ed.: 9   Verse: b       
madʰyakuḍmalayogena padmasiddʰipradāyikā \\ 4 \\
Strophe: 5  
Line of ed.: 10   Verse: a       
vajrāñjalintu sandʰāya vajrakarmakarī bʰavet \
Line of ed.: 11   Verse: b       
Dʰarmavajrāṃ samādʰāya samayaḥ sidʰyate kṣaṇāt \\ 5 \\
Strophe: 6  
Line of ed.: 12   Verse: a       
vajrabandʰaṃ samāgran tu buddʰasiddʰipradāyikā \
Line of ed.: 13   Verse: b       
ataḥ paraṃ pravakṣyāmi sattvamudrā viśeṣataḥ \\ 6 \\
Strophe: 7  
Line of ed.: 14   Verse: a       
vajrāñjaliṃ samādʰāya samamadʰyottʰitā tatʰā \
Line of ed.: 15   Verse: b       
kaniṣṭʰāṅguṣṭʰavikacā Viśvapadmeti kīrtitā \\ 7 \\
Strophe: 8  
Line of ed.: 16   Verse: a       
evāṅguṣṭʰaparyaṅkā kuñcitāgrāgryavigrahā \
Line of ed.: 17   Verse: b       
madʰyavajrajaṭā mūrdʰni Jaṭābuddʰeti kīrtitā \\ 8 \\
Strophe: 9  
Line of ed.: 18   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya samāṅguṣṭʰam adʰastanaṃ \
Line of ed.: 19   Verse: b       
tarjanīdvayasaṃkocā samudgatā samādʰitaḥ \\ 9 \\
Strophe: 10  
Line of ed.: 20   Verse: a       
samāñjaliṃ samādʰāya tarjanī vajrapīḍitā \
Line of ed.: 21   Verse: b       
vikasitāṅguṣṭʰamukʰayor mudrĀmogʰeśvarasya tu \\ 10 \\
Page of ed.: 337  
Strophe: 11  
Line of ed.: 1   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya samuttānaṃ tu bandʰayet \
Line of ed.: 2   Verse: b       
samāṅguṣṭʰakr̥tā padme Padmabuddʰeti kīrtitā \\ 11 \\
Strophe: 12  
Line of ed.: 3   Verse: a       
aṅguṣṭʰavajrāgrābʰyām aṅkuśaṃ kʰaḍgam eva ca \
Line of ed.: 4   Verse: b       
antyadvayavikāsā ca madʰyānāmāgrakuḍmalā \\ 12 \\
Strophe: 13  
Line of ed.: 5   Verse: a       
samāñjaliṃ samādʰāya valitāṅguṣṭʰakuñcitā \
Line of ed.: 6   Verse: b       
tarjanyā tarjanīṅ gr̥hyākarṣayet padmavāṇayā \\ 13 \\
Strophe: 14  
Line of ed.: 7   Verse: a       
samāñjalin tatʰottānāṃ bandʰayet sādʰumudrayā \
Line of ed.: 8   Verse: b       
sādʰukārāṃ [pradadāti] Sādʰupadmeti kīrtitā \\ 14 \\
Strophe: 15  
Line of ed.: 9   Verse: a       
samāñjaliṃ dr̥ḍʰīkr̥tya kuñcitāgryā mukʰastʰitā \
Line of ed.: 10   Verse: b       
kaniṣṭʰābʰyāṃ tu vikacā Padmabʰr̥kuṭir ucyate \\ 15 \\
Strophe: 16  
Line of ed.: 11   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya hr̥da[ye tu] prasārayet \
Line of ed.: 12   Verse: b       
Padmasūryeti vikʰyātā sarvāṅgulisumaṇḍalā \\ 16 \\
Strophe: 17  
Line of ed.: 13   Verse: a       
samāñjaliṃ dr̥ḍʰīkr̥tya tarjanībʰyāṃ maṇīkr̥tā \
Line of ed.: 14   Verse: b       
Padmaratnadʰvajāgrī tu mūrdʰni bāhuprasāritā \\ 17 \\
Strophe: 18  
Line of ed.: 15   Verse: a       
vajrabandʰaṃ śiromūrdʰni prasāryāgramukʰaiḥ saha \
Line of ed.: 16   Verse: b       
svamukʰenāṭṭahāsena Ekādaśamukʰī bʰavet \\ 18 \\
Strophe: 19  
Line of ed.: 17   Verse: a       
samādʰipadmāṃ sandʰāya samāṅguṣṭʰasamuttʰitā \
Line of ed.: 18   Verse: b       
Padmatārasya mudremaṃ sarvasiddʰipradāyikā \\ 19 \\
Strophe: 20  
Line of ed.: 19   Verse: a       
Padmatārasya mudrā tu padma yogāgryabandʰanāt \
Line of ed.: 20   Verse: b       
Padmakʰaḍgasya mudreyaṃ kʰaḍgākāraniyojanāt \\ 20 \\
Page of ed.: 338  
Strophe: 21  
Line of ed.: 1   Verse: a       
kuḍmalāntyamahāpadmās tac cāṅguṣṭʰagadā tatʰā \
Line of ed.: 2   Verse: b       
kuñcitāgryamahāśaṅkʰā vajrabandʰena cakritā \\ 21 \\
Strophe: 22  
Line of ed.: 3   Verse: a       
vajrāñjaliṃ dr̥ḍʰīkr̥tya dakṣiṇAUṄ-kāra-veṣṭitā \
Line of ed.: 4   Verse: b       
vāmagryāṅguṣṭʰajāpā tu sarvāgravikacāmbujā \\ 22 \\
Strophe: 23  
Line of ed.: 5   Verse: a       
vajrāṅguliṃ samādʰāya vāmadakṣiṇatas tatʰā \
Line of ed.: 6   Verse: b       
nr̥tyaṃ salīlavalitā mūrdʰnistʰā nr̥tyapadminī \\ 23 \\
Strophe: 24  
Line of ed.: 7   Verse: a       
vajrāñjaliṃ dr̥ḍʰīikr̥tya sarvāgrakavacā tatʰā \
Line of ed.: 8   Verse: b       
parivartya tu padmena hr̥di stʰāpya dr̥ḍʰaṃkarī \\ 24 \\
Strophe: 25  
Line of ed.: 9   Verse: a       
vajrāñjaliṃ dr̥ḍʰīkr̥tya guhyayakṣaprayogataḥ \
Line of ed.: 10   Verse: b       
prasāritāñjalipuṭā mukʰastʰā padmayakṣiṇī \\ 25 \\
Strophe: 26  
Line of ed.: 11   Verse: a       
vajramuṣṭiṃ dvidʰīkr̥tya kuñcayitvā tu madʰyame \
Line of ed.: 12   Verse: b       
svāṅguṣṭʰapr̥ṣṭʰanihite Padmamuṣṭir udāhr̥tā \\ 26 \\
Strophe: 27  
Line of ed.: 13   Verse: a       
vajradʰātuprayogeṇa vajrāñjalisamuttʰitā \
Line of ed.: 14   Verse: b       
sarvapūjāgryadevīnāṃ samayāgryas tu bandʰayet \\ 27 \\
Strophe: 28  
Line of ed.: 15   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya sandʰayet tarjanīdvayaṃ \
Line of ed.: 16   Verse: b       
saṃkocāt purataḥ sandʰet Hayagrīveti kīrtitā \\ 28 \\
Strophe: 29  
Line of ed.: 17   Verse: a       
padmāñjaliṃ samādʰāya tarjanīgrantʰibandʰanā \
Line of ed.: 18   Verse: b       
Amogʰapāśamudreyaṃ tarjanyaṅguṣṭʰaśaṅkalā \\ 29 \\
Page of ed.: 339  
Strophe: 30  
Line of ed.: 1   Verse: a       
padmāñjaliṃ samādʰāya vajrāveśaprayogataḥ \
Line of ed.: 2   Verse: b       
aṅguṣṭʰābʰyāṃ tu saṃpīḍya kaniṣṭʰānāmikāntarāv \\ 30 \\
Strophe:   Verse:  
Line of ed.: 3    
iti \\   \\

Line of ed.: 4       
atʰa padmakuladʰarmamudrājñānaṃ bʰavati \
Strophe: (1) 
Line of ed.: 5   Verse: a          
HRĪ \ GRĪ \ PRĪ \ \ ŚRĪ \ \ \ HĪḤ \
Line of ed.: 6              
\ DʰĪ \ KRĪ \ \ VI \ \ ṢṬRĪ \ AḤ \
Line of ed.: 7   Verse: b       
padmamuṣṭiṃ dvidʰīkr̥tya karmamudrāḥ samādʰayed \\
Strophe:   Verse:  
Line of ed.: 8    
iti \\   \\

Line of ed.: 9       
Sarvatatʰāgatadʰarmasamayān Mahākalparājāt
Line of ed.: 10    
Sakalajagadvinayamahāmaṇḍalavidʰivistaraḥ samāptaḥ \\



Chapter: 16  
Page of ed.: 340  
CHAPTER 16

Line of ed.: 1 
PADMA-GUHYA-MUDRĀ-MAṆḌLA-VIDHI-VISTARA

Emanation of deities from samadhi


Line of ed.: 2       
atʰa bʰagavān punar api sarvatatʰāgatadʰarmadʰāraṇīsamayasaṃbʰavamudrādʰiṣṭʰānapadman
Line of ed.: 3    
nāma samādʰiṃ samāpadyemāṃ
Line of ed.: 4    
svavidyottamām abʰāṣat

Line of ed.: 5       
OṂ SARVA-TATʰĀGATA DʰARMA SAMAYE HŪṂ \\

Line of ed.: 6       
atʰa Vajrapāṇir mahābodʰisattvaḥ imāṃ svakulasaṃbʰavāṃ
Line of ed.: 7    
vidyottamām abʰāṣat

Line of ed.: 8       
OṂ VAJRA SAMAYE HŪṂ \\

Line of ed.: 9       
atʰa Vajragarbʰo bodʰisattva mahāsattva imāṃ svavidyottamām
Line of ed.: 10    
abʰāṣat

Line of ed.: 11       
OṂ MAṆI RATNA SAMAYE HŪṂ \\

Page of ed.: 341  
Line of ed.: 1       
atʰa Vajranetro bodʰisattva imāṃ svavidyottamām abʰāṣat

Line of ed.: 2       
OṂ PADMA SAMAYE HŪṂ \\

Line of ed.: 3       
atʰa Vajraviśvo bodʰisattva imāṃ svavidyottamām abʰāṣat

Line of ed.: 4       
OṂ KARMA SAMAYE HŪṂ \\

Line of ed.: 5       
atʰa bʰagavān āryĀvalokiteśvaro bodʰisattva idaṃ svakulasamayamudrāmaṇḍalam
Line of ed.: 6    
abʰāṣat \\
Strophe: 1 
Line of ed.: 7   Verse: a       
atʰātaḥ saṃpravakṣyāmi mudrāmaṇḍa[lānuttaraṃ \]
Line of ed.: 8   Verse: b       
vajradʰātupratīkāśaṃ Padmaguhyam iti smr̥taṃ \\ 1 \\
Strophe: 2  
Line of ed.: 9   Verse: a       
mahāmaṇḍalayogena sūtrayet sarvamaṇḍalaṃ \
Line of ed.: 10   Verse: b       
tasya madʰye supadme vai vajradʰātvīśvarīṃ likʰet \\ 2 \\
Strophe: 3  
Line of ed.: 11   Verse: a       
[tasya] sarvapārśveṣu samayāgryo yatʰopari \
Line of ed.: 12   Verse: b       
Dʰarmavajryādayo lekʰyāḥ svavidyābʰiḥ samandʰitāḥ \\ 3 \\
Strophe:   Verse:  

Page of ed.: 342  
Line of ed.: 1       
tatrāsāṃ mudrā bʰavanti \

Line of ed.: 2       
OṂ SARVA-TATʰĀGATA DʰARMEŚVARI HŪṂ \\
Line of ed.: 3       
OṂ DʰARMA SAMAYE VAJRA-PADMINI HŪṂ \
Line of ed.: 4       
OṂ BUDDʰĀBʰIṢEKA RATNA SAMAYE HŪṂ \\
Line of ed.: 5       
OṂ TĀRĀ SAMAYE HŪṂ \\
Line of ed.: 6       
OṂ VIŚVAMUKʰE HŪṂ \\
Strophe: 1 
Line of ed.: 7   Verse: a       
vajravegena niṣkramya viśvarūpāgryamaṇḍalaṃ \
Line of ed.: 8   Verse: b       
tatra madʰye likʰet Padmaṃ padmais tu parivāritaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 9   Verse: a       
tasya pārśveṣu sarveṣu padmamudrā pratiṣṭʰitāḥ \
Line of ed.: 10   Verse: b       
padmacihnaḥ samālekʰyāḥ svamudrāḥ sugatātmanāṃ \\ 2 \\
Strophe:   Verse:  

Line of ed.: 11       
tatrāsāṃ mudrā bʰavanti \

Line of ed.: 12       
HRĪḤ \\
Line of ed.: 13       
OṂ PADMA TATʰĀGATE \\
Line of ed.: 14       
OṂ SAMANTA-BʰADRA PADMA VAJRĀṄKUŚA KOŚA-DʰĀRIṆI HŪṂ \\
Line of ed.: 15       
OṂ PADMA RATI \
Line of ed.: 16       
OṂ PADMA TUṢṬI \\

Page of ed.: 343  
Strophe: 1 
Line of ed.: 1   Verse: a       
vajravegena cākramya dvitīye maṇḍale tatʰā \
Line of ed.: 2   Verse: b       
buddʰābʰiṣekā samālekʰyā jaṭāmadʰye mahāmbujaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
tasya pārśveṣu sarveṣu yatʰāvad anupūrvaśaḥ \
Line of ed.: 4   Verse: b       
padmacihnasamopetāḥ samayāgryo niveśayet \\ 2 \\
Strophe:   Verse:  

Line of ed.: 5       
tatrāsāṃ hr̥dayāni bʰavanti \

Line of ed.: 6       
ŚRĪḤ \\
Line of ed.: 7       
OṂ BʰR̥KUṬI TAṬI VETAṬI PADME HŪṂ \\
Line of ed.: 8       
OṂ PADMA JVĀLE HŪṂ \\
Line of ed.: 9       
OṂ SOMINI PADME HŪṂ \\
Line of ed.: 10       
OṂ PADMA HĀSINI EKĀDAŚA-VAKTRE DIRI DIRI ĪṬṬE VAṬṬE
Line of ed.: 11          
CALE PRACALE KUSUMA-DʰARE ILI PRAVIŚA SIDDʰIṂ ME
Line of ed.: 12          
PRAYACCʰA HŪṂ \\
Strophe: 1 
Line of ed.: 13   Verse: a       
vajravegena cākramya tr̥tīyaṃ maṇḍalaṃ tatʰā \
Line of ed.: 14   Verse: b       
tatra madʰye supadme tu padmamudrāṃ niveśayet \\ 1 \\
Strophe: 2  
Line of ed.: 15   Verse: a       
tatʰaiva sarvapārśveṣu yatʰāvad anupūrvaśaḥ \
Line of ed.: 16   Verse: b       
padmacihnasamopetāḥ padmasaṃstʰās tu saṃlikʰet \\ 2 \\
Strophe:   Verse:  

Page of ed.: 344  
Line of ed.: 1       
tatrāsāṃ mudrā bʰavanti \

Line of ed.: 2       
DʰĪḤ \\
Line of ed.: 3       
OṂ TĀRE TUTTĀRE HŪṂ \\
Line of ed.: 4       
OṂ DʰĪ HŪṂ \\
Line of ed.: 5       
OṂ PADMA CAKRA GADĀ DʰĀRIṆI NĪLA-KAṆṬʰE
Line of ed.: 6          
SIDʰYA SIDʰYA HUṂ \\ ]
Line of ed.: 7       
OṂ PAṆḌARA-VĀSINIṂ PADMA SAṂBʰAVE VADA VADA HŪṂ \\
Strophe: 1 
Line of ed.: 8   Verse: a       
vajravegena cākramya catuṣṭʰe maṇḍalottame \
Line of ed.: 9   Verse: b       
padmamadʰye likʰet padmaṃ jvālamālākulaprabʰaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 10   Verse: a       
tasya pārśveṣu sarveṣu yatʰāvad anupūrvaśaḥ \
Line of ed.: 11   Verse: b       
padmacihnāḥ samālekʰyāḥ padmamadʰyapratiṣṭʰitāḥ \\ 2 \\
Strophe:   Verse:  

Line of ed.: 12       
tatrāsāṃ mudrā bʰavanti \

Line of ed.: 13       
STRĪḤ \\
Line of ed.: 14       
OṂ PADMA-NARTEŚVARI PŪJAYA SARVA-TATʰĀGATĀN
Line of ed.: 15          
NAṬṬA NAṬṬA HŪṂ \
Line of ed.: 16       
OṂ ABʰAYE PADMA KAVACA BANDʰE RAKṢA MĀṂ HŪṂ HAṂ \\
Page of ed.: 345   Line of ed.: 1       
OṂ MAHĀ PRACAṆḌI PADMA-YAKṢIṆI VIŚVA RŪPA-DʰĀRIṆI
Line of ed.: 2          
BʰĪṢĀPAYA SARVA-DUṢṬĀN KʰĀDA KʰĀDA HUṂ PʰAṬ \\
Line of ed.: 3       
OṂ PADMA-MUṢṬI AḤ MUḤ \\

Strophe: (1) 
Line of ed.: 4   Verse: a       
vajravegena cākramya buddʰapūjāḥ samālikʰet \
Line of ed.: 5   Verse: b       
padmāṅkuśyādayo mudrāḥ padmacihnaḥ samāsataḥ \\ iti \\

Line of ed.: 6        
atʰāsāṃ mudrā bʰavanti \

Line of ed.: 7        
OṂ PADMA RATI PŪJE HOḤ \\
Line of ed.: 8        
OṂ PADMĀBʰIṢEKA PŪJE RAṬ \\
Line of ed.: 9        
OṂ PADMA GĪTA PŪJE GĪḤ \\
Line of ed.: 10        
OṂ PADMA NR̥TYA PŪJE KR̥Ṭ \\
Line of ed.: 11        
OṂ DʰŪPA PADMINI HUṂ \\
Line of ed.: 12        
OṂ PADMA PUṢPI HŪṂ \\
Line of ed.: 13        
OṂ PADMA-KULA SUNDARI DʰARMĀLOKE PŪJAYA HŪṂ \\
Line of ed.: 14        
OṂ PADMA GANDʰE HŪṂ \\

Page of ed.: 346  
Line of ed.: 1        
pūjādevyaḥ \

Line of ed.: 2        
OṂ PADMĀṄKUŚY-ĀKARṢAYA MAHĀ-PADMA-KULĀN
Line of ed.: 3           
HAYA-GRĪVA SAMAYE HUṂ JAḤ \\
Line of ed.: 4        
OṂ AMOGʰA-PĀŚA KRODʰA SAMAYE PRAVIŚA PRAVEŚAYA
Line of ed.: 5           
SARVA-SAMAYĀN HŪṂ \\
Line of ed.: 6        
OṂ PADMA-ŚAṄKALE VAṂ \\
Line of ed.: 7        
OṂ PADMA-GʰAṆṬĀDʰĀRI ŚĪGʰRAM ĀVEŚAYA SAMAYĀN
Line of ed.: 8           
ṢAṆ-MUKʰI AḤ \\

Line of ed.: 9        
atʰātra mudrāmaṇḍale ākarṣaṇādividʰivistaraṃ kr̥tvā,
Line of ed.: 10     
padmaśiṣyān yatʰāvat [praveśya,] evaṃvaden "na tvayā
Line of ed.: 11     
kasyacid vaktavyaṃ yad atra guhyaṃ, te narakapatanaṃ
Line of ed.: 12     
bʰavet, duḥkʰāni cātrajanmanī-" ti \

Line of ed.: 13        
tataḥ samāveśyaivaṃ vadet \ "[te cakṣuḥpatʰe] kīdr̥śo
Line of ed.: 14     
'vabʰāsaḥ? tad yatʰā vadati tatʰā siddʰir" iti \ "tad yadi
Line of ed.: 15     
śvetālokaṃ paśyet tasyottamasiddʰijñānaṃ śikṣayet \ atʰa
Page of ed.: 347   Line of ed.: 1     
pītaṃ paśyet tasyārtʰotpattijñānaṃ śikṣayet \ atʰa raktaṃ
Line of ed.: 2     
paśyet tato 'nurāgaṇajñānaṃ śikṣayet \ atʰa kr̥ṣṇaṃ paśyet
Line of ed.: 3     
tato 'bʰicārakajñānaṃ śikṣayet \ atʰa vicitraṃ paśyet tataḥ
Line of ed.: 4     
sarvasiddʰijñānaṃ śikṣayed" iti jñātvā, yatʰāvan mukʰabandʰaṃ
Line of ed.: 5     
muktvā, yatʰā bʰājanatayā jñānāny utpādayet \ mudrājñānaṃ
Line of ed.: 6     
ca śikṣayet \

Line of ed.: 7        
evaṃ vajradʰātvādiṣv api sarvamaṇḍaleṣu yatʰā
Line of ed.: 8     
bʰājanatayā mudrājñānāni śikṣayed iṃyaṃ parīkṣā \\


Four Jnana


Line of ed.: 9        
atʰottamasiddʰiniṣpattijñānaṃ bʰavati \
Strophe: 1  
Line of ed.: 10   Verse: a       
Lokeśvaramahāsattvaṃ viśvarūpaṃ svam ātmanā \
Line of ed.: 11   Verse: b       
bʰāvayaṃs tu mahāmudrām agryāṃ siddʰim avāpnuyāt \\ 1 \\
Strophe: 2  
Line of ed.: 12   Verse: a       
buddʰābʰiṣekasamayāṃ dr̥ḍʰī kr̥tvā samāhitaḥ \
Line of ed.: 13   Verse: b       
bʰāvayaṃs tu svam ātmānam agryāṃ siddʰim avāpnute \\ 2 \\
Strophe: 3  
Line of ed.: 14   Verse: a       
Padmapadmamahāsattvaṃ bʰāvayet svayam ātmanā \
Line of ed.: 15   Verse: b       
ātmānam uttamāṃ siddʰiṃ prāpnoti susamāhitaḥ \\ 3 \\

Page of ed.: 348  
Strophe: 4  
Line of ed.: 1   Verse: a       
Amogʰeśvaramayīṅ karmamudrāṃ svayam bʰuvaḥ \
Line of ed.: 2   Verse: b       
sādʰayan vidʰivac cʰīgʰram agryāṃ siddʰim avāpnuyād \\ 4 \\ iti \\

Line of ed.: 3        
atʰaiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 4        
OṂ PADMA-SATTVO 'HAṂ SIDʰYA HOḤ \\
Line of ed.: 5        
OṂ BUDDʰĀBʰIṢEKO 'HAṂ SIDʰYA MĀṂ \\
Line of ed.: 6        
OṂ DʰARMA-SAMĀDʰIR AHAṂ SIDʰYA HOḤ \\
Line of ed.: 7        
OṂ AMOGʰEŚVARO 'HAṂ SIDʰYA MĀṂ \\

Line of ed.: 8        
tato 'rtʰaniṣpattijñānaṃ bʰavati \
Strophe: 1  
Line of ed.: 9   Verse: a       
hiraṇyaṃ tu mukʰe vidʰvā bʰāvayet svayam ātmanā \
Line of ed.: 10   Verse: b       
Viśveśvaramahāmudrām ekaṃ bʰūyāt sahasraśaḥ \\ 1 \\
Strophe: 2  
Line of ed.: 11   Verse: a       
suvarṇatolakaṃ gr̥hya samayāgryā mahādr̥ḍʰaṃ \
Line of ed.: 12   Verse: b       
bʰāva[yan sva]yam ātmānam eko bʰūyāt sahasraśaḥ \\ 2 \\
Strophe: 3  
Line of ed.: 13   Verse: a       
muktāpʰalaṃ mukʰe vidʰvā bʰāvayet svayam ātmanā \
Line of ed.: 14   Verse: b       
Lokeśvaraṃ svam ātmānameko bʰūyāt sahasraśaḥ \\ 3 \\
Strophe: 4  
Line of ed.: 15   Verse: a       
sarvaratnāni saṃgr̥hya pāṇibʰyāṃ karmamudrayā \
Line of ed.: 16   Verse: b       
bʰāvayan svayam ātmānam eko bʰūyāt sahasraśa \\ iti \\ 4 \\
Strophe:   Verse:  

Page of ed.: 349  
Line of ed.: 1       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 2       
OṂ PADMA HIRAṆYA PRADA HUṂ JJAḤ \\
Line of ed.: 3       
OṂ PADMA SUVARṆA PRADA HUṂ JJAḤ \\
Line of ed.: 4       
OṂ PADMA MUKTĀ PRADA HUṂ JJAḤ \\
Line of ed.: 5       
OṂ PADMA SARVA-RATNA PRADA HUṂ JJAḤ \\

Line of ed.: 6       
atʰānurāgaṇajñānaṃ bʰavati \
Strophe: 1 
Line of ed.: 7   Verse: a       
Viśveśvaramahāmudrāṃ bʰāvayan svayam ātmanā \
Line of ed.: 8   Verse: b       
padmaṃ gr̥hya puraḥstʰāti yasya so 'syānurajyati \\ 1 \\
Strophe: 2  
Line of ed.: 9   Verse: a       
raktapadmaṃ dr̥ḍʰaṃ gr̥hya mahāsamayamudrayā \
Line of ed.: 10   Verse: b       
bʰāvayan svayam ātmānaṃ rāgayet sarvayoṣitaḥ \\ 2 \\
Strophe: 3  
Line of ed.: 11   Verse: a       
bʰāvayet svayam ātmānaṃ padmaṃ guhya yatʰā tatʰā \
Line of ed.: 12   Verse: b       
nirīkṣed vajradr̥ṣṭyā vai sarvalokaṃ sa rāgayet \\ 3 \\
Strophe: 4  
Line of ed.: 13   Verse: a       
karmamudrāprayogeṇa padmaṃ gr̥hya yatʰāvidʰi \
Line of ed.: 14   Verse: b       
karābʰyāṃ bʰrāmayan tan tu rāgayet sarvayoṣita \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 15       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 16       
OṂ VIŚVEŚVARA MAHĀ PADMA HOḤ \\
Page of ed.: 350   Line of ed.: 1       
OṂ SAMAYA PADMA HOḤ \\
Line of ed.: 2       
OṂ YOGA PADMA HOḤ \\
Line of ed.: 3       
OṂ KARMA PADMA HOḤ \\

Line of ed.: 4       
atʰābʰicārajñānaṃ bʰavati \
Strophe: 1 
Line of ed.: 5   Verse: a       
Viśveśvaramahāmudrāṃ bʰāvayan ātmanā \
Line of ed.: 6   Verse: b       
ccʰinded yasya puraḥpadmaṃ tasya mr̥tyuḥ kṣaṇād bʰavet \\ 1 \\
Strophe: 2  
Line of ed.: 7   Verse: a       
padmaṃ gr̥hya dr̥ḍʰaṃ samyak samayāgryā tayaiva hi \
Line of ed.: 8   Verse: b       
spʰoṭayet tan tu sudr̥ḍʰaṃ yasya nāmnā sa naśyati \\ 2 \\
Strophe: 3  
Line of ed.: 9   Verse: a       
samādʰimudrāṃ sandʰāya padmaṃ guhya yatʰā tatʰā \
Line of ed.: 10   Verse: b       
yasya nāmnā tu padmaṃ vai ccʰindet sa tu vinaśyati \\ 3 \\
Strophe: 4  
Line of ed.: 11   Verse: a       
karmamudrāprayogeṇa padmaṃ gr̥hya yatʰāvidʰi \
Line of ed.: 12   Verse: b       
spʰoṭayed yasya saṃkruddʰaḥ spʰuṭet tasya tu jīvitam \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 13       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 14       
OṂ MAHĀ-PADMA CCʰEDA MĀRAYA HOḤ PʰAṬ \\
Line of ed.: 15       
OṂ SAMAYA-PADMA SPʰOṬA NĀŚAYA RAṬ PʰAṬ \\
Line of ed.: 16       
OṂ DʰARMA-PADMA CCʰEDA VINĀŚAYA DʰR̥Ṭ PʰAṬ \\
Line of ed.: 17       
OṂ KARMA-PADMA SPʰOṬA SPʰOṬAYA JĪVITAM ASYA KR̥Ṭ PʰAṬ \\


Page of ed.: 351  
Mudra


Line of ed.: 1       
tato dʰarmasamayarahasyamudrājñānaṃ bʰavati \
Strophe: 1 
Line of ed.: 2   Verse: a       
padmaṃ tu yoṣitāṃ cintya vajran tasyopari svayaṃ \
Line of ed.: 3   Verse: b       
rāmayan vajrapadmāgryā samāpattyā tu sidʰyati \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
padmaṃ tu yoṣitāṃ cintya buddʰan tasyopari svayaṃ \
Line of ed.: 5   Verse: b       
rāmayan buddʰamukuṭāṃ bʰāvayan so 'sya sidʰyati \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
padmaṃ tu yoṣitāṃ cintya padmaṃ tasyopari svayaṃ \
Line of ed.: 7   Verse: b       
rāmayan padmapadmāgrī śuddʰāṃ siddʰim avāpnute \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
padmaṃ tu yoṣitāṃ cintya viśvan tasyopari svayaṃ \
Line of ed.: 9   Verse: b       
rāmayan viśvapadyāgrī viśvāṃ siddʰim avāpnuyād \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 11       
OṂ VAJRA-PADMA SAṂYOGA SĀDʰAYA HRĪḤ \\
Line of ed.: 12       
OṂ BUDDʰA-MUKUṬA SAṂYOGA SĀDʰAYA ŚRĪḤ \\
Line of ed.: 13       
OṂ PADMA-PADMA SAṂYOGA SĀDʰAYA DʰĪḤ \\
Line of ed.: 14       
OṂ VIŚVA-PADMA SAṂYOGA SĀDʰAYA STRĪḤ \\

Page of ed.: 352  
Line of ed.: 1       
tato yatʰāvat padmakulaguhyamahāmudrājñānaṃ bʰavati \
Strophe: 1 
Line of ed.: 2   Verse: a       
kuḍmalāñjalir agrasya vajrakrodʰāṅgulī dvike \
Line of ed.: 3   Verse: b       
dvayagrā maṇis tatʰā padmaṃ vajrabandʰan tatʰaiva ca \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
vajrabandʰāṃ samānīya samamadʰyāṅkuro stʰito \
Line of ed.: 5   Verse: b       
tarjanyānāmasaṃkocā mudrā Śākyamuner dr̥ḍʰā \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
dʰarmavajrā hr̥distʰā tu parivartya lalāṭagā \
Line of ed.: 7   Verse: b       
samādʰiyogā cotsaṅge parivartya tu mūrdʰagā \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
vajradʰātvīśvarīm badʰvā caityaṃ padmaprayogataḥ \
Line of ed.: 9   Verse: b       
saṃdʰayen madʰyamābʰyāṃ tu Buddʰapadmeti kīrtitā \\ 4 \\
Strophe: 5  
Line of ed.: 10   Verse: a       
evāṅguṣṭʰavajrā tu dvyagrakʰaḍgāṅkuśī tatʰā \
Line of ed.: 11   Verse: b       
Padvajradʰarasyaitā guhyamudrāḥ prakīrtitāḥ \\ 5 \\
Strophe: 6  
Line of ed.: 12   Verse: a       
evāṅguṣṭʰamuktā tu tarjanyā tarjanīgrahā \
Line of ed.: 13   Verse: b       
valitā suratiḥ proktā sādʰukāryā tatʰaiva ca \\ 6 \\
Strophe: 7  
Line of ed.: 14   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya samāṅguṣṭʰapraveśitā \
Line of ed.: 15   Verse: b       
kuñcitāgryamukʰastʰā tu Bʰr̥kuṭyāṃ madʰyapadminī \\ 7 \\
Strophe: 8  
Line of ed.: 16   Verse: a       
eva hr̥daye caiva sūryamaṇḍaladarśikā \
Line of ed.: 17   Verse: b       
dʰvajabandʰena eva śiraḥpr̥ṣṭʰe prasāritā \\ 8 \\
Strophe: 9  
Line of ed.: 18   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya kuñcitāgryāgravigrahā \
Line of ed.: 19   Verse: b       
tatʰaiva padmakʰaḍgā tu padmayogāgryasandʰanāt \\ 9 \\
Page of ed.: 353  
Strophe: 10  
Line of ed.: 1   Verse: a       
vajrabandʰaṃ dr̥ḍʰikr̥tya vāmāṅguṣṭʰapraveśanāt \
Line of ed.: 2   Verse: b       
śaṅkʰam aṅguṣṭʰadaṇḍottʰāṅgulyagrottʰāntyapadminī \\ 10 \\
Strophe: 11  
Line of ed.: 3   Verse: a       
eva sarvasaṃkocā kaniṣṭʰā padmasaṃyutā \
Line of ed.: 4   Verse: b       
akṣamālāgragaṇanī dakṣiṇāṅguṣṭʰayogataḥ \\ 11 \\
Strophe: 12  
Line of ed.: 5   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya kaniṣṭʰā padmasaṃyutā \
Line of ed.: 6   Verse: b       
samāgryā padmanetrā tu pranartan parivartitā \\ 12 \\
Strophe: 13  
Line of ed.: 7   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya kaniṣṭʰā padmasaṃyutā \
Line of ed.: 8   Verse: b       
kuñcitā[gryaṃ pīḍayan tu] dvayaṅguṣṭʰakavacīkr̥te- \\ ti \\ 13 \\
Strophe: 14  
Line of ed.: 9   Verse: a       
evāṅguṣṭʰadaṃṣṭrā tu samāṅguṣṭʰapraveśitā \
Line of ed.: 10   Verse: b       
ataḥ paraṃ pravakṣyāmi samayāgryo niruttarāḥ \\ 14 \\
Strophe: 15  
Line of ed.: 11   Verse: a       
vajrabandʰan tale kr̥tvā tarjanīpadmasandʰitā \
Line of ed.: 12   Verse: b       
aṅguṣṭʰā bandʰaparyaṅkā Guhyaviśveśvarī smr̥tā \\ 15 \\
Strophe: 16  
Line of ed.: 13   Verse: a       
tatʰaiva vajrabandʰena kaniṣṭʰā madʰyasandʰitā \
Line of ed.: 14   Verse: b       
aṅguṣṭʰamukʰayor vajran paṭṭamadʰye tatʰāgataṃ \\ 16 \\
Strophe: 17  
Line of ed.: 15   Verse: a       
tatʰaiva vajrabandʰe tu padmam aṅguṣṭʰasandʰitaṃ \
Line of ed.: 16   Verse: b       
kr̥tvā tu mukʰatoddʰāntaṃ stʰitotsaṅge samādʰinā \\ 17 \\
Strophe: 18  
Line of ed.: 17   Verse: a       
tatʰaiva vajrabandʰe tu mukʰataḥ samasandʰitā \
Line of ed.: 18   Verse: b       
sarvāṅgulyā dr̥ḍʰīkr̥tya tarjanī vajrasaṃyutā \\ 18 \\
Page of ed.: 354  
Strophe: 19  
Line of ed.: 1   Verse: a       
tatʰaiva vajrabandʰe tu tarjanī padmasandʰitā \
Line of ed.: 2   Verse: b       
aṅguṣṭʰā bandʰaparyaṅkā madʰyasaṃkocavigrahā \\ 19 \\
Strophe: 20  
Line of ed.: 3   Verse: a       
tatʰaiva vajrabandʰe tu vajram aṅguṣṭʰasandʰitā \
Line of ed.: 4   Verse: b       
kʰaḍgāṅkuśī tatʰagrābʰyāṃ kaniṣṭʰā padmasaṃyutā \\ 20 \\
Strophe: 21  
Line of ed.: 5   Verse: a       
tatʰaiva valitāṃ kr̥tvā tarjanyaṅguṣṭʰasaṃgrahāṃ \
Line of ed.: 6   Verse: b       
uttʰitān tarjanīṃ vāmāṃ karṣayet sudr̥ḍʰan tatʰā \\ 21 \\
Strophe: 22  
Line of ed.: 7   Verse: a       
eva tu samīkr̥tvā tarjanyaṅguṣṭʰayogataḥ \
Line of ed.: 8   Verse: b       
sādʰukārapradātrī tu padmatuṣṭer mahātmanaḥ \\ 22 \\
Strophe: 23  
Line of ed.: 9   Verse: a       
tatʰaiva vajrabandʰaṃ tu sarvāgramukʰasandʰitaṃ \
Line of ed.: 10   Verse: b       
dvyaṅguṣṭʰamukʰapīḍan tu samāgryā sanniveśitaṃ \\ 23 \\
Strophe: 24  
Line of ed.: 11   Verse: a       
eva hr̥di sūryā tu mūrdʰni padmadʰvajīkr̥tā \
Line of ed.: 12   Verse: b       
parivartya ca hāsā tu stʰitā padmāṭṭahāsinī \\ 24 \\
Strophe: 25  
Line of ed.: 13   Verse: a       
vajravandʰan tale kr̥tvā dʰarmavajrāgrayogataḥ \
Line of ed.: 14   Verse: b       
kaniṣṭʰāṅguṣṭʰasandʰī tu Tārāyāḥ samayo hy ayaṃ \\ 25 \\
Strophe: 26  
Line of ed.: 15   Verse: a       
tatʰaiva vajrabandʰe tu jyeṣṭʰābʰyāṃ kʰaḍgapadminī \
Line of ed.: 16   Verse: b       
talacakrā tatʰaiveha jāpadātrī tatʰaiva ca \\ 26 \\
Strophe: 27  
Line of ed.: 17   Verse: a       
tatʰaiva vajrabandʰā tu kʰaṭakadvayamokṣitā \
Line of ed.: 18   Verse: b       
punaś ca hr̥daye bandʰe guhyarakṣeti kīrtitā \\ 27 \\
Strophe: 28  
Line of ed.: 19   Verse: a       
tatʰaiva vajrabandʰe tu kaniṣṭʰā padmasaṃyutā \
Line of ed.: 20   Verse: b       
tarjanī dr̥ḍʰasaṃkocā vikacāṅguṣṭʰadaṃṣṭriṇī \\ 28 \\
Page of ed.: 355  
Strophe: 29  
Line of ed.: 1   Verse: a       
eva muṣṭiyogena dvyaṅguṣṭʰamukʰapīḍitā \
Line of ed.: 2   Verse: b       
padmaguhyamahāmuṣṭi samayāgrī prakīrtitā \\ 29 \\
Strophe: 30  
Line of ed.: 3   Verse: a       
sarvāsām eva cānyāsāṃ padmalāsyādisaṃjñināṃ \
Line of ed.: 4   Verse: b       
vajrabandʰaṃ tale kr̥tvābandʰas tādr̥śa eva - \\ 30 \\
Strophe:   Verse:  
Line of ed.: 5    
ti \\

Line of ed.: 6       
tataḥ padmakulaguhyadʰarmamudrā bʰavanti \
Strophe: (1) 
Line of ed.: 7   Verse: a          
HRĀḤ \ GRĀ \ PRĀ \ \ SRA \ \ DAḤ \ HAḤ \
Line of ed.: 8              
\ DʰĀ \ KRĀ \ \ VA \ \ ṢṬRA \ MAḤ \
Line of ed.: 9   Verse: b       
karmamudrāḥ samāsena muṣṭir eva dvidʰīkr̥te- \\
Strophe:   Verse:  
Line of ed.: 10    
ti \\

Line of ed.: 11       
Sarvatatʰāgatadʰarmasamayān Mahākalparājāt Padmaguhyamudrāmaṇḍalavidʰivistaraḥ
Line of ed.: 12    
parisamāptaḥ \\



Chapter: 17  
Page of ed.: 356  
CHAPTER 17

Line of ed.: 1 
JÑĀNA-MAṆḌALA-VIDHI-VISTARA


Line of ed.: 2       
atʰa bʰagavān punar api sarvatatʰāgatadʰarmasamayajñānasamayasaṃbʰavādʰiṣṭʰānan
Line of ed.: 3    
padman nāma samādʰiṃ samāpadmamāṃ svavidyottamām
Line of ed.: 4    
abʰāṣat

Line of ed.: 5       
OṂ DʰARMA SAMĀDʰI JÑĀNA TATʰĀGATA HŪṂ \\

Line of ed.: 6       
atʰa Vajrapāṇir mahābodʰisattva imaṃ svakuladʰarmasaṃbʰavaṃ
Line of ed.: 7    
svavidyottamam abʰāṣat

Line of ed.: 8       
OṂ VAJRA-DʰARMA HŪṂ \\

Line of ed.: 9       
atʰa Vajragarbʰo bodʰisattvo mahāsattva imaṃ svavidyottamam
Line of ed.: 10    
abʰāṣat

Line of ed.: 11       
OṂ RATNA-DʰARMA HŪṂ \

Page of ed.: 357  
Line of ed.: 1       
atʰa Vajranetro bodʰisattvo mahāsattva imaṃ svavidyottamam
Line of ed.: 2    
abʰāṣat

Line of ed.: 3       
OṂ DʰARMA-DʰARMA HŪṂ \\

Line of ed.: 4       
atʰa Vajraviśvo bodʰisattvo mahāsattva imaṃ svavidyottamam
Line of ed.: 5    
abʰāṣat

Line of ed.: 6       
OṂ KARMA-DʰARMA HŪṂ \\


Delineation of the mandala


Line of ed.: 7       
atʰāryĀvalokiteśvaro bodʰisattvo mahāsattva idaṃ svadʰarmamaṇḍalam
Line of ed.: 8    
abʰāṣat \
Strophe: 1 
Line of ed.: 9   Verse: a       
atʰātaḥ saṃpravakṣyāmi jñānamaṇḍalam uttamaṃ \
Line of ed.: 10   Verse: b       
vajradʰātupratīkāśaṃ Dʰarmajñānam iti smr̥taṃ \\ 1 \\
Strophe: 2  
Line of ed.: 11   Verse: a       
mahāmaṇḍalayogena sutrayet sarvamaṇḍalaṃ \
Line of ed.: 12   Verse: b       
tasya madʰye samālekʰyaṃ Jñānavajratatʰāgataṃ \\ 2 \\
Strophe: 3  
Line of ed.: 13   Verse: a       
tasya pārśveṣu sarveṣu mahāsattvā yatʰāvidʰi \
Line of ed.: 14   Verse: b       
Viśveśvarādayo lekʰyāḥ samāpannāḥ samāhitā \\ iti \\ 3 \\
Strophe:   Verse:  

Page of ed.: 358  
Line of ed.: 1       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 2       
OṂ JÑĀNA BUDDʰA HŪṂ \\ 1 \\
Line of ed.: 3       
OṂ JÑĀNA VIŚVEŚVARA HŪṂ \\ 2 \\
Line of ed.: 4       
OṂ JÑĀNA BUDDʰA MUKUṬA HŪṂ \\ 3 \\
Line of ed.: 5       
OṂ JÑĀNA DʰARMEŚVARA HŪṂ \\ 4 \\
Line of ed.: 6       
OṂ JÑĀNĀMOGʰEŚVARA HŪṂ \\ 5 \\
Line of ed.: 7       
OṂ JÑĀNA PADMA BUDDʰA HŪṂ \\ 6 \\
Line of ed.: 8       
OṂ JÑĀNA PADMA RĀJA DʰARA HŪṂ \\ 7 \\
Line of ed.: 9       
OṂ JÑĀNA PADMA MĀRA HŪṂ \\ 8 \\
Line of ed.: 10       
OṂ JÑĀNA PADMA TUṢṬI HŪṂ \\ 9 \\
Line of ed.: 11       
OṂ JÑĀNA PADMA BʰR̥KUṬI HŪṂ \\ 10 \\
Line of ed.: 12       
OṂ JÑĀNA PADMA SŪRYA HŪṂ \\ 11 \\
Line of ed.: 13       
OṂ JÑĀNA PADMA CANDRA HŪṂ \\ 12 \\
Line of ed.: 14       
OṂ JÑĀNA PADMA HĀSA HŪṂ \\ 13 \\
Line of ed.: 15       
OṂ JÑĀNA PADMA TĀRA HŪṂ \\ 14 \\
Line of ed.: 16       
OṂ JÑĀNA PADMA KUMĀRA HŪṂ \\ 15 \\
Line of ed.: 17       
OṂ JÑĀNA PADMA NĀRĀYAṆA HŪṂ \\ 16 \\
Line of ed.: 18       
OṂ JÑĀNA PADMA BʰĀṢA HŪṂ \\ 17 \\
Line of ed.: 19       
OṂ JÑĀNA PADMA NR̥TYEŚVARA HŪṂ \\ 18 \\
Page of ed.: 359   Line of ed.: 1       
OṂ JÑĀNA PADMA RAKṢA HŪṂ \\ 19 \\
Line of ed.: 2       
OṂ JÑĀNA PADMA YAKṢA HŪṂ \\ 20 \\
Line of ed.: 3       
OṂ JÑĀNA PADMA MUṢṬI HŪṂ \\ 21 \\
Line of ed.: 4       
OṂ JÑĀNA PADMA LĀSYE HŪṂ \\ 22 \\
Line of ed.: 5       
OṂ JÑĀNA PADMA MĀLE HŪṂ \\ 23 \\
Line of ed.: 6       
OṂ JÑĀNA PADMA GĪTE HŪṂ \\ 24 \\
Line of ed.: 7       
OṂ JÑĀNA PADMA NR̥TYE HŪṂ \\ 25 \\
Line of ed.: 8       
OṂ PADMA JÑĀNA DʰŪPE HŪṂ \\ 26 \\
Line of ed.: 9       
OṂ PADMA JÑĀNA PUṢPE HŪṂ \\ 27 \\
Line of ed.: 10       
OṂ PADMA JÑĀNA DĪPE HŪṂ \\ 28 \\
Line of ed.: 11       
OṂ PADMA JÑĀNA GANDʰE HŪṂ \\ 29 \\
Line of ed.: 12       
OṂ PADMA JÑĀNĀṄKUŚA HŪṂ \\ 30 \\
Line of ed.: 13       
OṂ PADMA JÑĀNĀMOGʰAPĀŚA HŪṂ \\ 31 \\
Line of ed.: 14       
OṂ PADMA JÑĀNA SPʰOṬA HŪṂ \\ 32 \\
Line of ed.: 15       
OṂ PADMA JÑĀNĀVEŚA HŪṂ \\ 33 \\


Initiation into the mandala


Line of ed.: 16       
atʰātra padmadʰarmamaṇḍale ākarṣaṇādividʰivistaraṃ
Line of ed.: 17    
kr̥tvā, yatʰāvat praveśyaivaṃ vadet "na tvayānyasya
Line of ed.: 18    
vaktavyaṃ; te narakaṃ patanaṃ bʰavet, duḥkʰāni ve-" ti \


Page of ed.: 360  
Jñāna


Line of ed.: 1       
tato 'sya jñānāny utpādayet \
Strophe: 1 
Line of ed.: 2   Verse: a       
Lokeśvarasamāpattyā hr̥di padmaṃ tu bʰāvayet \
Line of ed.: 3   Verse: b       
prāptapadmasamādʰis tu śīgʰram utpatati kṣaṇāt \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
Lokeśvarasamāpattyā lalāṭe padmabʰāvanāt \
Line of ed.: 5   Verse: b       
abʰyasan sudr̥ḍʰībʰūtaḥ kʰe gāmī bʰavate kṣaṇāt \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
jihvāyāṃ bʰāvayan padmaṃ Lokeśvarasamādʰinā \
Line of ed.: 7   Verse: b       
saṃsiddʰo bʰavate śīgʰram ākāśena sa gaccʰati \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
bʰāvayet padmam uṣṇīṣe Lokeśvarasamādʰinā \
Line of ed.: 9   Verse: b       
saṃsiddʰo bʰavate śīgʰram ūrdʰvam utpatati kṣaṇāt \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 11       
OṂ PADMA JÑĀNA HR̥DAYĀVIŚA \\
Line of ed.: 12       
OṂ PADMA JÑĀNĀBʰIṢEKĀVIŚA \\
Line of ed.: 13       
OṂ PADMA JÑĀNA VIDYOTTAMĀVIŚA \\
Line of ed.: 14       
OṂ PADMA JÑĀNOṢṆĪṢĀVIŚA \\

Page of ed.: 361  
Strophe: 1 
Line of ed.: 1   Verse: a       
ākāśe vānyadeśe padmabimbaṃ tu bʰāvayet \
Line of ed.: 2   Verse: b       
anena vidʰinā siddʰo adr̥śyo bʰavati kṣaṇāt \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
ākāśe vānyadeśe padmabimbaṃ tu bʰāvayet \
Line of ed.: 4   Verse: b       
tatrārūḍʰaḥ svam ātmānaṃ bʰāvayann adr̥śyo bʰavet \\ 2 \\
Strophe: ]3  
Line of ed.: 5   Verse: a       
ākāśe vānyadeśe padmabimbaṃ tu bʰāvayet \
Line of ed.: 6   Verse: b       
yadā paśyet tadā gr̥hṇāc cʰīgʰram [adr̥śyo bʰavati \\ ]3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
ākāśe vānyadeśe padmabimbaṃ tu bʰāvayet \
Line of ed.: 8   Verse: b       
dr̥ṣṭvā tu bʰukṣvā tatpadmam adr̥śyo bʰavati kṣaṇād \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 9       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 10       
OṂ PADMĀKĀŚA \\
Line of ed.: 11       
OṂ PADMA RATʰA \\
Line of ed.: 12       
OṂ PADMA JÑĀNA GR̥HṆA \\
Line of ed.: 13       
OṂ PADMA RASĀYANA \\
Strophe: 1 
Line of ed.: 14   Verse: a       
vicitravarṇasaṃstʰānaṃ padmabimbaṃ tu pāṇinā \
Line of ed.: 15   Verse: b       
gr̥hya badʰvā mahāmudrāṃ sarvarūpadʰaro bʰavet \\ 1 \\
Strophe: 2  
Line of ed.: 16   Verse: a       
vicitravarṇasaṃstʰānaṃ padmabimbaṃ tu lekʰayet \
Line of ed.: 17   Verse: b       
tatra bʰāvayamānas tu bahurūpadʰaro bʰavet \\ 2 \\

Page of ed.: 362  
Strophe: 3  
Line of ed.: 1   Verse: a       
vicitravarṇasaṃstʰānaṃ padmabimbaṃ [tu bʰā]vayet \
Line of ed.: 2   Verse: b       
ākāśe vānyadeśe ccʰabdarūpī bʰaviṣyati \\ 3 \\
Strophe: 4  
Line of ed.: 3   Verse: a       
vicitravarṇasaṃstʰānaṃ padmabimbaṃ gʰaṭāpayet \
Line of ed.: 4   Verse: b       
tatrārūḍʰas tu kʰe gāmī kāmarūpī bʰaved dʰruvam \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 5       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 6       
OṂ PADMA-DʰARA VIŚVA-RŪPAPRAVARTAKĀVIŚA \\
Line of ed.: 7       
OṂ VIŚVA-PADMA PRAVARTAYA MĀṂ \\
Line of ed.: 8       
OṂ SAMĀDʰI VIŚVA-PADMĀVIŚA \\
Line of ed.: 9       
OṂ VIŚVA-PADMĀSANOTKṢIPĀKĀŚAṂ VIŚVA-RŪPAM ADʰITIṢṬʰA
Line of ed.: 10          
MĀṂ \\

Strophe: 1 
Line of ed.: 11   Verse: a       
badʰvā caikavarāṃ samyak mahāmudrāṃ samādʰitaḥ \
Line of ed.: 12   Verse: b       
padmaṃ guhya pradātavyaṃ vaśī[karo 'vaśyaṃ bʰavet] \\ 1 \\
Strophe: 2  
Line of ed.: 13   Verse: a       
badʰvā caikavarāṃ samyag [mudrāṃ] samayasaṃjñitāṃ \\
Line of ed.: 14   Verse: b       
tayā gr̥hya tu vai padmaṃ dadyād vaśyakaro bʰavet \\ 2 \\
Page of ed.: 363  
Strophe: 3  
Line of ed.: 1   Verse: a       
badʰvā cakatamāṃ mudrāṃ samādʰivihitāṃ śubʰāṃ \
Line of ed.: 2   Verse: b       
jñānapadmaṃ daded yasya so 'sya śīgʰaṃ vaśībʰavet \\ 3 \\
Strophe: 4  
Line of ed.: 3   Verse: a       
badʰvā caikatamāṃ mudrāṃ karmākʰyāṃ samayānvitaḥ \
Line of ed.: 4   Verse: b       
yasya dadyāt [sa suvaśīḥ] padmadānāt kṣaṇād bʰaved \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 5       
tatraiṣāṃ hr̥dayāni bʰavanti \\

Line of ed.: 6       
OṂ MAHĀ-PADMA HOḤ \\
Line of ed.: 7       
OṂ SAMAYA-PADMA HOḤ \\
Line of ed.: 8       
OṂ JÑĀNA-PADMA HOḤ \\
Line of ed.: 9       
OṂ KARMA-PADMA HOḤ \\


Mudra


Line of ed.: 10       
tato jñānamaṇḍalamahāmudrājñānaṃ śikṣayet \
Strophe: (1) 
Line of ed.: 11   Verse: a       
dʰarmamaṇḍalayogena mahāmudrās tu sādʰayet \
Line of ed.: 12   Verse: b       
ataḥ paraṃ saṃpravakṣyāmi samayāgryaḥ prasādʰayet \\
Strophe: (2)  
Line of ed.: 13   Verse: a       
dʰarmamaṇḍalayogena padmapadmaṃ tu saṃstʰapet \
Line of ed.: 14   Verse: b       
dʰarmamuṣṭi dvidʰīkr̥tya karmamudrā dvidʰīkr̥tā \\
Strophe:   Verse:  
Line of ed.: 15    
iti \\   \\

Page of ed.: 364  
Line of ed.: 1       
Sarvatatʰāgatadʰarmasamayān Mahākalparājāj Jñānamaṇḍalavidʰivistaraḥ
Line of ed.: 2    
parisamāptaḥ \\



Chapter: 18a  
Page of ed.: 365  
CHAPTER 18-a

Line of ed.: 1 
KARMA-MAṆḌALA-VIDHI-VISTARA


Line of ed.: 2       
atʰa bʰagavān punar api sarvatatʰāgatadʰarmakarmasamayasaṃbʰavādʰiṣṭʰānapadmaṃ
Line of ed.: 3    
nāma samādʰiṃ samāpadyemāṃ
Line of ed.: 4    
svavidyottamām abʰāṣat

Line of ed.: 5       
OṂ SARVA-TATʰĀGATA KARMĀGRA HŪṂ \\

Line of ed.: 6       
atʰa Vajrapāṇir imāṃ svakulakarmasaṃbʰavāṃ svavidyottamām
Line of ed.: 7    
abʰāṣat

Line of ed.: 8       
OṂ HŪṂ DʰĪḤ \\

Line of ed.: 9       
atʰa Vajragarbʰo bodʰisattva imāṃ svavidyottamām abʰāṣat

Line of ed.: 10       
OṂ RATNA KARMA SAMAYE HŪṂ \\

Page of ed.: 366  
Line of ed.: 1       
atʰa Vajranetro bodʰisattva imāṃ svavidyottamām abʰāṣat

Line of ed.: 2       
OṂ PADMA KARMI HŪṂ \\

Line of ed.: 3       
atʰa Vajraviśvo bodʰisattva imāṃ svavidyottamām abʰāṣat

Line of ed.: 4       
OṂ VIŚVA KARMI HŪṂ \\

Line of ed.: 5       
atʰāryĀvalokiteśvaro bodʰisattvo mahāsattva idaṃ svakarmamaṇḍalam
Line of ed.: 6    
abʰāṣat \
Strophe: 1 
Line of ed.: 7   Verse: a       
atʰātaḥ saṃpravakṣyāmi karmamaṇḍalam uttamaṃ \
Line of ed.: 8   Verse: b       
Vajradʰātupratīkāśaṃ Padmakarmam iti [smr̥taṃ \\] 1 \\
Strophe: 2  
Line of ed.: 9   Verse: a       
Mahāmaṇḍalayogena sūtrayet sarvamaṇḍalaṃ \
Line of ed.: 10   Verse: b       
buddʰasya sarvataḥ sarvāḥ Padmacihnadʰarā likʰed \\ iti \\ 2 \\

Line of ed.: 11        
tatrāsāṃ vidyāhr̥dayāni bʰavanti \

Line of ed.: 12        
[OṂ PADMA BʰŪRIṆĪ] HUṂ \\ 1 \\
Page of ed.: 367   Line of ed.: 1        
OṂ VIŚVA-KARMEŚVARI HŪṂ \\ 2 \\
Line of ed.: 2        
OṂ TATʰĀGATEŚVARYĀBʰIṢEKA KARMA VIDYE HŪṂ \\ 3 \\
Line of ed.: 3        
OṂ DʰARMA-KARMEŚVARI JÑĀNA PŪJĀ SAMAYE HŪṂ \\ 4 \\
Line of ed.: 4        
OṂ AMOGʰA-[KARMEŚVARI HŪṂ] \\ 5 \\
Line of ed.: 5        
OṂ PADMA KARMA BUDDʰE HŪṂ \\ 6 \\
Line of ed.: 6        
OṂ PADMA KARMA-VAJRIṆI HŪṂ \\ 7 \\
Line of ed.: 7        
OṂ PADMA KĀMINI MĀRAṆA PŪJĀ KARMA SAMAYE HŪṂ \\ 8 \\
Line of ed.: 8        
OṂ PADMA KARMA TUṢṬI HŪṂ \\ 9 \\
Line of ed.: 9        
OṂ PADMA [KARMA BʰR̥]KUṬI HŪṂ TRAḤ \\ 10 \\
Line of ed.: 10        
OṂ PADMA KARMA SŪRYE HŪṂ \\ 11 \\
Line of ed.: 11        
OṂ PADMA KARMA DʰVAJE HŪṂ \\ 12 \\
Line of ed.: 12        
OṂ PADMA KARMA HĀSE HAḤ \\ 13 \\
Line of ed.: 13        
OṂ PADMA KARMA TĀRE HŪṂ \\ 14 \\
Line of ed.: 14        
OṂ PADMA KARMA KUMĀRI HŪṂ \\ 15 \\
Line of ed.: 15        
OṂ PADMA KARMA NĀRĀYAṆI HŪṂ \\ 16 \\
Line of ed.: 16        
OṂ PADMA KARMA BRĀHMI HŪṂ \\ 17 \\
Line of ed.: 17        
OṂ PADMA KARMA NR̥TYEŚVARI HŪṂ \\ 18 \\
Line of ed.: 18        
OṂ PADMA RAKṢA KARMA SAMAYE HŪṂ \\ 19 \\
Line of ed.: 19        
OṂ MAHĀ-PRACAṆḌI GʰĀTANI PADMA DAṂṢṬRĀ KARMA-KARI HŪṂ \\ 20 \\
Line of ed.: 20        
OṂ PADMA KARMA MUṢṬI GʰĀTAYA HŪṂ \\ 21 \\
Page of ed.: 368   Line of ed.: 1        
OṂ RATI PŪJE HŪṂ JAḤ \\ 22 \\
Line of ed.: 2        
OṂ ABʰIṢEKA PŪJE HŪṂ HOḤ \\ 23 \\
Line of ed.: 3        
OṂ GĪTA PŪJE HŪṂ DʰAḤ \\ 24 \\
Line of ed.: 4        
OṂ NR̥TYA PŪJE HŪṂ VAḤ \\ 25 \\
Line of ed.: 5        
OṂ DʰŪPA PŪJE AḤ \\ 26 \\
Line of ed.: 6        
OṂ PUṢPA PŪJE HŪṂ TRAḤ \\ 27 \\
Line of ed.: 7        
OṂ ĀLOKA PŪJE HŪṂ DʰĪḤ \\ 28 \\
Line of ed.: 8        
OṂ GANDʰA PŪJE HŪṂ VAṂ \\ 29 \\
Line of ed.: 9        
OṂ HAYA-GRĪVE ĀNAYA HŪṂ JAḤ \\ 30 \\
Line of ed.: 10        
OṂ AMOGʰA-PĀŚA KRODʰE PĪḌAYA HŪṂ PʰAṬ \\ 31 \\
Line of ed.: 11        
OṂ PADMA ŚAṄKALA BANDʰE HŪṂ PʰAṬ \\ 32 \\
Line of ed.: 12        
OṂ PADMA GʰAṆṬĀVEŚAYA HŪṂ PʰAṬ \\ 33 \\

Line of ed.: 13        
atʰātra karmamaṇḍale ākarṣaṇādividʰivistaraṃ kr̥tvā,
Line of ed.: 14     
yatʰāvat praveśyaivaṃ vadet \ "na tvayā kulaputra kasyacid
Line of ed.: 15     
ayaṃ vaktavyaḥ te narakapatanaṃ bʰaved" iti \


Jñāna


Line of ed.: 16        
tato jñānāny utpādayed iti \
Line of ed.: 17     
tataḥ pāpadeśanājñānaṃ śikṣayed iti \

Page of ed.: 369  
Strophe: 1  
Line of ed.: 1   Verse: a       
Lokeśvaramahāmudrāṃ bʰāvayan susamāhitaḥ \
Line of ed.: 2   Verse: b       
pāpāni deśayec cʰīgʰraṃ sarvapāpān samādʰayet \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
samayāgrīn samādʰāya Lokeśvarasamādʰinā \
Line of ed.: 4   Verse: b       
deśayan sarvapāpāny ānantaryāṇi śodʰayet \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
Lokeśvarasamādʰin tu bʰāvayan susamāhitaḥ \
Line of ed.: 6   Verse: b       
deśayet sarvapāpāni sarvapāpapraṇāśanaṃ \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
badʰvā caikatamāṃ samyak karmamudrāṃ samāsataḥ \
Line of ed.: 8   Verse: b       
deśayet sarvapāpāni sarvakarmaviśodʰanam \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 9       
atʰaiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 10       
OṂ SARVA-PĀPA-SAṂŚODʰANA MAHĀ-PADMA \\
Line of ed.: 11       
OṂ SAVĀNANTARYA-ŚODʰANA SAMAYA-PADMA \\
Line of ed.: 12       
OṂ SARVA-PĀPA-PRAṆĀŚANA DʰARMA-PADMA \\
Line of ed.: 13       
OṂ SARVA-KARMĀVARAṆA VIŚODʰAKA KARMA-PADMA \\

Line of ed.: 14       
tataḥ sarvāvaraṇaparikṣayajñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 15   Verse: a       
Lokeśvaramahāmudrāṃ bʰāvayet susamāhitaḥ \
Line of ed.: 16   Verse: b       
ŚUDʰYA ŚUDʰYA iti procya sarvakarmāṇi śodʰayet \\ 1 \\

Page of ed.: 370  
Strophe: 2  
Line of ed.: 1   Verse: a       
badʰvā vai karmasamayāṃ Lokeśvarasamādʰinā \
Line of ed.: 2   Verse: b       
BUDʰYA BUDʰYA pravartaṃs tu sarvakarmāṇi śodʰayet \\ 2 \\
Strophe: 3  
Line of ed.: 3   Verse: a       
Lokeśvarasamāpattyā dʰarmamudrāṃ tu bʰāvayet \
Line of ed.: 4   Verse: b       
DʰĪ DʰĪ DʰĪ DʰĪ-ti procyan vai sarvakarmāṇi śodʰayet \\ 3 \\
Strophe: 4  
Line of ed.: 5   Verse: a       
badʰvā vai karmamudrāṃ tu Lokeśvarasamādʰinā \
Line of ed.: 6   Verse: b       
-ti sandʰāya sarvakarmāṇi śodʰayed \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 7       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 8       
OṂ PĀPA KṢAPAYA PADMA \\
Line of ed.: 9       
OṂ ĀVARAṆA KṢAPAYA PADMA \\
Line of ed.: 10       
OṂ NĪVARAṆA KṢAPAYA PADMA \\
Line of ed.: 11       
OṂ KARMA KṢAPAYA PADMA \\

Line of ed.: 12       
tataḥ sarvatatʰāgatapūjājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 13   Verse: a       
Lokeśvaramahāmudrāṃ badʰvā tu susamāhitaḥ \
Line of ed.: 14   Verse: b       
OṂ OṂ OṂ OM iti bruyāt sarvapūjāpravartanan \\ 1 \\
Strophe: 2  
Line of ed.: 15   Verse: a       
badʰvā vai samayāgran tu Lokeśvarasamādʰinā \
Line of ed.: 16   Verse: b       
BʰŪR BʰŪR BʰŪR BʰŪR iti prokto sarvabuddʰān sa pūjayet \\ 2 \\

Page of ed.: 371  
Strophe: 3  
Line of ed.: 1   Verse: a       
Lokeśvarasamāpattyā dʰarmapadmaṃ tu bʰāvayet \
Line of ed.: 2   Verse: b       
HE HE HE HE-ti sandʰāya sarvabuddʰān sa pūjayet \\ 3 \\
Strophe: 4  
Line of ed.: 3   Verse: a       
padmakarmamayīm mudrāṃ badʰvā gāḍʰaṃ samāhitaḥ \
Line of ed.: 4   Verse: b       
DʰE DʰE DʰE DʰE-ti procyan sarvabuddʰān sa pūjayed \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 5       
tatrāsāṃ hr̥dayāni bʰavanti \

Line of ed.: 6       
OṂ OṂ-KĀRA MAHĀ-PADMA \\
Line of ed.: 7       
OṂ BʰŪ-K-KĀRA SAMAYA-PADMA \\
Line of ed.: 8       
OṂ HE-K-KĀRA DʰARMA-PADMA \\
Line of ed.: 9       
OṂ DʰE-K-KĀRA KARMA-PADMA \\

Line of ed.: 10       
tataḥ siddʰijñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 11   Verse: a       
Lokeśvaramahāmudrāṃ badʰvā tu susamā[hitaḥ \
Line of ed.: 12   Verse: b       
HRĪ HRĪ HRĪ HRĪ-]ti varteta siddʰin Lokeśvarī bʰavet \\ 1 \\
Strophe: 2  
Line of ed.: 13   Verse: a       
badʰvā vai samayāgrīn tu Lokeśvarasamādʰinā \
Line of ed.: 14   Verse: b       
ŚRĪ ŚRĪ ŚRĪ ŚRĪ-ti sandʰāya prāpnuyāt siddʰim uttamāṃ \\ 2 \\
Strophe: 3  
Line of ed.: 15   Verse: a       
Lokeśvarasamāpattiṃ bʰāvayan susamāhitaḥ \
Line of ed.: 16   Verse: b       
DʰIK DʰIK DʰIK DʰIG iti prokte padmakrodʰas tu sidʰyati \\ 3 \\

Page of ed.: 372  
Strophe: 4  
Line of ed.: 1   Verse: a       
karmamudrāṃ samādʰāya mahāpadmamayīṃ [śubʰāṃ \
Line of ed.: 2   Verse: b       
SIḤ] SIḤ SIḤ -ti sandʰāya padmasiddʰim avāpnute- \\ ti \\
Strophe:   Verse:  

Line of ed.: 3       
atʰāsāṃ hr̥dayāni bʰavanti \

Line of ed.: 4       
OṂ HRIḤ SIDʰYA \\
Line of ed.: 5       
OṂ ŚRĪḤ SIDʰYA \\
Line of ed.: 6       
OṂ DʰIK SIDʰYA \\
Line of ed.: 7       
OṂ [SIḤ SIDʰYA \\ ]


Mudra


Line of ed.: 8       
tataḥ karmarahasyamudrājñānaṃ bʰavati \
Strophe: 1 
Line of ed.: 9   Verse: a       
Lokeśvarasamāpattyā ramayan sarvayoṣitaḥ \
Line of ed.: 10   Verse: b       
AHO SUKʰA iti prokte sarvabuddʰān sa pūjayet \\ 1 \\
Strophe: 2  
Line of ed.: 11   Verse: a       
Lokeśvarasamāpattyā ramayan sarvayoṣitaḥ \
Line of ed.: 12   Verse: b       
PRIYE PRIYE-ti vai proke buddʰānāṃ bʰavati priyaḥ \\ 2 \\
Strophe: 3  
Line of ed.: 13   Verse: a       
Lokeśvarasamāpattyā ramayan sarvayoṣitaḥ \
Line of ed.: 14   Verse: b       
[AHO RATĪ-ti vai prokte nityaṃ ratiṃ sa prāpnute \\ 3 \\

Page of ed.: 373  
Strophe: 4  
Line of ed.: 1   Verse: a       
Lokeśvarasamāpattyā ramayan sarvayoṣitaḥ \
Line of ed.: 2   Verse: b       
SUKʰA SUKʰA iti prokte tasya sukʰaṃ na naśyata \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 3       
atʰāsāṃ] hr̥dayāni bʰavanti \

Line of ed.: 4       
OṂ SARVA-BUDDʰA PŪJĀ PRAVARTANA PADMA \\
Line of ed.: 5       
OṂ PRĪTI KARA PADMA HOḤ \\
Line of ed.: 6       
OṂ RATI PRAVARTANA PADMA \\
Line of ed.: 7       
OṂ MAHĀ-SUKʰA PADMA DR̥ḌʰA HAN \\

Line of ed.: 8       
[tataḥ karmamahāmudrāṃ] yatʰāvaccʰikṣayet \

Line of ed.: 9       
tataḥ sukuḍmalāñjaliṃ samayamudrāṃ vajrakāryaṃ
Line of ed.: 10    
maṇḍalayogena sarvastʰāneṣu stʰāpayet \

Line of ed.: 11       
tataḥ padmakula[karmamudrā TRA iti] vaktavyāḥ \

Line of ed.: 12       
karmasamayāṃ dvidʰīkr̥tya karmamudrāḥ sa sādʰayed iti \\

Page of ed.: 374  
Line of ed.: 1       
Sarvatatʰāgatadʰarmasamayān Mahākalparājāt Karmamaṇḍala[vidʰivistaraḥ
Line of ed.: 2    
samāptaḥ] \\



Chapter: 18b  
Page of ed.: 375  
CHAPTER 18b

Line of ed.: 1 
EPILOGUE OF THE
Line of ed.: 2 
SARVA-TATHĀGATA-DHARMA-SAMAYA NĀMA
Line of ed.: 3 
MAHĀ-KALPA-RĀJA


Line of ed.: 4       
atʰa bʰagavān punar api vajradʰarmasamayamudrādʰiṣṭʰānaṃ
Line of ed.: 5    
nāma samādʰiṃ samāpadyemāṃ svamudrāhr̥daya[m abʰāṣat

Line of ed.: 6       
OṂ VAJRA] DʰARMA PADMA HŪṂ \\

Line of ed.: 7       
atʰa Vajrapāṇir iyaṃ svamudrāhr̥dayam abʰāṣat

Line of ed.: 8       
ATʰA VAJRA JĪḤ \\

Line of ed.: 9       
atʰa Vajragarbʰo bodʰisattva imāṃ sva[mudrām abʰāṣat

Line of ed.: 10       
OṂ VAJRA RATNA] MUKUṬE HŪṂ \\

Page of ed.: 376  
Line of ed.: 1       
atʰa Vajranetro bodʰisattva imāṃ svamudrām abʰāṣat

Line of ed.: 2       
OṂ DʰARMA PADMI DʰĪḤ \\

Line of ed.: 3       
atʰa Vajraviśvo bodʰi[sattva imāṃ svamudrām abʰāṣat

Line of ed.: 4       
OṂ SARVA] MUKʰI HŪṂ \\


Delineation of the mandala


Line of ed.: 5       
atʰāryĀvalokiteśvaro bodʰisattvo mahāsattva idaṃ caturmudrāmaṇḍalam
Line of ed.: 6    
abʰāṣat \
Strophe: 1 
Line of ed.: 7   Verse: a       
[atʰātaḥ saṃpravakṣyāmi] caturmudrāgramaṇḍalaṃ \
Line of ed.: 8   Verse: b       
Vajradʰātupratīkāśaṃ Mahāmaṇḍalasannibʰaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 9   Verse: a       
mudrāmaṇḍalamadʰye tu buddʰabimbaṃ niveśayet \
Line of ed.: 10   Verse: b       
tasya pārśveṣu sarveṣu [Vajrapadmādiṃ vai likʰe]t \\ 2 \\
Strophe:   Verse:  


Initiation into the mandala


Line of ed.: 11       
atʰātra mahāmaṇḍale ākarṣaṇādividʰivistaraṅ kr̥tvā,
Line of ed.: 12    
yatʰāvat praveśyaivaṃ brūyāt "na tvayedaṃ kasyacid vaktavyaṃ;
Line of ed.: 13    
te mahāduḥkʰaṃ [bʰaved, akāla]maraṇaṃ viṣamakriyaye-!" ti \


Page of ed.: 377  
Jñāna


Line of ed.: 1       
tato jñānāny utpādayet \
Strophe: 1 
Line of ed.: 2   Verse: a       
padmaṃ hastena vai gr̥hya samājigʰran prayatnataḥ \
Line of ed.: 3   Verse: b       
tena gandʰena saṃyojya buddʰānāṃ tu prasidʰya[ti] \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
buddʰabimbaṃ jaṭāmadʰye pratiṣṭʰāpya samāhitaḥ \
Line of ed.: 5   Verse: b       
sarvalokaṃ vaśaṃkuryād darśayan garvayā vrajan \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
padmapadmamahābimbaṃ kārayitvā samādʰinā \
Line of ed.: 7   Verse: b       
upaviśya yatʰāpāyaṃ manasā sa tu mārayet \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
caturmukʰaṃ tu vai padmaṃ kārayitvā kareṇa tu \
Line of ed.: 9   Verse: b       
saṃgr̥hyāveśanādini bʰrāmayan prakaroti saḥ \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
atʰaiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 11       
OṂ GANDʰA PŪJĀGRYA SĀDʰAYA HRĪḤ \\
Line of ed.: 12       
OṂ PADMA MUKUṬA TATʰĀGATA VAŚĪ-KURU SARVĀN
Line of ed.: 13          
LOKEŚVARĀBʰIṢEKA SAMAYA HOḤ \\
Page of ed.: 378   Line of ed.: 1       
OṂ PADMA PADMA MĀRAYA SARVA-PRATYARTʰIKĀN
Line of ed.: 2          
SAMĀDʰI JÑĀNA DʰIK \\
Line of ed.: 3       
OṂ VIŚVA PADMA SARVA-KARMA-KARO BʰAVA
Line of ed.: 4          
LALI LULI LELI HŪṂ PʰAṬ \\


Mudra


Line of ed.: 5       
tato mudrārahasyajñānaṃ śikṣayet \
Strophe: (1) 
Line of ed.: 6   Verse: a       
raktaḥ saṃ sarvakāryāṇi sādʰayet samayo hy ayaṃ \
Line of ed.: 7   Verse: b       
duḥsādʰyāpi hi mudrā vai kṣaṇāt sidʰyati yogata \\ iti \\
Strophe:   Verse:  

Line of ed.: 8       
tatrāsya samayo bʰavati

Line of ed.: 9       
OṂ SĀDʰAYA PADMA RĀGA SAMAYA AḤ \\

Line of ed.: 10       
tato mahāmudrādisarvamudrābandʰaṃ śikṣayet \\

Line of ed.: 11       
caturmudrāmaṇḍalavidʰivistaraḥ samāptaḥ \\


Page of ed.: 379  
Ekamudra-mandala


Line of ed.: 1       
atʰāryĀvalokiteśvaro mahābodʰisattva idaṃ sarvajagadvinayaṃ
Line of ed.: 2    
nāma hr̥dayam abʰāṣat \

Line of ed.: 3       
OṂ SARVA-JAGAD-VINAYA MAHĀ-SATTVĀGACCʰA ŚĪGʰRAṂ
Line of ed.: 4          
VAIŚVA-RŪPYAṂ DARŚAYA MAMA CA SARVA-SIDDʰAYAḤ
Line of ed.: 5          
PRAYACCʰA HRĪḤ \\


Delineation of the mandala


Line of ed.: 6       
atʰāryĀvalokiteśvaro mahābodʰisattva idaṃ sarvajagadvinayaṃ
Line of ed.: 7    
nāma maṇḍalam abʰāṣat \
Strophe: 1 
Line of ed.: 8   Verse: a       
atʰātaḥ saṃpravakṣyāmi Jagadvinayamaṇḍalaṃ \
Line of ed.: 9   Verse: b       
Mahāmaṇḍalayogena saṃlikʰed bāhyamaṇḍalaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 10   Verse: a       
tasyābʰyantarataḥ padmaṃ tatʰaiva ca samālikʰet \
Line of ed.: 11   Verse: b       
tatra sarojā vispʰāri viśvarūpaṃ samālikʰed \\ iti \\ 2 \\
Strophe:   Verse:  


Initiation into the mandala


Line of ed.: 12       
atʰātra mahāmaṇḍale yatʰāvad vidʰivistareṇa praveśya,
Line of ed.: 13    
tatʰaivoktvā, sarvajagadvinayajñānaṃ śikṣayet \


Mudra


Strophe: (1) 
Line of ed.: 14   Verse: a       
maṇḍalaṃ tu samālikʰya Jagadvinayasaṃjñitaṃ \
Line of ed.: 15   Verse: b       
bʰāvayaṃs tu mahāmudrāṃ bʰaved viśvadʰaropama \\ iti \\
Strophe:   Verse:  

Page of ed.: 380  
Line of ed.: 1       
tato jagadvinayarahasyamudrājñānaṃ śikṣayet \
Strophe: (1) 
Line of ed.: 2   Verse: a       
viśvarūpasamādʰin tu bʰāvayan susamāhitaḥ \
Line of ed.: 3   Verse: b       
dvayendriyasamāpattyā maṇḍale tu sa sidʰyati \\
Strophe:   Verse:  


Line of ed.: 4       
tato mahāmudrādimudrābandʰaṃ śikṣayet \ tatʰaiva
Line of ed.: 5    
siddʰayaḥ, evaṃ paṭādiṣviti \\

Line of ed.: 6       
mudrāyām apy ekamudrāmaṇḍalayogena tatʰaiva siddʰaya
Line of ed.: 7    
iti \\

Line of ed.: 8       
atʰa sarvatatʰāgatāḥ punaḥ samājamāgamyĀvalokiteśvarāya
Line of ed.: 9    
mahābodʰisattvāya sādʰukārāṇy adadan \
Strophe: 1 
Line of ed.: 10   Verse: a       
sādʰu te vajrasattvāya vajraratnāya sādʰu te \
Line of ed.: 11   Verse: b       
vajradʰarmāya te sādʰu sādʰu te vajra[karmaṇe \\] 1 \\
Strophe: 2  
Line of ed.: 12   Verse: a       
subʰāṣitam idaṃ sūtraṃ Vajrayānam anuttaraṃ \
Line of ed.: 13   Verse: b       
sarvatatʰāgataṃ guhyaṃ Mahāyānabʰisaṃgraham \\
Strophe:   Verse:  
Line of ed.: 14    
iti \\   \\

Page of ed.: 381  
Line of ed.: 1       
Sarvatatʰāgatatattvasaṃgrahāt Sarvatatʰāgata[dʰarmasama]yo
Line of ed.: 2    
nāma Mahākalparājā parisamāptaḥ \\



Part: 4  
Page of ed.: 382  
PART IV

Line of ed.: 1 
SARVA-TATʰĀGATA-DHARMA-SAMAYA NĀMA
Line of ed.: 2 
MAHĀ-KALPA-RĀJA

Page of ed.: 383  
Chapter: 19  
CHAPTER 19

Line of ed.: 1 
SARVĀRTHA-SIDDHI-MAHĀ-MAṆḌALA-VIDHI-VISTARA

Hymn of 108 names of the mahabodhisattva Akasagarbha


Line of ed.: 2       
atʰa kʰalu sarvatatʰāgatāḥ punaḥ samājam āgamya,
Line of ed.: 3    
sarvatatʰāgatābʰiṣekaratnaṃ tam eva vajradʰaram āryĀkāśagarbʰaṃ
Line of ed.: 4    
mahābodʰisattvam anena
Line of ed.: 5    
nāmaṣṭaśatenādʰyeṣitavantaḥ \
Strophe: 1 
Line of ed.: 6   Verse: a       
Ākāśagarbʰaṃ Sattvārtʰa Mahāsattva Mahādyute \
Line of ed.: 7   Verse: b       
Mahāratna Suratnāgrya Vajraratna namo 'stu te \\ 1 \\
Strophe: 2  
Line of ed.: 8   Verse: a       
Abʰiṣeka Mahāratna Mahāśuddʰa Mahāśubʰa \
Line of ed.: 9   Verse: b       
Buddʰaratna Viśuddʰāṅga Ratnaratna namo 'stu te \\ 2 \\
Strophe: 3  
Line of ed.: 10   Verse: a       
ĀkāśĀkāśasaṃbʰūta Sarvākāśa Mahānabʰa \
Line of ed.: 11   Verse: b       
Ākāśadʰātu Sarvāśa Sarvāśāgrya namo 'stu te \\ 3 \\
Strophe: 4  
Line of ed.: 12   Verse: a       
Ratnasaṃbʰava Ratnorṇa Buddʰorṇa Sutatʰāgata \
Line of ed.: 13   Verse: b       
Sarvaratna Susarvāgrya Ratnakārya namo 'stu te \\ 4 \\
Page of ed.: 384  
Strophe: 5  
Line of ed.: 1   Verse: a       
Ratna Ratnāgrya Ratnogra Ratnasarvatatʰāgata \
Line of ed.: 2   Verse: b       
Ratnottama Mahākāśa Samākāśa namo 'stu te \\ 5 \\
Strophe: 6  
Line of ed.: 3   Verse: a       
Alaṅkāra Mahāśobʰa Śobʰākara Suśobʰaka \
Line of ed.: 4   Verse: b       
Śuddʰa Sarvārtʰa Śuddʰārtʰa dānacarya namo 'stu te \\ 6 \\
Strophe: 7  
Line of ed.: 5   Verse: a       
Dʰarmaratna Viśuddʰāgrya Saṅgʰaratna Tatʰāgata \
Line of ed.: 6   Verse: b       
Mahābʰiṣeka Lokārtʰa Pramodārtʰa namo 'stu te \\ 7 \\
Strophe: 8  
Line of ed.: 7   Verse: a       
Dāna Pradana Dānāgrya Tyāga Tyāgāgrya Dāyaka \
Line of ed.: 8   Verse: b       
Sarvasattvārtʰa Tatvārtʰa Mahārtʰārtʰa namo 'stu te \\ 8 \\
Strophe: 9  
Line of ed.: 9   Verse: a       
Cintārāja Mahāteja Dānapāramitānaya \
Line of ed.: 10   Verse: b       
Tatʰāgata Mahāsattva Sarvabuddʰa namo 'stu te \\ 9 \\
Strophe: 10  
Line of ed.: 11   Verse: a       
Tatʰāgata Mahāratna Tatʰāgata Mahāprabʰa \
Line of ed.: 12   Verse: b       
Tatʰāgata Mahāketo Mahāhāsa namo 'stu te \\ 10 \\
Strophe: 11  
Line of ed.: 13   Verse: a       
TatʰāgatĀbʰiṣekāgrya Mahābʰiṣeka Mahāvibʰo \
Line of ed.: 14   Verse: b       
Lokanātʰatva Lokāgrya Lokasūrya namo 'stu te \\ 11 \\
Strophe: 12  
Line of ed.: 15   Verse: a       
RatnādʰikĀdʰikatara Ratnabʰūṣaṇa Ratnadʰr̥k \
Line of ed.: 16   Verse: b       
Ratnāloka Mahāloka Ratnakīrte namo 'stu te \\ 12 \\
Page of ed.: 385  
Strophe: 13  
Line of ed.: 1   Verse: a       
Ratnotkara Suratnottʰa Maṇe Vajramaṇe Guṇa \
Line of ed.: 2   Verse: b       
Ratnākara Sudīptāṅga Sarvaratna namo 'stu te \\ 13 \\
Strophe: 14  
Line of ed.: 3   Verse: a       
Mahātma Yaṣṭi Ratneśa Sarvāśāparipūraka \
Line of ed.: 4   Verse: b       
Sarvābʰiprāyasaṃprāpti Ratnarāśi namo 'stu te \\ 14 \\
Strophe: 15  
Line of ed.: 5   Verse: a       
A[bʰva]grya Vyāpi Sarvātma Varaprada Mahāvara \
Line of ed.: 6   Verse: b       
Vibʰūte Sarvasaṃpatte Vajragarbʰa namo 'stu te \\ 15 \\
Strophe: 16  
Line of ed.: 7   Verse: a       
yaḥ kaścid dʰārayen nāmnām idan te 'ṣṭaśataṃ śivaṃ \
Line of ed.: 8   Verse: b       
sarvabuddʰābʰiṣekaṃ tu sa prāpnoty anagʰaḥ kṣaṇāt \\ 16 \\
Strophe: 17  
Line of ed.: 9   Verse: a       
adʰyeṣayāmas tvāṃ ratna bʰāṣa svadʰanasaṃcayaṃ \
Line of ed.: 10   Verse: b       
sarvabuddʰābʰiṣekāgryam utpāda niyamakulam \\ 17 \\
Strophe:   Verse:  
Line of ed.: 11    
iti \\   \\

Page of ed.: 386  
Line of ed.: 1       
atʰĀkāśagarbʰo bodʰisattvaḥ idaṃ sarvatatʰāgatavacanam
Line of ed.: 2    
upaśrutya, sarvatatʰāgatābʰiṣekasamayaṃ nāma svahr̥dayam
Line of ed.: 3    
abʰāṣat

Line of ed.: 4       
OṂ VAJRA RATNAṂ HŪṂ \\

Line of ed.: 5       
atʰa bʰagavān Vairocanas tatʰāgata idaṃ sarvatatʰāgatamaṇisamayaṃ
Line of ed.: 6    
nāma vidyottamam abʰāṣat

Line of ed.: 7       
OṂ SARVA-TATʰĀGATĀŚĀ-PARIPŪRAṆA MAHĀ-RATNA HŪṂ \\

Line of ed.: 8       
atʰa Vajrapāṇir mahābodʰisattva imaṃ svakulasaṃbʰavaṃ
Line of ed.: 9    
vidyottamam abʰāṣat

Line of ed.: 10       
OṂ VAJRA HŪṂ TRAḤ \\

Line of ed.: 11       
atʰa Vajragarbʰo bodʰisattva imaṃ svavidyottamam abʰāṣat

Line of ed.: 12       
OṂ MAṆI HŪṂ \\

Page of ed.: 387  
Line of ed.: 1       
atʰa Vajranetro bodʰisattva imaṃ svakulasaṃbʰavaṃ
Line of ed.: 2    
vidyottamam abʰāṣat

Line of ed.: 3       
OṂ PADMA HRĪḤ \\

Line of ed.: 4       
atʰa Vajraviśvo bodʰisattvo mahāsattva imaṃ svavidyottamam
Line of ed.: 5    
abʰāṣat

Line of ed.: 6       
OṂ VIŚVA RATNA HŪṂ \\

Line of ed.: 7       
atʰāryĀkāśagarbʰo bodʰisa[tvo mahāsattvaḥ] sarvatatʰāgatābʰiṣekaratnaṃ
Line of ed.: 8    
nāma samādʰiṃ samāpannaḥ; samanantarasamāpanne
Line of ed.: 9    
cātʰa tāvad eva sarvatatʰāgatahr̥dayebʰyo vajramaṇiratnaraśmayo
Line of ed.: 10    
niścaritāḥ \ te sarvalokadʰātavo 'vabʰāsya
Line of ed.: 11    
sarvasattvān sarvatatʰāgatābʰiṣekair abʰiṣicya, punar apy
Line of ed.: 12    
ekadʰyībʰūtvā, bʰagavata Ākāśagarbʰasya mahābodʰisattvasya
Line of ed.: 13    
hr̥daye 'nupraviṣṭā iti \

Line of ed.: 14       
atʰa tat Ākāśagarbʰahr̥dayāt sa eva bʰagavān Vajrapāṇiḥ
Line of ed.: 15    
samantaraśmijvālā garbʰā vicitravajramaṇiratnābʰiṣekādyābʰaraṇālaṅkārālaṅkr̥takāyā
Page of ed.: 388   Line of ed.: 1    
mahavajramaṇiratnacihnamudrāvyagrakarā
Line of ed.: 2    
mahābodʰisattvakāyā bʰūtvā viniḥsr̥tya, sarvalokadʰātuṣu
Line of ed.: 3    
mahāratnavarṣādibʰiḥ ratnotpattibʰiḥ santoṣya,
Line of ed.: 4    
punar āgatya, bʰagavato Vairocanasya sarvato VajradʰātuMahāmaṇḍalayogena
Line of ed.: 5    
candramaṇḍalāśritā bʰūtvedam udānam
Line of ed.: 6    
udānayiṃsuḥ \
Strophe: (1) 
Line of ed.: 7   Verse: a       
aho hi sarvabuddʰānāṃ sarvaratnasamuccayaṃ \
Line of ed.: 8   Verse: b       
vajraratnakulaṃ tvedaṃ saṃbʰūtaṃ jagadartʰata \\
Strophe:   Verse:  
Line of ed.: 9    
iti \\   \\


Delineation of the mandala


Line of ed.: 10       
atʰĀkāśagarbʰo bodʰisattvo mahāsattva iti svakulam utpādya,
Line of ed.: 11    
sarvatatʰāgatebʰyaḥ sarvāśāparipūrye niryātyedaṃ sarvārtʰasiddʰin
Line of ed.: 12    
nāma mahāmaṇḍalam abʰāṣat \
Strophe: 1 
Line of ed.: 13   Verse: a       
atʰātaḥ saṃpravakṣyāmi mahāmaṇḍalam uttamaṃ \
Line of ed.: 14   Verse: b       
vajradʰātupratīkāśaṃ sarvasiddʰir iti smr̥taṃ \\ 1 \\
Strophe: 2  
Line of ed.: 15   Verse: a       
caturaśraṃ caturdvāraṃ catuṣtoraṇaśobʰitaṃ \
Line of ed.: 16   Verse: b       
catuḥsūtrasamāyuktaṃ paṭṭasragdāmabʰūṣitaṃ \\ 2 \\

Page of ed.: 389  
Strophe: 3  
Line of ed.: 1   Verse: a       
sarvamaṇḍalakoṇeṣu dvāraniryūhasandʰiṣu \
Line of ed.: 2   Verse: b       
kʰacitaṃ vajraratnais tu sūtrayed bāhyamaṇḍalaṃ \\ 3 \\
Strophe: 4  
Line of ed.: 3   Verse: a       
tasyābʰyantarataḥ kāryaṃ vajraratnasamaṃ puraṃ \
Line of ed.: 4   Verse: b       
aṣṭastaṃbʰāgrayogena sūtraṇaṃ tatra kārayet \\ 4 \\
Strophe: 5  
Line of ed.: 5   Verse: a       
pañcamaṇḍalaśobʰaṃ tu nānāratnākaroj jvalaṃ \
Line of ed.: 6   Verse: b       
svamudrāparivāraṃ tu tatra buddʰan niveśayet \\ 5 \\
Strophe:   Verse:  

Line of ed.: 7       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 8       
OṂ BUDDʰA RATNA HŪṂ \\
Line of ed.: 9       
OṂ VAJRA MAṆI HŪṂ \\
Line of ed.: 10       
OṂ VAJRA RATNĀṄKURA HŪṂ \\
Line of ed.: 11       
OṂ VAJRA RATNA PADMA HŪṂ \\
Line of ed.: 12       
OṂ RATNA PADMA VARṢA HŪṂ \\
Strophe: 1 
Line of ed.: 13   Verse: a       
vajravegena cākramya sarvāśāsiddʰimaṇḍalaṃ \
Line of ed.: 14   Verse: b       
tatrastʰaṃ vajragarbʰaṃ tu likʰed ratnavarapradaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 15   Verse: a       
tasya pārśveṣu sarveṣu ratnamudrā samandʰitāḥ \
Line of ed.: 16   Verse: b       
mahāsattvāḥ samālekʰyā yatʰāvad anupūrvaśaḥ \\ 2 \\
Strophe:   Verse:  

Line of ed.: 17       
atʰaiṣāṃ hr̥dayāni bʰavanti \
Page of ed.: 390  
Line of ed.: 1       
OṂ SARVĀRTʰA-SIDDʰI-PRADA HŪṂ \\
Line of ed.: 2       
OṂ VAJRA-MAṆI CIHNĀKĀŚA-GARBʰA BʰAGAVAN SIDʰYA SIDʰYA HŪṂ \\
Line of ed.: 3       
OṂ RATNĀṄKUŚĀKARṢAYA SARVĀRTʰĀN ĀNAYA ŚĪGʰRAṂ
Line of ed.: 4          
SARVA-TATʰĀGATA-SATYAM ANUSMARA HŪṂ \\
Line of ed.: 5       
OṂ MAṆI RĀGA VAŚĪ-KURU SARVĀRTʰAN ĀNAYĀKĀŚA-GARBʰA HŪṂ \\
Line of ed.: 6       
OṂ RATNA-TUṢṬI HŪṂ \\
Strophe: 1 
Line of ed.: 7   Verse: a       
vajravegena cākramya ratnāmālasya maṇḍalaṃ \
Line of ed.: 8   Verse: b       
tatra madʰye likʰet samyag ratnamālādʰaraṃ paraṃ \\ 1 \\
Strophe: 2  
Line of ed.: 9   Verse: a       
tasya pārśveṣu sarveṣu yatʰāvad anupūrvaśaḥ \
Line of ed.: 10   Verse: b       
mahāsattvāḥ samālekʰyā maṇicihnāgrapāṇayaḥ \\ 2 \\
Strophe:   Verse:  

Line of ed.: 11       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 12       
OṂ RATNA-DR̥ṢṬI TRAḤ \\
Line of ed.: 13       
OṂ SARVA-TATʰĀGATĀBʰIṢEKA RATNA-MĀLA HŪṂ \\
Line of ed.: 14       
OṂ MAṆI-SŪRYA HŪṂ \\
Line of ed.: 15       
OṂ CINTĀ-MAṆI-DʰVAJA SARVĀŚĀ-PRAPŪRAKĀKĀŚA-GARBʰA HŪṂ \\
Line of ed.: 16       
OṂ RATNĀṬṬA-HĀSA HASA HA HA HŪṂ \\

Page of ed.: 391  
Strophe: 1 
Line of ed.: 1   Verse: a       
vajravegena cākramya ratnapadmasya maṇḍalaṃ \
Line of ed.: 2   Verse: b       
tatrastʰaṃ tu samālekʰyaṃ ratnapadmadʰaraṃ vibʰuṃ \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
tasya pārśveṣu sarveṣu mahāsattvān samālikʰet \
Line of ed.: 4   Verse: b       
maṇi cihnān samāsena yatʰāvad anupūrvaśaḥ \\ 2 \\
Strophe:   Verse:  

Line of ed.: 5       
tatraiṣāṃ hr̥dayāni bʰavanti \\

Line of ed.: 6       
OṂ RATNA-PADMA HŪṂ \\
Line of ed.: 7       
OṂ [TYĀGA SAMĀDʰI JÑĀNA]-GARBʰA HŪṂ \\
Line of ed.: 8       
OṂ RATNA-KOŚĀGRYA HŪṂ \\
Line of ed.: 9       
OṂ MAṆI-CAKRA PRAVARTAYA HŪṂ \\
Line of ed.: 10       
OṂ RATNA-BʰĀṢA HŪṂ \\
Strophe: 1 
Line of ed.: 11   Verse: a       
vajravegena cākramya ratnavr̥ṣṭes tu maṇḍalaṃ \
Line of ed.: 12   Verse: b       
tatra lekʰyaṃ mahāsattvaṃ ra[tnavr̥ṣṭiṃ pravarṣa]yan \\ 1 \\
Strophe: 2  
Line of ed.: 13   Verse: a       
tasya pārśveṣu sarveṣu mahāsattvān yatʰāvidʰi \
Line of ed.: 14   Verse: b       
ratnacihnasamopetān mudrāhastān samāsataḥ \\ 2 \\
Strophe:   Verse:  

Line of ed.: 15       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 16       
OṂ RATNA-VR̥ṢṬI VARṢAYA SARVĀRTʰA-SAṂPADO BʰAGAVAN
Line of ed.: 17          
MAṆI-HASTA HŪṂ \\
Page of ed.: 392   Line of ed.: 1       
OṂ MAṆI-PŪJĀ SAMAYA HŪṂ \\
Line of ed.: 2       
OṂ MAṆI-BANDʰA KAVACA HŪṂ \\
Line of ed.: 3       
OṂ MAṆI-DAṂṢṬRĀ-KARĀLA MAHĀ-YAKṢA HARA HARA SARVĀRTʰĀN
Line of ed.: 4          
BʰĪṢĀPAYA HŪṂ \\
Line of ed.: 5       
OṂ MAṆI-RATNA BANDʰA SAMAYA HŪṂ \\
Strophe: (1) 
Line of ed.: 6   Verse: a       
vajravegena cākramya koṇabʰāgeṣu sarvataḥ \
Line of ed.: 7   Verse: b       
ratnalāsyādayo lekʰyā yatʰāvad anupūrvaśaḥ \\
Strophe:   Verse:  

Line of ed.: 8       
tatrāsāṃ mudrā bʰavanti \

Line of ed.: 9       
OṂ RATNA-RATI HŪṂ \\
Line of ed.: 10       
OṂ RATNA-MĀLE HŪṂ \\
Line of ed.: 11       
OṂ RATNA-GĪTE HŪṂ \\
Line of ed.: 12       
OṂ RATNA-NR̥TYE HŪṂ \\
Strophe: (2) 
Line of ed.: 13   Verse: a       
vajravegena niḥkramya bāhyamaṇḍalam uttamaṃ \
Line of ed.: 14   Verse: b       
bāhyamaṇḍalakoṇeṣu dʰūpapūjādayo likʰet \\
Strophe:   Verse:  

Line of ed.: 15       
tatrāsāṃ mudrā bʰavanti \

Line of ed.: 16       
OṂ DʰŪPA RATNE \\
Page of ed.: 393   Line of ed.: 1       
OṂ PUṢPA MAṆI \\
Line of ed.: 2       
OṂ RATNĀLOKE \\
Line of ed.: 3       
OṂ MAṆI GANDʰE \\
Strophe: (1) 
Line of ed.: 4   Verse: a       
dvārapālās tu kartavyā dvāramadʰyacatuṣṭaye \
Line of ed.: 5   Verse: b       
ataḥ paraṃ pravakṣyāmi maṇḍale vidʰivistaraṃ \\
Strophe:   Verse:  

Line of ed.: 6       
atʰātra hr̥dayāni bʰavanti \

Line of ed.: 7       
OṂ SARVA-RATNĀKARṢA ĀRYĀRUṆA MAHĀ-SATTVA BʰAGAVANTAṂ
Line of ed.: 8          
ĀKĀŚA-GARBʰA CODAYĀKARṢAYA ŚĪGʰRAṂ HOḤ JAḤ \\
Line of ed.: 9       
OṂ SARVA-RATNA-PRAVEŚA SAMAYA PRAVEŚAYA SAMAYĀN
Line of ed.: 10          
MAHĀ-MAṆI RĀJA-KULAṂ RATNA-PĀŚA HŪṂ \\
Line of ed.: 11       
OṂ MAṆI-BANDʰA HŪṂ VAṂ \\
Line of ed.: 12       
OṂ MAṆI-RATNĀVEŚA AḤ \\


Initiation into the mandala


Line of ed.: 13       
atʰātra Mahāmaṇḍale svayaṃ maṇiratnācāryo yatʰāvat praviśya,
Line of ed.: 14    
vidʰivistaram ātmanaḥ kr̥tvā, tato ratnādʰiṣṭʰitakalaśodakena
Line of ed.: 15    
maṇiśiṣyān abʰiṣicya, vajramaṇisamayamudrāṃ bandʰayed
Line of ed.: 16    
anena hr̥dayena

Line of ed.: 17       
OṂ VAJRA-MAṆI SAMAYA VAṂ \\

Page of ed.: 394  
Line of ed.: 1       
tato yatʰāvarṇaprāptitayā vastram uttarāsaṅgaṃ kr̥tvā,
Line of ed.: 2    
tādr̥śenaivākṣiṇī badʰvā, praveśayed anena hr̥dayena

Line of ed.: 3       
OṂ HŪṂ MAṆI RĀJA KULAṂ \\

Line of ed.: 4       
tataḥ praveśya vaktavyaṃ "na tvayedaṃ kasyacid vaktavyaṃ;
Line of ed.: 5    
te sarvajanmasu dāridryaduḥkʰān mokṣe na bʰaven, narakavāsaś
Line of ed.: 6    
ca dr̥ḍʰo bʰaved" ity uktvā, samayaṃ spʰoṭayet; mahāyānābʰisamayaṃ
Line of ed.: 7    
coccārayet \

Line of ed.: 8       
tataḥ samāviṣṭasya vajravācā paripr̥ccʰet \ "kutra mahānidʰir
Line of ed.: 9    
asti? \ katʰaṃ prāpyate \"

Line of ed.: 10       
tato bʰagavān Ākāśagarbʰo bodʰisattvaḥ sarvaṃ jalpāpayatīty;
Line of ed.: 11    
uktamātre mukʰabandʰaṃ muktvā, mahāmaṇḍalaṃ darśayet, sarvatatʰāgatābʰiṣekasamayaṃ
Line of ed.: 12    
codāharet, yāvad bʰagavāṃs tatʰāgatas
Line of ed.: 13    
tu gata iti \ tato yatʰāvibʰavataḥ pūjān kr̥tvā, sarvakāryāṇi
Line of ed.: 14    
sādʰayed iti \


Page of ed.: 395  
Mudra


Line of ed.: 1       
atʰātra jñānamudrā bʰavanti \
Strophe: 1 
Line of ed.: 2   Verse: a       
vajragarbʰamahāmudrāṃ badʰvā tu susamāhitaḥ \
Line of ed.: 3   Verse: b       
nidʰānaṃ kʰanate yatra nidʰānaṃ tatra paśyati \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
badʰvā tu samayāgrīm vai nidʰānaṃ yatra vidyate \
Line of ed.: 5   Verse: b       
pīḍayet tatra tāṃ mudrāṃ svayam uttiṣṭʰate tadā \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
vajragarbʰasamādʰin tu bʰāvayan susamāhitaḥ \
Line of ed.: 7   Verse: b       
manasā caiva jānāti nidʰānaṃ yatra tiṣṭʰati \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
badʰvā karmamayīṃ mudrāṃ vajragarbʰasamādʰinā \
Line of ed.: 9   Verse: b       
tāṃ mudram āviśed yatra nidʰānaṃ tatra lakṣayet \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 11       
OṂ MAHĀ-MAṆI-RATNĀVIŚA HŪṂ \\
Line of ed.: 12       
OṂ MAṆI-PĪḌA DARŚAYA \\
Line of ed.: 13       
OṂ RATNA-SAMĀDʰI BRŪHI \\
Line of ed.: 14       
OṂ RATNĀVEŚA DARŚAYA \\
Strophe: 1 
Line of ed.: 15   Verse: a       
mahāmudrāṃ samādʰāya yatra kāyaṃ tu veṣṭayet \
Line of ed.: 16   Verse: b       
tatra ratnanidʰānaṃ tu jñātavyaṃ samayātmabʰiḥ \\ 1 \\

Page of ed.: 396  
Strophe: 2  
Line of ed.: 1   Verse: a       
badʰvā tu samayāgrīm vai yatrāviśya parispʰuṭet \
Line of ed.: 2   Verse: b       
nidʰānan tatra vijñeyaṃ mahāratnamayaṃ bʰaveet \\ 2 \\
Strophe: 3  
Line of ed.: 3   Verse: a       
samādʰimudrāṃ badʰvā vai yady āviśya svayaṃ punaḥ \
Line of ed.: 4   Verse: b       
brūyād yatra nidʰānaṃ tu mahāratnamayaṃ bʰavet \\ 3 \\
Strophe: 4  
Line of ed.: 5   Verse: a       
karmamudrāṃ tu badʰvā vai yadāviśya paramparaṃ \
Line of ed.: 6   Verse: b       
hastau bandʰe tu samayān nidʰin tatra vinirdeśed \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 7       
tatraiṣāṃ hr̥dayāni bʰavanti \\

Line of ed.: 8       
OṂ MAHĀ-RATNAKĀYA DARŚAYA RATNAṂ \\
Line of ed.: 9       
OṂ ĀKĀŚA-GARBʰA MAṆI-RATNA SPʰUṬA SPʰUṬA YATRA NIDʰIḤ \\
Line of ed.: 10       
OṂ MAṆI-RATNA JÑĀNA SVAYAṂ BRŪHI \\
Line of ed.: 11       
OṂ PUNAḤ SAMAYA BANDʰA DARŚAYASVA \\
Strophe: 1 
Line of ed.: 12   Verse: a       
badʰvā tu vai mahāmudrāṃ yatrāśaṅkā bʰavet tatʰā \
Line of ed.: 13   Verse: b       
tatra jñānena vijñeyaṃ nidʰānaṃ ratnasaṃbʰavaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 14   Verse: a       
yatra śaṅkā bʰavet tatra samayāgrīn tu bandʰayet \
Line of ed.: 15   Verse: b       
yadā mokṣaṃ svayaṃ yāyān nidʰin tatra vinirdiśet \\ 2 \\
Strophe: 3  
Line of ed.: 16   Verse: a       
samādʰimudrāṃ badʰvā vai śaṅkā yatra bʰaved dʰruvā \
Line of ed.: 17   Verse: b       
jñānam utpādya vijñeyaṃ nidʰis tatrāsti śāśvataḥ \\ 3 \\
Strophe: 4  
Line of ed.: 18   Verse: a       
yatra bʰūyo bʰavec cʰaṅkā karmamudrāṃ tu tatra vai \
Line of ed.: 19   Verse: b       
badʰnīyād vidʰivat tāṃ tu spʰuṭej jñeyo nidʰiḥ punaḥ \\ 4 \\
Strophe:   Verse:  

Page of ed.: 397  
Line of ed.: 1       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 2       
OṂ NIDʰI JÑĀNĀVIŚA \\
Line of ed.: 3       
OṂ RATNA SAMAYA MUÑCA NIDʰI BANDʰĀN \\
Line of ed.: 4       
OṂ DʰARMA RATNA BRŪHI NIDʰĀNAṂ \\
Line of ed.: 5       
OṂ SARVA-KARMĀṆI SPʰOṬAYA DARŚAYA NIDʰI BANDʰOTKṢIPA \\
Strophe: 1 
Line of ed.: 6   Verse: a       
mahāmudrāṃ tu sandʰāya nidʰānaṃ parimārgayet \
Line of ed.: 7   Verse: b       
yatrastʰasya samāveśo bʰavet tatra vinirdiśet \\ 1 \\
Strophe: 2  
Line of ed.: 8   Verse: a       
badʰvā samayāgrīn vai nidʰiṃ tu parimārgayet \
Line of ed.: 9   Verse: b       
yatrastʰo dr̥ḍʰatāṃ yāyān nidʰin tatra vinirdiśet \\ 2 \\
Strophe: 3  
Line of ed.: 10   Verse: a       
samādʰimudrāṃ sandʰāya nidʰānaṃ parimārgayet \
Line of ed.: 11   Verse: b       
yatrastʰo jñānavān bʰūyān nidʰin tatra vinirdiśet \\ 3 \\
Strophe: 4  
Line of ed.: 12   Verse: a       
badʰvā karmamayīṃ mudrāṃ nidʰiṃ tu parimārgayet \
Line of ed.: 13   Verse: b       
yatrastʰaḥ karmamudrāṃ tu bʰrāmayet tatra nirdiśet \\ 4 \\
Strophe:   Verse:  

Line of ed.: 14       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 15       
OṂ MAHĀ-RATNA PARĪKṢĀVIŚA \\
Line of ed.: 16       
OṂ RATNA SAMAYA DR̥ḌʰA DARŚAYA \\
Line of ed.: 17       
OṂ RATNA PARĪKṢĀ JÑĀNĀVIŚA \\
Line of ed.: 18       
OṂ MAṆI KARMA BʰRĀMAYA \\

Page of ed.: 398  
Line of ed.: 1       
tato maṇirahasyamudrājñānaṃ śikṣayet \\
Strophe: 1 
Line of ed.: 2   Verse: a       
dvayendriyasamāpattyā nidʰānaṃ parimārgayet \
Line of ed.: 3   Verse: b       
bʰāvayaṃs tu mahāmudrāṃ samāveśān nidʰiṃ labʰet \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
badʰvā tu samayāgrīn vai rāmayaṃs tu striyan tatʰā \
Line of ed.: 5   Verse: b       
yatra mudrā dr̥ḍʰībʰūyān nidʰin tatra vinirdiśet \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
dvayendriyasamāpattyā nidʰānaṃ parimārgayet \
Line of ed.: 7   Verse: b       
bʰāvayan jñānamudrāṃ tu nidʰijñānaṃ pravartate \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
badʰvā tu karmamudrāṃ vai dvayendriyasamādʰitaḥ \
Line of ed.: 9   Verse: b       
spʰuṭed yatra tu mudrā nidʰin tatra vinirdiśed \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
tatraiṣāṃ hr̥dayādi bʰavanti \

Line of ed.: 11       
OṂ MAHĀ-MAṆI SAṂYOGAVIŚA \\
Line of ed.: 12       
OṂ SAMAYA SAṂYOGA DR̥ḌʰO ME BʰAVA \\
Line of ed.: 13       
OṂ NIDʰI-JÑĀNĀVIŚĀVIŚA SAṂYOGA \\
Line of ed.: 14       
OṂ SARVA-KARMA SPʰOṬA SAṂYOGA \\

Line of ed.: 15       
tato mahāmaṇikulasarvamudrājñānaṃ śikṣayet \

Line of ed.: 16       
atʰa mahāmudrā bʰavanti \

Page of ed.: 399  
Strophe: (1) 
Line of ed.: 1     
yatʰālekʰyānusāratau bʰāvayaṃs tu mahāmudrāḥ \
Line of ed.: 2     
sarvārtʰottamaṃ si[dʰyati candramaṇḍalamadʰyastʰāḥ \\
Strophe:  Verse:  

Line of ed.: 3       
tato] mahāmudrāṇāṃ [kriyā bʰavanti \]
Strophe: 1 
Line of ed.: 4   Verse: a       
buddʰamudrā tu buddʰatvaṃ susiddʰir vajragarbʰayoḥ \
Line of ed.: 5   Verse: b       
ratnāṅk[śyā samākarṣet maṇirāmayānuramet \\ 1 \\
Strophe: 2  
Line of ed.: 6   Verse: a       
maṇyudagryā saṃtoṣakā] maṇidr̥ṣṭyārtʰahārikā \
Line of ed.: 7   Verse: b       
maṇimālābʰiṣekā tu maṇisūryā sutejadā \\ 2 \\
Strophe: 3  
Line of ed.: 8   Verse: a       
cintāmaṇir yatʰeccʰadā ratnahāsārtʰahārikā \
Line of ed.: 9   Verse: b       
dʰarmaratnā [prāptaṃ dʰarmaṃ tyā]gāgrī lābʰam uttamaṃ \\ 3 \\
Strophe: 4  
Line of ed.: 10   Verse: a       
ratnakośā mahākośaṃ maṇicakrādʰipatyatāṃ \
Line of ed.: 11   Verse: b       
bʰāṣāmārgeṇa siddʰis tu ratnavr̥ṣṭir mahādʰanaṃ \\ 4 \\
Strophe: 5  
Line of ed.: 12   Verse: a       
maṇipūjā supūjyatvaṃ ratnavarmā dr̥ḍʰaṃkarī \
Line of ed.: 13   Verse: b       
ratnadaṃṣṭrā hared artʰaṃ maṇimuṣṭyā tu sidʰyati \\ 5 \\
Strophe:   Verse:  

Page of ed.: 400  
Line of ed.: 1       
atʰātra mahāmaṇḍale samayamudrājñānaṃ bʰavati \
Strophe: 1 
Line of ed.: 2   Verse: a       
vajraratnamayī mudrā sarvabuddʰābʰiṣekadā \
Line of ed.: 3   Verse: b       
mahāvajramaṇiṃ badʰvā vajraratnaṃ tu sidʰyati \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
vajradvikaṃ maṇīkr̥tvā dʰanaṃ Vajradʰarāl labʰet \
Line of ed.: 5   Verse: b       
evāṅguṣṭʰavajreṇa maṇiṃ dadyād hr̥di stʰitaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
kuḍmalāgryā maṇiṃ badʰvā Lokeśo dʰanado bʰavet \
Line of ed.: 7   Verse: b       
vajrakarmamaṇin dadyān mahāviśvamaṇidʰvajaṃ \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
vajradʰātvagramaṇinā buddʰaratnatvam āpnuyāt \
Line of ed.: 9   Verse: b       
samāgragrā pr̥ṣṭʰasaṃkocā vajram aṅguṣṭʰabandʰataḥ \\ 4 \\
Strophe: 5  
Line of ed.: 10   Verse: a       
iyaṃ vajramaṇiḥ proktā vajragarbʰasya pāṇitaḥ \
Line of ed.: 11   Verse: b       
anayā buddʰamātrayā mahāvajramaṇiṃ labʰet \\ 5 \\
Strophe: 6  
Line of ed.: 12   Verse: a       
ratnavajrāṃ samādʰāya samamadʰyottʰitāṅkarāṃ \
Line of ed.: 13   Verse: b       
anayā baddʰamātrayā svabʰiṣekāpy avāpnuyāt \\ 6 \\
Strophe: 7  
Line of ed.: 14   Verse: a       
eva madʰyamānāmakaniṣṭʰā kuḍmalīkr̥tvā \
Line of ed.: 15   Verse: b       
anayā tu dʰanaṃ dadyād Avalokitanāmadʰr̥k \\ 7 \\
Strophe: 8  
Line of ed.: 16   Verse: a       
vajraratnaprayogeṇa tarjanyaṅguṣṭʰakanyasā \
Line of ed.: 17   Verse: b       
madʰyamābʰyāṃ nakʰasandʰānān samānāmāṅkurottʰitā \\ 8 \\
Page of ed.: 401  
Strophe: 9  
Line of ed.: 1   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya tarjanībʰyāṃ maṇīkr̥tā \
Line of ed.: 2   Verse: b       
prasāritāṅguṣṭʰamukʰā hr̥di sarvārtʰasiddʰidā \\ 9 \\
Strophe: 10  
Line of ed.: 3   Verse: a       
vajrabandʰaṃ samādʰāya madʰyamā maṇiyojitā \
Line of ed.: 4   Verse: b       
mudreyaṃ maṇicihnasya maṇiratnapradāyikā \\ 10 \\
Strophe: 11  
Line of ed.: 5   Verse: a       
sa evāṅkuśayogena tarjanībʰyāṃ samandʰitā \
Line of ed.: 6   Verse: b       
sarvārtʰakarṣaṇī mudrā maṇiratnāṅkuśī smr̥tā \\ 11 \\
Strophe: 12  
Line of ed.: 7   Verse: a       
eva vali[tāṃ kr̥tvā] tarjanyā tarjanī grahā \
Line of ed.: 8   Verse: b       
vāṇākarṣaṇāyogena karṣayan rāgayej jagat \\ 12 \\
Strophe: 13  
Line of ed.: 9   Verse: a       
eva sādʰukārā tu tarjanyaṅguṣṭʰayojitā \
Line of ed.: 10   Verse: b       
evāṅguṣṭʰasandʰānasaṃccʰannāgryāṅgulī tatʰā \\ 13 \\
Strophe: 14  
Line of ed.: 11   Verse: a       
aṅguṣṭʰāntarayoś caiva punar agryā mukʰe kṣaṇāt \
Line of ed.: 12   Verse: b       
maṇidr̥ṣṭis tu kʰyātā dr̥ṣṭyartʰānāṃ prahārikā \\ 14 \\
Strophe: 15  
Line of ed.: 13   Verse: a       
sarvārtʰasiddʰimālā tu svabʰiṣekapradāyikā \
Line of ed.: 14   Verse: b       
eva hr̥daye 'ṅguṣṭʰamukʰasandʰānayojitā \\ 15 \\
Strophe: 16  
Line of ed.: 15   Verse: a       
hr̥daye maṇisūryā tu mahātejaḥpradāyikā \
Line of ed.: 16   Verse: b       
mūrdʰnistʰā ca samānāma patākāgravidāritā \\ 16 \\
Strophe: 17  
Line of ed.: 17   Verse: a       
mahāvajramaṇi pūrvaṃ sarvāśāparipūrikā \
Line of ed.: 18   Verse: b       
eva hāsasaṃstʰā tu līlayā parivartitā \\ 17 \\
Page of ed.: 402  
Strophe: 18  
Line of ed.: 1   Verse: a       
ratnāṭṭahāsanāmnā vai hāsāt sarvārtʰakārikā \
Line of ed.: 2   Verse: b       
sarvāgramaṇipadmā tu dʰanahārī samādʰinā \\ 18 \\
Strophe: 19  
Line of ed.: 3   Verse: a       
evāntyādidānā tu mahādānapradāyikā \
Line of ed.: 4   Verse: b       
adʰargatasamāṅguṣṭʰatarjanī maṇisaṃstʰitā \\ 19 \\
Strophe: 20  
Line of ed.: 5   Verse: a       
maṇikośā hared artʰān jagatāṃ vikrameṇa tu \
Line of ed.: 6   Verse: b       
vajrabandʰāgracakrā tu samāṅgustʰapraveśitā \\ 20 \\
Strophe: 21  
Line of ed.: 7   Verse: a       
tarjanīmaṇisaṃstʰānāc cakravartitvadāyikā \
Line of ed.: 8   Verse: b       
evāñjalī mukʰabandʰe samuddʰr̥tā \\ 21 \\
Strophe: 22  
Line of ed.: 9   Verse: a       
sa tu sandʰāya vācā vai svājñayā harate dʰanaṃ \
Line of ed.: 10   Verse: b       
mahāvajramaṇiṃ badʰvā ratnavarṣa[pravarṣitā] \\ 22 \\
Strophe: 23  
Line of ed.: 11   Verse: a       
sarvāṅguly upastobʰā tu catuḥśo varṣate dʰanaṃ \
Line of ed.: 12   Verse: b       
mahāvajramaṇiṃ badʰvā nr̥tyann uṣṇīṣamadʰyataḥ \\ 23 \\
Strophe: 24  
Line of ed.: 13   Verse: a       
saṃpūjya vidʰivat sarvaiḥ sarvaratnaiḥ saṃpūjyate \
Line of ed.: 14   Verse: b       
[sarvārtʰasiddʰi]mudrāṃ tu kaṇṭʰadeśe pariṣvajet \\ 24 \\
Strophe: 25  
Line of ed.: 15   Verse: a       
maṇibandʰeti vikʰyātā rakṣā kavacinī smr̥tā \
Line of ed.: 16   Verse: b       
eva sarvasiddʰayartʰā yakṣayogā mukʰastʰitā \\ 25 \\
Strophe: 26  
Line of ed.: 17   Verse: a       
maṇidaṃṣṭreti [vikʰyā]tā bʰayāt sarvārtʰahāriṇī \
Line of ed.: 18   Verse: b       
vajrabandʰaṃ dr̥ḍʰīkr̥tya kuñcitāgryā suyantritā \\ 26 \\
Page of ed.: 403  
Strophe: 27  
Line of ed.: 1   Verse: a       
saṃgr̥hyāṅguṣṭʰayoḥ samyag maṇimuṣṭis tu siddʰidā \
Line of ed.: 2   Verse: b       
pūjāgrasamayānāṃ tu vajradʰātuprayogataḥ \\ 27 \\
Strophe: 28  
Line of ed.: 3   Verse: a       
yatʰāvan maṇiyogena samayāgryo 'tra kalpitāḥ \
Line of ed.: 4   Verse: b       
madʰyamā maṇiyogena eva tu vikalpitāḥ \\ 28 \\
Strophe: (29)  
Line of ed.: 5   Verse: a       
ekāṅkuśyādiyogena sarvakarmaprasādʰikā \\
Strophe:   Verse:  
Line of ed.: 6    
iti \\   \\

Line of ed.: 7       
atʰa mahāmaṇikuladʰarmamudrājñānaṃ bʰavanti,
Strophe: (1) 
Line of ed.: 8   Verse: a          
TRAḤ, GRAḤ, TRIḤ, HRĪḤ, ŚRĪḤ, IḤ, RAḤ, HAḤ,
Line of ed.: 9              
DʰRĪḤ, DʰĪḤ, KR̥, , RO, ḌʰAḤ, YA, AḤ \
Line of ed.: 10   Verse: b       
ratnamuṣṭiṃ dvidʰīkr̥tya karmamudrās tu sādʰayed \\
Strophe:   Verse:  
Line of ed.: 11    
iti \\   \\

Line of ed.: 12       
Sarvatatʰāgatakarmasamayān Mahākalparājāt Sarvārtʰasiddʰimahāmaṇḍalavidʰivistaraḥ
Line of ed.: 13    
samāptaḥ \



Chapter: 20  
Page of ed.: 404  
CHAPTER 20

Line of ed.: 1 
RATNA-GUHYA-MUDRĀ-MAṆḌALA-VIDHI-VISTARA


Line of ed.: 2       
atʰa bʰagavān punar api sarvatatʰāgatābʰiṣekadʰāraṇīsamayasaṃbʰavaratnādʰiṣṭʰānaṃ
Line of ed.: 3    
nāma samādʰiṃ samāpadyemāṃ
Line of ed.: 4    
svamudrām abʰāṣat

Line of ed.: 5       
OṂ VAJRA RATNA STŪPE HŪṂ \\

Line of ed.: 6       
atʰa Vajrapāṇir mahābodʰisattva imāṃ svakulasaṃbʰavāṃ
Line of ed.: 7    
mudrām abʰāṣat

Line of ed.: 8       
OṂ VAJRĀBʰIṢEKA MĀLE ABʰIṢIÑCA SAMAYE HŪṂ \\

Line of ed.: 9       
atʰa Vajragarbʰo bodʰisattvo mahāsattva imāṃ svamudrām
Line of ed.: 10    
abʰāṣat

Line of ed.: 11       
OṂ VAJRA RATNĀBʰIṢEKE HŪṂ \\

Page of ed.: 405  
Line of ed.: 1       
atʰa Vajranetro bodʰisattvo mahāsattva imāṃ svamudrām
Line of ed.: 2    
abʰāṣat

Line of ed.: 3       
OṂ VAJRA DʰARMĀBʰIṢIÑCA MĀṂ \\

Line of ed.: 4       
atʰa Vajraviśvo bodʰisattvo mahāsattva imāṃ svamudrām
Line of ed.: 5    
abʰāṣat

Line of ed.: 6       
OṂ SARVĀBʰIṢEKA PŪJĀ SAMAYE HŪṂ \\


Delineation of the mandala


Line of ed.: 7       
atʰa bʰagavān āryĀkāśagarbʰo bodʰisattvo mahāsattva idaṃ
Line of ed.: 8    
svakulasamayamudrāmaṇḍalam abʰāṣat \
Strophe: 1 
Line of ed.: 9   Verse: a       
atʰātaḥ saṃpravakṣyāmi mudrāmaṇḍalam uttamaṃ \
Line of ed.: 10   Verse: b       
vajradʰātupratīkāśaṃ ratnaguhyam iti smr̥taṃ \\ 1 \\
Strophe: 2  
Line of ed.: 11   Verse: a       
mahāmaṇḍalayogana sūtrayet sarvamaṇḍalaṃ \
Line of ed.: 12   Verse: b       
tasya madʰye yatʰānyāyaṃ buddʰamudrāṃ samālikʰet \\ 2 \\
Strophe: (3)  
Line of ed.: 13   Verse: a       
paryaṅkastʰaṃ maṇiṃ pūrvaṃ vajradʰātoḥ puro likʰet \
Line of ed.: 14   Verse: b       
maṇimālāṃ maṇīṃ padme maṇiṃ maṇiparīvr̥ttaṃ \\
Strophe:   Verse:  

Page of ed.: 406  
Line of ed.: 1       
tatrāsāṃ mudrā bʰavanti \

Line of ed.: 2       
OṂ TRAḤ \\
Line of ed.: 3       
OṂ MAṆI-SAMAYE HŪṂ \\
Line of ed.: 4       
OṂ MAṆI-RATNĀBʰIṢEKAMĀLE HŪṂ \\
Line of ed.: 5       
OṂ MAṆI-RATNA-PADMI HŪṂ \\
Line of ed.: 6       
OṂ MAṆI-RATNA-VR̥ṢṬI SAMAYE HŪṂ \\
Strophe: 1 
Line of ed.: 7   Verse: a       
vajravegena niṣkramya sarvasiddʰes tu maṇḍale \
Line of ed.: 8   Verse: b       
vajraratnasya madʰye tu mahāratnamaṇiṃ likʰet \\ 1 \\
Strophe: 2  
Line of ed.: 9   Verse: a       
tasya pārśveṣu sarveṣu svamudrāmaṇisaṃyutā \
Line of ed.: 10   Verse: b       
yatʰāvad anupūrveṇa ratnācāryaḥ samālikʰet \\ 2 \\
Strophe:   Verse:  

Line of ed.: 11       
tatrāsāṃ mudrā bʰavanti \

Line of ed.: 12       
OṂ SARVĀRTʰA-SIDDʰI-PRADE MAHĀ-VAJRA-RATNA-SAMAYA
Line of ed.: 13          
MAṆI SARVĀRTʰĀN ME SĀDʰAYA DʰĀRAṆĪ HŪṂ \\
Line of ed.: 14       
OṂ MAṆI-RATNĀKARṢE HŪṂ \\
Line of ed.: 15       
OṂ MAṆI-RATNA-SAMAYĀṄKUŚY-ĀKARṢAYA MAṆI-KULAṂ JAḤ \\
Line of ed.: 16       
OṂ MAṆI-RĀGA-SAMAYE HŪṂ \\
Line of ed.: 17       
OṂ MAṆI-SĀRTʰI HŪṂ \\

Page of ed.: 407  
Strophe: 1 
Line of ed.: 1   Verse: a       
vajravegena cākramya dvitīyaṃ maṇḍalaṃ tatʰā \
Line of ed.: 2   Verse: b       
tatra madʰye maṇiṃ lekʰyaṃ netradvikasamandʰitan \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
tasyās tu sarvapārśveṣu yatʰāvad anapūrvaśaḥ \
Line of ed.: 4   Verse: b       
maṇicihnasamopetāḥ svamudrās tu samālikʰet \\ 2 \\
Strophe:   Verse:  

Line of ed.: 5       
tatrāsāṃ mudrā bʰavanti \\

Line of ed.: 6       
OṂ VAJRA MAṆI RATNA NETRĀNAYA VAŚĪ-KURU SARVĀRTʰA
Line of ed.: 7          
SAṂPADAḤ ŚĪGʰRAṂ DR̥ṢṬYĀṄKUŚĪ HŪṂ \\
Line of ed.: 8       
OṂ VAJRA MAṆI RATNA MĀLE 'BʰIṢIÑCA HŪṂ \\
Line of ed.: 9       
OṂ MAṆI RATNA SŪRYE JVĀLAYA SARVAṂ MAHĀ-TEJINI HŪṂ \\
Line of ed.: 10       
OṂ MAṆI CANDRA DʰVAJĀGRI HŪṂ \\
Line of ed.: 11       
OṂ MAṆI HĀSE HASA HŪṂ \\
Strophe: 1 
Line of ed.: 12   Verse: a       
vajravegena cākramya maṇipadmaṃ samālikʰet \
Line of ed.: 13   Verse: b       
tasya pārśveṣu sarveṣu yatʰāvad anupūrvaśaḥ \\ 1 \\
Strophe:   Verse:  

Line of ed.: 14       
tatrāsāṃ mudrāṃ bʰavanti \
Page of ed.: 408  
Line of ed.: 1       
OṂ MAṆI SAMĀDʰI PADMINI HŪṂ \\
Line of ed.: 2       
OṂ MAṆI RATNA TYĀGA SAMAYE HŪṂ \\
Line of ed.: 3       
OṂ MAṆI SAMAYA KOŚE HŪṂ \\
Line of ed.: 4       
OṂ MAṆI SAMAYA CAKRE HŪṂ \\
Line of ed.: 5       
OṂ MAṆI BʰĀṢĀGRI HŪṂ \\
Strophe: 1 
Line of ed.: 6   Verse: a       
vajravegena cākramya caturtʰaṃ maṇḍalottamaṃ \
Line of ed.: 7   Verse: b       
tatrastʰaṃ ratnavr̥ṣṭyā tu vajraṃ ratnasamandʰitaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 8   Verse: a       
saṃlikʰeta yatʰāvat tu karmamudrāparivr̥taṃ \
Line of ed.: 9   Verse: b       
maṇicihnaprayogais tu yatʰāvad anupūrvaśaḥ \\ 2 \\
Strophe:   Verse:  

Line of ed.: 10       
atʰāsāṃ mudrā bʰavanti \

Line of ed.: 11       
OṂ RATNA VR̥ṢṬI SĀDʰAYA MAHĀ-MAṆI HŪṂ \\
Line of ed.: 12       
OṂ MAHĀ-PŪJĀ SAMAYE NR̥TYA AḤ \\
Line of ed.: 13       
OṂ MAṆI-RATNA SAMAYA RAKṢE HAṂ \\
Line of ed.: 14       
OṂ VAJRA MAṆI-RATNA DRAṂṢṬRĀ-KARĀLE HARA HARA HŪṂ \\
Line of ed.: 15       
OṂ MAṆI SAMAYA MUṢṬI HŪṂ \\


Page of ed.: 409  
Initiation into the mandala


Line of ed.: 1       
atʰātra maṇiguhyamaṇḍale yatʰāvat karma kr̥tvā,
Line of ed.: 2    
śiṣyāṃ praveśya, brūyāt \ "na tvayā kasyacid ayaṃ nayo
Line of ed.: 3    
vaktavyaḥ \ te mahādārindryam akālakriyā narakapatanaṃ
Line of ed.: 4    
syād", ity uktvā svamaṇisamayajñānāny utpādayet \


Mudra


Strophe: 1 
Line of ed.: 5   Verse: a       
vajraratnaṃ nabʰe likʰya vajraratnasamādʰinā \
Line of ed.: 6   Verse: b       
ātmanas tu lalāṭe vai stʰāpya rājā bʰaved dʰruvaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 7   Verse: a       
vajraratnaṃ samālikʰya samayāgrīn tu bandʰayet \
Line of ed.: 8   Verse: b       
stʰāpyābʰiṣekastʰāneṣu rājyatvaṃ bʰavate dʰruvaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 9   Verse: a       
vajraratnaṃ samālikʰya vajraratnasamādʰinā \
Line of ed.: 10   Verse: b       
tajjñānaratnaṃ saṃstʰāpya bʰaved rājā svayaṃ kr̥taḥ \\ 3 \\
Strophe: 4  
Line of ed.: 11   Verse: a       
vajraratnaṃ nabʰe likʰya karmamudrāṃ tu bandʰayet \
Line of ed.: 12   Verse: b       
svastʰāne tat pratiṣṭʰāpya bʰaved rājā svayaṃ kr̥ta \\ iti \\ 4 \\
Strophe:   Verse:  


Line of ed.: 13       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 14       
MAHĀ-VAJRA RATNĀBʰIṢIÑCA MĀṂ \\
Line of ed.: 15       
SAMAYA RATNĀBʰIṢIÑCA MĀṂ \\
Line of ed.: 16       
DʰARMA RATNĀBʰIṢIÑCA MĀṂ \\
Line of ed.: 17       
KARMA RATNĀBʰIṢIÑCA MĀM \\
Strophe: 1 
Line of ed.: 18   Verse: a       
vajraratnaṃ tu hr̥daye mahāmudrāṃ tu bʰāvayet \
Line of ed.: 19   Verse: b       
bʰāvayann abʰiṣekaṃ tu prāpnoti paramādbʰutaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 20   Verse: a       
vajraratnaṃ lalāṭe tu bʰāvayaṃ susamāhitaḥ \
Line of ed.: 21   Verse: b       
badʰvā vai ratnavajrān tu bʰaved rājā tu sarvataḥ \\ 2 \\

Page of ed.: 410  
Strophe: 3  
Line of ed.: 1   Verse: a       
vajraratnaṃ tu jihvāyāṃ vajraratnasamādʰinā \
Line of ed.: 2   Verse: b       
bʰāvayann abʰiṣekaṃ prāpnuyād dʰarmarājyatāṃ \\ 3 \\
Strophe: 4  
Line of ed.: 3   Verse: a       
vajraratnaṃ svam uṣṇīṣe bʰāvayaṃ susamāhitaḥ \
Line of ed.: 4   Verse: b       
badʰvā vai karmamudrāṃ tu bʰaved rājā sukarmakr̥d \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 5       
atʰāsāṃ hr̥dayāni bʰavanti \

Line of ed.: 6       
OṂ VAJRA RATNA-HR̥DAYĀBʰIṢIÑCA HOḤ \\
Line of ed.: 7       
OṂ VAJRA RATNĀBʰIṢEKA TRAḤ \\
Line of ed.: 8       
OṂ VAJRA RATNA-JÑĀNĀBʰIṢIÑCA VAṂ \\
Line of ed.: 9       
OṂ VAJRA RATNOṢṆĪṢĀDʰĪTIṢṬʰASVA MĀṂ \\
Strophe: 1 
Line of ed.: 10   Verse: a       
paṭādiṣu samālikʰya vajraratnaṃ svam ātmanā \
Line of ed.: 11   Verse: b       
bʰāvayaṃs tu mahāmudrāṃ mahārājā bʰavet sa tu \\ 1 \\
Strophe: 12  
Line of ed.: 12   Verse: a       
paṭādiṣu samālikʰya [vajraratna]m anuttaraṃ \
Line of ed.: 13   Verse: b       
bʰāvayet sattvavajrāṃ tu samayānāṃ bʰavet patiḥ \\ 12 \\
Strophe: 13  
Line of ed.: 14   Verse: a       
paṭādiṣu samālikʰya vajraratnaṃ svam ātmanā \
Line of ed.: 15   Verse: b       
bʰāvayaṃ dʰyānamudrāṃ tu bʰave[d dʰarmapatir dʰruvaṃ] \\ 13 \\
Strophe: 4  
Line of ed.: 16   Verse: a       
paṭādiṣu samālikʰya vajraratnam anuttaraṃ \
Line of ed.: 17   Verse: b       
bʰāvayet karmamudrāṃ tu bʰavet karmādʰipaḥ svayam \\ iti \\ \\ 4 \\
Strophe:   Verse:  

Page of ed.: 411  
Line of ed.: 1       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 2       
VAJRA RATNA [BIMBĀDʰITIṢṬʰA] \\
Line of ed.: 3       
VAJRA RATNA BIMBA PRATIṢṬʰA \\
Line of ed.: 4       
VAJRA RATNA BIMBĀVIŚA \\
Line of ed.: 5       
VAJRA RATNA BIMBA KURU \\
Strophe: 1 
Line of ed.: 6   Verse: a       
sauvarṇaṃ vātʰa raupyaṃ vajraratnaṃ tu bʰāvayet \
Line of ed.: 7   Verse: b       
anyaratnamayaṃ vāpi hr̥di bʰāvyābʰiṣicyate \\ 1 \\
Strophe: 2  
Line of ed.: 8   Verse: a       
sauvarṇam anyaratnaṃ vajraratnaṃ tv anuttaraṃ \
Line of ed.: 9   Verse: b       
stʰāpya bʰūyo lalāṭe tu bʰaved rājā mahādʰanaḥ \\ 2 \\
Strophe: 3  
Line of ed.: 10   Verse: a       
sauvarṇam anyaratnaṃ vajraratnan tu bʰāvayet \
Line of ed.: 11   Verse: b       
svamukʰe caiva prakṣipya bʰaved vācāṃ patis tu saḥ \\ 3 \\
Strophe: 4  
Line of ed.: 12   Verse: a       
sauvarṇam anyaratnaṃ vajraratnan tu bʰāvayet \
Line of ed.: 13   Verse: b       
uṣṇīṣe bʰāvayaṃ bʰūyo sarvakarmapatir bʰaved \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 14       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 15       
OṂ VAJRA RATNA HR̥DAYĀBʰARAṆA HŪṂ \\
Line of ed.: 16       
OṂ VAJRA RATNĀBʰIṢEKA MAHĀRTʰA-PRADA \\
Line of ed.: 17       
OṂ VAJRA RATNA VĀCAS-PATE \\
Line of ed.: 18       
OṂ VAJRA RATNA MAHĀ-KARMA-PATE \\

Page of ed.: 412  
Line of ed.: 1       
tato maṇikulasamayamudrārahasya jñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 2   Verse: a       
mahāvajramaṇiṃ badʰvā tan maṇiṃ strībʰage tatʰā \
Line of ed.: 3   Verse: b       
praveśya tu mahāmudrāṃ bʰāvayan siddʰim āpnute \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
samayāgryā maṇiṃ badʰvā strībʰage samayagryayā \
Line of ed.: 5   Verse: b       
bandʰayā tu bʰavet siddʰir abʰiṣekeṣu sarvataḥ \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
mahāvajramaṇiṃ badʰvā dʰarmamudrāṃ tu bʰāvayan \
Line of ed.: 7   Verse: b       
tan maṇiṃ strībʰage vidʰvā bʰavet siddʰir anuttarā \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
karmamudrāmaṇiṃ vidʰvā strībʰage karmamudrayā \
Line of ed.: 9   Verse: b       
bandʰayā tu bʰavet siddʰiḥ sarvakarmasv anuttaram \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
tatrāsāṃ hr̥dayāni bʰavanti \

Line of ed.: 11       
OṂ MAHĀ SIDDʰIḤ \\
Line of ed.: 12       
OṂ SAMAYĀBʰIṢEKA SIDDʰIḤ \\
Line of ed.: 13       
OṂ DʰARMA SIDDʰIḤ \\
Line of ed.: 14       
OṂ KARMA SIDDʰIḤ \\

Page of ed.: 413  
Line of ed.: 1       
atʰātra maṇḍale mahāmudrābandʰo bʰavati \
Strophe: 1 
Line of ed.: 2   Verse: a       
ratnavajrāṅkurāṃ badʰvā madʰyānāmāntimāṅgulī \
Line of ed.: 3   Verse: b       
prasāritās tu saṃdʰāya mūrdʰni stʰāpyāgrasiddʰidā \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
vajrabandʰaṃ samādʰāya grantʰitāgryā yuyorṇagā \
Line of ed.: 5   Verse: b       
dvayaṅguṣṭʰānāmikā vajrā parivartyābʰiṣekadā \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
vajraratnaprayogeṇa eva parivartitā \
Line of ed.: 7   Verse: b       
tarjanyagramukʰā saṅgād abʰiṣekan dadāti \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
evāṅguṣṭʰajyeṣṭʰābʰyāṃ dʰarmavajraprayogataḥ \
Line of ed.: 9   Verse: b       
badʰvā lalāṭagā caiva mahādʰarmābʰiṣekadā \\ 4 \\
Strophe: 5  
Line of ed.: 10   Verse: a       
karmavajrāṃ samādʰāya lalāṭe parivartya vai \
Line of ed.: 11   Verse: b       
sarvābʰiṣekamālāṃ tu stʰāpayann abʰiṣiñcati \\ 5 \\
Strophe: 6  
Line of ed.: 12   Verse: a       
ratnasaṃbʰavamudrāṃ tu samayāṃ vajradʰātujāṃ \
Line of ed.: 13   Verse: b       
badʰvā ratnapratiṣṭʰāṃ tu lalāṭe tv abʰiṣicyate \\ 6 \\
Strophe: 7  
Line of ed.: 14   Verse: a       
aṅguṣṭʰā bandʰaparyaṅkā tarjanīdvayasandʰitā \
Line of ed.: 15   Verse: b       
maṇir mukʰāgryayoḥ kuryān mahāvajramaṇiṃ labʰet \\ 7 \\
Strophe: 8  
Line of ed.: 16   Verse: a       
vajrabandʰaṃ samādʰāya maṇimuṣṭiṃ prasārayet \
Line of ed.: 17   Verse: b       
maṇis tu madʰyamābʰyāṃ tu maṇimālābʰiṣekadā \\ 8 \\
Strophe: 9  
Line of ed.: 18   Verse: a       
vajrabandʰaṃ samādʰāya madʰyamā maṇiyojitā \
Line of ed.: 19   Verse: b       
dvyagrānāmavikāsā tu padmaṅ kr̥tvā tuṃ sidʰyati \\ 9 \\
Page of ed.: 416  
Strophe: 10  
Line of ed.: 1   Verse: a       
madʰyamābʰyāṃ maṇiṃ badʰvā sarvāṅgulyaḥ samuccʰitāḥ \
Line of ed.: 2   Verse: b       
bʰāvayaṃs tu maṇīn eva bʰavet suparivāravān \\ 10 \\
Strophe: 11  
Line of ed.: 3   Verse: a       
vajraratnaṃ samādʰāya [madʰyamāṅ]guṣṭʰayogataḥ \
Line of ed.: 4   Verse: b       
samānāmakaniṣṭʰā tu jihvā mukʰe maṇipradā \\ 11 \\
Strophe: 12  
Line of ed.: 5   Verse: a       
eva tarjanī vajrā tatstʰā eva tatʰāṅkuśī \
Line of ed.: 6   Verse: b       
tarjanyā tarjanī karṣā [tābʰyan tuṣṭipradāyi]kā \\ 12 \\
Strophe: 13  
Line of ed.: 7   Verse: a       
madʰyamābʰyāṃ maṇiṃ badʰvā dvyagrasaṃkocasaṃstʰitā \
Line of ed.: 8   Verse: b       
badʰvānāmāṅgulimukʰān aṅguṣṭʰadvayaccʰāditā \\ 13 \\
Strophe: 14  
Line of ed.: 9   Verse: a       
eva sūryāvartā tu mūrdʰni bāhuprasāritā \
Line of ed.: 10   Verse: b       
maṇiṃ dʰvajāgrakeyūrā hāsayogena yojitā \\ 14 \\
Strophe: 15  
Line of ed.: 11   Verse: a       
vajrabandʰaṃ samādʰāya jyeṣṭʰānāmamukʰoccʰitā \
Line of ed.: 12   Verse: b       
tābʰiḥ padmaṃ tu saṃbʰāvya madʰyamāmyāṃ maṇīkr̥tā \\ 15 \\
Strophe: 16  
Line of ed.: 13   Verse: a       
evāntyapradānā tu vajrakośaprayojitā \
Line of ed.: 14   Verse: b       
vajracakraprayogā tu eva mukʰatoddʰr̥tā \\ 16 \\
Strophe: 17  
Line of ed.: 15   Verse: a       
vajraratnāṅkurāṃ badʰvā sarvāṅgulyaḥ prasārayet \
Line of ed.: 16   Verse: b       
tāṃ tu mūrdʰni pratiṣṭʰāpya ratnavr̥ṣṭis tu varṣayet \\ 17 \\
Strophe: 18  
Line of ed.: 17   Verse: a       
eva cakrayogā tu hr̥di ratnadvidʰīkr̥tā \
Line of ed.: 18   Verse: b       
maṇigrahāgradaṃṣṭrā tu muṣṭir madʰyamasandʰite- \\ ti \\ 18 \\
Strophe:   Verse:  

Page of ed.: 414  
Line of ed.: 1       
tataḥ samayamudrājñānaṃ śikṣayet \
Strophe: (1) 
Line of ed.: 2   Verse: a       
etā eva mahāmudrāḥ saṃpuṭīkr̥tya bandʰayet \
Line of ed.: 3   Verse: b       
guhyaguhyāḥ samāsena siddʰin dadyuś caturguṇam \\
Strophe:   Verse:  
Line of ed.: 4    
iti \\   \\
Strophe: (2) 
Line of ed.: 5   Verse: a       
yatʰāvad vajraguhye tu sarvakālaṃ na bandʰayet \
Line of ed.: 6   Verse: b       
ataḥ paraṃ pravakṣyāmi dʰarbʰamudrāḥ samāsata \\ iti \\
Strophe: (3)  
Line of ed.: 7   Verse: a          
TRAIḤ GRAIḤ HAIḤ SAIḤ GRYAḤ KʰA DVYAIḤ HAIḤ
Line of ed.: 8              
DʰRAIḤ DʰYAIḤ KRAIḤ VAIḤ KRAYAIḤ RAI YYAḤ MAIḤ \
Line of ed.: 9   Verse: b       
guhyaguhyāgramuṣṭistu dvidʰīkr̥tya sarvakarmikā \\
Strophe:   Verse:  
Line of ed.: 10    
iti \\   \\

Line of ed.: 11       
Sarvatatʰāgatakarmasamayāt Mahākalparājād
Line of ed.: 12    
Ratnaguhyamudrāmaṇḍalavidʰivistaraḥ samāptaḥ \\



Chapter: 21  
Page of ed.: 416  
CHAPTER 21

Line of ed.: 1 
JÑĀNA-MAṆḌALA-VIDHI-VISTARA

Emanation of deities from samadhi


Line of ed.: 2       
atʰa bʰagavān punar api sarvatatʰāgatābʰiṣekajñānasamayasaṃbʰavādʰiṣṭʰānan
Line of ed.: 3    
nāma samādʰiṃ samāpadyemaṃ svavidyottamam
Line of ed.: 4    
abʰāṣat

Line of ed.: 5       
OṂ SARVA-TATʰĀGATĀBʰIṢEKA-JÑĀNOTTAMA HŪṂ \\

Line of ed.: 6       
atʰa Vajrapāṇir mahābodʰisattva imaṃ svavidyottamam
Line of ed.: 7    
abʰāṣat

Line of ed.: 8       
OṂ VAJRA-JÑĀNĀBʰIṢEKA-SAMAYA HŪṂ \\

Line of ed.: 9       
atʰa Vajragarbʰo bodʰisattvo mahāsattva imaṃ svavidyottamam
Line of ed.: 10    
abʰāṣat

Line of ed.: 11       
OṂ MAṆI-RATNĀBʰIṢEKA-JÑĀNA HŪṂ \\

Page of ed.: 417  
Line of ed.: 1       
atʰa Vajranetro bodʰisattvo mahāsattva imaṃ svavidyottamam
Line of ed.: 2    
abʰāṣat

Line of ed.: 3       
OṂ DʰARMĀBʰIṢEKA-JÑĀNAṂ HŪṂ \\

Line of ed.: 4       
atʰa Vajraviśvo bodʰisattvo mahāsattvaḥ imaṃ svavidyottamam
Line of ed.: 5    
abʰāṣat

Line of ed.: 6       
OṂ SARVĀBʰIṢEKA-JÑĀNA HŪṂ \\


Delineation of the mandala


Line of ed.: 7       
atʰĀkāśagarbʰo bodʰisattvo mahāsattvaḥ idaṃ svakulajñānamaṇḍalamam
Line of ed.: 8    
abʰāṣat \
Strophe: 1 
Line of ed.: 9   Verse: a       
atʰātaḥ saṃpravakṣyāmi jñānamaṇḍalam uttamaṃ \
Line of ed.: 10   Verse: b       
vajradʰātupratīkāśaṃ ratnajñānam iti smr̥taṃ \\ 1 \\
Strophe: 2  
Line of ed.: 11   Verse: a       
mahāmaṇḍalayogena sūtrayet sarvamaṇḍalaṃ \
Line of ed.: 12   Verse: b       
hr̥di cihnās tu saṃlekʰyā dʰarmamaṇḍalayogata \\ iti \\ 2 \\
Strophe:   Verse:  

Line of ed.: 13       
atʰātra mahāmaṇḍale jñānahr̥dayāni bʰavanti \

Line of ed.: 14       
OṂ SARVĀRTʰA SIDDʰI JÑĀNA HŪṂ \\ 1 \\
Page of ed.: 418   Line of ed.: 1       
OṂ MAṆI JÑĀNA HŪṂ \\ 2 \\
Line of ed.: 2       
OṂ MAṆI JÑĀNĀṄKUŚA \\ 3 \\
Line of ed.: 3       
OṂ MAṆI JÑĀNA RĀGA \\ 4 \\
Line of ed.: 4       
OṂ MAṆI JÑĀNA TUṢṬI \\ 5 \\
Line of ed.: 5       
OṂ JÑĀNA DR̥ṢṬI MAṆI HŪṂ \\ 6 \\
Line of ed.: 6       
OṂ JÑĀNĀBʰIṢEKA \\ 7 \\
Line of ed.: 7       
OṂ MAṆI JÑĀNA SŪRYA \\ 8 \\
Line of ed.: 8       
OṂ MAṆI JÑĀNA DʰVAJA \\ 9 \\
Line of ed.: 9       
OṂ MAṆI JÑĀNĀṬṬA-HĀSA \\ 10 \\
Line of ed.: 10       
OṂ MAṆI JÑĀNA PADMA HŪṂ \\ 11 \\
Line of ed.: 11       
OṂ JÑĀNA MAṆI TYĀGA \\ 12 \\
Line of ed.: 12       
OṂ JÑĀNA MAṆI KOŚA \\ 13 \\
Line of ed.: 13       
OṂ JÑĀNA MAṆI CAKRA \\ 14 \\
Line of ed.: 14       
OṂ JÑĀNA MAṆI BʰĀṢA \\ 15 \\
Line of ed.: 15       
OṂ JÑĀNA MAṆI RATNA VARṢA \\ 16 \\
Line of ed.: 16       
OṂ MAṆI JÑĀNA NR̥TYA PŪJĀ SAMAYA HŪṂ \\ 17 \\
Line of ed.: 17       
OṂ MAṆI JÑĀNA RAKṢA \\ 18 \\
Line of ed.: 18       
OṂ MAṆI JÑĀNA YAKṢA \\ 19 \\
Line of ed.: 19       
OṂ MAṆI JÑĀNA MUṢṬI \\ 20 \\


Page of ed.: 419  
Initiation into the mandala


Line of ed.: 1       
atʰātra maṇḍale yatʰāvad vidʰivistaraṃ kr̥tvā, śiṣyān
Line of ed.: 2    
evaṃ brūyāt \ "na tvayā adr̥ṣṭadʰarmamaṇḍalasya vaktavyaṃ \
Line of ed.: 3    
te maraṇakālaḥ śīgʰram evāsiddʰasya syād", ity uktvā,
Line of ed.: 4    
maṇikuladʰarmajñānāny utpādayet \
Strophe: 1 
Line of ed.: 5   Verse: a       
Vajragarbʰa samālikʰya paṭādiṣu samādʰinā \
Line of ed.: 6   Verse: b       
bʰāvayan yācayed artʰān dehi ratna iti brūvan \\ 1 \\
Strophe: 2  
Line of ed.: 7   Verse: a       
Vajragarbʰaṃ samālikʰya paṭādiṣu samādʰinā \
Line of ed.: 8   Verse: b       
bʰāvayan yācayed ratnāṃ dehi dehīti vāg brūvan \\ 2 \\
Strophe: 3  
Line of ed.: 9   Verse: a       
Vajragarbʰaṃ samālikʰya paṭādiṣu vibʰāvayan \
Line of ed.: 10   Verse: b       
samāpattyā tu saddʰarmaṃ dehi jñāneti yācayan \\ 3 \\
Strophe: 4  
Line of ed.: 11   Verse: a       
Vajragarbʰaṃ samālikʰya paṭādiṣu vibʰāvayan \
Line of ed.: 12   Verse: b       
samāpattyā tu satkarma dehīti yācayed iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 13       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 14       
OṂ DEHI SARVĀRTʰĀN BʰAGAVAN VAJRA-GARBʰA \\
Line of ed.: 15       
OṂ DEHI SARVA-RATNĀN BʰAGAVAN VAJRA-GARBʰA \\
Line of ed.: 16       
OṂ DEHI SAD-DʰARMA BʰAGAVAN VAJRA-GARBʰA SAT-SATTVA \\
Line of ed.: 17       
OṂ DEHI SAT-KARMA BʰAGAVAN VAJRA-GARBʰA \\

Page of ed.: 420  
Strophe: 1 
Line of ed.: 1   Verse: a       
ākāśe vānyadeśe vābʰāvayaṃ susamāhitaḥ \
Line of ed.: 2   Verse: b       
Ākāśagarbʰaṃ satsattvaṃ yācayed artʰasaṃpadaḥ \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
ākāśe vānyadeśe bʰāvayaṃ susamāhitaḥ \
Line of ed.: 4   Verse: b       
Ākāśagarbʰaṃ satsattvaṃ yācayan ratnasaṃcayaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
ākāśe vānyadeśe bʰāvayaṃ susamāhitaḥ \
Line of ed.: 6   Verse: b       
Ākāśagarbʰaṃ satsattvaṃ yācayed dʰarmasaṃpadaḥ \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
ākāśe vānyadeśe bʰāvayaṃ susamāhitaḥ \
Line of ed.: 8   Verse: b       
Ākāśagarbʰaṃ satsattvaṃ yācayet karmasaṃcayam \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 9       
atʰaiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 10       
OṂ JÑĀNA-GARBʰA DEHI SARVĀRTʰĀN \
Line of ed.: 11       
OṂ JÑĀNA-GARBʰA DEHI SARVA-RATNĀNA \\
Line of ed.: 12       
OṂ JÑĀNA-GARBʰA DEHI SARVA-DʰARMĀN
Line of ed.: 13       
OṂ JÑĀNA-GARBʰA DEHI SARVA-KARMĀN \\
Strophe: 1 
Line of ed.: 14   Verse: a       
Vajragarbʰaṃ hr̥di likʰyaṃ bʰāvayaṃ susamāhitaḥ \
Line of ed.: 15   Verse: b       
yadā tu hr̥dayaṃ kaṃpet tataḥ siddʰo dʰanaṃ dadet \\ 1 \\
Strophe: 2  
Line of ed.: 16   Verse: a       
Vajragarbʰaṃ lalāṭe tu samālikʰya vibʰāvayet \
Line of ed.: 17   Verse: b       
yadā tu kaṃpate śīrṣam abʰiṣekaṃ sa lapsyati \\ 2 \\
Strophe: 3  
Line of ed.: 18   Verse: a       
Vajragarbʰaṃ mukʰe vidʰvā bʰāvayet tatra eva hi \
Line of ed.: 19   Verse: b       
yadā tu spʰuṭate tat tu tadā vāg asya sidʰyati \\ 3 \\
Strophe: 4  
Line of ed.: 20   Verse: a       
Vajragarbʰaṃ svamūrdʰe tu pratiṣṭʰāpya vibʰāvayet \
Line of ed.: 21   Verse: b       
yadā tu jvālate tat tu tadaivordʰvagamo bʰaved \\ iti \\ 4 \\
Strophe:   Verse:  

Page of ed.: 421  
Line of ed.: 1       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 2       
OṂ HR̥DAYA GARBʰA DEHI DʰANAṂ \\
Line of ed.: 3       
OṂ RATNĀBʰIṢEKA GARBʰĀBʰIṢIÑCA \\
Line of ed.: 4       
OṂ VĀG GARBʰA SIDʰYA \
Line of ed.: 5       
OṂ RATNA GARBʰOṢṆĪṢĀKĀŚAṂ GACCʰA \\
Strophe: 1 
Line of ed.: 6   Verse: a       
Vajragarbʰamahāmudrāṃ bʰāvayaṃ susamāhitaḥ \
Line of ed.: 7   Verse: b       
yācayed dehi siddʰiṃ me ILI-RATNE-ti sidʰyati \\ 1 \\
Strophe: 2  
Line of ed.: 8   Verse: a       
Ākāśagarbʰasamayīm badʰvā tu susamāhitaḥ \
Line of ed.: 9   Verse: b       
yācayed abʰiṣekāṇi MILI-RATNE-ti lapsyati \\ 2 \\
Strophe: 3  
Line of ed.: 10   Verse: a       
Vajragarbʰasamādʰin tu bʰāvayaṃ susamāhitaḥ \
Line of ed.: 11   Verse: b       
yācayed dehi me dʰarmaṃ CILI-RATNE-ti lapsyati \\ 3 \\
Strophe: 4  
Line of ed.: 12   Verse: a       
ṃkāśagarbʰakarmāgrīṃ badʰvā tu susamāhitaḥ \
Line of ed.: 13   Verse: b       
yāce[t sarvara]tnāni KILI-RATNE-ti lapsyatī- \\ ti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 14       
atʰaiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 15       
OṂ ILI \\
Line of ed.: 16       
OṂ MILI \\
Line of ed.: 17       
OṂ CILI \\
Line of ed.: 18       
OṂ KILI \\


Page of ed.: 422  
Mudra


Line of ed.: 1       
tato maṇijñānarahasyamudrājñānaṃ [śikṣayet \\ ]
Strophe: 1 
Line of ed.: 2   Verse: a       
dvayendriyasamāpattyā Vajragarbʰaṃ tu bʰāvayet \
Line of ed.: 3   Verse: b       
ākāśe vānyadeśe parāṃ siddʰim avāpnute \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
dvayendriyasamāpattyā Vajragarbʰaṃ tu bʰāvayan \
Line of ed.: 5   Verse: b       
ālekʰya citralikʰitaṃ prāpnuyād abʰiṣecanaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
dvayendriyasamāpattyā Vajragarbʰaṃ tu bʰāvayan \
Line of ed.: 7   Verse: b       
taṃ priyaṃ yasya ramayet sarvalokaṃ sa rāgayet \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
dvayendriyasamāpattyā Vajragarbʰaṃ tu bʰāvayan \
Line of ed.: 9   Verse: b       
sarvākāśarajoviśvaiḥ sarvasiddʰir bʰaved dʰruvam \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
tatrāsāṃ hr̥dayāni bʰavanti \

Line of ed.: 11       
ĀKĀŚA GUHYA JÑĀNA SĀDʰAYA HŪṂ \\
Line of ed.: 12       
CITRA GUHYA JÑĀNĀBʰIṢIÑCA HŪṂ \\
Line of ed.: 13       
PRIYĀNUSMR̥TI JÑĀNA GUHYA SARVA-LOKAṂ RĀMAYA HŪṂ \\
Line of ed.: 14       
SARVA GUHYA JÑĀNA SARVA-SIDDʰIṂ ME PRAYACCʰA HŪṂ \\

Line of ed.: 15       
tato mahāmudrāṃ yatʰāvad badʰnīyāt \ tādr̥śā eva siddʰiḥ \
Line of ed.: 16    
tato vajramaṇiṃ vajrajñānamaṇḍalayogena stʰāpayet \\

Page of ed.: 423  
Line of ed.: 1       
atʰa dʰarmamudrā bʰavanti \
Strophe: (1) 
Line of ed.: 2   Verse: a          
SAḤ, RĀḤ, , SĀḤ, RĀḤ, TEḤ, KEḤ, HĀḤ,
Line of ed.: 3              
DʰAṂ, TĪḤ, HE, BʰĀ, KA, RA, YAḤ, SAḤ \
Line of ed.: 4   Verse: b       
karmamudrā samāsena yatʰā stʰāneṣu saṃstʰayed \\
Strophe:   Verse:  
Line of ed.: 5    
iti \\   \\

Line of ed.: 6       
Sarvatatʰāgatakarmasamayāt Mahākalparājāj
Line of ed.: 7    
Jñāna-maṇḍalavidʰivistaraḥ parisamāptaḥ \\



Chapter: 22a  
Page of ed.: 424  
CHAPTER 22a

Line of ed.: 1 
KARMA-MAṆḌALA-VIDHI-VISTARA

Emanation of deities from samadhi


Line of ed.: 2       
atʰa bʰagavān punar api sarvatatʰāgatābʰiṣekakarmasamayasaṃbʰavādʰiṣṭʰānan
Line of ed.: 3    
nāma samādʰiṃ samāpadyemāṃ svavidyottamam
Line of ed.: 4    
abʰāṣat

Line of ed.: 5       
OṂ SARVA-TATʰĀGATA KARMĀBʰIṢEKE HŪṂ \\

Line of ed.: 6       
atʰa Vajrāpāṇir mahābodʰisattva imāṃ svakarmasaṃbʰavāṃ
Line of ed.: 7    
vidyottamām abʰāṣat

Line of ed.: 8       
OṂ VAJRA HUṂ-KĀRĀBʰIṢEKE \\

Line of ed.: 9       
atʰa Vajragarbʰo bodʰisattva imāṃ svavidyottamām abʰāṣat

Line of ed.: 10       
OṂ SARVĀKĀŚA SAMATĀBʰIṢEKE HŪṂ \\

Line of ed.: 11       
atʰa Vajranetro bodʰisattva imāṃ svavidyottamām abʰāṣat

Line of ed.: 12       
OṂ SAD-DʰARMĀBʰIṢEKA RATNE \\

Page of ed.: 425  
Line of ed.: 1       
atʰa Vajraviśvo bodʰisattva imāṃ svavidyottamām abʰāṣat

Line of ed.: 2       
OṂ VIŚVĀBʰIṢEKE \\


Delineation of the mandala


Line of ed.: 3       
atʰĀkāśagarbʰo bodʰisattvo mahāsattva idaṃ svakulakarmamaṇḍalam
Line of ed.: 4    
abʰāṣat \
Strophe: 1 
Line of ed.: 5   Verse: a       
atʰātaḥ saṃpravakṣyāmi karmamaṇḍalam uttamaṃ \
Line of ed.: 6   Verse: b       
vajradʰātupratīkāśaṃ ratnakarmam iti smr̥taṃ \\ 1 \\
Strophe: 2  
Line of ed.: 7   Verse: a       
mahāmaṇḍalayogena sūtrayet sarvaṃ maṇḍalaṃ \
Line of ed.: 8   Verse: b       
tasya madʰye yatʰānyāyaṃ buddʰabimban niveśayet \\ 2 \\
Strophe: 3  
Line of ed.: 9   Verse: a       
mahāsattvaprayogeṇa ratnasattvyaḥ samālikʰed \\
Strophe:   Verse:  
Line of ed.: 10    
\\ iti \\ 3 \\
Strophe: 1 
Line of ed.: 11     
tatrāsāṃ mudrā bʰavanti \

Line of ed.: 12        
OṂ MAṆI-RATNA PŪJĀGRYA \\ 1 \\
Line of ed.: 13        
OṂ SARVĀRTʰA-SIDDʰI VAJRA RATNĀBʰIṢEKE HŪṂ \\ 2 \\
Line of ed.: 14        
OṂ VAJRA MAṆI DʰĀRIṆI SAMAYE HŪṂ \\ 3 \\
Page of ed.: 426   Line of ed.: 1        
OṂ MAṆI-RATNĀKARṢE KARMA SAMAYE HŪṂ \\ 4 \\
Line of ed.: 2        
OṂ MAṆI-RATNA RĀGA RATI KARMA PŪJE PRAVARTA \\ 5 \\
Line of ed.: 3        
OṂ MAṆI-RATNA SĀDʰU-KĀRA PŪJĀ SAMAYE \\ 6 \\
Line of ed.: 4        
OṂ MAHĀ-MAṆI-RATNA DR̥ṢṬY ĀKARṢE \\ 7 \\
Line of ed.: 5        
OṂ MAṆI-RATNA MĀLĀ PŪJE \\ 8 \\
Line of ed.: 6        
OṂ MAṆI-RATNA SŪRYĀLOKA PŪJE \\ 9 \\
Line of ed.: 7        
OṂ MAṆI-RATNA DʰVAJA PATĀKĀ PŪJE \\ 10 \\
Line of ed.: 8        
OṂ MAṆI-RATNĀṬṬA-HĀSA PŪJE \\ 11 \\
Line of ed.: 9        
OṂ PADMA MAṆI SAMĀDʰI SAMAYE HŪṂ \\ 12 \\
Line of ed.: 10        
OṂ SARVA-TYĀGĀNUSMR̥TI SAMĀDʰI KARMA-KĀRI HŪṂ \\ 13 \\
Line of ed.: 11        
OṂ MAṆI-RATNA TĪKṢṆA SAMAYE CCʰINDA CCʰINDA HŪṂ \\ 14 \\
Line of ed.: 12        
OṂ MAṆI-RATNA CAKRA SAMAYE HŪṂ \\ 15 \\
Line of ed.: 13        
OṂ MAṆI-RATNA BʰĀṢE VADA VADA HŪṂ \\ 16 \\
Line of ed.: 14        
OṂ MAṆI-RATNA VR̥ṢṬI KARMA SAMAYE HŪṂ \\ 17 \\
Line of ed.: 15        
OṂ MAṆI-RATNA KARMAṆI HŪṂ \\ 18 \\
Line of ed.: 16        
OṂ MAṆI-RATNA KAVACE RAKṢA HŪṂ \\ 19 \\
Line of ed.: 17        
OṂ MAṆI-RATNA DAṂṢṬRĪ KʰĀDA KʰĀDA HŪṂ \\ 20 \\
Line of ed.: 18        
OṂ MAṆI-RATNA KARMA MUṢṬI HŪṂ \\ 21 \\
Line of ed.: 19        
OṂ MAṆI-RATNA LĀSYE PŪJAYA HOḤ \\ 22 \\
Page of ed.: 427   Line of ed.: 1        
OṂ MAṆI-RATNA MĀLĀBʰIṢEKE PŪJAYA \\ 23 \\
Line of ed.: 2        
OṂ MAṆI-RATNA GĪTE PŪJAYA \\ 24 \\
Line of ed.: 3        
OṂ MAṆI-RATNA NR̥TYE PŪJAYA \\ 25 \\
Line of ed.: 4        
OṂ MAṆI-RATNA DʰŪPE PŪJAYA \\ 26 \\
Line of ed.: 5        
OṂ MAṆI-RATNA PUṢPE PŪJAYA \\ 27 \\
Line of ed.: 6        
OṂ MAṆI-RATNA DĪPE PŪJAYA \\ 28 \\
Line of ed.: 7        
OṂ MAṆI-RATNA GANDʰE PŪJAYA \\ 29 \\
Line of ed.: 8        
OṂ MAṆI-RATNĀṄKUŚY ĀKARṢE JJAḤ \\ 30 \\
Line of ed.: 9        
OṂ MAṆI-RATNA PĀŚE HŪṂ \\ 31 \\
Line of ed.: 10        
OṂ MAṆI-RATNA SPʰOṬE VAṂ \\ 32 \\
Line of ed.: 11        
OṂ MAṆI-RATNĀVEŚE AḤ \\ 33 \\


Initiation into the mandala


Line of ed.: 12        
atʰātra karmamaṇḍale yatʰāvad vidʰivistaraṃ kr̥tvā
Line of ed.: 13     
praveśyaivaṃ vadet \ "na tvayā kasyacid ayaṃ vaktavyaḥ \
Line of ed.: 14     
te karmāvaraṇadʰiṣṭʰitasyaiva maraṇaṃ bʰaved" iti \ uktvā,
Line of ed.: 15     
maṇikarmajñānāni śikṣayet \


Mudra


Strophe: 1 
Line of ed.: 16   Verse: a       
Vajragarbʰamahāmudrāṃ badʰvā tu susamāhitaḥ \
Line of ed.: 17   Verse: b       
pūjayaṃ sarvapūjābʰiḥ sarvabuddʰān vaśannayet \\ 1 \\
Strophe: 2  
Line of ed.: 18   Verse: a       
badʰvā caikatarām mudrāṃ samayagrīṃ samādʰinā \
Line of ed.: 19   Verse: b       
pūjayaṃ sarvabuddʰāṃ hi svabʰiṣekāṃ sa lapsyati \\ 2 \\

Page of ed.: 428  
Strophe: 3  
Line of ed.: 1   Verse: a       
Vajragarbʰasamādʰiṃ tu bʰāvayaṃ susamāhitaḥ \
Line of ed.: 2   Verse: b       
pūjayaṃ sarvabuddʰāṃs tu nāśayej jagad uttamaṃ \\ 3 \\
Strophe: 4  
Line of ed.: 3   Verse: a       
badʰvā karmamayīṃ mudrāṃ Vajragarbʰasamādʰinā \
Line of ed.: 4   Verse: b       
pūjayaṃ sarvabuddʰāṃs tu savārtʰāṃ labʰate kṣaṇād \\ iti \\ \\ 4 \\
Strophe:   Verse:  


Line of ed.: 5       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 6       
OṂ RATNA PŪJĀ VAŚĪ-KURU \\
Line of ed.: 7       
OṂ RATNA PŪJĀ SAMAYĀBʰIṢIÑCA \\
Line of ed.: 8       
OṂ RATNA PŪJĀ DʰARMA NĀŚAYA PATIṂ \\
Line of ed.: 9       
OṂ RATNA PŪJĀ KARMA SARVĀRTʰĀN ME DADA \\

Line of ed.: 10       
atʰa rahasyamudrākarmajñānaṃ bʰavati \
Strophe: (1) 
Line of ed.: 11   Verse: a       
dvayendriyasamāpattyā Vajragarbʰasamādʰinā \
Line of ed.: 12   Verse: b       
pūjayaṃ sarvabuddʰāṃs tu sarvalokaṃ sa rāgayed \\ iti \\
Strophe:   Verse:  

Line of ed.: 13       
tato yatʰāvanmahāmudrājñānenottamasiddʰaya iti \\

Page of ed.: 429  
Line of ed.: 1       
atʰa samayamudrājñānaṃ śikṣayet \
Strophe: (1) 
Line of ed.: 2   Verse: a       
vajraratnaṃ samādʰāyastʰāneṣu saṃstʰayet \
Line of ed.: 3   Verse: b       
vajrakāryaprayogeṇa yatʰāvad anupūrvaśaḥ \\
Strophe:   Verse:  

Line of ed.: 4       
atʰa dʰarmamudrājñānaṃ bʰavati \
Strophe: (1) 
Line of ed.: 5   Verse: a          
TVAḤ, JAḤ, GAḤ, DʰRUḤ, TNAḤ, JĀḤ, TUḤ, SAḤ,
Line of ed.: 6              
MĪḤ, KṢṆAḤ, NUḤ, ṢAḤ, RMAḤ, KṢAḤ, KṢAḤ, DʰĪḤ \
Line of ed.: 7   Verse: b       
vajraratnāṃ dvidʰīkr̥tya karmamudrāḥ samādʰayed \\
Strophe:   Verse:  
Line of ed.: 8    
iti \\   \\

Line of ed.: 9       
Sarvatatʰāgatakarmasamayān Mahākalparājāt
Line of ed.: 10    
Karmamaṇḍalavidʰivistaraḥ parisamāptaḥ \\



Chapter: 22b  
Page of ed.: 430  
CHAPTER 22-b

Line of ed.: 1 
EPILOGUE OF THE
Line of ed.: 2 
SARVA-TATHĀGATA-KARMA-SAMAYA NĀMA
Line of ed.: 3 
MAHĀ-KALPA-RĀJA

Mandala IV. 5

Emanation of deities from samadhi


Line of ed.: 4       
atʰa bʰagavān ratnamudrān nāma samādʰiṃ samāpadyemāṃ
Line of ed.: 5    
svavidyottamām abʰāṣat

Line of ed.: 6       
OṂ VAJRA RATNE TRĀṂ \\

Line of ed.: 7       
atʰa Vajrapāṇir bodʰisattvo mahāsattva imāṃ svamudrām
Line of ed.: 8    
abʰāṣat

Line of ed.: 9       
OṂ VAJRA MĀLE HŪṂ \\

Line of ed.: 10       
atʰa Vajragarbʰo bodʰisattvo mahāsattva imāṃ svamudrām
Line of ed.: 11    
abʰāṣat

Line of ed.: 12       
OṂ MAṆI RATNE \\

Page of ed.: 431  
Line of ed.: 1       
atʰa Vajranetro bodʰisattvo mahāsattva imāṃ [svamu]drām
Line of ed.: 2    
abʰāṣat

Line of ed.: 3       
OṂ DʰARMA RATNE \\

Line of ed.: 4       
atʰa Vajraviśvo bodʰisattvo mahāsattva imāṃ svamudrām
Line of ed.: 5    
abʰāṣat

Line of ed.: 6       
OṂ VIŚVA DR̥ṢṬI \\


Delineation of the mandala


Line of ed.: 7       
atʰāryĀkāśa[garbʰo bodʰi]sattva idaṃ maṇikulacaturmudrāmaṇḍalam
Line of ed.: 8    
abʰāṣat \
Strophe: (1) 
Line of ed.: 9   Verse: a       
atʰātaḥ saṃpravakṣyāmi mudrāmaṇḍalam uttamaṃ \
Line of ed.: 10   Verse: b       
caturmudrāprayogeṇa maṇḍalaṃ parikalpayet \\
Strophe:   Verse:  

Line of ed.: 11       
tato yatʰāvat praveśya śikṣayet "na tvayā kasyacid
Line of ed.: 12    
vaktavyam" iti \\


Jnana


Line of ed.: 13       
tato jñānāny utpādayet \
Strophe: (1) 
Line of ed.: 14   Verse: a       
vajraratnaṃ samādʰāya vajraratnasamādʰinā \
Line of ed.: 15   Verse: b       
lalāṭe tu pratiṣṭʰāpya sarvasiddʰim avāpnuyād \\ iti \\
Strophe:   Verse:  

Page of ed.: 432  
Line of ed.: 1       
atʰātra hr̥dayaṃ bʰavati \

Line of ed.: 2       
OṂ VAJRA RATNA SARVĀBʰIṢEKA SARVA-SIDDʰAYO ME
Line of ed.: 3          
PRAYACCʰA RALA RALA HŪṂ TRAḤ \\


Mudra


Line of ed.: 4       
tato rahasyamudrāṃ darśayet \
Strophe: (1) 
Line of ed.: 5   Verse: a       
patiṃ vāpi priyāṃ vāpi striyaṃ puruṣo 'pi \
Line of ed.: 6   Verse: b       
lalāṭadvayasandʰānāc cumbaṃ dvāv api sidʰyataḥ \\
Strophe:   Verse:  

Line of ed.: 7       
tatrāsyāḥ sādʰanahr̥dayaṃ bʰavati

Line of ed.: 8       
OṂ VAJRA RATNA SAKʰI VIDYĀ-DʰARA TVAṂ
Line of ed.: 9          
PRAYACCʰA ŚĪGʰRAM ABʰIṢIÑCĀHI
Line of ed.: 10          
HA HA HA HA TRAḤ \\

Line of ed.: 11       
tato yatʰāvac caturmudrābandʰaṃ caturvidʰaṃ śikṣayet \
Line of ed.: 12    
tatʰaiva siddʰaya iti \\

Line of ed.: 13       
catumudrāmaṇḍalaṃ \\


Page of ed.: 433  
Ekamudra-mandala of Sarvarthasiddhi


Line of ed.: 1       
atʰĀkāśagarbʰo bodʰisattvo mahāsattva idaṃ sarvārtʰasiddʰiṃ
Line of ed.: 2    
nāma maṇḍalam abʰāṣat

Line of ed.: 3       
OṂ VAJRA MAṆI-DʰARA SARVĀRTʰA-SIDDʰIṂ ME PRAYACCʰA HO
Line of ed.: 4          
BʰAGAVAN VAJRA RATNA HŪṂ \\


Delineation of the mandala


Line of ed.: 5       
atʰātra maṇḍalaṃ bʰavati \
Strophe: (1) 
Line of ed.: 6   Verse: a       
atʰātaḥ saṃpravakṣyāmi mahāmaṇḍalam uttamaṃ \
Line of ed.: 7   Verse: b       
yatʰāvat tu samālekʰyaṃ sarvasiddʰes tu maṇḍalam \\ iti \\
Strophe:   Verse:  


Mudra


Line of ed.: 8       
atʰātra jñānarahasyamudrājñānaṃ śikṣayet \
Strophe: (1) 
Line of ed.: 9   Verse: a       
rūpādīnāṃ tu kāmānām aviraktaḥ sukʰāni tu \
Line of ed.: 10   Verse: b       
niryātayaṃs tu buddʰebʰyaḥ kalpasiddʰim avāpnuta \\ iti \\
Strophe:   Verse:  

Line of ed.: 11       
tataścaturvidʰaṃ mudrājñānaṃ śikṣayet \\

Line of ed.: 12       
evaṃ paṭādiṣu sattvaṃ mudrāṃ maṇḍaleṣu likʰya sādʰayed
Line of ed.: 13    
iti \\

Page of ed.: 434  
Line of ed.: 1       
atʰa sarvatatʰāgatāḥ punaḥ samājam āgamyĀkāśagarbʰaṃ
Line of ed.: 2    
mahābodʰisattvam anena sādʰukāradānenāccʰāditavantaḥ \
Strophe: (1) 
Line of ed.: 3   Verse: a       
sādʰu te vajrasattvāya vajraratnāya sādʰu te \
Line of ed.: 4   Verse: b       
sādʰu te vajradʰarmāya sādʰu te vajrakarmaṇe \\
Strophe: (2)  
Line of ed.: 5   Verse: a       
subʰāṣitam idaṃ sūtraṃ Vajrayānam anuttaraṃ \
Line of ed.: 6   Verse: b       
sarvatatʰāgataṃ guhyaṃ Mahāyānābʰisaṃgraham \\
Strophe:   Verse:  
Line of ed.: 7    
iti \\   \\

Line of ed.: 8       
Sarvatatʰāgatatattvasaṃgrahāt Sarvatatʰāgatakarmasamayo
Line of ed.: 9    
nāma Mahākalparājaḥ parisamāptaḥ \\



Part: 5  
Page of ed.: 435  
PART V

Line of ed.: 1 
TANTRA, UTTARA-TANTRA, and ANUTTARA-TANTRA of the
Line of ed.: 2 
SARVA-TATHĀAGATA-TATTVA-SAṄGRAHA NĀMA MAHĀYĀNA-SŪTRA

Page of ed.: 436  
Chapter: 23  
CHAPTER 23

Line of ed.: 1 
SARVA-KALPOPĀYA-SIDDHI-VIDHI-VISTARA-TANTRA


Line of ed.: 2       
atʰa Vajrapāṇir mahābrodʰisattva idaṃ sarvatatʰāgatamahātattvavidʰivistaratantram
Line of ed.: 3    
udājahāra \

Line of ed.: 4       
tatra pratʰamaṃ tāvat mahāmudrottamasiddʰitantraṃ bʰavati \
Strophe: 1 
Line of ed.: 5   Verse: a       
tatʰāgatamahāmudrāṃ badʰvā sarvakʰadʰātuṣu \
Line of ed.: 6   Verse: b       
buddʰabimbān adʰiṣṭʰāya svahr̥dis tu praveśayet \\ 1 \\
Strophe: 2  
Line of ed.: 7   Verse: a       
ihaiva janmani varaṃ yadīccʰed uttamaṃ śivaṃ \
Line of ed.: 8   Verse: b       
buddʰatvaṃ tena kāmedaṃ na cet siddʰir yatʰopari \\ 2 \\
Strophe: 1  
Line of ed.: 9   Verse: a       
mahāmudrāṃ samādʰāya mahātattvam udāharan \
Line of ed.: 10   Verse: b       
padaśaḥ sarvam evāhaṃ bʰāvayet sattvayogataḥ \\ 1 \\
Strophe: 2  
Line of ed.: 11   Verse: a       
ihaiva janmani padaṃ yadīccʰet sauritvaṃ śubʰaṃ \
Line of ed.: 12   Verse: b       
ātmanas tena kāmedaṃ na cet siddʰir yatʰopari \\ 2 \\
Strophe:   Verse:  

Page of ed.: 437  
Line of ed.: 1    
atʰa samayamudrottamasiddʰitantraṃ bʰavati \
Strophe: (1) 
Line of ed.: 2   Verse: a       
yatʰā vajradʰaraḥ siddʰas tatʰāham iti bʰāvayan \
Line of ed.: 3   Verse: b       
buddʰasauritvam āpnoti na cet siddʰir yatʰoparī- \\ ti \\
Strophe:   Verse:  

Line of ed.: 4       
atʰa dʰarmamudrottamasiddʰitantraṃ bʰavati \
Strophe: (2) 
Line of ed.: 5   Verse: a       
svabʰāvaśuddʰyā vācā vai sarvadʰarmā iti brūvan \
Line of ed.: 6   Verse: b       
buddʰasauritvam āpnoti na cet siddʰir yatʰoparī- \\ ti \\
Strophe:   Verse:  

Line of ed.: 7       
atʰa karmamudrottamasiddʰitantraṃ bʰavati \
Strophe: (3) 
Line of ed.: 8   Verse: a       
sarvasya sarvaśuddʰitvāt sarvakarmāṇi śodʰayan \
Line of ed.: 9   Verse: b       
buddʰasauritvam āpnoti na cet siddʰir yatʰoparī- \\ ti \\
Strophe:   Verse:  

Line of ed.: 10       
tatʰāgatakulottamasiddʰayaḥ \\

Line of ed.: 11       
atʰa Vajrapāṇiḥ svakulottamasiddʰitantram udājahāra \
Strophe: (4) 
Line of ed.: 12   Verse: a       
buddʰājñāṃ sarvasattvārtʰāt sarvasiddʰiprayogataḥ \
Line of ed.: 13   Verse: b       
sādʰayaṃs tu mahāmudrāṃ buddʰatvam iha janmanī- \\ ti \\
Strophe:   Verse:  

Page of ed.: 438  
Line of ed.: 1       
atʰa samayottamasiddʰitantraṃ bʰavati \
Strophe: (1) 
Line of ed.: 2   Verse: a       
yatʰā vajradʰaraḥ siddʰis tatʰāham iti bʰāvayan \
Line of ed.: 3   Verse: b       
mahāmudrāprayogeṇa kṣaṇāt sauritvam āpnuta \\ iti \\
Strophe:   Verse:  

Line of ed.: 4       
atʰa dʰarmamudrottamasiddʰitantraṃ bʰavati \
Strophe: (2) 
Line of ed.: 5   Verse: a       
anakṣareṣu dʰarmeṣu prapañco na hi vidyate \
Line of ed.: 6   Verse: b       
imaṃ vadaṃs tu dʰarmāgrīṃ bʰāvayan sauritāṃ brajed \\ iti \\
Strophe:   Verse:  

Line of ed.: 7       
atʰa karmamudrottamasiddʰitantraṃ bʰavati \
Strophe: (3) 
Line of ed.: 8   Verse: a       
yat karoti hi karma vai śubʰaṃ yadi vāśubʰaṃ \
Line of ed.: 9   Verse: b       
niryātayaṃ jineṣv astu kṣaṇāt sauritāṃ vrajed \\ iti \\
Strophe:   Verse:  

Line of ed.: 10       
atʰa Vajrapāṇir mahābodʰisattvaḥ padmakulottamasiddʰitantram
Line of ed.: 11    
udājahāra \

Line of ed.: 12       
tatra pratʰaman tāvan mahāmudrottamasiddʰitantraṃ bʰavati \
Strophe: (1) 
Line of ed.: 13   Verse: a       
rāgaḥ śuddʰaḥ svabʰāvena tīrtʰikair avasanyate \
Line of ed.: 14   Verse: b       
tasyāvirāgo dʰarmo 'smiṃ Mahāyāne tu sidʰyatī- \\ ti \\
Strophe:   Verse:  

Page of ed.: 439  
Line of ed.: 1       
atʰa samayamudrottamasiddʰitantraṃ bʰavati \
Strophe: (1) 
Line of ed.: 2   Verse: a       
abʰyasaṃs tu mahāmaitrīn samādʰidr̥ḍʰayogataḥ \
Line of ed.: 3   Verse: b       
spʰared vidʰivad yogāt kṣaṇāt sauritvam āpnuyād \\ iti \\
Strophe:   Verse:  

Line of ed.: 4       
atʰa dʰarmamudrottamasiddʰitantraṃ bʰavati \
Strophe: (2) 
Line of ed.: 5   Verse: a       
svabʰāvaśuddʰaḥ saṃrāga iti brūyād imaṃ nayaṃ \
Line of ed.: 6   Verse: b       
rāgapāramitāprāpte kṣaṇāt sauritvam āpnuyād \\ iti \\
Strophe:   Verse:  

Line of ed.: 7       
atʰa karmamudrottamasiddʰitantraṃ bʰavati \
Strophe: (3) 
Line of ed.: 8   Verse: a       
darśanasparśanābʰyāṃ tu śravaṇasmaraṇena \
Line of ed.: 9   Verse: b       
syām ahaṃ sarvasattvānāṃ sarvaduḥkʰāntakastʰitir \\ iti \\
Strophe:   Verse:  

Line of ed.: 10       
atʰa Vajrapāṇir mahābodʰisattvo maṇikulottamasiddʰitantram
Line of ed.: 11    
udājahāra \

Line of ed.: 12       
tatra mahāmudrottamasiddʰitantraṃ bʰavati \
Strophe: (4) 
Line of ed.: 13   Verse: a       
sarvabuddʰābʰiṣeko 'haṃ bʰaveyaṃ Vajragarbʰavat \
Line of ed.: 14   Verse: b       
bʰāvayaṃ vibʰāvayan vai kṣaṇāt sauritvam āpnuta \\ iti \\
Strophe:   Verse:  

Page of ed.: 440  
Line of ed.: 1       
atʰa samayamudrottamasiddʰitantraṃ bʰavati \
Strophe: (1) 
Line of ed.: 2   Verse: a       
bʰaveyaṃ sarvasattvānāṃ sarvāśāparipūrakaḥ \
Line of ed.: 3   Verse: b       
Ākāśagarbʰasadr̥śaḥ kṣaṇāt sauritvam āpnuta \\ iti \\
Strophe:   Verse:  

Line of ed.: 4       
atʰa dʰarmamudrottamasiddʰitantraṃ bʰavati \
Strophe: (2) 
Line of ed.: 5   Verse: a       
ātmanas tu samutsr̥jya dʰanadānān suharṣitaḥ \
Line of ed.: 6   Verse: b       
vadan dʰarmamayīṃ mudrām iha sauritvam āpnuta \\ iti \\
Strophe:   Verse:  

Line of ed.: 7       
atʰa karmamudrottamasiddʰitantraṃ bʰavati \
Strophe: (3) 
Line of ed.: 8   Verse: a       
dāridrāṇāṃ hitārtʰāya dʰanotpādane tat paraḥ \
Line of ed.: 9   Verse: b       
udyogāt sauritāṃ yāti na cet siddʰir yatʰoparī- \\ ti \\
Strophe:   Verse:  

Line of ed.: 10       
sarvakulamudrāṇāṃ buddʰabodʰisattvottamasiddʰyavāptividʰivistaraḥ \\

Page of ed.: 441  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ punar api sarvatatʰāgata[samayasi]ddʰitantram
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
tatrāyaṃ sarvatatʰāgatasamayasiddʰitantraṃ bʰavati \
Strophe: (1) 
Line of ed.: 4   Verse: a       
yasya rāgasamāpattis tasya rāgeṇa śodʰayet \
Line of ed.: 5   Verse: b       
iti buddʰan mahāmudrā jñānasya samayaḥ smr̥taḥ \\
Strophe:   Verse:  

Line of ed.: 6       
atʰa tatʰāgatakulasamayasiddʰitantraṃ bʰavati \
Strophe: (2) 
Line of ed.: 7   Verse: a       
kāmānām avirāgas tu samayaḥ sumahānayaṃ \
Line of ed.: 8   Verse: b       
tatʰāgatakulaśuddʰo 'nātikramyo jinair api \\
Strophe:   Verse:  

Line of ed.: 9       
atʰa vajrakulasamayasiddʰitantraṃ bʰavati \
Strophe: (3) 
Line of ed.: 10   Verse: a       
akrodʰasyāpi sattvārtʰān mahākrodʰapradarśanaṃ \
Line of ed.: 11   Verse: b       
mahāvajrakule tv eṣa samayo duratikramaḥ \\
Strophe:   Verse:  

Line of ed.: 12       
atʰa padmakulasamayasiddʰitantraṃ bʰavati \
Strophe: (4) 
Line of ed.: 13   Verse: a       
svabʰāvaśuddʰijñānena tasya kāryaṃ sa karoti \
Line of ed.: 14   Verse: b       
mahāpadmakule tv eṣa samayo duratikramaḥ \\
Strophe:   Verse:  

Page of ed.: 442  
Line of ed.: 1       
atʰa ratnakulasamayasiddʰitantraṃ bʰavati \
Strophe: (1) 
Line of ed.: 2   Verse: a       
alpatve bahutve yatʰābʰirucitaṃ punaḥ \
Line of ed.: 3   Verse: b       
avaśyo divasaḥ kāryo dānena samayo hy ayam \\ iti \\
Strophe:   Verse:  

Line of ed.: 4       
sarvakulasamayavidʰivistaratantraṃ \\

Line of ed.: 5       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatadʰarmamudrājñānasiddʰitantram
Line of ed.: 6    
udājahāra \

Line of ed.: 7       
tatreyaṃ sarvatatʰāgatadʰarmasiddʰitantra bʰavati \
Strophe: (2) 
Line of ed.: 8   Verse: a       
buddʰo dʰarma iti kʰyāta ity uktvā dʰarmatākṣaraṃ \
Line of ed.: 9   Verse: b       
buddʰadʰarmamahāmudrājñānasya paramanayaṃ \\
Strophe:   Verse:  

Line of ed.: 10       
tatredaṃ tatʰāgatakuladʰarmasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 11   Verse: a       
rāgāc cʰraddʰataran nāsti dʰarmaḥ sarvasukʰapradaḥ \
Line of ed.: 12   Verse: b       
tatʰāgatakule 'py eṣa dʰarmaḥ siddʰikaraḥ paraḥ \\
Strophe:   Verse:  

Page of ed.: 443  
Line of ed.: 1       
tatredaṃ vajrakuladʰarmasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
buddʰājñāc cʰodʰanārtʰād sattvatrāṇārtʰatas tatʰā \
Line of ed.: 3   Verse: b       
akrodʰo 'pi hi saṃduṣṭān mārayaṃc cʰuddʰim āpnute \\
Strophe:   Verse:  

Line of ed.: 4       
tatredaṃ padmakuladʰarmasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 5   Verse: a       
aliptaṃ salilaiḥ padmaṃ tatʰā rāgo na duṣyati \
Line of ed.: 6   Verse: b       
iti brūvann akāryāṇi kurvaṃ pāpair na lipyate \\
Strophe:   Verse:  

Line of ed.: 7       
tatredaṃ maṇikulasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 8   Verse: a       
dānāt samo na dʰarmo 'sti pratipattyā bravīti hi \
Line of ed.: 9   Verse: b       
mahāmaṇikule dʰarmaḥ na cet siddʰir yatʰoparī- \\ ti \\

Line of ed.: 10        
sarvakuladʰarmasiddʰividʰivistaratantram \\ \\

Page of ed.: 444  
Line of ed.: 1        
atʰa Vajrapāṇirmahābodʰisattvaḥ sarvatatʰāgatakulakarmasiddʰitantram
Line of ed.: 2     
udājahāra \

Line of ed.: 3        
tatredaṃ tatʰāgatakarmasiddʰitantraṃ bʰavati \
Strophe: (1)  
Line of ed.: 4   Verse: a       
buddʰatvaṃ sarvasattvānāṃ bodʰisattvatvam eva ca \
Line of ed.: 5   Verse: b       
yatʰāvad vinayaṃ caiva karmamudrāgrasiddʰidā \\
Strophe:   Verse:  

Line of ed.: 6       
tatredaṃ tatʰāgatakulakarmasiddʰitantraṃ bʰavati \
Strophe: (2) 
Line of ed.: 7   Verse: a       
caturvidʰābʰiḥ pūjābʰiḥ sadā yogāc caturvidʰaṃ \
Line of ed.: 8   Verse: b       
catuḥkālayogena kurvan karmāṇi sādʰayet \\
Strophe:   Verse:  

Line of ed.: 9       
tatredaṃ vajrakulakarmasiddʰitantram \
Strophe: (3) 
Line of ed.: 10   Verse: a       
duṣṭasattvopagʰātāya yad yat kāryaṃ karoti saḥ \
Line of ed.: 11   Verse: b       
karmavajrakule 'py eṣa sarvasiddʰipradāyakaḥ \\
Strophe:   Verse:  

Line of ed.: 12       
tatredaṃ padmakulakarmasiddʰitantraṃ \
Strophe: (4) 
Line of ed.: 13   Verse: a       
bʰayātmanām abʰayado yatʰāvad vinayas tatʰā \
Line of ed.: 14   Verse: b       
etat padmakule karma buddʰasiddʰipradāyakaṃ \\
Strophe:   Verse:  

Page of ed.: 445  
Line of ed.: 1       
atʰa maṇikulakarmasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
abʰiṣekas tatʰā dānaṃ sarvāśāparipūrayaḥ \
Line of ed.: 3   Verse: b       
buddʰānāṃ dehināṃ caiva karma sarvārtʰasādʰakam \\ iti \\
Strophe:   Verse:  

Line of ed.: 4       
sarvakulakarmasiddʰividʰivistaratantraṃ \\   \\

Line of ed.: 5       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatakuladʰarmatāmudrājñānatantram
Line of ed.: 6    
udājahāra \

Line of ed.: 7       
tatredaṃ tatʰāgatadʰarmatājñānasiddʰitantraṃ bʰavati \
Strophe: (2) 
Line of ed.: 8   Verse: a       
vajrasattvasamādʰis tu buddʰānāṃ dʰarmatā smr̥tā \
Line of ed.: 9   Verse: b       
etad buddʰasya buddʰatvaṃ na buddʰo bʰavate 'nyataḥ \\
Strophe:   Verse:  

Line of ed.: 10       
tatredaṃ tatʰāgatakuladʰarmatājñānasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 11   Verse: a       
bʰāvayaṃs tu mahāmudrāṃ sādʰayet sarvasiddʰayaḥ \
Line of ed.: 12   Verse: b       
tatʰāgatakule 'py eṣa dʰarmatottamasiddʰidā \\
Strophe:   Verse:  

Line of ed.: 13       
tatredaṃ vajrakuladʰarmatājñānasiddʰitantraṃ \\
Strophe: (4) 
Line of ed.: 14   Verse: a       
baddʰābʰiḥ samayāgryābʰiḥ sarvakarmāṇi sādʰayet \
Line of ed.: 15   Verse: b       
mahāmudrāprayogeṇa vajrasiddʰim avāpnuyāt \\
Strophe:   Verse:  

Page of ed.: 446  
Line of ed.: 1       
tatredaṃ padmakuladʰarmatājñānasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
dʰarmamudrāprayogeṇa dʰarmamudrāḥ pravartayet \
Line of ed.: 3   Verse: b       
anayā sādʰayaṃ dʰarmān dʰarmatāvajradʰarmiṇaḥ \\
Strophe:   Verse:  

Line of ed.: 4       
tatredaṃ maṇikuladʰarmatājñānasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 5   Verse: a       
karmamudrāprayogeṇa karmavajraṃ hr̥di stʰitaṃ \
Line of ed.: 6   Verse: b       
bʰāvayaṃ dʰarmatām etām avāpnoti svakarmatām \\ iti \\
Strophe:   Verse:  

Line of ed.: 7       
sarvakuladʰarmatājñānasiddʰitantraṃ \\

Line of ed.: 8       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatakulajñānasiddʰitantram
Line of ed.: 9    
udājahāra \

Line of ed.: 10       
tatredaṃ tatʰāgatajñānasiddʰitantraṃ bʰavati \
Strophe: 1 
Line of ed.: 11   Verse: a       
vajrasattvasamādʰistʰaḥ candravajraprayogataḥ \
Line of ed.: 12   Verse: b       
yatʰā varṇau tu tau vetti tatʰā lokaṃ tu vetti saḥ \\ 1 \\
Strophe: 2  
Line of ed.: 13   Verse: a       
śuddʰe śuddʰam iti jñeyaṃ pāṇḍare tu prabʰāsvaraṃ \
Line of ed.: 14   Verse: b       
rakte raktaṃtare kruddʰaṃ yādr̥g varṇa tad ātmakaṃ \\ 2 \\
Strophe:   Verse:  

Page of ed.: 447  
Line of ed.: 1       
tatredaṃ tatʰāgatakulajñānasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
mahāmudrāṃ samādʰāya candramaṇḍalasaprabʰāṃ \
Line of ed.: 3   Verse: b       
svayaṃ kāyaṃ yatʰā vetti tatʰā vedyaṃ jaganmanaḥ \\
Strophe:   Verse:  

Line of ed.: 4       
tatredaṃ vajrakulajñānasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 5   Verse: a       
ākāśe vānyadeśe kruddʰaḥ sanmaṇḍalāni tu \
Line of ed.: 6   Verse: b       
yādr̥śāni tu paśyed vai vijñeyan tādr̥śan manaḥ \\
Strophe:   Verse:  

Line of ed.: 7       
tatredaṃ padmakulajñānasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 8   Verse: a       
sūkṣmam akṣarapaṅktir paśyann ākāśabʰūmiṣu \
Line of ed.: 9   Verse: b       
yādr̥g varṇa samāsena vetti cittaṃ sa tādr̥śaṃ \\
Strophe:   Verse:  

Line of ed.: 10       
tatredaṃ maṇikulajñānasiddʰitantraṃ \
Strophe: (4) 
Line of ed.: 11   Verse: a       
sarvalokaṃ nirīkṣan vai pratibʰāso hi yādr̥śaḥ \
Line of ed.: 12   Verse: b       
paśyate tādr̥śaṃ caiva jagaccittaṃ tu lakṣayed \\ iti \\
Strophe:   Verse:  

Page of ed.: 448  
Strophe: 1 
Line of ed.: 1   Verse: a       
etam eva samāpattyo gamanāgamanāni tu \
Line of ed.: 2   Verse: b       
kurvantyaś ca bʰramantyo yatʰā paśyet tatʰāgamaḥ \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
yasya yasya ca sattvasya samāpattyā tu cintayet \
Line of ed.: 4   Verse: b       
tasya tasya tatʰā caiva sarvacittāni budʰyatī- \\ 2 \\
Strophe:   Verse:  

Line of ed.: 5       
ty āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 6       
sarvakulajñānavidʰivistaratantraṃ \\

Line of ed.: 7       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatakulasiddʰijñānatantram
Line of ed.: 8    
udājahāra \

Line of ed.: 9       
tatredaṃ tatʰāgatasiddʰijñānatantraṃ \
Strophe: (1) 
Line of ed.: 10   Verse: a       
sattvādʰiṣṭʰānayogena buddʰabimbātmabʰāvanā \
Line of ed.: 11   Verse: b       
anena jñānayogena buddʰasiddʰim avāpnuyāt \\
Strophe:   Verse:  

Line of ed.: 12       
tatredaṃ tatʰāgatakulasiddʰijñānatantraṃ \
Strophe: (2) 
Line of ed.: 13   Verse: a       
ākāśe vānyadeśe śvetapītābʰamaṇḍalān \
Line of ed.: 14   Verse: b       
svamudrāsattvam ātmānaṃ sākṣād iva sa paśyati \\
Strophe:   Verse:  

Page of ed.: 449  
Line of ed.: 1       
tatredaṃ vajrakulasiddʰijñānatantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
tādr̥śeṣv eva bimbeṣu madʰye śyāmaṃ niryaccʰati \
Line of ed.: 3   Verse: b       
siddʰir vajrakulasyāgrā bʰavec cʰīgʰraṃ yad iccʰati \\
Strophe:   Verse:  

Line of ed.: 4       
tatredaṃ padmakulasiddʰijñānatantraṃ \
Strophe: (2) 
Line of ed.: 5   Verse: a       
tāny evākāśanīlāni padmākārāṇi paśyati \
Line of ed.: 6   Verse: b       
mahāpadmakule vidyā siddʰaya saṃbʰavanti hi \\
Strophe:   Verse:  

Line of ed.: 7       
tatredaṃ maṇikulasiddʰijñānatantraṃ \
Strophe: (3) 
Line of ed.: 8   Verse: a       
ākāśe vānyadeśe ta evākāśanirmalāḥ \
Line of ed.: 9   Verse: b       
spʰuranto raśmimaṇḍāni paśyat si[ddʰim avāpnuyā]d \\ iti \\
Strophe: (4)  
Line of ed.: 10   Verse: a       
vajrasattvādayaḥ sattvāś candramaṇḍalasaprabʰāḥ \
Line of ed.: 11   Verse: b       
prāg darśayanti cātmānaṃ siddʰikāle svarūpataḥ \\
Strophe:   Verse:  

Line of ed.: 12       
sarvakula[siddʰijñānavi]dʰivistaratantraṃ \\

Page of ed.: 450  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatakulābʰijñāsiddʰijñānamudrātantram
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
tatredaṃ tatʰāgatā[bʰijñāsiddʰijñāna] tantraṃ \
Strophe: (1) 
Line of ed.: 4   Verse: a       
vajrasattvasamādʰistʰaḥ sarvakāye tatʰāgatān \
Line of ed.: 5   Verse: b       
bʰāvayan bodʰisattvāṃś ca darśayet kāyatas tatʰā \\
Strophe:   Verse:  

Line of ed.: 6       
tatredaṃ tatʰāgatakulābʰijñāsiddʰi[tantraṃ] \
Strophe: (2) 
Line of ed.: 7   Verse: a       
vajrasattvamahāmudrāṃ badʰvā tu susamāhitaḥ \
Line of ed.: 8   Verse: b       
pañcābʰijñām avāpnoti vidʰinānena sādʰakaḥ \\
Strophe:   Verse:  

Line of ed.: 9       
tatredaṃ divyacakṣujñānaṃ bʰavati \
Strophe: (3) 
Line of ed.: 10   Verse: a       
mahāmudrāṃ samādʰāya cakṣurvijñānam āvahet \
Line of ed.: 11   Verse: b       
tena yac cintayet kiṃcit sudūrād api paśyatī- \\
Strophe:   Verse:  
Line of ed.: 12    
ty āha bʰagavān Vajrasattvaḥ \\
Strophe: (4) 
Line of ed.: 13   Verse: a       
mahāmudrāṃ samādʰāya śrotravijñānam āvahet \
Line of ed.: 14   Verse: b       
tena yac cintayet kāryaṃ sudūrastʰaṃ śr̥ṇoti - \\
Strophe:   Verse:  
Line of ed.: 15    
ty āha bʰagavān Vajradʰaraḥ \\

Page of ed.: 451  
Strophe: 1 
Line of ed.: 1   Verse: a       
mahāmudrāṃ samādʰāya manovijñānam āvahet \
Line of ed.: 2   Verse: b       
tena ya sattvam udvīkṣet cittaṃ jānāti tasya saḥ \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
mahāmudrāṃ samādʰāya ātmano parasya \
Line of ed.: 4   Verse: b       
manasā paśyate rūpaṃ yato janma sa āvahed \\ 2 \\
Strophe:   Verse:  
Line of ed.: 5    
ity āha bʰagavān Vajrapāṇiḥ \\

Line of ed.: 6       
atʰa r̥ddʰividʰijñānasiddʰir bʰavati \
Strophe: (1) 
Line of ed.: 7   Verse: a       
mahāmudrāṃ samādʰāya yāṃ yāṃ r̥ddʰim abʰīṣyati \
Line of ed.: 8   Verse: b       
yatra tatra tad vai saṃdarśayet samādʰine- \\
Strophe:   Verse:  
Line of ed.: 9    
ty āha bʰagavān Mahābodʰicittaḥ \\

Line of ed.: 10       
tatredaṃ vajrakulābʰijñāsiddʰitantraṃ \\
Strophe: 1 
Line of ed.: 11   Verse: a       
trilokavijayāgrīṃ vai badʰvā tu susamāhitaḥ \
Line of ed.: 12   Verse: b       
pañcābʰijñām avāpnoti vidʰinānena sādʰakaḥ \\ 1 \\
Strophe: 2  
Line of ed.: 13   Verse: a       
kruddʰaḥ saḥ sarvakāryāṇi yatʰāvad anupūrvaśaḥ \
Line of ed.: 14   Verse: b       
divyacakṣvādiyogena sarvābʰijño bʰavet kṣaṇād \\ 2 \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān Vajrasattvaḥ \\

Page of ed.: 452  
Line of ed.: 1       
tatredaṃ padmakulābʰijñāsiddʰitantraṃ \
Strophe: 1 
Line of ed.: 2   Verse: a       
jagadvinayamudrāgrīṃ sandʰāya susamāhitaḥ \
Line of ed.: 3   Verse: b       
pañcābʰijñām avāpnoti vidʰinānena sādʰakaḥ \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
rāgasaktas tu vidʰivad yatʰānukramatas tatʰā \
Line of ed.: 5   Verse: b       
divyacakṣvādiyogena sarvābʰijño bʰaviṣyati- \\ 2 \\
Strophe:   Verse:  
Line of ed.: 6    
ty āha bʰagavān Lokeśvaraḥ \\

Line of ed.: 7       
tatredaṃ maṇikulābʰijñāsiddʰitantraṃ \
Strophe: 1 
Line of ed.: 8   Verse: a       
sarvārtʰasiddʰisanmudrāṃ badʰvā tu susamāhitaḥ \
Line of ed.: 9   Verse: b       
pañcābʰijñām avāpnoti vidʰinānena sādʰakaḥ \\ 1 \\
Strophe: 2  
Line of ed.: 10   Verse: a       
buddʰapūjāṃ prakurvan vai yatʰānukramatas tatʰā \
Line of ed.: 11   Verse: b       
divyacakṣvādiyogena pañcābʰijñāṃ sa paśyatī- \\
Strophe:   Verse:  
Line of ed.: 12    
ty āha bʰagavān Ākāśagabʰaḥ \\

Line of ed.: 13       
sarvakulābʰijñājñānavidʰivistaratantraḥ \\

Page of ed.: 453  
Line of ed.: 1       
atʰa bʰagavān Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatakulasatyasiddʰitantram
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
tatra tatʰāgatasatyasiddʰitantraṃ bʰavati \
Strophe: (1) 
Line of ed.: 4   Verse: a       
satyānuparivartinyā vācā tu śapatʰakriyā \
Line of ed.: 5   Verse: b       
pālayaṃs tu mahāsatyaṃ lagʰu buddʰatvam āpnuyād \\
Strophe:   Verse:  
Line of ed.: 6    
ity āha bʰagavān Buddʰaḥ \\

Line of ed.: 7       
tatredaṃ tatʰāgatakulasatyasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 8   Verse: a       
samaye śapatʰā kāryā tatʰāgatakulodgatā \
Line of ed.: 9   Verse: b       
pālayan vajrasatyaṃ tu siddʰim agryām avāpnuta \\
Strophe:   Verse:  
Line of ed.: 10    
ity āha bʰagavān Vajradʰaraḥ \

Line of ed.: 11       
tatredaṃ vajrakulasatyasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 12   Verse: a       
vajradʰāryāsu śapatʰāṃ kr̥tvā tu duratikramān \
Line of ed.: 13   Verse: b       
pālayet satyam etad dʰi yad iccʰet siddʰim uttamām \\
Strophe:   Verse:  
Line of ed.: 14    
ity āha bʰagavān Vajradʰaraḥ \

Line of ed.: 15       
tatredaṃ padmakulasatyasiddʰitantraṃ \
Page of ed.: 454  
Strophe: (1) 
Line of ed.: 1   Verse: a       
saddʰarme śapatʰāṅ kr̥tvā mahāpadmakulottamaṃ \
Line of ed.: 2   Verse: b       
pālayet satyasamayaṃ yad iccʰet siddʰim uttamām \\
Strophe:   Verse:  
Line of ed.: 3    
ity āha bʰagavān [Vajradʰa]rmaḥ \\

Line of ed.: 4       
tatredaṃ maṇikulasatyasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 5   Verse: a       
buddʰapūjāsu śapatʰāṃ kr̥tvā tu duratikramān \
Line of ed.: 6   Verse: b       
pālayed uttamaṃ satyam abʰiṣekaṃ sa lapsyatī \\
Strophe:   Verse:  
Line of ed.: 7    
[ty āha bʰagavān] Buddʰapūjaḥ \\

Line of ed.: 8       
sarvakulaśapatʰasiddʰitantraṃ \\

Line of ed.: 9       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatasamayatattvasiddʰitantram
Line of ed.: 10    
udājahāra \

Line of ed.: 11       
tatredaṃ sarvatatʰāgatasamayatattvasiddʰitantraṃ bʰavati \
Strophe: (1) 
Line of ed.: 12   Verse: a       
SAMAYAS TVAM iti prokte sarvamudrān kuleṣv api \
Line of ed.: 13   Verse: b       
svayaṃ badʰvā dr̥ḍʰaṃ yānti tataḥ paścād asādʰitā \\
Strophe:   Verse:  
Line of ed.: 14    
ity āha bʰagavān Mahāsamayasattvaḥ \\

Page of ed.: 455  
Line of ed.: 1       
tatredaṃ tatʰāgatakulasamayatattvasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
SURATAS TVAM iti prokte sarvamudrā asādʰitāḥ \
Line of ed.: 3   Verse: b       
svayaṃ badʰvā tu sidʰyante tattvacodān mahātmana \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Mahāsamayasattvaḥ \\

Line of ed.: 5       
tatredaṃ vajrakulasamayatattvasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
eka-HUṂ-kāramātreṇa sarvamudrāḥ samāsataḥ \
Line of ed.: 7   Verse: b       
svayaṃ bandʰed bandʰayed vāpi svayaṃ vāpi parasya ve- \\ ti \\
Strophe:   Verse:  

Line of ed.: 8       
tatredaṃ padmakulasamayatattvasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 9   Verse: a       
SARVA ŚUDDʰA iti prokte svato vāpi parasya \
Line of ed.: 10   Verse: b       
strīsaṅgādyās tu saṃyogā na mokṣaṃ yānti sarvaśa \\ iti \\
Strophe:   Verse:  

Line of ed.: 11       
tatredaṃ maṇikulasamayatattvasiddʰitantraṃ \\
Strophe: (4) 
Line of ed.: 12   Verse: a       
OṂ-kāreṇaiva sidʰyante sarvamudrāḥ samāsataḥ \\
Line of ed.: 13   Verse: b       
sarvalokeṣu caivāgryāḥ pūjāś caiva svayaṃbʰuvām \\ iti \\
Strophe:   Verse:  

Line of ed.: 14       
sarvakulasamayatattvasiddʰimudrāvidʰivistaratantraṃ \\

Page of ed.: 456  
Line of ed.: 1       
atʰa bʰagavān Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatasiddʰimudrātantram
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
tatra sarvatatʰāgatasiddʰitantraṃ bʰavati \
Strophe: (1) 
Line of ed.: 4   Verse: a       
buddʰamudrāṃ tu saṃdʰāya tatʰāgatam anusmaran \
Line of ed.: 5   Verse: b       
sādʰayan sidʰyate śīgʰraṃ buddʰabodʰir api stʰirā \\
Strophe:   Verse:  

Line of ed.: 6       
tatredaṃ tatʰāgatakulasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 7   Verse: a       
vajrasattvamahāmudrāṃ badʰvā tu paribʰāvayan \
Line of ed.: 8   Verse: b       
purato vajrasattvaṃ ca siddʰiḥ śīgʰratarā bʰavet \\
Strophe:   Verse:  

Line of ed.: 9       
tatredaṃ vajrakulasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 10   Verse: a       
badʰvā tu samayāgrīṃ vai vajrasattvasamādʰinā \
Line of ed.: 11   Verse: b       
bʰāvayan vajrasattvaṃ ca siddʰis tu dviguṇā bʰavet \\
Strophe:   Verse:  

Line of ed.: 12       
tatredaṃ padmakulasiddʰitantraṃ \
Strophe: (4) 
Line of ed.: 13   Verse: a       
badʰvā dʰarmamayīṃ mudrāṃ lokeśvarasamādʰinā \
Line of ed.: 14   Verse: b       
bʰāvayan Lokanātʰaṃ ca siddʰis tu dviguṇā bʰavet \\
Strophe:   Verse:  

Page of ed.: 457  
Line of ed.: 1       
tatredaṃ maṇikulasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
karmamudrāṃ samādʰāya Vajragarbʰasamādʰinā \
Line of ed.: 3   Verse: b       
bʰāvayan Vajragarbʰaṃ ca siddʰis tu dviguṇā bʰavet \\
Strophe:   Verse:  

Line of ed.: 4       
sarvakulasiddʰividʰivistaratantraṃ \\

Line of ed.: 5       
atʰa vajrapāṇirmahābodʰisattvaḥ sarvatatʰāgatasarvasiddʰisādʰanatantram
Line of ed.: 6    
udājahāra \

Line of ed.: 7       
tatredaṃ sarvatatʰāgatasiddʰisādʰanatantraṃ \
Strophe: (2) 
Line of ed.: 8   Verse: a       
ātmano vātʰa parato buddʰānusmr̥tisādʰakaḥ \
Line of ed.: 9   Verse: b       
badʰvā vai sarvamudrās tu tataḥ sidʰyanti tatkṣaṇād \\
Strophe:   Verse:  
Line of ed.: 10    
ity āha bʰagavān Buddʰaḥ \\

Line of ed.: 11       
tatredaṃ tatʰāgatakulādisarvasiddʰisādʰanatantraṃ \
Strophe: (3) 
Line of ed.: 12   Verse: a       
sādʰayet sarvamudrās tu kāmo 'ham iti bʰāvayan \
Line of ed.: 13   Verse: b       
vajrajāpaprayogeṇa sarvasiddʰyagrasādʰanam \\
Strophe:   Verse:  
Line of ed.: 14    
ity āha bʰagavān Vajrasattvaḥ \\

Page of ed.: 458  
Line of ed.: 1       
tatredaṃvajrakulasarvasiddʰisādʰanatantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
vajrabimbaṃ svam ātmānaṃ bʰāvayan [susamāhitaḥ] \
Line of ed.: 3   Verse: b       
badʰnīyāt sarvamudrās tu siddʰiṃ yānti hi tatkṣaṇād \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Sarvatatʰāgatavajraḥ \\

Line of ed.: 5       
tatredaṃ padmakulasarvasiddʰisādʰanatantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
padmabimbaṃ sva[m ātmānaṃ] bʰāvayan svayam ātmanā \
Line of ed.: 7   Verse: b       
sarvajñānamayī siddʰir mahāpadmakule smr̥te- \\
Strophe:   Verse:  
Line of ed.: 8    
ty āha bʰagavān Avalokiteśvaraḥ \\

Line of ed.: 9       
tatredaṃ maṇikulasarvasiddʰisādʰanatantraṃ \
Strophe: (3) 
Line of ed.: 10   Verse: a       
bʰāvayet svayam ātmānaṃ maṇiratnaṃkaro jvālaṃ \
Line of ed.: 11   Verse: b       
sarvapūjāmayī siddʰir mahāmaṇikule smr̥te- \\
Strophe:   Verse:  
Line of ed.: 12    
ty āha bʰagavān Ākāśagarbʰaḥ \\

Line of ed.: 13       
sarvakulottamasiddʰividʰivistaratantraḥ \\

Page of ed.: 459  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatādʰiṣṭʰānamudrāsiddʰitantram
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
tatredantatʰāgatādʰiṣṭʰānasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 4   Verse: a       
vajradʰātvīśvarīṃ mudrāṃ badʰvā tu susamāhitaḥ \
Line of ed.: 5   Verse: b       
hr̥dy ūrṇāyāṃ gale mūrdʰni stʰāpya buddʰair adʰiṣṭʰyata \\
Strophe:   Verse:  
Line of ed.: 6    
ity āha bʰagavān Buddʰaḥ \\

Line of ed.: 7       
tatredaṃ tatʰāgatakulādʰiṣṭʰānasiddʰitantraṃ bʰavati \
Strophe: (2) 
Line of ed.: 8   Verse: a       
sattvavajrīn dr̥ḍʰīkr̥tya vajrasattvasamādʰinā \
Line of ed.: 9   Verse: b       
hr̥dy ūrṇāyāṃ tatʰā kaṇṭʰe mūrdʰni stʰāpyādʰitiṣṭʰyate \
Strophe:   Verse:  
Line of ed.: 10    
ity āha bʰagavān Vajrasattvaḥ \\

Line of ed.: 11       
tatredaṃ vajrakulādʰiṣṭʰānasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 12   Verse: a       
vajra-HUṂ-kāramudrāṃ vai badʰvā tu susamāhitaḥ \
Line of ed.: 13   Verse: b       
hr̥dyūrṇākaṇṭʰamūrdʰastʰā samādʰiṣṭʰāni tatkṣaṇād \\
Strophe:   Verse:  
Line of ed.: 14    
ity āha bʰagavān Vajranātʰaḥ \\

Page of ed.: 460  
Line of ed.: 1       
tatredaṃ padmakulādʰiṣṭʰānasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
vajrapadmāṃ dr̥ḍʰīkr̥tya Lokeśvarasamādʰinā \
Line of ed.: 3   Verse: b       
hr̥dyūrṇākaṇṭʰamūrdʰastʰā svadʰiṣṭʰāpaya kalpata \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Avalokiteśvaraḥ \

Line of ed.: 5       
tatredaṃ maṇikulādʰiṣṭʰānasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
mahāvajramaṇiṃ badʰvā Vajragarbʰasamādʰinā \
Line of ed.: 7   Verse: b       
hr̥dyūrṇākaṇṭʰamūrdʰastʰā svadʰiṣṭʰānāya kalpayed \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Vajragarbʰaḥ \\

Line of ed.: 9       
sarvakulādʰiṣṭʰānavidʰivistaratantraḥ \\

Line of ed.: 10       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatābʰiṣekamudrāsiddʰitantram
Line of ed.: 11    
udājahāra \

Line of ed.: 12       
tatredaṃ tatʰāgatābʰiṣekasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 13   Verse: a       
vajraratnāṃ samādʰāya lalāṭe tu pratiṣṭʰitāṃ \
Line of ed.: 14   Verse: b       
kr̥tvā tu vajraratnebʰyām abʰiṣikto jiner bʰaved \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān Buddʰaḥ \\

Page of ed.: 461  
Line of ed.: 1       
tatredaṃ tatʰāgatakulābʰiṣekasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
vajradʰātvīśvaryādyābʰir buddʰamudrābʰir agrataḥ \
Line of ed.: 3   Verse: b       
samārabʰya catuḥpārśvamālayā tv abʰiṣicyatī- \\ ti \\
Strophe:   Verse:  

Line of ed.: 4       
tatredaṃ vajrakulābʰiṣekasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 5   Verse: a       
vajrābʰiṣekamālāṃ tu sandʰāya ca lalāṭagān \
Line of ed.: 6   Verse: b       
tayā mālābʰiṣekeṇa vajriṇā so 'bʰiṣicyatī- \\ ti \\
Strophe:   Verse:  

Line of ed.: 7       
tatredaṃ padmakulābʰiṣekasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 8     
dʰarmavajrīṃ samādʰāya puraḥ śīrṣe pratiṣṭʰitāṃ \
Line of ed.: 9     
tayābʰiṣikto buddʰais tu Lokeśvarye 'bʰiṣicyatī- \\
Strophe:  Verse:  
Line of ed.: 10    
ty āha bʰagavān Avalokiteśvaraḥ \\

Line of ed.: 11       
tatredaṃ maṇikulābʰiṣekasiddʰitantraṃ \
Strophe: (4) 
Line of ed.: 12   Verse: a       
vajraratnāṅkurāṃ badʰvā lalāṭe tu pratiṣṭʰitāṃ \
Line of ed.: 13   Verse: b       
tayābʰiṣikto buddʰais tu pūjaiśvarye 'bʰiṣicyatī- \\
Strophe:   Verse:  
Line of ed.: 14    
ty āha bʰagavān Ākāśagarbʰaḥ \\

Line of ed.: 15       
sarvakulābʰiṣekasiddʰitantraṃ \\

Page of ed.: 462  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatasamādʰisiddʰitantram
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
tatredaṃ sarvatatʰāgatasamādʰisiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 4   Verse: a       
āhārataḥ sarvabuddʰānāṃ mudrāṃ badʰvā samāhitaḥ \
Line of ed.: 5   Verse: b       
japan vai mantravidyās tu śīgʰraṃ siddʰim avāpnute- \\
Strophe:   Verse:  
Line of ed.: 6    
ty āha bʰagavān Buddʰaḥ \\

Line of ed.: 7       
tatredaṃ tatʰāgatakulasamādʰisiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 8   Verse: a       
samādʰir vajradʰarmeṇa sattvādʰiṣṭʰānayogataḥ \
Line of ed.: 9   Verse: b       
hr̥nmudrāmandravidyās tu śīgʰraṃ sidʰyanti jāpata \\
Strophe:   Verse:  
Line of ed.: 10    
ity āha bʰagavān Buddʰasamādʰiḥ \\

Line of ed.: 11       
tatredaṃ vajrakulasamādʰisiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 12   Verse: a       
rāgāt tvam asi saṃbʰūtaḥ krodʰo 'ham iti bʰāvayan \
Line of ed.: 13   Verse: b       
hr̥nmudrāmantravidyānām āśusiddʰikaraṃ bʰaved \\
Strophe:   Verse:  
Line of ed.: 14    
i[ty āha bʰagavā]n Vajradʰaraḥ \\

Page of ed.: 463  
Line of ed.: 1       
tatredaṃ padmakulasamādʰisiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
maitrīspʰaraṇatāyogaḥ sādʰayed dʰr̥dayādayaḥ \
Line of ed.: 3   Verse: b       
Lokeśvarakule jāpaḥ siddʰiṃ śīgʰraṃ [tu dadāti- \\
Strophe:   Verse:  
Line of ed.: 4    
ty ā]ha bʰagavān āryĀvalokiteśvaraḥ \\

Line of ed.: 5       
tatredaṃ maṇikulasamādʰisiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
sarvākāśasamādʰis tu bʰāvayan susamāhitaḥ \
Line of ed.: 7   Verse: b       
hr̥nmudrāmantravidyāsu sādʰayan sarvago bʰaved \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Ākāśagarbʰaḥ \\

Line of ed.: 9       
sarvakulasamādʰisiddʰividʰivistaratantraṃ \\

Line of ed.: 10       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatapūjāmudrāsiddʰitantram
Line of ed.: 11    
udājahāra \

Line of ed.: 12       
tatredaṃ tatʰāgatapūjāsiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 13   Verse: a       
pūrvaṃ dʰūpādibʰiḥ pūjāṃ kr̥tvā tu susamāhitaḥ \
Line of ed.: 14   Verse: b       
tatas tu siddʰikāmo vai sādʰayan siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān Buddʰaḥ \\

Page of ed.: 464  
Line of ed.: 1       
tatredaṃ tatʰāgatakulapūjāsiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
guhyapūjācatuṣṭʰena pūjāguhyam udāharan \
Line of ed.: 3   Verse: b       
ātmaniryātanādyaivāṃ pūjāṃ kurvaṃs tu sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 4    
ty āha bʰagavān Vajrasattvaḥ \\

Line of ed.: 5       
tatredaṃ vajrakulapūjāsiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
krodʰavajramahāpūjāṃ krodʰaguhyam udāharan \
Line of ed.: 7   Verse: b       
krodʰamuṣṭi prakurvan vai śīgʰraṃ sidʰyet kulaṃ mame- \\
Strophe:   Verse:  
Line of ed.: 8    
ty āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 9       
tatredaṃ padmakulapūjāsiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 10   Verse: a       
gaṃbʰīrodārasūtrāntaprayogasamudāhr̥tāḥ \
Line of ed.: 11   Verse: b       
niryātayan manovāgbʰiḥ śīgʰraṃ siddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 12    
ity āha bʰagavān āryĀvalokiteśvara \

Line of ed.: 13       
tatredaṃ maṇikulapūjāsiddʰitantraṃ \
Strophe: (4) 
Line of ed.: 14   Verse: a       
ccʰatradʰvajapatākābʰiḥ rājapūjābʰir arcayan \
Line of ed.: 15   Verse: b       
sidʰyate maṇikulaṃ sarvaṃdadan dānāni sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 16    
ty āha bʰagavān Vajragarbʰaḥ \\

Page of ed.: 464  
Strophe: (1) 
Line of ed.: 1   Verse: a       
svādʰiṣṭʰānādisaṃyukto Vajrasattvasamo bʰavet \
Line of ed.: 2   Verse: b       
caturbʰiḥ prātihāryas tu Vajraviśvaṃ samādʰayet \\
Strophe:   Verse:  
Line of ed.: 3    
sarvasiddʰaya ity āha bʰagavān Vajrasattvaḥ \\

Line of ed.: 4       
sarvakulādʰiṣṭʰānābʰiṣekasamādʰipūjāsiddʰividʰivistaratantraṃ \\

Line of ed.: 5       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatā[bʰijñājñā]nasiddʰitantram
Line of ed.: 6    
udājahāra \

Line of ed.: 7       
tatredaṃ tatʰāgatābʰijñājñānasiddʰitantraṃ bʰavati \
Strophe: (2) 
Line of ed.: 8   Verse: a       
kāye buddʰasamādʰis tu svabʰijñā saugatī tv iyaṃ \
Line of ed.: 9   Verse: b       
tasyāḥ suprati[veditya] bauddʰīṃ siddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 10    
ity āha bʰagavān Buddʰaḥ \\

Line of ed.: 11       
tatredaṃ tatʰāgatakulābʰijñājñānasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 12   Verse: a       
divyacakṣvādayo 'bʰijñā bʰāvayan susamāhitaḥ \
Line of ed.: 13   Verse: b       
pañcābʰijñaḥ svayaṃbʰūtvā Vajrasattvatvam āpnuyād \\
Strophe:   Verse:  
Line of ed.: 14    
ity āha bʰagavān Vajrasattvaḥ \\

Page of ed.: 466  
Line of ed.: 1       
tatredaṃ vajrakulābʰijñājñānasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
krodʰābʰijñāṃ samutpādya sādʰayan susamāhitaḥ \
Line of ed.: 3   Verse: b       
pañcābʰijñaḥ svayaṃbʰūtvā parāṃ siddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 5       
tatredaṃ padmakulābʰijñājñānasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
rāgābʰijñāṃ samutpādya bʰāvayan susamāhitaḥ \
Line of ed.: 7   Verse: b       
pañcābʰijñaḥ svayaṃbʰūtvā śuddʰāṃ siddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Vajranetraḥ \\

Line of ed.: 9       
tatredaṃ maṇikulābʰijñājñānasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 10   Verse: a       
pūjābʰijñāṃ samutpādya bʰāvayan susamāhitaḥ \
Line of ed.: 11   Verse: b       
pañcābʰijñaḥ svayaṃbʰūtvā sarvasiddʰir varā bʰaved \\
Strophe:   Verse:  
Line of ed.: 12    
ity āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 13       
sarvakulābʰijñājñānasiddʰividʰivistaratantraṃ \\

Page of ed.: 467  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatabodʰijñānasiddʰitantram
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
tatredaṃ tatʰāgatabodʰijñānasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 4   Verse: a       
vajrasattvasamādʰistʰo buddʰānusmr̥timān svayaṃ \
Line of ed.: 5   Verse: b       
buddʰabodʰir iyaṃ jñānaṃ bʰāvayan siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 6    
ity āha bʰagavān Buddʰaḥ \\

Line of ed.: 7       
tatredaṃ tatʰāgatakulāmahābodʰijñānasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 8   Verse: a       
vajrasattvasamādʰistʰo mahāmudrāṃ tu bʰāvayan \
Line of ed.: 9   Verse: b       
mahābodʰir iyaṃ jñānaṃ bʰāvayan siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 10    
ity āha bʰagavān Mahābodʰisattvaḥ \\

Line of ed.: 11       
tatrāyaṃ vajrakulamahābodʰijñānasiddʰitantraḥ \
Strophe: (3) 
Line of ed.: 12   Verse: a       
krodʰarājasamādʰistʰaḥ samayāgryā karagrahaḥ \
Line of ed.: 13   Verse: b       
mahābodʰir iyaṃ jñānaṃ bʰāvayan siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 14    
ity āha bʰagavān Vajradʰaraḥ \\

Page of ed.: 468  
Line of ed.: 1       
tatredaṃ padmakulamahābodʰijñānasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
Lokeśvarasamādʰistʰo dʰarmamudrāṃ japaṃs tatʰā \
Line of ed.: 3   Verse: b       
mahābodʰir iyaṃ jñānaṃ bʰāvayan siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Avalokiteśvaraḥ \\

Line of ed.: 5       
tatredaṃ maṇikulamahābodʰijñānasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
Vajragarbʰasamādʰistʰaḥ karmamudrā sukarmakr̥t \
Line of ed.: 7   Verse: b       
mahābodʰir iyaṃ jñānaṃ bʰāvayan siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Ākāśagarbʰaḥ \\

Line of ed.: 9       
sarvakulamahābodʰijñānasiddʰividʰivistaratantraḥ \\

Line of ed.: 10       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatānurāgaṇasiddʰitantram
Line of ed.: 11    
udājahāra \

Line of ed.: 12       
tatredaṃ tatʰāgatānurāgaṇasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 13   Verse: a       
sattvārtʰaṃ ca prakurvan vai buddʰabodʰyartʰikaḥ svayaṃ \
Line of ed.: 14   Verse: b       
buddʰānusmr̥timāṃ bʰūtvā sarvabuddʰānurāgaṇam \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān Vajrarāgaḥ \\

Page of ed.: 469  
Line of ed.: 1       
tatredaṃ tatʰāgatakulānurāgaṇasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
yatʰā viṣayavāṃ bʰūtvā vajrasattva[s tu] sādʰayet \
Line of ed.: 3   Verse: b       
tattvacodanayā śīgʰram anuraktaḥ sa sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 4    
ty āha bʰagavān Vajrasattvaḥ \\

Line of ed.: 5       
tatredaṃ vajrakulānurāgaṇasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
buddʰājñākāritārtʰaṃ hi duṣṭānām abʰicārukaiḥ \
Line of ed.: 7   Verse: b       
krodʰān sattvaviśuddʰyartʰam idaṃ vajrānurāgaṇam \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavāṃs Trilokavijayaḥ \\

Line of ed.: 9       
tatredaṃ padmakulānurāgaṇasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 10   Verse: a       
rāgāvalokanaṃ maitrīkāruṇya dʰarmavāditā \
Line of ed.: 11   Verse: b       
sarvābʰayapradānaṃ ca sarvabuddʰānurāgaṇamṃ \\
Strophe:   Verse:  
Line of ed.: 12    
ity āha bʰagavān Vajranetraḥ \\

Line of ed.: 13       
tatredaṃ maṇikulānurāgaṇasiddʰitantraṃ \
Strophe: (4) 
Line of ed.: 14   Verse: a       
abʰiṣekapradānaṃ ca pradānaṃ dʰanasaṃcayaṃ \
Line of ed.: 15   Verse: b       
tac ca buddʰārtʰato yojyam idaṃ buddʰānurāgaṇam \\
Strophe:   Verse:  
Line of ed.: 16    
ity āha bʰagavān āryĀkāśagarbʰaḥ \

Page of ed.: 470  
Line of ed.: 1       
sarvakulānurāgaṇasiddʰividʰivistaratantraṃ \\

Line of ed.: 2       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatavaśīkaraṇasiddʰitantram
Line of ed.: 3    
udājahāra \

Line of ed.: 4       
tatredaṃ tatʰāgata vaśīkaraṇasiddʰitantraṃ \\
Strophe: (1) 
Line of ed.: 5   Verse: a       
rāgo vai nāvamantaryo viśuddʰaḥ sukʰadas tatʰā \
Line of ed.: 6   Verse: b       
sarvasattvārtʰato yoga idaṃ buddʰavaśaṅkaram \\
Strophe:   Verse:  
Line of ed.: 7    
ity āha bʰagavān Buddʰaḥ \\

Line of ed.: 8       
tatredaṃ tatʰāgatakulavaśīkaraṇasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 9   Verse: a       
kāmaṃ sevya sukʰātmā tu SURATAS TVAM iti kurvan \
Line of ed.: 10   Verse: b       
sādʰayed vajrasattvaṃ tu tattvacodavaśīkr̥tam \\
Strophe:   Verse:  
Line of ed.: 11    
ity āha bʰagavān Samantabʰadraḥ \\

Line of ed.: 12       
tatredaṃ vajrakulavaśīkaraṇasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 13   Verse: a       
buddʰājñān sattvaśuddʰyartʰam abʰayārtʰaṃ ca dehināṃ \
Line of ed.: 14   Verse: b       
buddʰaśāsanarakṣārtʰaṃ mārayaṃ vaśam ānayed \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān Vajrahuṃkāraḥ \\

Page of ed.: 471  
Line of ed.: 1       
tatredaṃ padmakulavaśīkaraṇasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
rāgaśuddʰiṃ parīkṣan vai padmapatravikāsataḥ \
Line of ed.: 3   Verse: b       
rañjed rāgayec caiva vinayārtʰaṃ vaśaṃkaram \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha āryĀvalokiteśvaraḥ \\

Line of ed.: 5       
tatredaṃ maṇikulavaśīkaraṇasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
sarvabuddʰābʰiṣekārtʰaṃ vajraratnaṃ dinedine \
Line of ed.: 7   Verse: b       
śīrṣe stʰāpyābʰiṣicyatāṃ sarvabuddʰān vaśaṃ nayed \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Ākāśagarbʰaḥ \\

Line of ed.: 9       
sarvakulavaśīkaraṇasiddʰitantraṃ \\

Line of ed.: 10       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatamāraṇasiddʰitantram
Line of ed.: 11    
udājahāra \

Line of ed.: 12       
tatredaṃ tatʰāgatamāraṇasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 13   Verse: a       
apaśyaṃ sarvasattvārtʰa buddʰatatvā na śodʰayan \
Line of ed.: 14   Verse: b       
manasā karmavāgbʰyāṃ māraṇasiddʰim āptayād \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavāṃs Tatʰāgataḥ \\

Page of ed.: 472  
Line of ed.: 1       
tatredaṃ tatʰāgatakulamāraṇasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
alābʰāt sarvasiddʰīnām anudyogāt kulasya ca \
Line of ed.: 3   Verse: b       
āspʰoṭamahāvajrasya mārayan lagʰu sidʰyata \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Vajrapāṇiḥ \\

Line of ed.: 5       
tatredaṃ vajrakulamāraṇasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
aduṣṭadamanāt krodʰād asattvavineyāt tatʰā \
Line of ed.: 7   Verse: b       
ātmano duḥkʰadānāc ca HUṂ-kāreṇa tu mārayed \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 9       
tatredaṃ padmakulamāraṇasiddʰitantraṃ \\
Strophe: (3) 
Line of ed.: 10   Verse: a       
akāruṇyād amaitryāt tu duḥsattvānām aśodʰanāt \
Line of ed.: 11   Verse: b       
ātmanaś ca visaṃvādān mārayan siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 12    
ity āha bʰagavānavalokiteśvaraḥ \\

Line of ed.: 13       
tatredaṃ maṇikulamāraṇasiddʰitantraṃ \
Strophe: (4) 
Line of ed.: 14   Verse: a       
atyāgād ātmano 'nartʰāt artʰakārād anartʰataḥ \
Line of ed.: 15   Verse: b       
dāridryāc caiva sattvānāṃ mārayan siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 16    
ity āha bʰagavān Sarvāśāparipūrakaḥ \\

Page of ed.: 473  
Strophe: (1) 
Line of ed.: 1   Verse: a       
kecidaprāptiyogena buddʰānāṃ māraṇātmakāḥ \
Line of ed.: 2   Verse: b       
teṣām uddʰaraṇārtʰāya lagʰu siddʰipradā vayam \\
Strophe:   Verse:  
Line of ed.: 3    
ity āha bʰagavān āryaSamantabʰadraḥ \\

Line of ed.: 4       
sarvakulamāraṇasiddʰividʰivistaratantraṃ \\

Line of ed.: 5       
atʰa bʰagavān Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatarakṣāmudrāsiddʰitantram
Line of ed.: 6    
udājahāra \

Line of ed.: 7       
tatredaṃ tatʰāgatarakṣāsiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 8   Verse: a       
sarvasattvāparityāgo buddʰapūjātmatā sadā \
Line of ed.: 9   Verse: b       
nityaṃ buddʰamanaskāro rakṣeyaṃ paramādbʰute- \\
Strophe:   Verse:  
Line of ed.: 10    
ty āha bʰagavān Buddʰaḥ \\

Line of ed.: 11       
tatredaṃ tatʰāgatakularakṣāsiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 12   Verse: a       
Vajrasattve sakr̥dvārāṃ nāmamātraparigrahaḥ \
Line of ed.: 13   Verse: b       
iyaṃ rakṣā tu mahatī śāśvatī siddʰidā kṣaṇād \\
Strophe:   Verse:  
Line of ed.: 14    
ity āha bʰagavān Vajradʰaraḥ \

Page of ed.: 474  
Line of ed.: 1       
tatredaṃ vajrakularakṣāsiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
vidyātantreṣu saṃtoṣaḥ trilokavijayātmatā \
Line of ed.: 3   Verse: b       
bʰaktir vai vajra-HUṂ-kāre rakṣeyaṃ svaparasya ve- \\
Strophe:   Verse:  
Line of ed.: 4    
ty āha bʰagavān Vajrahuṃkāraḥ \\

Line of ed.: 5       
tatredaṃ padmakularakṣāsiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
rāgaśuddʰir mahāmaitrī sattveṣu abʰayadānatā \
Line of ed.: 7   Verse: b       
Lokeśanāmajāpaś ca rakṣeyaṃ paramādbʰute- \\
Strophe:   Verse:  
Line of ed.: 8    
ty āha bʰagavān Vajradʰarmaḥ \

Line of ed.: 9       
tatredaṃ maṇikularakṣāsiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 10   Verse: a       
abandʰyo divasaḥ kāryo yatʰā śaktyā prayogataḥ \
Line of ed.: 11   Verse: b       
tyāgena buddʰasattvābʰyāṃ rakṣeyaṃ paramādbʰūte- \\
Strophe:   Verse:  
Line of ed.: 12    
ty āha bʰagavān Vajrarakṣaḥ \\

Line of ed.: 13       
sarvakularakṣāsiddʰividʰivistaratantraṃ \\

Page of ed.: 475  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvo bʰagavantam etad avocat \
Line of ed.: 2    
"pratigr̥hāṇa bʰagavann, idaṃ sarvatatʰāgatakulatantraṃ \ yena
Line of ed.: 3    
sarvasattvāḥ sarvakalpaiśvaryatayādʰigamaṃ kr̥tvā, śīgʰram anuttarāṃ
Line of ed.: 4    
samyakṣaṃbodʰim abʰisaṃbʰotsyanta" iti \\

Line of ed.: 5       
atʰa bʰagavān Vajrapāṇaye bodʰisattvāya mahāsattvāya sādʰukāram
Line of ed.: 6    
adāt \ "sādʰu sādʰu Vajrapāṇe subʰāṣitaṃ, pratigr̥hīto 'smābʰir
Line of ed.: 7    
adʰiṣṭʰitaś ce-" ti \\

Line of ed.: 8       
atʰa sarvatatʰāgatāḥ punaḥ samājam āgamya, Vajrapāṇaye
Line of ed.: 9    
mahābodʰisattvāya sādʰukārāṇy adadan \
Strophe: (1) 
Line of ed.: 10   Verse: a       
"sādʰu te vajrasattvāya vajraratnāya sādʰu te \\
Line of ed.: 11   Verse: b       
vajradʰarmāya te sādʰu sādʰu te vajrakarmaṇe \\
Strophe: (2)  
Line of ed.: 12   Verse: a       
subʰāṣitam idaṃ sūtraṃ Vajrayānam anuttaraṃ \
Line of ed.: 13   Verse: b       
sarvatatʰāgataṃ guhyaṃ Mahāyānābʰisaṃgraham \\" iti \\
Strophe:   Verse:  

Line of ed.: 14       
Sarvatatʰāgatatattvasaṃgrahāt Sarvakalpopāyasiddʰividʰivistaratantraḥ
Line of ed.: 15    
parisamāptaḥ \\



Chapter: 24  
Page of ed.: 476  
CHAPTER 24

Line of ed.: 1 
SARVA-KULA-KALPA-GUHYA-VIDHI-VISTARA-TANTRA


Line of ed.: 2       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgataguhyasiddʰitantram
Line of ed.: 3    
udājahāra \

Line of ed.: 4       
tatrādita eva sarvatatʰāgatottamasiddʰiguhyatantraṃ \
Strophe: (1) 
Line of ed.: 5   Verse: a       
buddʰabodʰisamādʰin tu bʰāvayan susamāhitaḥ \
Line of ed.: 6   Verse: b       
sukʰena labʰyate bodʰir iti cintyāvabudʰyatī- \\
Strophe:   Verse:  
Line of ed.: 7    
ty āha bʰagavān Sarvatatʰāgataḥ \\

Line of ed.: 8       
tatredaṃ tatʰāgatakulottamasiddʰiguhyatantraṃ \
Strophe: 1 
Line of ed.: 9   Verse: a       
sattvavajrāṃ hr̥di badʰvā bʰāryā me tvam iti priyā \
Line of ed.: 10   Verse: b       
DR̥ḌʰĪ BʰAVA iti prokte sarvamudrās tu sādʰayet \\ 1 \\
Strophe: 2  
Line of ed.: 11   Verse: a       
anena vidʰiyogena asiddʰāpi svakarmabʰiḥ \
Line of ed.: 12   Verse: b       
GUHYA BʰĀRYĀM iti proktvā sutarāṃ siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 13    
ity āha bʰagavān Sattvavajraḥ \\

Page of ed.: 477  
Line of ed.: 1       
tatredaṃ vajrakulottamasiddʰiguhyatantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
yatʰā tatʰā hi kupito vajra-HUṂ-kāramudrayā \
Line of ed.: 3   Verse: b       
mārayan sarvabuddʰāṃs tu bʰayāt siddʰi[n dadaṅkared \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha] bʰagavān Sarvatatʰāgatahuṅkāraḥ \\

Line of ed.: 5       
tatredaṃ padmakulottamasiddʰiguhyatantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
samādʰimudrāṃ sandʰāya nirīkṣan vajradr̥ṣṭinā \
Line of ed.: 7   Verse: b       
svadāraṃ paradāraṃ priyāṃ siddʰim avāpnuyat \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Padmarāgaḥ \\

Line of ed.: 9       
tatredaṃ maṇikulottamasiddʰiguhyatantraṃ \
Strophe: (3) 
Line of ed.: 10   Verse: a       
dvayendriyasamāpattyā sukʰam agram iti brūvan \
Line of ed.: 11   Verse: b       
svendriyaṃ sarvabuddʰānāṃ niryātya lagʰu sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 12    
ty āha bʰagavān Maṇirāgaḥ \\

Line of ed.: 13       
sarvakulottamasiddʰiguhyatantraḥ \\

Page of ed.: 478  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatasamayasiddʰiguhyatantram
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
tatredaṃ tatʰāgatasamayasiddʰiguhyatantraṃ \
Strophe: (1) 
Line of ed.: 4   Verse: a       
SAMAYAS TVAM iti proktvā rāgayet sarvayoṣitaḥ \
Line of ed.: 5   Verse: b       
virāgaya sattvārtʰaṃ dʰruvaṃ buddʰāṃ sa rāgayed \\
Strophe:   Verse:  
Line of ed.: 6    
ity āha bʰagavān Mahāvairocanaḥ \\

Line of ed.: 7       
tatredaṃ tatʰāgatakulasamayasiddʰiguhyatantraṃ \
Strophe: (2) 
Line of ed.: 8   Verse: a       
rāgo hi nāvamantavyo rāgayet sarvayoṣitaḥ \
Line of ed.: 9   Verse: b       
vajriṇo guhyasamayam idaṃ rakṣaṃs tu sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 10    
ty āha bʰagavān Vairocanaḥ \\

Line of ed.: 11       
tatredaṃ vajrakulasamayasiddʰiguhyatantraṃ \
Strophe: (3) 
Line of ed.: 12   Verse: a       
mārayan mārayel lokaṃ kāyavākkarmasatkriyaiḥ \
Line of ed.: 13   Verse: b       
HUṂ-kārais tu viśuddʰyartʰaṃ samayo hyartʰasiddʰida \\
Strophe:   Verse:  
Line of ed.: 14    
ity āha bʰagavān Trilokavijayaḥ \

Page of ed.: 479  
Line of ed.: 1       
tatredaṃ padmakulasamayasiddʰiguhyatantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
rāgaḥ śuddʰātmanāṃ śuddʰo hy aśuddʰas tīrtʰyayogināṃ \
Line of ed.: 3   Verse: b       
śuddʰātmanāṃ tu samayaṃ pālayan siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Avalokiteśvaraḥ \\

Line of ed.: 5       
tatredaṃ maṇikulasamayasiddʰiguhyatantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
badʰvā vajramaṇiṃ pūrvaṃ vajragarbʰasamādʰinā \
Line of ed.: 7   Verse: b       
duṣṭānāṃ tu harann artʰān samayaḥ siddʰido [bʰaved \\
Strophe:   Verse:  
Line of ed.: 8    
i]ty āha bʰagavān Vajraratnaḥ \\

Line of ed.: 9       
sarvakulasamayasiddʰiguhyavidʰivistaratantraṃ \\

Line of ed.: 10       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatadʰarmasiddʰiguhyatantram
Line of ed.: 11    
udājahāra \

Line of ed.: 12       
tatredaṃ tatʰāgatadʰarmasiddʰiguhyatantraṃ \
Strophe: (3) 
Line of ed.: 13   Verse: a       
svabʰāvaśuddʰiṃ dʰarmāṇāṃ bʰāvayan susamāhitaḥ \
Line of ed.: 14   Verse: b       
sarvakāryāṇi kurvan vai bodʰīṃ siddʰim avāpnute- \\
Strophe:   Verse:  
Line of ed.: 15    
ty āha bʰagavān Vajradʰātuḥ \\

Page of ed.: 480  
Line of ed.: 1       
tatredaṃ tatʰāgatakuladʰarmasiddʰiguhyatantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
sarvasattvānurāgaś ca viṣayeṣv avirāgitā \
Line of ed.: 3   Verse: b       
rāmārāmaṇaśuddʰis tu guhyadʰarmaḥ susiddʰida \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Vajraguhyaḥ \\

Line of ed.: 5       
tatredaṃ vajrakuladʰarmasiddʰiguhyatantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
nāsā-HUṂ-kārayogena sarvaduṣṭāṃs tu mārayan \
Line of ed.: 7   Verse: b       
sūkṣmavajrasamādʰistʰaḥ parāṃ siddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Dʰarmahuṃkāraḥ \\

Line of ed.: 9       
tatredaṃ padmakuladʰarmasiddʰiguhyatantraṃ \
Strophe: (3) 
Line of ed.: 10   Verse: a       
sūkṣmavajraprayogeṇa rāmayet sarvayoṣitaḥ \
Line of ed.: 11   Verse: b       
dʰarmasiddʰim avāpnoti vajradʰarmasamādʰine- \\
Strophe:   Verse:  
Line of ed.: 12    
ty āha bʰagavān Avalokiteśvaraḥ \

Page of ed.: 481  
Line of ed.: 1       
tatredaṃ maṇikuladʰarmasiddʰiguhyatantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
dvayendriyasamāpattyā sarvāśāparipūrayan \
Line of ed.: 3   Verse: b       
yoṣitāṃ priyāṇāṃ siddʰim āpnoty anuttarām \
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Vajraratnaḥ \\

Line of ed.: 5       
sarvakuladʰarmasiddʰiguhyavidʰivistaratantraṃ \\

Line of ed.: 6       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatakarmasiddʰiguhyatantram
Line of ed.: 7    
udājahāra \

Line of ed.: 8       
tatredaṃ tatʰāgatakarmasiddʰiguhyatantraṃ \
Strophe: (2) 
Line of ed.: 9   Verse: a       
vajrasattvasamādʰistʰo buddʰānusmr̥tibʰāvakaḥ \
Line of ed.: 10   Verse: b       
strīkāyaṃ praviśan yonyā vaśīkuryāt tu yoṣita \\
Strophe:   Verse:  
Line of ed.: 11    
ity āha bʰagavān Vairocanaḥ \\

Line of ed.: 12       
tatredaṃ tatʰāgatakulakarmasiddʰiguhyatantraṃ \
Strophe: (3) 
Line of ed.: 13   Verse: a       
vajrasattvasamādʰistʰo bʰagena praviśaṃs tatʰā \
Line of ed.: 14   Verse: b       
striyā kāye spʰaret samyag niśceṣṭām api rāgayed \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān Vajrarāgaḥ \\

Page of ed.: 482  
Line of ed.: 1       
tatredaṃ vajrakulakarmasiddʰiguhyatantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
vajra-HUṂ-kāramudrāṃ vai badʰvā tu susamāhitaḥ \
Line of ed.: 3   Verse: b       
praviśaṃs tu bʰage kruddʰaḥ manasā sa tu pātayed \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Vajrasamayaḥ \\

Line of ed.: 5       
tatredaṃ padmakulakarmasiddʰiguhyatantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
dʰarmakarmamayīmudrāṃ badʰvā padmasamādʰinā \
Line of ed.: 7   Verse: b       
bʰagena praviśan rakṣed api sarvās tu yoṣita \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Vajrapadmaḥ \

Line of ed.: 9       
tatredaṃ maṇikulakarmasiddʰiguhyatantraṃ \
Strophe: (3) 
Line of ed.: 10   Verse: a       
karmavajramaṇiṃ badʰvā vajraratnasamādʰinā \
Line of ed.: 11   Verse: b       
bʰagena praviśan strīṇāṃ kṣaṇād āviśya nartatī- \\
Strophe:   Verse:  
Line of ed.: 12    
ty āha bʰagavān Vajraratnaḥ \\

Line of ed.: 13       
sarvakulakarmasiddʰiguhyavidʰivistaratantraṃ \\

Page of ed.: 483  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatamaṇḍalaśuddʰisiddʰiguhyatantram
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
tatredaṃ sarvatatʰāgatacakraśuddʰisiddʰiguhyatantraṃ bʰavati \
Strophe: 1 
Line of ed.: 4   Verse: a       
dʰarmacakrasamākāraṃ kuryād guhyamaṇḍalaṃ \
Line of ed.: 5   Verse: b       
mudrā bʰāryā parivr̥taṃ tatra buddʰan niveśayet \\ 1 \\
Strophe: 2  
Line of ed.: 6   Verse: a       
praviṣṭvaiva hi tad guhyaṃ brūyād buddʰasya tatkṣaṇāt \
Line of ed.: 7   Verse: b       
"bʰāryā hy etās tava vibʰo dadasva mama sarvada" \\ 2 \\
Strophe: 3  
Line of ed.: 8   Verse: a       
evaṃ brūvaṃs tu sarveṣu kulamudrā nayeṣu ca \
Line of ed.: 9   Verse: b       
guhyasiddʰim avāpnoti buddʰānām asamatviṣām \\ 3 \\
Strophe:   Verse:  
Line of ed.: 10    
ity āha bʰagavān Buddʰaḥ \\

Line of ed.: 11       
tatredaṃ tatʰāgatakulasarvamaṇḍalasiddʰiguhyatantraṃ \
Strophe: 1 
Line of ed.: 12   Verse: a       
vajradʰātupratīkāśaṃ maṇḍalaṃ tu samālikʰet \
Line of ed.: 13   Verse: b       
tatʰāgatakulānāṃ tu sarveṣāṃ paraman nayaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 14   Verse: a       
[SIDDʰI KĀMAS tv āśu] brūyāt pravi[ṣṭaiva tan maṇḍalaṃ] \
Line of ed.: 15   Verse: b          
SURATE SAMAYAS TVAṂ HOḤ, VAJRASATTVĀDYASIDʰYA MĀṂ \\ 2 \\
Page of ed.: 484  
Strophe: 3  
Line of ed.: 1   Verse: a       
idaṃ japaṃs tu hr̥dayaṃ sādʰayet sarvasiddʰayaḥ \
Line of ed.: 2   Verse: b       
[tattvacodanayoge]na tuṣṭaḥ sa tv āśu sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 3    
ty āha bʰagavān Vajrasattvaḥ \\

Line of ed.: 4       
tatredaṃ vajrakulasarvamaṇḍalasiddʰiguhyatantraṃ \
Strophe: 1 
Line of ed.: 5   Verse: a       
trilokavijayākāraṃ sarvavajrakulasya hi \
Line of ed.: 6   Verse: b       
sarvamaṇḍalayogaṃ tu saṃlikʰeta vicakṣaṇaḥ \\ 1 \\
Strophe: 2  
Line of ed.: 7   Verse: a       
taṃ praviṣṭvaiva śīgʰraṃ vai brūyāt siddʰiṃ tu yācayan \
Line of ed.: 8   Verse: b       
"rāgāt tvam asi saṃbʰūta", evaṃ sarveṣu sidʰyatī- \\ 2 \\
Strophe:   Verse:  
Line of ed.: 9    
ty āha bʰagavān Vajrahuṃkāraḥ \\

Line of ed.: 10       
tatredaṃ padmakulamaṇḍalasiddʰiguhyatantraṃ \
Strophe: 1 
Line of ed.: 11   Verse: a       
jagadvinayayogena sarvapadmakuleṣu vai \
Line of ed.: 12   Verse: b       
maṇḍalāni likʰet prajñas taṃ praviṣṭvaiva vāg vadet \\ 1 \\
Strophe: 2  
Line of ed.: 13   Verse: a       
"rāgadʰarma mahāpadma prasidʰya lagʰu me vibʰo" \
Line of ed.: 14   Verse: b       
evam uktvā tu sarveṣu maṇḍaleṣu sa sidʰyatī- \\ 2 \\
Strophe:   Verse:  
Line of ed.: 15    
ty āha bʰagavān Avalokiteśvaraḥ \\

Page of ed.: 485  
Line of ed.: 1       
tatredaṃ maṇikulamaṇḍalasiddʰiguhyatantraṃ \
Strophe: 1 
Line of ed.: 2   Verse: a       
sarvārtʰasiddʰiyogena maṇḍalāni samālikʰet \
Line of ed.: 3   Verse: b       
mahāmaṇikulānāṃ tu taṃ praviṣṭvaiva vāg vadet \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
"sarvābʰiprāyasiddʰīnāṃ rāgāśāsiddʰir uttamā \
Line of ed.: 5   Verse: b       
sidʰya sidʰya mahāsattva bʰagavan sarvasiddʰaye" \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
evaṃ brūvaṃs tu sarveṣu maṇḍaleṣu praveśataḥ \
Line of ed.: 7   Verse: b       
mahāsiddʰim avāpnoti pūjāguhyam anuttaraṃ \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
tataḥ prabʰr̥ti siddʰātmā sādʰayan siddʰayaḥ sadā \
Line of ed.: 9   Verse: b       
yadā na lagʰu siddʰiḥ syāt sidʰyante tattvacodanair \\ 4 \\
Strophe:   Verse:  
Line of ed.: 10    
ity āha bʰa[gavān Vajrasattvaḥ \\ ]

Line of ed.: 11       
sarvakulamaṇḍalasiddʰiguhyavidʰivistaratantraṃ \\

Line of ed.: 12       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatasarvamudrāguhyasiddʰitantram
Line of ed.: 13    
udājahāra \

Line of ed.: 14       
tatredaṃ tatʰāgatamudrāguhyasiddʰitantraṃ \

Page of ed.: 486  
Strophe: (1) 
Line of ed.: 1   Verse: a       
tatʰāgatamahādevyaḥ priyāḥ sarvasukʰapradāḥ \
Line of ed.: 2   Verse: b       
satyānuparivartinyā vāssatyaiḥ sāpi yan na sidʰyata \\
Strophe:   Verse:  
Line of ed.: 3    
ity āha bʰagavān Buddʰaḥ \\

Line of ed.: 4       
tatredaṃ tatʰāgatakulamahāmudrāguhyasiddʰitantraṃ \
Strophe: 1 
Line of ed.: 5   Verse: a       
mahāmudrāṃ tu vai badʰvā yatʰāvad anupūrvaśaḥ \
Line of ed.: 6   Verse: b       
idaṃ tattvaṃ rahasyaṃ ca vajravācā vadetv ayaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 7   Verse: a       
vajrasattvaḥ svayam ahaṃ tvam me bʰāryā hr̥di stʰitā \
Line of ed.: 8   Verse: b       
sarvakāyaṃ pariṣvajya vajragarve samutkṣipa \\ 2 \\
Strophe: 3  
Line of ed.: 9   Verse: a       
vajragarvā mahādevī tattvacodānurāgitā \
Line of ed.: 10   Verse: b       
sarvakāye dr̥ḍʰībʰūtvā yatʰāvat sidʰyate lagʰur \\ 3 \\
Strophe:   Verse:  
Line of ed.: 11    
ity āha bʰagavān Vajragarvāpatiḥ \\

Line of ed.: 12       
tatredaṃ vajrakulasamayamudrāguhyasiddʰitantraṃ \
Page of ed.: 487  
Strophe: (1) 
Line of ed.: 1   Verse: a       
"sidʰya sidʰyādya samaye samayo 'haṃ tvaṃ priyā mama" \
Line of ed.: 2   Verse: b       
iti codanayā śīgʰram anuraktā prasidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 3    
ty āha bʰagavān Vajrasattvaḥ \\

Line of ed.: 4       
tatredaṃ padmakuladʰarmamudrāguhyasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 5   Verse: a       
"budʰya budʰya mahāsattvi bʰāryā me tvam atipriyā" \
Line of ed.: 6   Verse: b       
iti codanayā śīgʰram anuraktā tu sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 7    
ty āha bʰagavān Vajradʰarmaḥ \\

Line of ed.: 8       
tatredaṃ maṇikulakarmamudrāguhyasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 9   Verse: a       
"sarvakarmakarī bʰāryā tvaṃ me sidʰyādya vajriṇi" \
Line of ed.: 10   Verse: b       
iti codanayā śīgʰram anuraktā tu sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 11    
ty āha bʰagavān Ākāśagarbʰaḥ \\

Line of ed.: 12       
sarvakulasarvamudrā[guhyasi]ddʰividʰivistaratantraṃ \\

Page of ed.: 488  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatasamayaguhyasiddʰitantram
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
tatredaṃ tatʰāga[tasamayagu]hyasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 4   Verse: a       
tīrtʰikānāṃ hitārtʰāya buddʰabʰāryā pragopitā \
Line of ed.: 5   Verse: b       
lekʰyā mudrā prayogeṇa iti vijñeya sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 6    
ty āha bʰagavān Sarvatatʰāgata[samayaḥ \\ ]

Line of ed.: 7       
tatredaṃ tatʰāgatakulasamayaguhyasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 8   Verse: a       
sarvasattvamanovyāpī sarvasattvasukʰapradaḥ \
Line of ed.: 9   Verse: b       
sarvasattvapitā caiva kāmo 'graḥ samayāgriṇām \\
Strophe:   Verse:  
Line of ed.: 10    
ity āhur bʰagavantaḥ sarvatatʰāgatāḥ \\

Strophe: (3) 
Line of ed.: 11   Verse: a       
idaṃ tat sarvabuddʰānāṃ rahasyaṃ paramādbʰutaṃ \
Line of ed.: 12   Verse: b       
vijñeya śraddadʰac cʰraddʰo duḥsādʰyo 'pi hi sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 13    
ty āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 14       
tatredaṃ vajrakulasamayaguhyasiddʰitantraṃ \

Page of ed.: 489  
Strophe: (1) 
Line of ed.: 1   Verse: a       
rāgaśuddʰyai viraktānāṃ tīrtʰyadr̥ṣṭikr̥tātmanāṃ \
Line of ed.: 2   Verse: b       
māraṇaṃ samayaṃ tv agram idaṃ vijñeyaṃ sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 3    
ty āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 4       
tatredaṃ padmakulasamayaguhyasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 5   Verse: a       
mahābʰūtodbʰavaṃ sarvaṃ, katʰaṃ tv aśucir ucyate? \
Line of ed.: 6   Verse: b       
tīrtʰikānāṃ vināśāya dʰruvaṃ siddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 7    
ity āha bʰagavān Vajranetraḥ \\

Line of ed.: 8       
tatredaṃ maṇikulasamayaguhyasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 9   Verse: a       
strīprasaṅgāt tu ratnānāṃ saṃcayaḥ kriyate yadā \
Line of ed.: 10   Verse: b       
striyo hy anuttaraṃ ratnam iti cintyate sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 11    
ty āha bʰagavān Ājñākaraḥ \\

Line of ed.: 12       
sarvakalasamayaguhyasiddʰividʰivistaratantraḥ \\

Page of ed.: 490  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatapūjāguhyasiddʰitantram
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
tatrāyaṃ tatʰāgatapūjāguhyasiddʰitantraḥ \
Strophe: (1) 
Line of ed.: 4   Verse: a       
strībʰiḥ parivr̥to bʰūtvā parihāsakriyā sukʰaṃ \
Line of ed.: 5   Verse: b       
niryātya buddʰapūjāyāṃ pūjāsiddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 6    
ity āha bʰagavān Buddʰaḥ \

Line of ed.: 7       
tatredaṃ tatʰāgatakulapūjāguhyasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 8   Verse: a       
surataśramakʰinnas tu tat saukʰyaṃ suratodbʰavaṃ \
Line of ed.: 9   Verse: b       
catuḥpraṇāme pūjāyāṃ niryātya lagʰu sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 10    
ty āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 11       
tatredaṃ vajrakulapūjāguhyasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 12   Verse: a       
HUṂ-kārasamayāṃ badʰvā pariṣvajya striyaṃ janaṃ \
Line of ed.: 13   Verse: b       
tatpariṣvaṅgasaukʰyaṃ tu niryātya hi sa sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 14    
ty āha bʰagavān Vajrahuṃkāraḥ \\

Page of ed.: 491  
Line of ed.: 1       
tatredaṃ padmakulapūjāguhyasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
Lokeśvaram ahaṃ bʰāvya priyāvaktraṃ nirīkṣan vai \
Line of ed.: 3   Verse: b       
tan nirīkṣaṇasauravyaṃ tu niryātya hi sa sidʰyatī- \
Strophe:   Verse:  
Line of ed.: 4    
ty āha bʰagavān Padmanetraḥ \\

Line of ed.: 5       
tatredaṃ maṇikulapūjāguhyasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
karmamudrādʰaro bʰūtvā sarvābʰaraṇabʰūṣitaḥ \
Line of ed.: 7   Verse: b       
striyaṃ pariṣvajya pūjāyāṃ vibʰūtiṃ niryātya sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 8    
ty āha bʰagavān Vajraratnaḥ \\

Line of ed.: 9       
sarvakulapūjāguhyasiddʰividʰivistaratantraṃ \\

Line of ed.: 10       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgataguhyapūjāsiddʰitantram
Line of ed.: 11    
udājahāra \

Line of ed.: 12       
tatredaṃ tatʰāgataguhyapūjāsiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 13   Verse: a       
ramayan paradārāṇi yatʰā [ka]ścin na vedayet \
Line of ed.: 14   Verse: b       
bʰāvayan buddʰam ātmānaṃ pūjayā siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān Buddʰaḥ \\

Page of ed.: 492  
Line of ed.: 1       
tatredaṃ tatʰāgata[kula]guhyapūjāsiddʰitantraṃ \
Strophe: 1 
Line of ed.: 2   Verse: a       
vajralāsyāṃ samādʰāya vajramālāṃ tu bandʰa[yet] \
Line of ed.: 3   Verse: b       
vajragītāṃ tato badʰvā pūjayed vajranr̥tyayā \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
kā[maratyābʰiṣekā]gryā nr̥tyagītasukʰāt sukʰaṃ \
Line of ed.: 5   Verse: b       
nānyad asti hi teneyaṃ guhyapūjā niruttarā \\ 2 \\
Strophe:   Verse:  

Line of ed.: 6       
tatredaṃ vajrakulaguhyapūjāsiddʰitantraṃ \\
Strophe: (3) 
Line of ed.: 7   Verse: a       
yatʰāvad vidʰiyogena pūja[yed] guhyapūjayā \
Line of ed.: 8   Verse: b       
Trilokavijayaṃ bʰāvya pūjāsiddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 9    
ity āha bʰagavān Vajraguhyaḥ \

Line of ed.: 10       
tatredaṃ padmakulaguhyapūjāsiddʰitantraṃ \
Strophe: (4) 
Line of ed.: 11   Verse: a       
ya[tʰāvad gu]hyayogena dʰarmamudrā supūjayan \
Line of ed.: 12   Verse: b       
jagadvinayamudrāstʰaḥ pūjāsiddʰim avāpnute- \\
Strophe:   Verse:  
Line of ed.: 13    
ty āha bʰagavān Avalokiteśvaraḥ \\

Line of ed.: 14       
tatredaṃ maṇikulaguhyapūjāsiddʰitantraṃ \
Page of ed.: 493  
Strophe: (1) 
Line of ed.: 1   Verse: a       
yatʰāvad guhyayogena karmamudrā susādʰayan \
Line of ed.: 2   Verse: b       
sarvārtʰasiddʰiyogena pūjāsiddʰim avāpnute- \\
Strophe:   Verse:  
Line of ed.: 3    
ty āha bʰagavān Vajragarbʰaḥ \\

Line of ed.: 4       
sarvakulaguhyapūjāvidʰivistaratantraṃ \\

Line of ed.: 5       
atʰa bʰagavān Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatakulodgʰāṭanaguhyasiddʰitantram
Line of ed.: 6    
udājahāra \

Line of ed.: 7       
tatredaṃ tatʰāgatatatvotpattisiddʰiguhyatantraṃ \
Strophe: (1) 
Line of ed.: 8   Verse: a       
samādʰijñānasaṃbʰūtaṃ buddʰatvaṃ hi samāsataḥ \
Line of ed.: 9   Verse: b       
sattvarāgaṇayogena śīgʰram āpnoty anuttaram \\
Strophe:   Verse:  
Line of ed.: 10    
ity āha bʰagavāṃs Tatʰāgataḥ \

Line of ed.: 11       
tatredaṃ tatʰāgatakulamahātattvodgʰāṭanasiddʰiguhyatantraṃ \
Strophe: 1 
Line of ed.: 12   Verse: a       
anādinidʰanaḥ sattvaḥ ākāśotpattilakṣaṇaḥ \
Line of ed.: 13   Verse: b       
samantabʰadraḥ sarvātmā kāmaḥ sarvajagatpatiḥ \\ 1 \\
Strophe: 2  
Line of ed.: 14   Verse: a       
yac cittaṃ sarvasattvānāṃ dr̥ḍʰatvāt sattvan ucyate \
Line of ed.: 15   Verse: b       
samādʰānād vajrasamo niścayair yāti vajratāṃ \\ 2 \\
Page of ed.: 494  
Strophe: 3  
Line of ed.: 1   Verse: a       
sattvādʰiṣṭʰānayogena vajrasattvaḥ punar bʰavet \
Line of ed.: 2   Verse: b       
sa eva bʰagavān sattvo vajrakāyas tatʰāgataḥ \\ 3 \\
Strophe: 4  
Line of ed.: 3   Verse: a       
svacittaprativedʰādibuddʰabodʰir yatʰāvidʰi \
Line of ed.: 4   Verse: b       
sa eva bʰagavān sarvatatʰāgatakulaṃ bʰaved \\
Strophe:   Verse:  
Line of ed.: 5    
ity āha bʰagavān Anādinidʰanasattvaḥ \\

Strophe: (1) 
Line of ed.: 6   Verse: a       
tatʰāgatakulaṃ saiva saiva vajrakulaṃ smr̥taṃ \
Line of ed.: 7   Verse: b       
saiva padmakulaṃ śuddʰaṃ saivoktaṃ maṇisatkulam \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Sarvatatʰāgatacakraḥ \\

Line of ed.: 9       
sarvakulotpādanaguhyasiddʰividʰivistaratantraṃ \\

Line of ed.: 10       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatamudrācihnābʰidʰānasiddʰiguhyatantram
Line of ed.: 11    
udājahāra \

Line of ed.: 12       
tatredaṃ tatʰāgatacihnābʰidʰānasiddʰiguhyatantraṃ bʰavati \
Strophe: (2) 
Line of ed.: 13   Verse: a       
sa eva bʰagavān sattvo vajrasattvo hr̥di stʰitaḥ \
Line of ed.: 14   Verse: b       
samādʰānāt samādʰis tu buddʰabodʰiprasādʰaka \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān Buddʰaḥ \\

Page of ed.: 495  
Line of ed.: 1       
tatredaṃ tatʰākulacihnābʰidʰānasiddʰiguhyatantraṃ \
Strophe: 1 
Line of ed.: 2   Verse: a       
vajraṃ suprativedʰatvād aṅkuśaṃ grahamocakaḥ \
Line of ed.: 3   Verse: b       
sūkṣmavedʰitayā vāṇaṃ sādʰukāras tu tuṣṭitaḥ \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
ratnas tu racanād uktaḥ sūryas tejo vidʰānataḥ \
Line of ed.: 5   Verse: b       
ketuḥ samuccʰrayaḥ proktaḥ smito hāsas tu kīrtitaḥ \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
rāgaśuddʰitayā padmaṃ kośaḥ kleśāriccʰedanāt \
Line of ed.: 7   Verse: b       
cakro maṇḍalayogāt tu vāglāpāj japan ucyate \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
sarvavajraṃ tu viśvatvād varmadurbʰedyayogataḥ \
Line of ed.: 9   Verse: b       
daṃṣṭrā bʰīṣaṇayogāt tu bandʰo mudrāprayogataḥ \\ 4 \\
Strophe: (5)  
Line of ed.: 10   Verse: a       
yatʰā hi bʰagavān śāśvo vajrasattvas tu sarvagaḥ \
Line of ed.: 11   Verse: b       
tatʰā vajrāṃ tu cihnādi bʰāvayann iti sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 12    
ty āha bʰagavān Sarvatatʰāgatacihnaḥ \

Line of ed.: 13       
sarvakulacihnābʰidʰānasiddʰiguhyatantraṃ \\

Line of ed.: 14       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatamudrābandʰotpattisiddʰiguhyatantram
Line of ed.: 15    
udājahāra \

Line of ed.: 16       
tatredaṃ tatʰāgatamudrābandʰotpattisiddʰiguhyatantraṃ \
Page of ed.: 496  
Strophe: (1) 
Line of ed.: 1   Verse: a       
badʰvā vai vajraparyaṅkaṅ karābʰyāṃ vajrabandʰataḥ \
Line of ed.: 2   Verse: b       
vajrasattvasamādʰistʰaḥ śīgʰraṃ buddʰatvam āpnuyād \\
Strophe:   Verse:  
Line of ed.: 3    
ity āha bʰagavān Buddʰaḥ \\

Line of ed.: 4       
[tatre]daṃ tatʰāgatakulamudrābandʰotpattisiddʰiguhyatantraṃ \
Strophe: 1 
Line of ed.: 5   Verse: a       
yatʰā rājñāṃ svamudrābʰiḥ mudryate rājaśāsanaṃ \
Line of ed.: 6   Verse: b       
mahātmanāṃ svamudrābʰir āmudryante tatʰā janāḥ \\ 1 \\
Strophe: 2  
Line of ed.: 7   Verse: a       
kāyavākcittavajrāṇāṃ pratibimbaprayogataḥ \
Line of ed.: 8   Verse: b       
mahātmanāṃ mahāmudrā iti vijñāya sidʰyatī- \\ 2 \\
Strophe:   Verse:  
Line of ed.: 9    
ty āha bʰagavān Mahāmudraḥ \\

Line of ed.: 10       
tatredaṃ vajrakulamudrābandʰotpattisiddʰiguhyatantraṃ \
Strophe: 1 
Line of ed.: 11   Verse: a       
yatʰā hi samayais tīvraiḥ kaścid bandʰo bʰavej janaḥ \
Line of ed.: 12   Verse: b       
anatikramaṇīyais tu tatʰā sarvatatʰāgatāḥ \\ 1 \\
Strophe: (2)  
Line of ed.: 13   Verse: a       
baddʰā hi vajrabandʰāgryamudrāsamayabandʰanaiḥ \
Line of ed.: 14   Verse: b       
nātikramanty āmaraṇād iti vijñāya sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 15    
ty āha bʰagavān Vajrasamayaḥ \\

Page of ed.: 497  
Line of ed.: 1       
tatredaṃ dʰarmakulamudrābandʰotpattisiddʰiguhyatantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
anatikramaṇīyā hi vajravās sarvaśo jinaiḥ \
Line of ed.: 3   Verse: b       
ayaṃ bandʰa iti jñātvā dʰarmam asya prasidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 4    
ty āha bʰagavān Vajradʰarmaḥ \\

Line of ed.: 5       
tatredaṃ karmakulamudrābandʰotpattisiddʰiguhyatantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
anatikramaṇīyā hi vajrājñā karmabʰūri ca \
Line of ed.: 7   Verse: b       
ājñāvatas tu tatkarma vijñāya lagʰu sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 8    
ty āha bʰagavān Vajraḥ \\

Line of ed.: 9       
sarvakulamudrābandʰotpattisiddʰividʰivistaraguhyatantraṃ \\

Line of ed.: 10       
atʰa kʰalu bʰagavān Vajrapāṇiṃ mahābodʰisattvam evam āha \
Line of ed.: 11    
"idam api mayā bʰagavan parigr̥hītam adʰiṣṭʰitaṃ ce-" ti \\

Page of ed.: 498  
Line of ed.: 1       
atʰa sarvatatʰāgatāḥ punaḥ samājam āgamya Vajrapāṇaye
Line of ed.: 2    
sarvatatʰāgatadʰipataye sādʰukārāṇy adaduḥ \\
Strophe: (1) 
Line of ed.: 3   Verse: a       
sādʰu te vajrasattvāya vajraratnāya sādʰu te \
Line of ed.: 4   Verse: b       
vajradʰarmāya te sādʰu sādʰu te vajrakarmaṇe \\
Strophe: (2)  
Line of ed.: 5   Verse: a       
subʰāṣitam idaṃ sūtraṃ Vajrayānam anuttaraṃ \
Line of ed.: 6   Verse: b       
sarvatatʰāgataṃ guhyaṃ Mahāyānābʰisaṃgraham \\
Strophe:   Verse:  
Line of ed.: 7    
iti \\   \\

Line of ed.: 8       
Sarvatatʰāgatatattvasaṃgrahāt Sarvakulakalpaguhyavidʰivistaratantraṃ
Line of ed.: 9    
samāptaṃ \\



Chapter: 25  
Page of ed.: 499  
CHAPTER 25

Line of ed.: 1 
SARVA-KALPA-GUHYOTTARA-TANTRA-VIDHI-VISTARA


Line of ed.: 2       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatadʰarmottamasiddʰitantram
Line of ed.: 3    
udājahāra \

Line of ed.: 4       
tatredaṃ tatʰāgatadʰarmottamasiddʰitantraṃ
Strophe: (1) 
Line of ed.: 5   Verse: a       
buddʰadʰarmasamādʰiṃ tu bʰāvayan susamāhitaḥ \
Line of ed.: 6   Verse: b       
buddʰānusmr̥tiyogena siddʰim āpnoty uttamām \\
Strophe:   Verse:  
Line of ed.: 7    
ity āha bʰagavāṃs Tatʰāgataḥ \

Line of ed.: 8       
tatredaṃ tatʰāgatakuladʰarmottamasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 9   Verse: a       
sarvasattvasamādʰistʰaḥ bʰāvayan susamāhitaḥ \
Line of ed.: 10   Verse: b       
rāgānusmr̥tiyogena prāpnuyāt siddʰim uttamām \\
Strophe:   Verse:  
Line of ed.: 11    
ity āha bʰagavān Sarvatatʰāgatasamādʰiḥ \\

Line of ed.: 12       
tatredaṃ vajrakuladʰarmottamasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 13   Verse: a       
trilokavijayākāraṃ bʰāvayan puratas tatʰā \
Line of ed.: 14   Verse: b       
Vajrapāṇibalo bʰūtvā Trilokavijayī bʰaved \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān Vajrasattvaḥ \\

Page of ed.: 500  
Line of ed.: 1       
tatredaṃ padmakuladʰarmottamasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
jagadvinayadʰarmaṃ tu bʰāvayan puratas ta[tʰā \]
Line of ed.: 3   Verse: b       
sarvākāravaropetaṃ vinayaṃ prakaroti sa \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Vajradʰarmaḥ \\

Line of ed.: 5       
tatredaṃ maṇikuladʰarmottamasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
sarvārtʰasiddʰir ā[kāraṃ bʰāva]yan puratas tatʰā \
Line of ed.: 7   Verse: b       
sarvākāravaropetam artʰasaṃpat sa lapsyate- \\
Strophe:   Verse:  
Line of ed.: 8    
ty āha bʰagavān Vajrapāṇiḥ \\

Line of ed.: 9       
sarvakuladʰarmottamasiddʰividʰivistaratantraṃ \\

Line of ed.: 10       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatadʰarmasamayasiddʰitantram
Line of ed.: 11    
udājahāra \

Line of ed.: 12       
tatredaṃ tatʰāgatadʰarmasamayasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 13   Verse: a       
buddʰā[nusmr̥]timāṃ bʰūtvā VAJRA VAJRA iti brūvan \
Line of ed.: 14   Verse: b       
sūkṣmavajraprayogeṇa buddʰasiddʰim avāpnute- \\
Strophe:   Verse:  
Line of ed.: 15    
ty āha bʰagavān Buddʰaḥ \\

Page of ed.: 501  
Line of ed.: 1       
tatredaṃ tatʰāgatakuladʰarmasamayasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
vajrasattvasamādʰin tu bʰāvayan sūkṣmavajrataḥ \
Line of ed.: 3   Verse: b       
vajrasattvatvam āpnoti VAJRASATTVAM udāharann \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Vajrasattvaḥ \\

Line of ed.: 5       
tatredaṃ vajrakuladʰarmasamayasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
trilokavijayākāran saṃsmaran puratas tatʰā \
Line of ed.: 7   Verse: b       
HUṂ HUṂ HUṂ HUM iti procya siddʰim āpnoty anuttarām \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Vajrahuṃkāraḥ \

Line of ed.: 9       
tatredaṃ padmakuladʰarmasamayasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 10   Verse: a       
jagadvinayarūpaṃ tu bʰāvayan sūkṣmavajrataḥ \
Line of ed.: 11   Verse: b       
ŚUDʰYA ŚUDʰYA iti procya uttamāṃ siddʰim āpnute- \\
Strophe:   Verse:  
Line of ed.: 12    
ty āha bʰagavān Vajradʰarmaḥ \

Line of ed.: 13       
tatredaṃ maṇikuladʰarmasamayasiddʰitantraṃ \
Strophe: (4) 
Line of ed.: 14   Verse: a       
sarvārtʰasiddʰirūpaṃ tu bʰāvayan sūkṣmavajrataḥ \
Line of ed.: 15   Verse: b       
SIDʰYA SIDʰYA iti procya artʰasiddʰiḥ parā bʰaved \\
Strophe:   Verse:  
Line of ed.: 16    
ity āha bʰagavān Maṇidʰarmaḥ \\

Page of ed.: 502  
Line of ed.: 1       
sarvakuladʰarmasamayasiddʰividʰivistaratantraṃ \\

Line of ed.: 2       
atʰa Vajrāpāṇir mahābodʰisattvaḥ sarvatatʰāgatasaddʰarmajñānasiddʰitantram
Line of ed.: 3    
udājahāra \

Line of ed.: 4       
tatredaṃ sarvatatʰāgatasaddʰarmajñānasiddʰitantra \
Strophe: 1 
Line of ed.: 5   Verse: a       
anakṣaraṃ tu saddʰarmaṃ samādʰijñānasaṃbʰavaṃ \
Line of ed.: 6   Verse: b       
A-kāras tena dʰarmāṇām anutpāda iti smr̥taḥ \\ 1 \\
Strophe: 2  
Line of ed.: 7   Verse: a       
anena mudrāprayogeṇa bʰāvayan prajñayā tataḥ \
Line of ed.: 8   Verse: b       
sarvākṣaramayaṃ jñānaṃ sidʰyate saugataṃ kṣaṇād \\ 2 \\
Strophe:   Verse:  
Line of ed.: 9    
ity āha bʰagavān āryaMañjuśrīsarvatatʰāgataḥ \\

Line of ed.: 10       
tatredaṃ tatʰāgatakulasaddʰarmajñānasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 11   Verse: a       
sarvatatʰāgataṃ tattvam idaṃ sūtraṃ tu śraddadʰan \
Line of ed.: 12   Verse: b       
dʰārayan vācayan śrāddʰaḥ siddʰim āpnoty anuttarām \\
Strophe:   Verse:  
Line of ed.: 13    
ity āha bʰagavān Vajrasattvaḥ \

Line of ed.: 14       
tatredaṃ vajrakulasaddʰarmajñānasiddʰitantraṃ \
Page of ed.: 503  
Strophe: (1) 
Line of ed.: 1   Verse: a       
pāpasattvahitārtʰāya buddʰājñākaraṇāya ca \
Line of ed.: 2   Verse: b       
duṣṭānāṃ vinayārtʰāya māraṇena tu sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 3    
ty āha bʰagavān Vajrakulaḥ \\

Line of ed.: 4       
tatredaṃ padmakulasaddʰarmajñānasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 5   Verse: a       
svabʰāvaśuddʰim āgamya paramārtʰam iti smr̥taṃ \
Line of ed.: 6   Verse: b       
bʰāvayann idam ādyaṃ tu dʰarmeṇāśu prasidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 7    
ty āha bʰagavān Avalokiteśvaraḥ \\

Line of ed.: 8       
tatredaṃ maṇikulasaddʰarmajñānasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 9   Verse: a       
sarvasattvārtʰadānaṃ ca sarvāśāparipūraye \
Line of ed.: 10   Verse: b       
imaṃ maṇikule dʰarmaṃ bʰāvayann āśu sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 11    
ty āha bʰagavān Dʰarmaratnaḥ \\

Line of ed.: 12       
sarvakulasaddʰarmajñānasiddʰividʰivistaratantraṃ \\

Line of ed.: 13       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatasamādʰikarmasiddʰitantram
Line of ed.: 14    
udājahāra \

Line of ed.: 15       
tatredaṃ tatʰāgatasamādʰikarmasiddʰitantraṃ \
Page of ed.: 504  
Strophe: (1) 
Line of ed.: 1   Verse: a       
samādʰikarma buddʰānāṃ buddʰabodʰiprasādʰakaṃ \
Line of ed.: 2   Verse: b       
idaṃ bʰāvayamānas tu parāṃ siddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 3    
ity āha bʰagavān Buddʰaḥ \\

Line of ed.: 4       
tatredaṃ [tatʰāgata]kulasamādʰikarmasiddʰitantraṃ \\
Strophe: (2) 
Line of ed.: 5   Verse: a       
Vajrasattvasamādʰīnām uttamaṃ karmabʰūri ca \
Line of ed.: 6   Verse: b       
sarvasattvakaraṃ viśvam iti bʰāvena sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 7    
ty āha bʰagavān Vajraḥ \\

Line of ed.: 8       
tatredaṃ vajrakulasamādʰikarmasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 9   Verse: a       
pāpaśuddʰinimittaṃ hi sarvapāpapradāmakaṃ \
Line of ed.: 10   Verse: b       
māraṇaṃ sarvasattvānāṃ śuddadʰānāt tu sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 11    
ty āha bʰagavān Vajrī \\

Line of ed.: 12       
tatredaṃ padmakulasamādʰikarmasiddʰitantraṃ \
Strophe: (4) 
Line of ed.: 13   Verse: a       
sarvapāpaviśuddʰātmā sarvaśuddʰyā karoti saḥ \
Line of ed.: 14   Verse: b       
sarvakāryāṇi karmeyam iti bʰāvena sidʰyati \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān Padmaḥ \\

Page of ed.: 505  
Line of ed.: 1       
tatredaṃ maṇikulasamādʰikarmasiddʰitantraḥ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
sarvāśināṃ daridrāṇāṃ sarvāśāḥ paripūrayan \
Line of ed.: 3   Verse: b       
sarvārtʰasiddʰiḥ sarvātmā sidʰyate nātra saṃśaya \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Ratnadʰvajaḥ \\

Line of ed.: 5       
sarvakulasamādʰikarmasiddʰividʰivistaratantraḥ \\

Line of ed.: 6       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatasūkṣmajñānasiddʰitantram
Line of ed.: 7    
udājahāra \

Line of ed.: 8       
tatredaṃ tatʰāgatasūkṣmajñānasiddʰitantraṃ bʰavati \
Strophe: (2) 
Line of ed.: 9   Verse: a       
sūkṣmavajravidʰiṃ śāśvat yojayaṃ sarvabʰāvataḥ \
Line of ed.: 10   Verse: b       
sarvākāravaropetāṃ pañcābʰijñām avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 11    
ity āha bʰagavān Buddʰaḥ \\

Line of ed.: 12       
tatredaṃ sarvatatʰāgatakulasūkṣmajñānasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 13   Verse: a       
nānācāryasya nānyasya nāśiṣyasyāsutasya \
Line of ed.: 14   Verse: b       
purataḥ prakāśayen mudrāḥ siddʰir āsāṃ suguhyata \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān Vajradʰaraḥ \

Page of ed.: 506  
Line of ed.: 1       
tatredaṃ vajrakulasūkṣmajñānasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
sūkṣmavajraprayogeṇa nāsā HUṂ-kārayogataḥ \
Line of ed.: 3   Verse: b       
vajrakrodʰasamādʰistʰaḥ sarvakāryāṇi sādʰayed \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Vajraḥ \\

Line of ed.: 5       
tatredaṃ padmakulasūkṣmajñānasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
vajradr̥ṣṭiṃ samādʰāya sūkṣmavajraprayogataḥ \
Line of ed.: 7   Verse: b       
mahāpadmasamādʰistʰaḥ rāgasiddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Padmarāgaḥ \\

Line of ed.: 9       
tatredaṃ maṇikulasūkṣmajñānasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 10   Verse: a       
dīptadr̥ṣṭiḥ susūkṣmā tu vajraratnasamādʰinā \
Line of ed.: 11   Verse: b       
sūkṣmavajraprayogeṇa sarvārtʰākarṣo bʰaved \\
Strophe:   Verse:  
Line of ed.: 12    
ity āha bʰagavān Vajrapāṇiḥ \

Line of ed.: 13       
sarvakulasūkṣmajñānasiddʰitantraṃ \\ \\

Page of ed.: 507  
Line of ed.: 1       
atʰa Vajrapāṇīr mahābodʰisattvaḥ sarvatatʰāgatacakṣurjñānasiddʰitantram
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
tatredaṃ tatʰāgatacakṣurjñānasiddʰitantraṃ \
Strophe: 1 
Line of ed.: 4   Verse: a       
yadā mudrā samādʰir sādʰanāyopayujyati \
Line of ed.: 5   Verse: b       
tadā kʰe dʰātavaḥ śubʰrās tārakākārāḥ sa paśyati \\ 1 \\
Strophe: 2  
Line of ed.: 6   Verse: a       
tadā jānīta matimāṃ buddʰacakṣur idaṃ mama \
Line of ed.: 7   Verse: b       
tataḥ prabʰr̥ti buddʰānāṃ sarvakalpāni sādʰayed \\ 2 \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Buddʰaḥ \\

Line of ed.: 9       
tatredaṃ tatʰāgatakulacakṣurjñānasiddʰitantraṃ \
Strophe: 1 
Line of ed.: 10   Verse: a       
yāvanto bʰāvā vidyante stʰāvarājaṃgamās tatʰā \
Line of ed.: 11   Verse: b       
teṣāṃ pratibimbāni paśyati kʰe pradʰāvataḥ \\ 1 \\
Strophe: 2  
Line of ed.: 12   Verse: a       
āgaccʰaṃ gaccʰato vai vajracakṣur viśuddʰitāṃ \
Line of ed.: 13   Verse: b       
jānan vai pūjayā siddʰim āpnoty anuttarām \\ 2 \\
Strophe:   Verse:  
Line of ed.: 14    
ity āha bʰagavān Vajrasattvaḥ \\

Page of ed.: 508  
Line of ed.: 1       
tatredaṃ vajrakulacakṣurjñānasiddʰitantraṃ \
Strophe: 1 
Line of ed.: 2   Verse: a       
savyāpasavyavartibʰyo kʰe taḥ paśyati cakṣuṣā \
Line of ed.: 3   Verse: b       
ākāśadʰātavaḥ śīgʰraṃ bʰramanto aṃbʰrasannibʰāḥ \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
tāṃ dr̥ṣṭvā na hi bibʰyeta mudrās vajrasaṃbʰavāḥ \
Line of ed.: 5   Verse: b       
teṣāṃ grahaṇato mudrāḥ sidʰyante mudracakṣuṣā \\ 2 \\
Strophe:   Verse:  
Line of ed.: 6    
ity āha bʰagavān Vajraḥ \\

Line of ed.: 7       
tatredaṃ padmakula cakṣurjñānasiddʰitantraṃ \
Strophe: 2 
Line of ed.: 8   Verse: a       
śvetāṃ raktāṃ sitāṃ pitāṃ yadā paśyanti maṇḍalān \
Line of ed.: 9   Verse: b       
tadābʰi[prāyaṃ vai] yānti sidʰyante vajracakṣuṣe \\ 2 \\
Strophe:   Verse:  
Line of ed.: 10    
ity āha bʰagavān Avalokiteśvaraḥ \

Line of ed.: 11       
tatredaṃ maṇikulacakṣurjñānasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 12   Verse: a       
ākāśe ratnasaṃkāśā hiraṇyādiṣu sādr̥śāḥ \
Line of ed.: 13   Verse: b       
yadā tu paśyate kʰe tu kʰacakṣuḥ sidʰyate sade- \
Strophe:   Verse:  
Line of ed.: 14    
ty āha bʰagavān Vajragarbʰaḥ \

Line of ed.: 15       
sarvakulacakṣurjñānasiddʰividʰivistaratantraṃ \\ \\

Page of ed.: 509  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatakarmottamasiddʰitantram
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
tatredaṃ tatʰāgatakarmottamasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 4   Verse: a       
karmamaṇḍalayogena pūjayaṃ sarvanāyakān \
Line of ed.: 5   Verse: b       
rāgasaukʰyavipākārtʰaṃ buddʰasiddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 6    
ity āha bʰagavān Buddʰaḥ \\

Line of ed.: 7       
tatredaṃ tatʰāgatakulakarmottamasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 8   Verse: a       
guhyapūjāṃ prakurvāṇo rāgo 'ham iti bʰāvayan \
Line of ed.: 9   Verse: b       
prāpnuyād uttamāṃ siddʰiṃ vajrarāgasamadyutim \\
Strophe:   Verse:  
Line of ed.: 10    
ity āha bʰagavān Kāmaḥ \\

Line of ed.: 11       
tatredaṃ vajrakulakarmottamasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 12   Verse: a       
guhyapūjāṃ prakurvāṇo krodʰo 'ham iti bʰāvayan \
Line of ed.: 13   Verse: b       
prāpnuyād uttamāṃ siddʰiṃ trilokavijayopamām \\
Strophe:   Verse:  
Line of ed.: 14    
ity āha bʰagavān Vajrapāṇiḥ \\

Page of ed.: 510  
Line of ed.: 1       
tatredaṃ padmakulakarmottamasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
antargatena manasā kāmaśuddʰiṃ tu bʰāvayan \
Line of ed.: 3   Verse: b       
svare 'to bindubʰir buddʰāṃ pūjayaṃ siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Avalokiteśvaraḥ \\

Line of ed.: 5       
tatredaṃ maṇikulakarmottamasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 6   Verse: a       
vajragarvāṃ samādʰāya named āśayakampitaiḥ \
Line of ed.: 7   Verse: b       
praṇāmaparamo nityam abʰiṣekāṃ sam āpnuyād \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Vajrābʰiṣekaratnaḥ \\

Line of ed.: 9       
sarvakulakarmottamasiddʰividʰividʰivistaratantraḥ \\

Line of ed.: 10       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatakarmasamayaguhyasiddʰitantram
Line of ed.: 11    
udājahāra \

Line of ed.: 12       
tatrāyaṃ tatʰāgatakarmasamayaguhyasiddʰitantraḥ \
Strophe: 1 
Line of ed.: 13   Verse: a       
kāmādyāḥ sarvasaukʰyā me sadaiva hr̥daye stʰitāḥ \
Line of ed.: 14   Verse: b       
aho sattvārtʰānām avirāgo yatra deśyate \\ 1 \\
Page of ed.: 511  
Strophe: 2  
Line of ed.: 1   Verse: a       
ayaṃ hi karmasamayas tatʰāgatasamādʰinā \
Line of ed.: 2   Verse: b       
bʰāvayaṃ pūjayed buddʰām uttamāṃ siddʰim āpnuyād \\ 2 \\
Strophe:   Verse:  
Line of ed.: 3    
ity āha bʰagavān Buddʰaḥ \\

Line of ed.: 4       
tatrāyaṃ tatʰāgatakulakarmasamayaguhyasiddʰitantraḥ \
Strophe: (1) 
Line of ed.: 5   Verse: a       
Samantabʰadraḥ kāmo 'haṃ sarvasattvasukʰapradaḥ \
Line of ed.: 6   Verse: b       
vajrasattvasamādʰistʰaḥ pūjayaṃ siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 7    
ity āha bʰagavān Kāmaḥ \\

Line of ed.: 8       
tatrāyaṃ vajrakulakarmasamayaguhyasiddʰitantraḥ \
Strophe: (2) 
Line of ed.: 9   Verse: a       
Samantabʰadraḥ krodʰo 'haṃ sarvasattvahitaṃkaraḥ \
Line of ed.: 10   Verse: b       
vajra-HUṂ-kārayogena pūjayaṃ siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 11    
ity āha bʰagavān Vajrapāṇiḥ \\

Line of ed.: 12       
tatrāyaṃ padmakulakarmasamayaguhyasiddʰitantraḥ \
Strophe: (3) 
Line of ed.: 13   Verse: a       
Samantabʰadro rāgo 'haṃ sarvasaukʰyapradaḥ svayaṃ \
Line of ed.: 14   Verse: b       
jagadvinayarūpastʰaḥ pūjayaṃ siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān Padmarāgaḥ \\

Page of ed.: 512  
Line of ed.: 1       
tatrāyaṃ maṇikulakarmasamayaguhyasiddʰitantraḥ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
Samantabʰadro rājāhaṃ sarvasattva[mahārtʰadaḥ \
Line of ed.: 3   Verse: b       
sarvārtʰasiddʰirūpeṇa] pūjayaṃ siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Sarvārtʰasiddʰiḥ \\

Line of ed.: 5       
sarvakulakarmasamayaguhyasiddʰividʰivistaratantraṃ \\

Line of ed.: 6       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatakarmadʰarmatottamasiddʰitantram
Line of ed.: 7    
udājahāra \

Line of ed.: 8       
tatrāyaṃ tatʰāgatakarmadʰarmatottamasiddʰitantraḥ \
Strophe: (2) 
Line of ed.: 9   Verse: a       
dakṣiṇāgryābʰimukʰataḥ kavacaṃ svasamādʰinā \
Line of ed.: 10   Verse: b       
nibadʰyoṣṇīṣasaṃstʰā tu rakṣātyantaṃ bʰaviṣyatī- \\
Strophe:   Verse:  
Line of ed.: 11    
ty āha bʰagavān Buddʰaḥ \\

Line of ed.: 12       
tatrāyaṃ tatʰāgatakulakarmadʰarmottamasiddʰitantraḥ \
Strophe: (3) 
Line of ed.: 13   Verse: a       
saṃlikʰya tu bʰagākāraṃ kuḍye meḍʰraṃ samuccʰritaṃ \
Line of ed.: 14   Verse: b       
yāṃ striyaṃ cintayan mr̥duṃ kuryāt sāsya vaśībʰaved \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān āryaVajrapāṇiḥ \\

Page of ed.: 513  
Line of ed.: 1       
tatrāyaṃ vajrakulakarmadʰarmottamasiddʰitantraḥ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
bʰūmau yakṣamukʰaṃ likʰya tasyāgryāṅgulito nakʰaṃ \
Line of ed.: 3   Verse: b       
nihatya cakṣurdeśe tu samākarṣet striyo varāḥ \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Vajrasattvaḥ \\

Line of ed.: 5       
tatrāyaṃ padmakulakarmadʰarmottamasiddʰitantraḥ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
padmaṃ gr̥hya karābʰyāṃ tu nirīkṣya rāgaśuddʰitāṃ \
Line of ed.: 7   Verse: b       
vajradr̥ṣṭyā tu sa strīṇāṃ rāgayed abʰitas tatʰe- \\
Strophe:   Verse:  
Line of ed.: 8    
ty āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 9       
tatrāyaṃ maṇikulakarmadʰarmottamasiddʰitantraḥ \
Strophe: (3) 
Line of ed.: 10   Verse: a       
vajraratnasamādʰistʰo maṇiṃ gr̥hya [dvi]pāṇinā \
Line of ed.: 11   Verse: b       
ratna-HUṂ-kārayogena mārayet sarvayoṣitaḥ \\
Strophe:   Verse:  
Line of ed.: 12    
ity āha bʰagavān Vajrahuṃkāraḥ \\

Line of ed.: 13       
sarvakulakarmadʰarmottamasiddʰividʰivistaratnatraḥ \\ \\

Page of ed.: 514  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatakarmakāryasiddʰitantram
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
tatrāyaṃ tatʰāgatakarmakāryasiddʰitantraḥ \
Strophe: (1) 
Line of ed.: 4   Verse: a       
pūjākarmavidʰiṃ yojya yad yat kāryaṃ tu cintayet \
Line of ed.: 5   Verse: b       
tat tad vijñāpya mudrāṃ tu sādʰayeta vicakṣaṇaḥ \\
Strophe:   Verse:  
Line of ed.: 6    
ity āha bʰagavān Vajradʰātuḥ \\

Line of ed.: 7       
tatrāyaṃ tatʰāgatakulakarmakāryasiddʰitantraḥ \
Strophe: (2) 
Line of ed.: 8   Verse: a       
guhyapūjāvidʰiṃ yojya vajrasattvasamādʰinā \
Line of ed.: 9   Verse: b       
yat kāryaṃ vadate tat tu śīgʰraṃ siddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 10    
ity āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 11       
tatrāyaṃ vajrakulakarmakāryasiddʰitantraḥ \
Strophe: (3) 
Line of ed.: 12   Verse: a       
kulaguhyamahāpūjāṃ kr̥tvā krodʰasamādʰinā \
Line of ed.: 13   Verse: b       
yat kiñcic cintayet prājñaḥ sa śīgʰraṃ siddʰim eṣyatī- \\
Strophe:   Verse:  
Line of ed.: 14    
ty āha bʰagavān Vajrakrodʰaḥ \

Page of ed.: 515  
Line of ed.: 1       
tatrāya padmakulakarmakāryasiddʰitantraḥ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
kr̥tvā tu manasīṃ pūjāṃ Lokeśvarasamādʰinā \
Line of ed.: 3   Verse: b       
yat kāryaṃ cintayet prājñaḥ tat sarvaṃ śīgʰram āpnuyād \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Padmadʰaraḥ \\

Line of ed.: 5       
tatrāyaṃ maṇikulakarmakāryasiddʰitantraḥ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
kr̥tvā dʰūpādibʰiḥ pūjāṃ Vajragarbʰasamādʰinā \
Line of ed.: 7   Verse: b       
yat kāryaṃ cintayet prājñaḥ tat sarvaṃ sidʰyati kṣaṇād \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Vajragarbʰaḥ \\

Line of ed.: 9       
sarvakula[karmakārya]siddʰividʰivistaratantraṃ \\

Line of ed.: 10       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatamudrābʰāvanā[dʰiṣṭʰānayogasiddʰitantram
Line of ed.: 11    
udājahāra \]

Line of ed.: 12       
tatrāyaṃ tatʰāgatādʰiṣṭʰānayogasiddʰitantro bʰavati \
Strophe: (3) 
Line of ed.: 13   Verse: a       
sūkṣmavajraprayogeṇa buddʰayogasamāhitaḥ \
Line of ed.: 14   Verse: b       
uttamāsi[ddʰim āpnuyād] buddʰamudrāprasādʰaka \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān Vajrapāṇis tatʰāgataḥ \\

Page of ed.: 516  
Line of ed.: 1       
tatrāyaṃ tatʰāgatakulasattvādʰiṣṭʰānayogasiddʰitantraḥ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
sattvo hi [sarvātmabʰāvaḥ kāye ']pyātmani saṃstʰitaḥ \
Line of ed.: 3   Verse: b       
ity adʰiṣṭʰāya sattvo 'ham ahaṃkāreṇa bʰāvayan \\
Strophe:   Verse:  
Line of ed.: 4    
sidʰyatīty āha bʰagavān
Line of ed.: 5    
Sarvatatʰāgatamahāyānābʰisamaya[vajrasattvaḥ \\

Line of ed.: 6       
tatrāyaṃ va]jrakulavajrādʰiṣṭʰāna[yogasiddʰitantraḥ \]
Strophe: (2) 
Line of ed.: 7   Verse: a       
yatʰā sattvas tatʰā mudrā yatʰā mudrās tatʰā hy ahaṃ \
Line of ed.: 8   Verse: b       
anena bʰāvayogena sarvamudrāḥ su[sādʰayed \\
Strophe:   Verse:  
Line of ed.: 9    
ity āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 10       
tatrāyaṃ padmakuladʰarmā]dʰiṣṭʰānayogasiddʰitantraḥ \
Strophe: (3) 
Line of ed.: 11   Verse: a       
dʰarmamudrāprayogeṇa sūkṣmavajreṇa bʰāvanā \
Line of ed.: 12   Verse: b       
vāṅmudrāṇāṃ [tu tatsarvaṃ mahāsattvasya samādʰi \\
Strophe:   Verse:  
Line of ed.: 13    
ity āha bʰagavān āryĀvalokiteśvaraḥ \\ ]

Page of ed.: 517  
Line of ed.: 1       
tatrāyaṃ maṇikulakarmādʰiṣṭʰānayogasiddʰitantraḥ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
sarvabuddʰābʰiṣekāṇi [pajāsamayasiddʰayaḥ \
Line of ed.: 3   Verse: b       
bʰagavān iti bʰāvayan vajrakarmāṇi sādʰayed \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān] Vajrakarma \\

Line of ed.: 5       
sarvakulamudrābʰāva [nāsiddʰitantraṃ \\ \\

Line of ed.: 6       
atʰa] bʰagavan [sarvatatʰāgatāḥ] punaḥ samājam āgamya,
Line of ed.: 7    
bʰagavate sarvatatʰāgatacakravartine Vajrapāṇaye mahābodʰisattvāya
Line of ed.: 8    
sādʰukārāṇy adaduḥ \
Strophe: (1) 
Line of ed.: 9   Verse: a       
sādʰu te vajrasattvāya [vajraratnā]ya sādʰu te \
Line of ed.: 10   Verse: b       
[vajradʰarmāya te sādʰu sādʰu te] vajrakarmaṇe \\
Strophe: (2)  
Line of ed.: 11   Verse: a       
subʰāṣitam idaṃ sūtraṃ Vajrayānam anuttaraṃ \
Line of ed.: 12   Verse: b       
sarvatatʰāgataṃ guhyaṃ Mahāyānābʰisaṃ[graham \\
Strophe:   Verse:  
Line of ed.: 13    
iti \\   \\]

Page of ed.: 518  
Line of ed.: 1       
Sarvatatʰāgatatattvasaṃgrahāt Sarvakalpaguhyottaratantravidʰivistaraḥ
Line of ed.: 2    
parisamāptaḥ \\



Chapter: 26a  
Page of ed.: 519  
CHAPTER 26-a

Line of ed.: 1 
SARVA-KALPĀNUTTARA-TANTRA


Line of ed.: 2       
atʰa Vajrapāṇir mahābodʰisattva imā[m udānam udānayām āsa \]
Strophe: (1) 
Line of ed.: 3   Verse: a       
durdr̥ṣṭīnāṃ viraktānām idaṃ guhyan na yujyate \
Line of ed.: 4   Verse: b       
sarvasattvahitārtʰāya vakṣyāmi vidʰayas tatʰe- \\ ti \\
Strophe:   Verse:  

Line of ed.: 5       
atʰa Vajrapāṇir mahābodʰisattvaḥ [sarvatatʰāgata] kulopacāravidʰivistaram
Line of ed.: 6    
abʰāṣat \

Line of ed.: 7       
tatredaṃ sarvatatʰāgatakulopacāravidʰivistaratantraṃ \

Line of ed.: 8       
tatrāyaṃ hr̥dayopacāravidʰi[vistaratantro bʰavati] \ mahāmaṇḍalaṃ
Line of ed.: 9    
dr̥ṣṭvā dʰūpapuṣpadīpagandʰapūjāmudrābʰir kr̥tvā, tato
Line of ed.: 10    
vajra[vācā jāpam ārabʰyati \]

Line of ed.: 11       
tatrāyaṃ jāpavidʰir bʰavati \ yatʰā stʰānastʰitaś caturmāsaṃ
Line of ed.: 12    
catuḥsandʰyaṃ dʰūpādibʰir yatʰāvat pūjāṃ kr̥tvā, sarvatatʰāgatamahāyānābʰisamayanāmāṣṭaśatena
Line of ed.: 13    
sarvatatʰāgatān abʰiṣṭutya,
Page of ed.: 520   Line of ed.: 1    
caturmudrāpraṇāmayogena praṇamann ātmaniryātanapūjā kāryanena
Line of ed.: 2    
mantracatuṣṭayena \

Line of ed.: 3       
OṂ SARVA-TATʰĀGATA PŪJOPASTʰĀNĀYĀTMĀNAṂ NIRYĀTAYĀMI
Line of ed.: 4          
SARVA-TATʰĀGATA VAJRA-SATTVĀDʰITIṢṬʰASVA MĀṂ \\
Line of ed.: 5       
OṂ SARVA-TATʰĀGATA PŪJĀBʰIṢEKĀYĀTMĀNAṂ NIRYĀTAYĀMI
Line of ed.: 6          
SARVA-TATʰĀGATA VAJRA-RATNĀBʰIṢIÑCA MĀṂ \\
Line of ed.: 7       
OṂ SARVA-TATʰĀGATA PŪJĀ-PRAVARTANĀYĀTMĀNAṂ NIRYĀTAYĀMI
Line of ed.: 8          
SARVA-TATʰĀGATA VAJRA-DʰARMA PRAVARTAYA MĀṂ \\
Line of ed.: 9       
OṂ SARVA-TATʰĀGATA PŪJĀ-KARMAṆE ĀTMĀNAṂ NIRYĀTAYĀMI
Line of ed.: 10          
SARVA-TATʰĀGATA VAJRA-KARMA KURU MĀṂ \\

Line of ed.: 11       
"tato 'viraktaḥ sarvakāmaguṇeṣu sarvāhāraḥ sarvakāmopabʰogīhr̥dayārtʰaḥ
Line of ed.: 12    
svam ātmānaṃ buddʰabimbaṃ purato vāṅmātreṇāpi
Line of ed.: 13    
bʰāvayan, yatʰākāmakaraṇīyatayā, aṣṭaśataṃ vajravācā japann
Line of ed.: 14    
āśu prasidʰyatī-" ty āha bʰagavān Vajrasattvaḥ \\

Line of ed.: 15       
"atʰottamasiddʰim iccʰet tataḥ paṭe bʰagavantaṃ tatʰāgataṃ
Line of ed.: 16    
madʰye lekʰayet \ tasya caturmahāsattvamaṇḍalayogena yatʰābʰirucitavarṇābʰaraṇā
Line of ed.: 17    
mahāsattvāś candramaṇḍalapratiṣṭʰitā
Line of ed.: 18    
lekʰyāḥ koṇabʰāgeṣu kuladevya iti \ tataḥ paṭasyodārāṃ pūjāṃ
Page of ed.: 521   Line of ed.: 1    
kr̥tvā yatʰāvaj japayogena tāvaj japet \ yāvan māsacatuṣṭayaṃ,
Line of ed.: 2    
tataḥ sakalāṃ rātriṃ japet \ tataḥ prabʰāte sarvatatʰāgatatatvādīn
Line of ed.: 3    
uttamasiddʰīn avāpnotī-" ty āha bʰagavān Vajradʰaraḥ \

Line of ed.: 4       
"atʰa mudrāsādʰanam iccʰet tena sarvatatʰāgatasattvavajrimudrāṃ
Line of ed.: 5    
badʰvā, paṭasyāgrato vajravācāṃ śatasahasraṃ yatʰākāmakaraṇīyatayā
Line of ed.: 6    
yatʰāvad bandʰan muñcaṃś ca japet \ tato 'nte
Line of ed.: 7    
sakalāṃ rātriṃ, aviśramato kiñcitkālaṃ muñcan, yatʰāvac ca
Line of ed.: 8    
bandʰan japet \ tato mudrā jvalaty āviśaty uttiṣṭʰati vācaṃ
Line of ed.: 9    
muñcatīti \ tato mudrābandʰanenotpatati kāmarūpī bʰavati
Line of ed.: 10    
antardʰāti sarvakarmāṇi ca karoti \ sarvamudrāś ca bandʰamātrā
Line of ed.: 11    
yatʰāvat sarvakarmāṇi kurvantī-" ty āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 12       
"atʰa samādʰayo iṣyet tena sūkṣmavajrād ārabdʰavya
Line of ed.: 13    
samādʰim abʰirocet taṃ hr̥dayayogato 'bʰyaset, tāvad yāvac
Line of ed.: 14    
caturmāsaṃ \ tato 'nte sakalāṃ [rātriṃ paryaṅkāvikṣaptasamāpannena
Line of ed.: 15    
tiṣṭʰet \ tataḥ prabʰāte sarvatatʰāgatādyāḥ]
Line of ed.: 16    
sarvasiddʰaya āmukʰībʰavanti \ tato yādr̥śī abʰirucis
Line of ed.: 17    
tādr̥[śīm avāpnotī-" ty āha bʰagavān Vajrasattvaḥ \\ ]

Page of ed.: 522  
Line of ed.: 1       
atʰa karmasādʰanaṃ bʰavati \ tatʰaiva japan māsam ekaṃ
Line of ed.: 2    
sādʰayet \ tato 'nte sakalāṃ rātriṃ ja[pet \ tataḥ sarvakarmāṇi
Line of ed.: 3    
sidʰyantī-" ty āha bʰagavān Vajradʰa]raḥ \\

Line of ed.: 4       
"atʰa karmāṇi bʰavanti \ sakr̥d uccāritenātmaparagrāmanagararakṣa
Line of ed.: 5    
bʰavati \\ kavacaba[ndʰādināveśam api kr̥tvā
Line of ed.: 6    
candanagandʰena
Line of ed.: 7    
grahāgraha]spr̥ṣṭavajrāṅkuśaśarahastaratnasūryadʰvajadantapaṅktipadmakʰaḍgacakrajihvāsarvavajrakavacadaṃṣṭrāmuṣṭi-mudrādini
Line of ed.: 8    
sarvabʰāvān āviśayati sakr̥j japtena \\
Line of ed.: 9    
māyākarma ca mayūrapatrapiñccʰake vajraṃ cidʰvā bandʰayet \
Line of ed.: 10    
tatas taṃ mayūrāṅgapiñccʰakaṃ sattvavajri mudra[yā badʰyāt
Line of ed.: 11    
tā]vaj japed yāvat sarvatatʰāgatamudrā āviśati \ tataś ca
Line of ed.: 12    
piñccʰakān nānādyāni rūpāṇi paśyati \ tataḥ prabʰr̥ti tena
Line of ed.: 13    
piñccʰakena sarvarūpāṇi vidʰivad darśayati \ tenaiva
Line of ed.: 14    
piñccʰakena sakr̥j japte bʰrāmi tenātmanaḥ sarvarūpāṇi
Line of ed.: 15    
darśayati \ tenaiva piñccʰakena laukikāni māyākarmāṇi
Line of ed.: 16    
darśayati \ buddʰabodʰisattvabimbāny api darśayati \ daśasu
Line of ed.: 17    
dikṣu sarvabuddʰakṣetreṣu tatʰāgatāḥ saparṣanmaṇḍalāḥ
Line of ed.: 18    
samārasenādʰarṣaṇādibuddʰarddʰivikurvitāni kurvanto darśayati \
Line of ed.: 19    
yāvat sarvākāravaropetaṃ buddʰarūpam ātmānaṃ bʰavatī-" ti \\

Page of ed.: 523  
Line of ed.: 1       
"vaśīkaraṇaṃ kartukāmaḥ sarvatatʰāgatasattvamudrāṃ badʰvā
Line of ed.: 2    
tāvaj japed yāvat mudrāṃ jvalati \ tataḥ prabʰr̥ti mudrābandʰena
Line of ed.: 3    
sarvatatʰāgatān abʰyārāgayati vaśīkaroti \ kiṃ
Line of ed.: 4    
punar anyāṃ sattvān? \\

Line of ed.: 5       
"atʰa laukikottamasiddʰayaḥ sādʰayitukāmena tenādita eva
Line of ed.: 6    
tatʰaiva japatā māsam ekam aṣṭasāhasrikeṇa japtavyaḥ \ tato
Line of ed.: 7    
'nte mudrāṃ badʰvā tatʰaiva sakalāṃ rātriṃ japet, yāvan
Line of ed.: 8    
mudrā jvalati \ tataḥ prabʰr̥ti mudrābandʰena laukikasiddʰividyādʰarasiddʰīnām
Line of ed.: 9    
ekataro bʰavatī-" ty āha bʰagavāṃ
Line of ed.: 10    
Vajradʰaraḥ \\

Line of ed.: 11       
tatʰāgatakulopacāravidʰivistaraḥ parisamāptaḥ \\


Line of ed.: 12       
atʰa vajrakulopacāravidʰivistaro bʰavati \

Line of ed.: 13       
"tatrādita eva pūrvam evaṃ kuryāt \ tatʰaiva yatʰākāmakaraṇīyatayā,
Line of ed.: 14    
akṣaralakṣaṃ japet \ asya sakalāṃ rātriṃ japet \
Line of ed.: 15    
tataḥ prabʰr̥ti sarvasattvanigrahānugrahakṣamo bʰavatī-" ty āha
Line of ed.: 16    
bʰagavāṃ Vajradʰaraḥ \\

Line of ed.: 17       
atʰa sādʰayitum iccʰet tena yatʰāvat paṭaṃ citrāpayitavyaḥ \
Line of ed.: 18    
tatas tatʰaiva pūjāṃ kr̥tvā māsam ekaṃ sarvakāmabʰojī yatʰākāmakaraṇīyatayā,
Page of ed.: 524   Line of ed.: 1    
aṣṭasāhasrikeṇa jāpena catuḥsandʰya vajravācā
Line of ed.: 2    
japet, tāvad yāvan māsānte paṭasyodārāṃ pūjāṃ kr̥tvā vajra-HUṂ-kāramahāmudrāṃ
Line of ed.: 3    
badʰvā tāvaj japed yāvat tasmāt mudrāṃ
Line of ed.: 4    
bandʰāt, HUṂ-kāraśabdo viniḥsr̥taḥ \ tataḥ prabʰāte Maheśvarādayo
Line of ed.: 5    
devādʰipatayaḥ sagaṇaparivārāḥ puraḥstʰitvājñāṃ
Line of ed.: 6    
mārgayanti \ tato vidyādʰareṇaivaṃ vaktavyaṃ "yadāhaṃ brūyām
Line of ed.: 7    
āgaccʰatedaṃ kuruta tadā bʰavadbʰir āgatya mamājñā kārye-"ti \
Line of ed.: 8    
tataḥ prabʰr̥ti sakalatrilokādʰipatir bʰavati \ yatʰeccʰayā ca
Line of ed.: 9    
muhūrtamātreṇa sakalaṃ tribʰuvanam ājñāpayan bʰramati \
Line of ed.: 10    
punar apy eti ca, nigrahānugrahaṃ kurvaṃ, divyāni ca trilokabʰogāni
Line of ed.: 11    
copabʰuñjan yatʰākāmakaraṇīyatayā, sarvasurādʰipatiyoṣitādyāḥ
Line of ed.: 12    
sarvayoṣitā ārāgayitvopabʰuñjati \ na ca tasya
Line of ed.: 13    
kaścit kiṃcic cʰaknoti kartuṃ, HUṂ-kāreṇa ca sarvaduṣṭade[vādīn
Line of ed.: 14    
pramarditvā tatas tāvat kalpaśatasahasrān jīvatī-" ty āha
Line of ed.: 15    
bʰagavān Vajradʰaraḥ \\

Line of ed.: 16       
"atʰa mudrāsādʰanam iccʰed] yatʰāvaj japaṃ kr̥tvā māsānte
Line of ed.: 17    
vajra-HUṂ-kārasamayamudrāṃ badʰvā sakalāṃ rātriṃ japet \ tataḥ
Line of ed.: 18    
prabʰāte mudrāḥ siddʰā bʰavanti \ tato yatʰāvan mudrābandʰena
Line of ed.: 19    
HUṂ-kāraprayuktena
Page of ed.: 525   Line of ed.: 1    
ākāśagamanaviśvasaṃdarśanāntardʰānamāyāsandarśanasarvāveśanākarṣaṇavaśīkaraṇa-
Line of ed.: 2    
sarvatuṣṭisaṃjananasarvaratnābʰiharaṇamahātejojvālāsandarśanaratnavr̥ṣṭisandarśana-
Line of ed.: 3    
mahāṭṭahāsapramuñcanasarvasattvasaṃśodʰanaccʰindanabʰindanar̥tucakra-
Line of ed.: 4    
parivartanayatʰāvattatvollāpanasarvakarmapravartanarakṣajaṃbʰanastaṃbʰanatrāsanamāraṇa-
Line of ed.: 5    
sarvasattvamudraṇakāmaratikriyāpravartanābʰiṣekasarvabʰāvagāyāpananr̥tyāpanāhvāyanapraveśanaspʰoṭanāveśanādīni
Line of ed.: 6    
sarvakarmāṇi karotī-" ty
Line of ed.: 7    
āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 8       
"atʰa sūkṣmajñānasādʰanam iccʰet tena vajra-HUṂ-kārasamādʰim
Line of ed.: 9    
abʰyasatā tatʰaiva jāpayogena māsaṃ sādʰayitavyaṃ \
Line of ed.: 10    
tato 'nte 'nenaiva samādʰinā sakalāṃ rātriṃ japet \ tāvad
Line of ed.: 11    
yāvat prabʰāte pañcābʰijñā bʰūtvā sarvasattvānugrahanigrahakṣamo
Line of ed.: 12    
bʰavatī-" ty āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 13       
"atʰa karmasādʰanam iccʰet tena tatʰaiva japatā māsam
Line of ed.: 14    
ekaṃ sādʰayitavyaṃ \ tato 'nte sakalāṃ rātriṃ japet \
Line of ed.: 15    
tataḥ sarvakarmāṇi sidʰyantī" ty āha bʰagavān Vajradʰaraḥ \\
Line of ed.: 16    
tataḥ karmāṇi bʰavanti sakr̥d uccāritena manīṣitayā rakṣādīni
Line of ed.: 17    
sarvakarmāṇi karoti \\

Line of ed.: 18       
vajrakulopacārasiddʰividʰivistaraḥ [parisamā]ptaḥ \\ \\

Page of ed.: 526  
Line of ed.: 1       
atʰa padmakulopacāravidʰivistaro bʰavati \

Line of ed.: 2       
"tatrādita eva tāvac cʰatasahasraṃ japet, pūrvam evākr̥tā
Line of ed.: 3    
bʰa[vati] tataḥ sādʰanaṃ bʰavati \ paṭe bʰagavān Sarvajagadvinayādyāḥ
Line of ed.: 4    
kartavyās tasya sarvapārśveṣu caturmaṇḍalayogena
Line of ed.: 5    
mahāsattvacatuṣṭayaḥ kāryaḥ ante ca devyaḥ \ tataḥ sa eva
Line of ed.: 6    
jāpavidʰivistaro māsānte sakalāṃ rātriṃ japet \ tataḥ Sarvajagadvinayo
Line of ed.: 7    
bʰagavān āgaccʰati, yatʰākālaṃ vareṇābʰipracārayatī-"
Line of ed.: 8    
ty āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 9       
"atʰa mudrāsādʰanam iccʰet tena tatʰaiva padmavajrimudrābandʰaṃ
Line of ed.: 10    
kr̥tvā yatʰāvan mucyāṣṭasāhasrikeṇa jāpena catuḥsandʰyaṃ
Line of ed.: 11    
japet \ tataḥ sakalāṃ rātriṃ mudrābandʰena japet \ prabʰāte
Line of ed.: 12    
siddʰir bʰavati \ tato mudrābandʰena yatʰāvat sarvajagadvinayaṃ
Line of ed.: 13    
karotī-" ty āha bʰagavān Avalokiteśvaraḥ \\

Line of ed.: 14       
"atʰa samādʰinayasādʰanamam iccʰet tena tatʰaiva māsānte
Line of ed.: 15    
sakalāṃ rātriṃ yatʰābʰirucitena samādʰinā jāpo dātavyaḥ \
Line of ed.: 16    
tataḥ prabʰāte sarvasamādʰaya āmukʰībʰavantī-"ty āha bʰagavān
Line of ed.: 17    
Vajradʰarmaḥ \\

Line of ed.: 18       
atʰa karmasādʰanam iccʰet tatʰaiva japan māsānte sakalāṃ
Line of ed.: 19    
rātriṃ japet \ tataḥ sarvakarmakṣayo bʰavatī-" ty āha bʰagavāṃ
Line of ed.: 20    
Vajradʰaraḥ \\

Line of ed.: 21       
padmakulopacāravidʰivistaraḥ parisamāptaḥ \\ \\

Page of ed.: 527  
Line of ed.: 1       
atʰa maṇikulopacāravidʰivistaro bʰavati \\

Line of ed.: 2       
"tatrādita eva sarvatatʰāgatapraṇāmacatuṣṭayaṃ kr̥tvā
Line of ed.: 3    
śatasahasraṃ japet \ tatas tatʰaiva paṭe bʰagavāṃ Sarvārtʰasiddʰiṃ
Line of ed.: 4    
caturmudrāmaṇḍalayogena likʰet \ tatas tatʰaiva
Line of ed.: 5    
pūjāṃ kr̥tvā tatʰaiva sādʰayet \ māsānte sakalāṃ rātriṃ japet \
Line of ed.: 6    
tataḥ prabʰāte bʰagavāṃ sarvatatʰāgatābʰiṣekaratnaḥ Ākāśagarbʰo
Line of ed.: 7    
bodʰisattva āgatyābʰiṣekaṃ dadāti \ tenābʰiṣekeṇa
Line of ed.: 8    
trisāhasramahāsāhasre lokadʰātau vidyādʰaracakravartī bʰavatī-"
Line of ed.: 9    
ty āha bʰagavān Vajradʰaraḥ \

Line of ed.: 10       
"atʰa mudrāsādʰanam iccʰet tena tatʰaiva dʰarmavajriprayogeṇa
Line of ed.: 11    
vajraratnamudrā yatʰāvat sādʰyā sarvāśākarmakarī
Line of ed.: 12    
bʰavatī \\

Line of ed.: 13       
"atʰa maṇijñānam iccʰet sādʰayituṃ tena tatʰaiva vajraratnodbʰavasamādʰir
Line of ed.: 14    
yatʰānukramato bʰāvayitavyaḥ \
Line of ed.: 15    
niḥsvabʰāvād ākāśāt katʰaṃ ratnasaṃbʰava iti, ratnāc ca katʰaṃ
Line of ed.: 16    
bodʰisattvakāyasaṃbʰava iti \ imaṃ samādʰiṃ catuḥsaṃdʰyaṃ
Line of ed.: 17    
bʰāvya japed, yatʰopari tato māsānte tenaiva samādʰinā
Line of ed.: 18    
[sakalāṃ rā]triṃ japet \ tataḥ prabʰāte sarvatatʰāgatair
Line of ed.: 19    
āgatya yatʰābʰirucito 'bʰiṣicyata" ity āha bʰagavan
Line of ed.: 20    
Ākāśagarbʰaḥ \\

Page of ed.: 528  
Line of ed.: 1       
"atʰa kāmasādʰana[m iccʰet] tatʰaiva japatā māsānte
Line of ed.: 2    
sakalāṃ rātriṃ japet \ tataḥ prabʰāte bʰagavān Ākāśagarbʰaḥ
Line of ed.: 3    
sarvārtʰasādʰako bʰavatīti \ tataḥ sarvakarmāṇi kuryād" ity
Line of ed.: 4    
āha bʰagavān āryaVajradʰaraḥ \\

Line of ed.: 5       
maṇikulopacāravidʰivistaraḥ parisamāptaḥ \\


Line of ed.: 6       
atʰa sarvakulopacārasādʰāraṇavidʰivistaro bʰavati \\

Line of ed.: 7       
tatrādita eva ca sarvahr̥dayopacāravistaraḥ \
Line of ed.: 8    
"hr̥dayamanīṣitāni sarvatatʰāgatānāṃ sidʰyantām" ity uccārya
Line of ed.: 9    
hr̥dayaṃ yatʰābʰirucito japya sādʰanavidʰiḥ kartavya iti \\

Line of ed.: 10       
tatrāyaṃ mudropacāravidʰiḥ \ "sarvamudrā me bʰogyā
Line of ed.: 11    
bʰavantī-" ty uktvā samayamudrāṃ badʰvā yatʰābʰirucito yatʰāśaktyā
Line of ed.: 12    
japet \ tato yatʰāvat siddʰir iti \\

Line of ed.: 13       
tatrāyaṃ sarvamantropacāravidʰiḥ \ "niḥprapañcā vākṣiddʰir
Line of ed.: 14    
bʰavatu, sarvatatʰāgatasamādʰayo me ājāyantām" ity
Line of ed.: 15    
uktvā mantraṃ yatʰābʰirucito japet, eṣā siddʰir iti \\

Line of ed.: 16       
tatrāyaṃ vidyopacāravidʰiḥ \ "avidyāndʰā ca te me sattvāḥ
Line of ed.: 17    
sarvatatʰāgatāś ca vidyādʰigamasaṃvarabʰūtā" ity uktvā
Line of ed.: 18    
vidyāṃ yatʰābʰirucito japya sādʰanam āvahed" ity āha bʰagavān
Line of ed.: 19    
āryaVajradʰaraḥ \\

Page of ed.: 529  
Line of ed.: 1       
"atʰa sarvahr̥dayamudrāmantravidyānāṃ yatʰākāmakaraṇīyatayā
Line of ed.: 2    
vajrajāpavidʰivistaro bʰavati \ yasya sattvasya hr̥n mudrāṃ
Line of ed.: 3    
mantraṃ vidyāṃ tu sādʰayet \ jāpārtʰatas tam ātmānaṃ sattvaṃ
Line of ed.: 4    
sādʰya sidʰyatī-"ty āha bʰagavān Vajrasattvaḥ \\

Line of ed.: 5       
sarvakulasādʰāraṇajāpavidʰivistaraḥ parisamāptaḥ \\ \\


Line of ed.: 6       
atʰa sarvakulasādʰāraṇasiddʰividʰivistaro bʰavati \\

Line of ed.: 7       
tatrādita eva tatʰāgatakulasiddʰayaḥ \ tadyatʰārtʰaniṣpattisiddʰiḥ
Line of ed.: 8    
r̥ddʰisiddʰir vidyādʰaratvaṃ mahāsiddʰiś ceti \\

Line of ed.: 9       
"tatrārtʰaniṣpattir bʰavati \ yatrā nidʰiśaṅkā bʰavet
Line of ed.: 10    
tatra mudrāṃ badʰvā svasamādʰinā tannidʰistʰānaṃ vajradr̥ṣṭyā
Line of ed.: 11    
nirīkṣayet \ yadi vajrākāram uttiṣṭʰatvaṃ paśyati tatʰā
Line of ed.: 12    
jñātavyaṃ nidʰir atrāstīti \ tato vajraspʰoṭasamayamudrāṃ
Line of ed.: 13    
badʰvotkʰanya yatʰākāmakaraṇīyatayā gr̥ṇhīyād acirāt prāpnotī-"
Line of ed.: 14    
ty āha bʰagavān Vajrasattvaḥ \\

Line of ed.: 15       
"tatra r̥ddʰisiddʰiniṣpattir bʰavati \ yāṃ mudrāṃ
Line of ed.: 16    
sādʰayed "VAJRA-SIDDʰIR" ity uktvā r̥ddʰisiddʰiś caturvidʰā
Line of ed.: 17    
bʰava[nti \ tadyatʰā] jalasyoparicaṃkramaṇaniṣīdatādikaṃ
Line of ed.: 18    
tatʰāgatādisarvarūpasaṃdarśanaṃ yāvad abʰirucis tāvad
Page of ed.: 530   Line of ed.: 1    
adreṣyatvaṃ \ ākāśagāmī ca yojanasahasram ūrdʰvam utpaty
Line of ed.: 2    
adʰastāc ca gaccʰati \ sarvādiśaś ca yojanasahasrād yatʰābʰirucitavegaḥ
Line of ed.: 3    
paribʰramyāgaccʰati \ yojanasahasrādarśena
Line of ed.: 4    
sarvasattvamanīṣitāni jñānāti \ sarvabʰāvāni ca cakṣuṣā
Line of ed.: 5    
paśyati śrotreṇa śr̥ṇoti \ sarvadikṣu sa yojanasahasrādarśena
Line of ed.: 6    
mano 'bʰirucitāḥ sarvastriyo 'ṅge samutkṣipyānayati \
Line of ed.: 7    
sarvahiraṇyasuvarṇamaṇimuktādayaś ca sarvārtʰān apaharati,
Line of ed.: 8    
na cāsya kaścit kiṃcic cʰaknoti kartuṃ \ yad vajreṇāpy
Line of ed.: 9    
adr̥śyo bʰavati \ kiṃ punar anyaiḥ? \ daśapuruṣasahasrabalī
Line of ed.: 10    
nityārogyavān nityaṃ sarvakāmopabʰojī sadāyauvano divyarūpī
Line of ed.: 11    
sarvatatʰāgatān savajrasattvāṃ paśyan pūjayaṃś cānuttaravajrasiddʰiś
Line of ed.: 12    
catvārivarṣasahasrāṇi jīvatī-" ty āha bʰagavān
Line of ed.: 13    
Sarvatatʰāgatavajrar̥ddʰiḥ \\

Line of ed.: 14       
tatrāyaṃ vajravidyādʰarasiddʰiniṣpattir bʰavati \
Line of ed.: 15    
mudrān sādʰayaṃ "VAJRA-VIDYĀDʰARA" iti kuryāt, siddʰayā
Line of ed.: 16    
vajravidyādʰaracakravartī bʰavati \ sarvakāmopabʰogī sahasrabuddʰakṣetram
Line of ed.: 17    
ekakṣaṇena paribʰramyāgaccʰati \ sarvasukʰāni
Line of ed.: 18    
paribʰuṃkte \ dviraṣṭavarṣavayuḥ ākuñcitakuṇḍalakeśadʰārī
Line of ed.: 19    
mahāvajravidyādʰaraḥ sarvatatʰāgatān savajrasattvān paśyan
Line of ed.: 20    
mahākalpastʰāyī bʰavatī-" ty āha bʰagavān
Line of ed.: 21    
Sarvatatʰāgatavidyādʰaraḥ \\

Page of ed.: 531  
Line of ed.: 1       
tatra mahāsiddʰiniṣpattir bʰavati \ svamudrāṃ hr̥dayārtʰataḥ
Line of ed.: 2    
sādʰayan \ svamudrā sattvarūpī bʰavatya, ekakṣaṇena
Line of ed.: 3    
daśasu dikṣu sarvalokadʰātuṣu viśvarūpī viśvakriyāpravartakaḥ,
Line of ed.: 4    
sarvatatʰāgatān savajrasattvāṃ dr̥ṣṭvā sarvākāravaropetābʰiḥ
Line of ed.: 5    
sarvatatʰāgatapūjābʰiḥ saṃpūjyāśeṣānavaśeṣasattvārtʰaṃ ca
Line of ed.: 6    
kr̥tvā punar apy āyāti \ sarvalokadʰātusarvakāmasarvasukʰasaumanasyāni
Line of ed.: 7    
sarvākāravaropetāny upabʰuñjan, Vajrasattvasamo
Line of ed.: 8    
mahābodʰisattvaḥ aśeṣānavaśeṣamahākalpāyur bʰavatī-" ty āha
Line of ed.: 9    
bʰagavān Sarvatatʰāgatasiddʰiḥ \

Line of ed.: 10       
tatraitā vajrakulasiddʰayaḥ \ tadyatʰā trilokavijayasiddʰiḥ
Line of ed.: 11    
sarvābʰiṣekasiddʰiḥ sarvasukʰasaumanasyasiddʰiḥ
Line of ed.: 12    
uttamasiddʰir iti \\

Line of ed.: 13       
"tatra trilokavijayasiddʰir bʰavati \ trilokavijayamudrāṃ
Line of ed.: 14    
badʰvā Maheśvaraṃ [vāmapa]denākramya sādʰayet \ tataḥ
Line of ed.: 15    
pratimā nādaṃ muñcati \ tato HUṂ-kāraḥ prayoktavyaḥ \
Line of ed.: 16    
HUṂ-kāre prayuktemātre Maheśvarādayaḥ sarvatrailokyādʰipatayaḥ
Line of ed.: 17    
saparivārā sādʰakasya purata āgatvā ājñā vaśya vidʰeyā
Line of ed.: 18    
bʰavanti \ tataḥ prabʰr̥ti sarvatrilokādʰipatir vajradʰaro
Line of ed.: 19    
bʰavati \ ākāśena gaccʰati sakalatrilokacakraṃ parikramyāgaccʰati,
Line of ed.: 20    
duṣṭadevādayaś ca sarvasattvān HUṂ-kāreṇa damayati \
Line of ed.: 21    
sarvatatʰāgatavajra-HUṂ-kārarūpī sakalatrilokam ājñayā vartayan
Line of ed.: 22    
sarvatatʰāgatān savajrasattvān paśyann ārāgayaṃś ca varṣasahasrān
Line of ed.: 23    
jīvatī-"ty āha bʰagavān Vajrahuṃkāraḥ \\

Page of ed.: 532  
Line of ed.: 1       
"tatrāyaṃ sarvābʰiṣekasiddʰimudrāṃ sādʰayan \ sarvatatʰāgatābʰiṣekaratnamudrayā
Line of ed.: 2    
pūrvam ātmānam abʰiṣicya
Line of ed.: 3    
sādʰayet \ tatas tasya siddʰasya caturvidʰam abʰiṣeko bʰavati \
Line of ed.: 4    
vajrābʰiṣeko ratnābʰiṣeko dʰarmābʰiṣekaḥ karmābʰiṣekaś ceti \
Line of ed.: 5    
tatra vajrābʰiṣeke labdʰe sarvatatʰāgatānāṃ vajradʰaro bʰavati \
Line of ed.: 6    
ratnābʰiṣeke sarvaratnādʰipatir bʰavati \ dʰarmābʰiṣeke dʰarmarājā
Line of ed.: 7    
bʰavati \ karmābʰiṣeke laukikarokottarasarvakarmasiddʰim
Line of ed.: 8    
avāpnotī-"ty āha bʰagavāṃ Sarvatatʰāgatābʰiṣekaḥ \\

Line of ed.: 9       
"tatreyaṃ sarvasukʰasaumanasyasiddʰir, yad uta guhyapūjābʰir
Line of ed.: 10    
nityaṃ sarvatatʰāgatapūjāṃ kurvan, sarvatatʰāgatasarvasukʰasaumanasyasiddʰim
Line of ed.: 11    
avāpnotī \ "ty āha bʰagavāṃ
Line of ed.: 12    
Sarvatatʰāgatasarvasukʰasaumanasyaḥ \\

Line of ed.: 13       
"tatreyam uttamasiddʰiḥ, yad uta vajradʰarasamo 'ham"
Line of ed.: 14    
ity āha bʰagavāṃ Vajradʰaraḥ \\

Line of ed.: 15       
tatraitāḥ padmakulasiddʰayaḥ \ tadyatʰānurāgaṇavaśīkaraṇarakṣapadmasidviś
Line of ed.: 16    
ceti \\

Line of ed.: 17       
"tatrānurāgaṇasiddʰir bʰavati, yatʰāvat padmarāgabʰāvanayā
Line of ed.: 18    
sarvatatʰāgatādisarvasattvānurāgaṇakṣamo bʰavati \ svaLokeśvarānusmr̥tyā
Line of ed.: 19    
tatʰaiva sarvasattvavaśīkaraṇasamartʰo bʰavati \
Line of ed.: 20    
maitryaspʰaraṇasamādʰinā sarvajagadrakṣāvaraṇaguptakṣamo
Line of ed.: 21    
bʰavati \ svaṃ padmasamādʰinā padmaṃ hastena gr̥hya sādʰayaṃ
Line of ed.: 22    
Lokeśvararūpī sarvākāravaropetaś caturvarṣasahasraṃ jīvatī-"
Line of ed.: 23    
ty āha bʰagavān Sarvatatʰāgatapadmaḥ \\

Page of ed.: 533  
Line of ed.: 1       
tatraitā maṇikulasiddʰayaḥ \ tadyatʰā sarvakulābʰiṣekasiddʰiḥ,
Line of ed.: 2    
mahātejastvaṃ, sarvāśāprapūraṇaṃ, ratnasiddʰiś ceti \\

Line of ed.: 3       
"tatra sarvatatʰāgatābʰiṣekasiddʰiḥ \ yad uta svābʰiṣekaniryātanā
Line of ed.: 4    
pradīpadānaṃ dānapāramitāpāripūriḥ, yatʰāśakyaratnasādʰanaṃ \
Line of ed.: 5    
catvābʰiḥ siddʰibʰiḥ sarvatatʰāgatāṃ pūjayann
Line of ed.: 6    
acirāt sidʰyatī-" ty āha bʰagavāṃ Sarvatatʰāgataratnaḥ \\

Line of ed.: 7       
sarvakulasādʰāraṇasiddʰividʰivistaraḥ [parisamā]ptaḥ \\


Line of ed.: 8       
"atʰa sarvakalpopāyasiddʰitantram anuvyākʰyāsyāmī-" ty
Line of ed.: 9    
āha bʰagavān Anādinidʰanasattvaḥ \\

Line of ed.: 10       
[tatrādita eva hr̥dayopāyasiddʰitantraṃ \]
Strophe: (1) 
Line of ed.: 11   Verse: a       
yatʰā vinayo loko hi tādr̥śī siddʰir iṣyate \
Line of ed.: 12   Verse: b       
upāyas tatra mudrā hi sarvasiddʰipradaṃ mahat \\
Strophe:   Verse:  

Line of ed.: 13       
tatrāyaṃ mudropāyasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 14   Verse: a       
virāgavinayo loko mudrāsiddʰis tu rāgajā \
Line of ed.: 15   Verse: b       
upāyo bʰāvanā tatra sarvasiddʰikarī varā \\
Strophe:   Verse:  

Page of ed.: 534  
Line of ed.: 1       
tatredaṃ mantropāyasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
loko 'yaṃ satyavibʰraṣṭo mantrasiddʰir na iṣyate \
Line of ed.: 3   Verse: b       
upāyo niḥprapañcas tu sarvasiddʰikaraḥ paraḥ \\
Strophe:   Verse:  

Line of ed.: 4       
tatredaṃ vidyopāyasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 5   Verse: a       
avidyābʰiniviṣṭo 'yaṃ vidyāsiddʰir na iṣyate \
Line of ed.: 6   Verse: b       
upāyas tatra caudārāṃ sarvasiddʰipradaṃ varam \\ iti \\
Strophe:   Verse:  

Line of ed.: 7       
sarvakalpopāyasiddʰitantraṃ \\ \\


Line of ed.: 8       
"atʰa sarvakalpapuṇyasiddʰitantramanuvyākʰyāsyāmī-" ty
Line of ed.: 9    
āha bʰagavāṃ Sarvatatʰāgataḥ \\

Line of ed.: 10       
tatrādita eva svahr̥dayapuṇyasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 11   Verse: a       
kr̥tvā caturvidʰāṃ pūjāṃ mahāpuṇyam avāpnute \
Line of ed.: 12   Verse: b       
buddʰapūjāgrapuṇyā hi sidʰyate nātraṃ saṃśaya \\ iti \\
Strophe:   Verse:  

Line of ed.: 13       
tatredaṃ mudrāpuṇyasiddʰitantraṃ \
Strophe: (4) 
Line of ed.: 14   Verse: a       
rakṣaṃs tu samayaṃ guhyaṃ mahāpuṇyam avāpnute \
Line of ed.: 15   Verse: b       
apuṇyo 'pi hi sidʰyeya śīgʰraṃ samayarakṣaṇād \\ iti \\
Strophe:   Verse:  

Page of ed.: 535  
Line of ed.: 1       
tatredaṃ mantrapuṇyasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
buddʰānām ādivacanair mahāpuṇyam avāpnuyāt \
Line of ed.: 3   Verse: b       
dʰarmadānād apuṇyo 'pi śīgʰraṃ siddʰim avāpnute \\
Strophe:   Verse:  

Line of ed.: 4       
tatredaṃ vidyāpuṇyasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 5   Verse: a       
dānam agryaṃ hi puṇyānāṃ dadan puṇyam avāpnute \
Line of ed.: 6   Verse: b       
dānapāramitā pūrṇaḥ śīgʰraṃ buddʰatvam āpnute- \\ ti \\
Strophe:   Verse:  

Line of ed.: 7       
sarvakalpapuṇyasiddʰitantraṃ \\ \\

Line of ed.: 8       
"atʰa sarvakalpaprajñāsiddʰitantramanuvyākʰyāsyāmi \\

Line of ed.: 9       
tatrādita eva hr̥dayaprajñāsiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 10   Verse: a       
A-akṣarapraveśena sarvākṣaravijānanā \
Line of ed.: 11   Verse: b       
svavaktraparavaktraṃ tu bʰāvayaṃ siddʰim āpnuyād \\
Strophe:   Verse:  
Line of ed.: 12    
ity āha bʰagavān Mañjuśrīr mahābodʰisattvaḥ \\

Line of ed.: 13       
tatredaṃ mudrāprajñāsiddʰitantraṃ \
Strophe: (4) 
Line of ed.: 14   Verse: a       
prajñā nairvedʰikī nāma samādʰir iti kīrtitā \
Line of ed.: 15   Verse: b       
tayā tu mudrāḥ sidʰyante bʰāvayaṃ sidʰyati kṣaṇād \\
Strophe:   Verse:  
Line of ed.: 16    
ity āha bʰagavān Prajñāgryaḥ \\

Page of ed.: 536  
Line of ed.: 1       
tatredaṃ mantraprajñāsiddʰitantraṃ \\
Strophe: (1) 
Line of ed.: 2   Verse: a       
prajñāgʰoṣānugā nāma samādʰitvāt prapañcataḥ \
Line of ed.: 3   Verse: b       
taya bʰāvitayā śīgʰraṃ mantrasiddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Vajrabuddʰiḥ \\

Line of ed.: 5       
tatredaṃ vidyāprajñāsiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
vidyāmantraviśeṣāṇāṃ viśeṣo na hi vidyate \
Line of ed.: 7   Verse: b       
prajñayā bʰāvayann evam āśu siddʰir dʰruvā bʰaved \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Sarvatatʰāgataprajñājñānaḥ \\

Line of ed.: 9       
sarvakalpaprajñāsiddʰividʰivistaratantraṃ \\ \\


Line of ed.: 10       
"atʰa kalpasaṃbʰārasiddʰitantramanuvyākʰyāsyāmī-" ty
Line of ed.: 11    
āha bʰagavān Vajrapāṇiḥ \\

Line of ed.: 12       
tatrādita eva sarvahr̥dasaṃbʰārasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 13   Verse: a       
sarvapūjāṃ prakurvāṇaḥ saṃ[bʰāraṃ hi] vivardʰate \
Line of ed.: 14   Verse: b       
kuśalānāṃ tu dʰarmāṇāṃ tataḥ sidʰyati saṃbʰr̥taḥ \\
Strophe:   Verse:  

Page of ed.: 537  
Line of ed.: 1       
tatredaṃ mudrāsaṃbʰārasiddʰitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
bahucakrapraveśāc ca bahumaṇḍala[kalpanāt] \
Line of ed.: 3   Verse: b       
[saṃbʰāra]pūjāmudrāṇāṃ mahāsiddʰiḥ pravartate \\
Strophe:   Verse:  

Line of ed.: 4       
tatredaṃ mantrasaṃbʰārasiddʰitantraṃ \
Strophe: (2) 
Line of ed.: 5   Verse: a       
anumodanādiyogena saddʰarmapaṭʰanāt tatʰā \
Line of ed.: 6   Verse: b       
bahujāpapradānāc ca mantrasiddʰir dʰruvā bʰaved \\ iti \\
Strophe:   Verse:  

Line of ed.: 7       
tatredaṃ vidyāsaṃbʰārasiddʰitantraṃ \
Strophe: (3) 
Line of ed.: 8   Verse: a       
avidyāsuprahīṇatvāt dānapāramitānayāt \
Line of ed.: 9   Verse: b       
saṃbʰāraparipūrṇas tu śīgʰraṃ siddʰim avāpnute- \\ ti \\

Line of ed.: 10        
sarvakalpasaṃbʰārasiddʰitantraṃ \\ \\

Line of ed.: 11        
sarvakalpavidʰivistaratantraṃ parisamāptaṃ \\ \\

Page of ed.: 538  
Line of ed.: 1        
atʰa Vajrapāṇirmahābodʰisattvaḥ sarvakulacihnasaṃbʰavajñānatantram
Line of ed.: 2     
udājahāra \\

Line of ed.: 3        
tatra katʰaṃ vajrasaṃbʰavaḥ? \
Strophe: (1)  
Line of ed.: 4   Verse: a       
sa eva bʰagavāṃ sattvaḥ sarvacittaḥ svayaṃ prabʰuḥ \
Line of ed.: 5   Verse: b       
kāyavākcittavajras tu dr̥ḍʰaḥ sattvaḥ svayaṃbʰuvāṃ \\
Strophe: (2)  
Line of ed.: 6   Verse: a       
sattvānām uttamaḥ sattvo vajrabʰāvanayā hr̥di \
Line of ed.: 7   Verse: b       
Vajrasattva iti kʰyātas tu tasmiṃ vajro pratiṣṭʰitaḥ \\
Strophe: (3)  
Line of ed.: 8   Verse: a       
sa eva jñānayogena buddʰānām asamatviṣāṃ \
Line of ed.: 9   Verse: b       
niḥkramya hr̥dayād viśvo viśvarūpo bʰavaty api \\
Strophe: (4)  
Line of ed.: 10   Verse: a       
sarvadʰāturajaḥsaṃkʰyāḥ sa eva tu jino bʰavet \
Line of ed.: 11   Verse: b       
tebʰyo vai vajrakāyebʰyo vajrasattvas tu saṃbʰavet \\
Strophe: (5)  
Line of ed.: 12   Verse: a       
tata evādisattvās tu sarvacihnasamudbʰavaḥ \
Line of ed.: 13   Verse: b       
cihnebʰyas tu mahāsattvās tebʰyaḥ sarvam idaṃ nayam \\ iti \\

Strophe: (6)  
Line of ed.: 14   Verse: a       
ya idaṃ śr̥ṇuyāt kaścic cʰddadʰed dʰārayed hr̥di \
Line of ed.: 15   Verse: b       
bʰāvayec ca sadā tuṣṭaḥ śīgʰraṃ siddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 16    
ity āha bʰagavān Vajrasattvaḥ \\

Line of ed.: 17       
sarvatatʰāgatatattvasaṃbʰavajñānavidʰivistaratantraṃ \\ \\

Page of ed.: 539  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvakalpasaṃbʰavajñānavidʰivistaratantram
Line of ed.: 2    
abʰāṣat \\

Line of ed.: 3       
tatrādita eva tāvat sarvatatʰāgatakalpasaṃbʰavajñānantantraṃ
Line of ed.: 4    
bʰavati \
Strophe: (1) 
Line of ed.: 5   Verse: a       
buddʰānām avikalpaṃ tu jñānaṃ bʰavati śāśvataṃ \
Line of ed.: 6   Verse: b       
avikalpāt tato jñānāt kalpanāt kalpa ucyate \\
Strophe:   Verse:  

Line of ed.: 7       
tatredaṃ tatʰāgatakulakalpasaṃbʰavajñānatantraṃ \
Strophe: (2) 
Line of ed.: 8   Verse: a       
yatrāvikalpaḥ kalpātmā kalpyate kalpanodbʰavaḥ \
Line of ed.: 9   Verse: b       
vajrasattvo mahāsattvaḥ tena kalpo nirucyate \\
Strophe:   Verse:  

Line of ed.: 10       
tatredaṃ vajrakulakalpasaṃbʰavajñānatantraṃ \
Strophe: (3) 
Line of ed.: 11   Verse: a       
yatʰā likʰya hi kalpayante vidʰayaḥ kalpasiddʰidāḥ \
Line of ed.: 12   Verse: b       
tena kalpa iti prokto vikalparahitātmabʰiḥ \\
Strophe:   Verse:  

Line of ed.: 13       
tatredaṃ padmakulakalpasaṃbʰavajñānatantraṃ \
Strophe: (4) 
Line of ed.: 14   Verse: a       
rāgo vikalpasaṃbʰūtaḥ sa ca padme pratiṣṭʰitaḥ \
Line of ed.: 15   Verse: b       
tatas tu kalpastʰāyinyaḥ siddʰayaḥ saṃbʰavanti hi \\
Strophe:   Verse:  

Page of ed.: 540  
Line of ed.: 1       
tatredaṃ maṇikulakalpasaṃbʰavajñānatantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
maṇayo hy avikalpās tu prabʰāvaiḥ susamuccʰritāḥ \
Line of ed.: 3   Verse: b       
evaṃs tu siddʰayo divyāḥ saṃbʰavanty avikalpitā \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 5       
sarvakulakalpasaṃbʰavajñānatantraṃ \\ \\


Line of ed.: 6       
atʰa sarvakalpahr̥dayasaṃbʰavajñānatantraṃ \\
Strophe: (2) 
Line of ed.: 7   Verse: a       
manīṣitavidʰānais tu sidʰyate tu manīṣitaṃ \
Line of ed.: 8   Verse: b       
samādʰisādʰano hr̥dstʰaḥ hr̥dayas tu tena cocyate \\
Strophe:   Verse:  

Line of ed.: 9       
atʰa sarvamudrāsaṃbʰavajñānatantraṃ \\
Strophe: (3) 
Line of ed.: 10   Verse: a       
duratikramo yatʰā bʰedyo rājamudrāgraśāsanaḥ \
Line of ed.: 11   Verse: b       
mahātmacihnaviśvas tu tatʰā mudreti kīrtitā \\
Strophe:   Verse:  

Line of ed.: 12       
atʰa mantrasaṃbʰavajñānatantraṃ \\
Strophe: (4) 
Line of ed.: 13   Verse: a       
anatikrama[ṇo ca] hi durbʰedyo guhya eva ca \
Line of ed.: 14   Verse: b       
mantryate guhyasiddʰyatvaṃ mantras tena nirucyate \\
Strophe:   Verse:  

Page of ed.: 541  
Line of ed.: 1       
atʰa vidyāsaṃbʰavajñānatantraṃ \\
Strophe: (1) 
Line of ed.: 2   Verse: a       
avidyāvipraṇāśāya vāgvidyo[ttama]siddʰaye \
Line of ed.: 3   Verse: b       
vidyate vedanāsiddʰis tena vidyā prakīrtite \\
Strophe:   Verse:  
Line of ed.: 4    
ty āha bʰagavān Vajradʰaraḥ \\

Line of ed.: 5       
sarvakalpahr̥dayādisaṃbʰavajñānatantraṃ \ \\


Line of ed.: 6       
atʰa sarvakalpajñānotpattitantraṃ \\

Line of ed.: 7       
tatrādita eva hr̥dayajñānotpattitantro bʰavati \\
Strophe: (2) 
Line of ed.: 8   Verse: a       
hr̥dayaṃ japya vijñeyam ātmano parasya \
Line of ed.: 9   Verse: b       
bʰavyaṃ bʰūtaṃ bʰaviṣyaṃ ca yaḥ paśyati śr̥ṇoti ca \\
Strophe:   Verse:  

Line of ed.: 10       
tatredaṃ mudrājñānotpattitantraṃ bʰavati \
Strophe: (3) 
Line of ed.: 11   Verse: a       
mudrām ekatarāṃ badʰvā yatʰāvad vidʰinā manaḥ \
Line of ed.: 12   Verse: b       
kr̥tvā nirīkṣel lokaṃ tu sarvaṃ jñeyaṃ yatʰoparī- \\ ti \\
Strophe:   Verse:  

Page of ed.: 542  
Line of ed.: 1       
tatredaṃ mantrajñānotpattitantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
sakr̥d uccārayan mantraṃ brūyāj jihvāṃ svakīn tu yaḥ \
Line of ed.: 3   Verse: b       
bʰavyaṃ bʰūtaṃ bʰaviṣyaṃ ca tatsarvaṃ satyam āvahed \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Avalokiteśvaraḥ \\

Line of ed.: 5       
tatredaṃ vidyājñānotpattitantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
sakr̥d uccārya vidyāṃ tu vedayen manasā sa tu \
Line of ed.: 7   Verse: b       
bʰavya bʰūtaṃ bʰaviṣyaṃ [ca vajravākśāsa]naṃ yatʰe- \\ ti \\
Strophe:   Verse:  

Line of ed.: 8       
sarvakalpajñānotpattividʰivistaratantraṃ parisamāptaṃ \\ \\


Line of ed.: 9       
atʰa sarvakulasādʰāraṇaguhyakāyavākcittavajramudrāsādʰanatantraṃ
Line of ed.: 10    
bʰavati \\

Line of ed.: 11       
tatredaṃ tatʰāgatakulaguhyakāyamudrāsādʰanaṃ bʰavati \
Page of ed.: 543  
Strophe: (1) 
Line of ed.: 1   Verse: a       
yatʰā tatʰā niṣaṇṇas tu paryaṅkena tu sādʰayet \
Line of ed.: 2   Verse: b       
yatʰā lekʰyānusāreṇa mahāsattvaḥ prasidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 3    
ty āha bʰagavān Vajrasattvaḥ \\

Line of ed.: 4       
tatredaṃ vajrakulaguhyakāyamudrāsādʰanaṃ bʰavati \
Strophe: (2) 
Line of ed.: 5   Verse: a       
prasrālīḍʰasusaṃstʰānaṃ yatʰā lekʰyānusārataḥ \
Line of ed.: 6   Verse: b       
sādʰayeta susaṃkruddʰaḥ sidʰyate nātra saṃśaya \\
Strophe:   Verse:  
Line of ed.: 7    
ity āha bʰagavān Vajrahuṃkāraḥ \\

Line of ed.: 8       
tatredaṃ padmakulaguhyakāyamudrāsādʰanaṃ bʰavati \
Strophe: (3) 
Line of ed.: 9   Verse: a       
vajraparyaṅkasaṃstʰaṃ tu vajrabandʰaṃ karadvayaṃ \
Line of ed.: 10   Verse: b       
samādʰikāyo bʰūtvā tu sādʰayet padmasaṃbʰavam \\
Strophe:   Verse:  
Line of ed.: 11    
ity āha bʰagavān Padmasattvaḥ \\

Line of ed.: 12       
tatredaṃ maṇikulaguhyakāyamudrāsādʰanaṃ bʰavati \
Strophe: (4) 
Line of ed.: 13   Verse: a       
uttʰito niṣaṇṇo caṅkraman yatʰā tatʰā \
Line of ed.: 14   Verse: b       
vajraratnābʰiṣekeṇa sidʰyate natra saṃśaya \\
Strophe:   Verse:  
Line of ed.: 15    
ity āha bʰagavān Vajragarbʰaḥ \

Page of ed.: 544  
Line of ed.: 1       
tatredaṃ tatʰāgatakulaguhyavāṅmudrāsādʰanatantraḥ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
nātisyanditajihvāgradantoṣṭʰadvayasaṃyutā \
Line of ed.: 3   Verse: b       
sādʰayet sarvakalpān tu vajravākṣvaravarjite- \\
Strophe:   Verse:  
Line of ed.: 4    
ty āha bʰagavān Vajravācaḥ \

Line of ed.: 5       
tatredaṃ vajrakulaguhyavāṅmudrāsādʰanatantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
megʰagʰūllita-HUṂ-kārakrodʰagaṃbʰīravākṣtʰirā \
Line of ed.: 7   Verse: b       
krodʰaspʰuṭā mahāvajraṃ vajrakrodʰavāgsādʰanam \\
Strophe:   Verse:  
Line of ed.: 8    
ity āha bʰagavān Vajrahuṃkāraḥ \\

Line of ed.: 9       
tatredaṃ padmakulaguhyavāṅmudrāsādʰanatantraṃ \
Strophe: (3) 
Line of ed.: 10   Verse: a       
anuccʰvāsaṃ sūkṣma[śvāsaṃ sūkṣmavācāsusaṃ] spʰuṭaṃ \
Line of ed.: 11   Verse: b       
sidʰyate sarvajāpāni samādʰijñānagarbʰaye- \\
Strophe:   Verse:  
Line of ed.: 12    
ty āha Sarvatatʰāgatasamādʰijñānagarbʰaḥ \\

Line of ed.: 13       
tatredaṃ maṇikulaguhyavāṅmudrā[sādʰana] tantraṃ \
Strophe: (4) 
Line of ed.: 14   Verse: a       
suparispʰuṭayā vācā praṇāmaparamaḥ sadā \
Line of ed.: 15   Verse: b       
japete vinayaiś cāpi sarvam āśu prasidʰyatī- \\
Strophe:   Verse:  
Page of ed.: 545   Line of ed.: 1    
ty āha bʰagavān Sarvatatʰāgatapūjāvi[dʰivista]rakarmā \\

Line of ed.: 2       
tatredaṃ tatʰāgatakulaguhyacittamudrāsādʰanatantraṃ \
Strophe: (1) 
Line of ed.: 3   Verse: a       
kāmo hi bʰagavāṃc cʰaśvaḥ sarvasattvasukʰapradaḥ \
Line of ed.: 4   Verse: b       
Vajrasattvaḥ svayam e[va i]ti bʰāvyāśu sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 5    
ty āha bʰagavān Kāmaḥ \

Line of ed.: 6       
tatredaṃ vajrakulaguhyacittamudrāsādʰanatantraṃ \
Strophe: (2) 
Line of ed.: 7   Verse: a       
sarvasattvahitārtʰāya duṣṭānāṃ [vinayārtʰāya] \
Line of ed.: 8   Verse: b       
buddʰaśāsanarakṣārtʰaṃ krodʰaḥ siddʰikaraḥ para \\
Strophe:   Verse:  
Line of ed.: 9    
ity āha bʰagavān Sarvatatʰāgatavajrahuṃkāraḥ \

Line of ed.: 10       
tatredaṃ padmakulaguhyacittamudrāsādʰanatantaṃ \
Strophe: (1) 
Line of ed.: 11   Verse: a       
yatʰā padmamaliṣṭʰaṃ tu vāsadoṣaiḥ surāgavān \
Line of ed.: 12   Verse: b       
tatʰā me rāgadoṣais tu bʰaved rāgaḥ sa sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 13    
ty āha bʰagavān Padmarāgaḥ \\

Page of ed.: 546  
Line of ed.: 1       
tatredaṃ maṇikulaguhyacittamudrāsādʰanatantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
kadā nu sarvasattvānāṃ sarvakāryārtʰasiddʰaye \
Line of ed.: 3   Verse: b       
ratnavarṣāṇi varṣeyaṃ siddʰaḥ sarvāśu sidʰyatī- \
Strophe:   Verse:  
Line of ed.: 4    
ty āha bʰagavān āryĀkāśagarbʰaḥ \

Line of ed.: 5       
tatredaṃ tatʰāgatakulaguhyavajramudrāsādʰanatantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
uttʰito niṣaṇṇo [caṅkramanvā] yatʰā tatʰā \
Line of ed.: 7   Verse: b       
vāmamudrāguhyakaraḥ sarvaṃ kurvaṃ sa sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 8    
ty āha bʰagavāṃ Sarvatatʰāgataguhyavajrapā[ṇiḥ \\

Line of ed.: 9       
tatredaṃ vajrakulaguhyavajramudrāsādʰanatantraṃ \\ ]
Strophe: (3) 
Line of ed.: 10   Verse: a       
yatʰā tatʰā stʰitaś caiva kurvan cāpi yatʰā tatʰā \
Line of ed.: 11   Verse: b       
vakrajrodʰāṅguliṃ badʰvā vastraccʰannāṃ tu sidʰyatī- \\
Strophe:   Verse:  
Line of ed.: 12    
ty āha bʰagavā[n Sarvatatʰāgatakrodʰarājaḥ \\

Line of ed.: 13       
tatredaṃ padmakulagu]hyavajramudrāsādʰanatantraṃ \
Strophe: (4) 
Line of ed.: 14   Verse: a       
padmamuṣṭiṃ tu vāmena kareṇāccʰāditena tu \
Line of ed.: 15   Verse: b       
badʰvā yatʰā śīgʰraṃ padma[siddʰim avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 16    
ity āha bʰagavān Avalokiteśva]raḥ \\

Page of ed.: 547  
Line of ed.: 1       
tatredaṃ maṇikulaguhyavajramudrāsādʰanatantraṃ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
ratnamuṣṭiṃ tu badʰvā vai vāmāccʰāditasatka[raḥ \
Line of ed.: 3   Verse: b       
yatʰā tatʰā kriyate vai ratnasiddʰim avāpnu]yād \\
Strophe:   Verse:  
Line of ed.: 4    
ity āha bʰagavān Ākāśagarbʰaḥ \

Line of ed.: 5       
tatredaṃ sarvakulaguhyasādʰāraṇamudrāsādʰanatantraṃ \
Strophe: (2) 
Line of ed.: 6   Verse: a       
mahāmu[drāprayogeṇa svasattvasamādʰinā hi \]
Line of ed.: 7   Verse: b       
vajravāgvajradr̥ṣṭibʰyām acirāt siddʰir uttame- \\
Strophe:   Verse:  
Line of ed.: 8    
ty āha bʰagavān Sarvatatʰāgatavajrasattvaḥ \\

Line of ed.: 9       
sarvakulaguhya [kāyavākcittavajramudrāsādʰanatantraṃ
Line of ed.: 10    
sa]māptaṃ \\ \\

Page of ed.: 548  
Line of ed.: 1       
atʰa bʰagavān Vajrapāṇiḥ sarvatatʰāgatan āhūyaivam āha \
Line of ed.: 2    
"pratipadyata bʰagavantas tatʰā[gatā idaṃ kalpam adʰitiṣṭʰanti
Line of ed.: 3    
prativedayanti \"

Line of ed.: 4       
atʰa sa]rvatatʰāgatāḥ punaḥ samājam āgamya, punar api
Line of ed.: 5    
sādʰukārāṇy adaduḥ \
Strophe: (1) 
Line of ed.: 6   Verse: a       
sādʰu te vajrasattvāya vajraratnā[ya sādʰu te \
Line of ed.: 7   Verse: b       
vajradʰarmāya te sādʰu sādʰu te] vajrakarmaṇe \\
Strophe: (2)  
Line of ed.: 8   Verse: a       
subʰāṣitamidaṃ sūtraṃ Vajrayānam anuttaraṃ \
Line of ed.: 9   Verse: b       
sarvatatʰāgataguhyaṃ Mahāyānābʰisaṃgraham \\
Strophe:   Verse:  
Line of ed.: 10    
i[ti \\

Line of ed.: 11       
Sarvatatʰāgatatattvasaṃgra]hāt Sarvakalpānuttaratantraṃ
Line of ed.: 12    
parisamāptaṃ \\ \\



Chapter: 26b  
Page of ed.: 549  
CHAPTER 26-b

Line of ed.: 1 
EPILOGUE OF THE
Line of ed.: 2 
SARVA-TATHĀGATA-TATTVA-SAṂGRAHA NĀMA
Line of ed.: 3 
MAHĀYĀNA-SŪTRA


Line of ed.: 4       
atʰa Vajrapāṇir mahābodʰisattvaḥ uttʰāyāsa[nād bʰagavantam
Line of ed.: 5    
anena nāmāṣṭaśatenādʰyeṣām ā]sa \
Strophe: 1 
Line of ed.: 6   Verse: a       
Vajradʰātu Mahāsattva Sarvārtʰa Paramārtʰaka \
Line of ed.: 7   Verse: b       
Śākyarāja Mahājñāna Vajrātmaka namo 'stu te \\ 1 \\
Strophe: 2  
Line of ed.: 8   Verse: a       
[Sattvasaṃbʰava Tatvārtʰa Sattvahetu Mahānaya \]
Line of ed.: 9   Verse: b       
Mahāsattvārtʰa Kāryārtʰa Sattvasattva namo 'stu te \\ 2 \\
Strophe: 3  
Line of ed.: 10   Verse: a       
Buddʰadʰarma Mahādʰarma Dʰarmacakrapravartaka \
Line of ed.: 11   Verse: b       
Ma[hāvacana Vidyāgrya Mahāsattva namo 'stu te \\] 3 \\
Strophe: 4  
Line of ed.: 12   Verse: a       
Mahākarma Mahārakṣa Sarvakarma Prasādʰaka \
Line of ed.: 13   Verse: b       
Mahātma Sattvacaryāgra Sattvaheto namo 'stu te \\ 4 \\
Strophe: 5  
Line of ed.: 14   Verse: a       
[Sarvapāramitāprāpta Sarvajñajñānavedaka \
Line of ed.: 15   Verse: b       
Sarvasa]tva Mahopāya Mahāprajñā namo 'stu te \\ 5 \\
Page of ed.: 550  
Strophe: 6  
Line of ed.: 1   Verse: a       
MahākāruṇikĀgryāgrya Kāruṇya Karuṇātmaka \
Line of ed.: 2   Verse: b       
Sarvadā[na Mahāmaitrī Sarvakāra namo 'stu te \\] 6 \\
Strophe: 7  
Line of ed.: 3   Verse: a       
Śākyasiṃha Mahāśākya Śākyaśākya Mahāmune \
Line of ed.: 4   Verse: b       
Vibʰo Mahāvinaya Neyārtʰa Vinayāgra namo 'stu [te \\ 7 \\
Strophe: 8  
Line of ed.: 5   Verse: a       
Dʰarmadʰātu Samaprāpta Dʰarmadʰātu Tatʰāga]ta \
Line of ed.: 6   Verse: b       
Vajranātʰa Mahānātʰa Sattvarāśi namo 'stu te \\ 8 \\
Strophe: 9  
Line of ed.: 7   Verse: a       
Mahāprabʰa Mahāloka Mahāvīrya Mahābala \
Line of ed.: 8   Verse: b       
Ma[hāvīra Suvīrāgrya =ambʰu vīra namo 'stu te \\] 9 \\
Strophe: 10  
Line of ed.: 9   Verse: a       
Brahman Svayaṃbʰū Bʰagavan Śākyavīra Mahāmune \
Line of ed.: 10   Verse: b       
Sarvātmaka Mune Śuddʰa Dʰarmarāja namo 'stu te \\ 10 \\
Strophe: 11  
Line of ed.: 11   Verse: a       
Ā[kāśakāya Kāyāgrya TrikāyĀkāyabʰā]vaka \
Line of ed.: 12   Verse: b       
Sarvakāya Mahākāya Vajrakāya namo 'stu te \\ 11 \\
Strophe: 12  
Line of ed.: 13   Verse: a       
Avāca Vāca [Vācāgrya TrivācĀvācadarśaka \
Line of ed.: 14   Verse: b       
Sarvavāca] Sumahāvāca Vajravāca namo 'stu te \\ 12 \\
Strophe: 13  
Line of ed.: 15   Verse: a       
Acitta Citta Cittāgrya TricittĀcittadarśaka \
Line of ed.: 16   Verse: b       
Sarvacitta Mahācitta [Vajracitta namo 'stu te \\ 13 \\
Page of ed.: 551  
Strophe: 14  
Line of ed.: 1   Verse: a       
Avajra Vajra Va]jrāgrya TrivajrĀvajraśodʰaka \
Line of ed.: 2   Verse: b       
Sarvavajra Mahāvajra Vajravajra namo 'stu te \\ 14 \\
Strophe: 15  
Line of ed.: 3   Verse: a       
Sarvavyāpi Bʰavāgryāgrya Su[gatādʰipati Jaya \
Line of ed.: 4   Verse: b       
Traidʰātukamahārāja] Vairocana namo 'stu te \\ 15 \\
Strophe: 16  
Line of ed.: 5   Verse: a       
nāmāṣṭaśatakaṃś ca tad yaḥ kaścic cʰr̥ṇuyā sakr̥t \
Line of ed.: 6   Verse: b       
paṭʰed bʰāvayed vāpi [sarvo buddʰatvam āpnuyāt \\ 16 \\
Strophe: 17  
Line of ed.: 7   Verse: a       
adʰyeṣayā]mi tvān nātʰa sarvasattvahitārtʰataḥ \
Line of ed.: 8   Verse: b       
mahākāruṇyam utpādya dʰarmacakraṃ pravartaye- \\ 17 \\
Strophe:   Verse:  
Line of ed.: 9    
ti \\

Line of ed.: 10       
[atʰa bʰagavān Vairocanaḥ sarvatatʰāgatadʰipatinā]jñāvacanam
Line of ed.: 11    
upaśrutya, sarvatatʰāgatān āhūyaivam āha \ "pratipadyata
Line of ed.: 12    
bʰagavantaḥ tatʰāgatāḥ samā[jam āpantum" iti \\

Line of ed.: 13       
atʰa sarvatatʰāga]tāḥ samājam āpadya, imāṃ gātʰām abʰāṣanta \
Strophe: (1) 
Line of ed.: 14   Verse: a       
sarvasattvahitārtʰāya sarvalokeṣu sarvataḥ \
Line of ed.: 15   Verse: b       
[yatʰā vinayato viśvaṃ dʰarmacakraṃ pravartyatām \\ iti \\ ]
Strophe:   Verse:  

Page of ed.: 552  
Line of ed.: 1       
atʰāsmin bʰāṣitamātre sarvabuddʰakṣetreṣu sarvalokadʰātuṣu
Line of ed.: 2    
sarvasattvānāṃ purataḥ spʰarya yāvat sarva[paramāṇurajomaṇḍaleṣu
Line of ed.: 3    
bʰagavān Śākyamuni]s tatʰāgato dʰarmacakraṃ pravartayām āsa \\

Line of ed.: 4       
atʰa Vajrapāṇir mahābodʰisattvaḥ punar apīmāṃ gātʰam abʰāṣa[t \
Strophe: (1) 
Line of ed.: 5   Verse: a       
sarvasattvahitārtʰāya sarvalokeṣu] sarvataḥ \
Line of ed.: 6   Verse: b       
yatʰā vinayato viśvaṃ vajracakraṃ pravartyatām \\ iti \\
Strophe:   Verse:  

Line of ed.: 7       
atʰāsmin bʰāṣitamātre tatʰaiva sarvabuddʰakṣe[treṣu yāvat
Line of ed.: 8    
sarvaparamāṇurajomaṇḍaleṣu bʰa]gavān Vajradʰātus tatʰāgato
Line of ed.: 9    
vajradʰātvādīn sarvavajracakrāṇi pravartayām āsa \\

Line of ed.: 10       
atʰa Trilokavijayo [mahābodʰisattva imāṃ] gātʰām abʰāṣat \
Strophe: (2) 
Line of ed.: 11   Verse: a       
sarvasattvahitārtʰāya sarvalokeṣu sarvataḥ \
Line of ed.: 12   Verse: b       
yatʰā vinayato viśvaṃ krodʰacakraṃ pravartyatām \\ [iti \\
Strophe:   Verse:  

Line of ed.: 13       
atʰāsmin bʰāṣitamātre tatʰaiva] sarvabuddʰakṣetreṣu yāvat
Line of ed.: 14    
sarvaparamāṇurajomaṇḍaleṣu bʰagavāṃs Trilokavijayī tatʰāgataḥ
Line of ed.: 15    
sarvatatʰāgatakro[dʰacakraṃ pravartayām āsa \\

Page of ed.: 553  
Line of ed.: 1       
atʰāryĀva]lokiteśvaro bodʰisattva imāṃ gātʰām abʰāṣat \
Strophe: (1) 
Line of ed.: 2   Verse: a       
sarvasattvahitārtʰāya sarvalokeṣu sarvataḥ \
Line of ed.: 3   Verse: b       
yatʰā vi[nayato viśvaṃ padmacakraṃ pravartyatām \\ iti \\ ]
Strophe:   Verse:  

Line of ed.: 4       
atʰāsmin bʰāṣitamātre tatʰaiva sarvabuddʰakṣetreṣu yāvat
Line of ed.: 5    
sarvaparamāṇurajomaṇḍaleṣu bʰagavāṃ dʰarmarājā tatʰāgataḥ
Line of ed.: 6    
padmacakraṃ pravartayām āsa \\

Line of ed.: 7       
atʰāryĀkāśagarbʰo bodʰisattva imāṃ gātʰām abʰāṣat \
Strophe: (2) 
Line of ed.: 8   Verse: a       
sarvasattvahitārtʰāya sarvalokeṣu sarvataḥ \
Line of ed.: 9   Verse: b       
yatʰā vinayato viśvaṃ maṇicakraṃ pravartyatām \\ iti \\
Strophe:   Verse:  

Line of ed.: 10       
atʰāsmin [bʰāṣitamātre sarvabuddʰakṣetrāntargata]sarvasattvāḥ
Line of ed.: 11    
sūkṣmā stʰūlā te sarve sarvatatʰāgataṃ Sumerugirimūrdʰni
Line of ed.: 12    
vajramaṇiratnaśikʰarakūṭāgāre sarvatatʰā[gatasiṃhāsane stʰitvā
Line of ed.: 13    
vajradʰātvādīn sarva]cakrāṇi pravartayantaṃ sarvato 'drākṣur iti \\

Page of ed.: 554  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ tasyāṃ velāyām imāṃ
Line of ed.: 2    
gā[tʰām abʰāṣat \
Strophe: (1) 
Line of ed.: 3   Verse: a       
sarvasattvahitārtʰāya pra]tipadyasva kāryataḥ \
Line of ed.: 4   Verse: b       
mānuṣyam avatārāgryaṃ vajracakraṃ pravartyatām \\
Strophe:   Verse:  
Line of ed.: 5    
iti \\   \\

Line of ed.: 6       
atʰa punar api bʰagavān sarvata[tʰāgatān āhūyaivam āha \
Line of ed.: 7    
"pratipadyata bʰa]gavantas tatʰāgatāḥ punaḥ samājam āpantum" iti \\

Line of ed.: 8       
atʰa bʰagavantaḥ sarvatatʰāgatāḥ punaḥ samājam ā[padya,
Line of ed.: 9    
Vairocanasya hr̥daye praviṣṭā]iti \\

Line of ed.: 10       
atʰa bʰagavān Vairocanas tatʰāgataḥ sarvatatʰāgatakāyavākcittavajram
Line of ed.: 11    
ātmānam avabudʰya, Va[jrapāṇim evam āha \ "praviśa
Line of ed.: 12    
kulapu]tra tvam api mama hr̥daye; sarvatatʰāgatasarvavajrakulasarvamaṇḍalāḥ
Line of ed.: 13    
sarvatatʰāgatahr̥dayeṣu samanupra[viṣṭāḥ" \

Page of ed.: 555  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ] sarvatatʰāgatānujñāta
Line of ed.: 2    
imāṃ gātʰām abʰāṣat \
Strophe: (1) 
Line of ed.: 3   Verse: a       
sarvasattvahitārtʰāya pratipadyāmi sarvataḥ \
Line of ed.: 4   Verse: b       
praveṣṭuṃ sarvabuddʰānāṃ kā[yavākcittasya vajra \\ iti \\
Strophe:   Verse:  

Line of ed.: 5       
atʰāsmin bʰā]ṣitamātre yāvantas tatʰāgatāḥ sarvalokadʰātuparamāṇurajaḥsameṣu
Line of ed.: 6    
sarvalokadʰātuṣu tiṣṭʰanti te tatʰā[gatā
Line of ed.: 7    
ekaikena sarvaloka]dʰātuparamāṇurajaḥsamāḥ spʰaraṇakāyāḥ
Line of ed.: 8    
bʰagavato Vairocanasya hr̥daye praviṣṭāḥ \

Line of ed.: 9       
atʰa Vajrapāṇir mahābodʰisa[tvaḥ sarvatatʰāgateṣu] bʰagavataś
Line of ed.: 10    
ca Vairocanasya sarvakāyeṣu sarvavākpravartanastʰāneṣu sarvacittasantatipravāheṣu
Line of ed.: 11    
sarvavajranayeṣu sarvā[ṅgapratyaṅgeṣu sarvastʰāneṣu]
Line of ed.: 12    
sarvalakṣaṇeṣu sarvānuvyañjaneṣu sarvaromakūpeṣu
Line of ed.: 13    
sarvaparamāṇurajomaṇḍaleṣu ca hr̥dayeṣu praviṣṭvā stʰitā iti \\

Page of ed.: 556  
Line of ed.: 1       
[atʰa bʰagavān acirābʰi]saṃbuddʰaḥ sarvatatʰāgatakāyavākcittavajraḥ
Line of ed.: 2    
sarvatatʰāgatakāyam ātmānam avabudʰya, tasmāt Sumerugirimūrdʰād
Line of ed.: 3    
yena [bodʰimaṇḍaṃ tenopajagā]mopetya, bʰagavato
Line of ed.: 4    
bodʰivr̥kṣasyādʰastāt lokānuvartanatayā, punas tr̥ṇāni gr̥hyedam
Line of ed.: 5    
udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 6   Verse: a       
a[ho hy agrārtʰa ātmanaḥ sa]tvārtʰaḥ sattvaśāsināṃ \
Line of ed.: 7   Verse: b       
yad vineyavaśād dʰīrās tīrtʰadr̥ṣṭyā vihanti hi \\
Strophe: (2)  
Line of ed.: 8   Verse: a       
avineyasya lokasya durdr̥ṣṭyāndʰasya sarvataḥ \
Line of ed.: 9   Verse: b       
jñā[nābʰayā śodʰanārtʰaṃ buddʰabo]dʰim avāpnuyād \\ iti \\
Strophe:   Verse:  

Line of ed.: 10       
atʰa kāmāvacarā devā bʰagavatas tattvam ajānanto 'brūvan \
Line of ed.: 11    
"kiṃ bʰo śramaṇa evaṃ tīvrāṇy evaṃ raudrāṇi bo[dʰyārtʰāya]
Line of ed.: 12    
duḥkʰāny utsahasī-?" ti \

Line of ed.: 13       
atʰa bʰagavāṃs tāni tr̥ṇāny āstaryopaviṣṭvā tāṃ devān evam
Line of ed.: 14    
āha \ "pratipadyata mārṣā mama bodʰiṃ [prāptum" iti \

Page of ed.: 557  
Line of ed.: 1       
atʰa kāmāva]carā devā bʰagavato bʰāṣitasyārtʰam ajānanto
Line of ed.: 2    
yena śakro devānām indraḥ tenopajagāmopetya, Śakraṃ devānām
Line of ed.: 3    
indram i[daṃ vr̥ttāntam ārocayā]m āsa \ atʰa Śakro devānām indraḥ
Line of ed.: 4    
sarvakāmāvacaradevasaṅgʰaparivāro rūpāvacarādʰipatiṃ Mahābrahmāṇam
Line of ed.: 5    
idaṃ [vr̥ttāntam ārocayā]m āsa \ atʰa Mahābrahmā sarvakāmāvacararūpāvacaradevasahitas
Line of ed.: 6    
trilokādʰipatim Īśvaraṃ taṃ vr̥ttāntam
Line of ed.: 7    
āroca[yām āsa \\

Line of ed.: 8       
atʰa Mahe]śvaras trilokādʰipatir Nārāyaṇādīn sarvadevādʰipatīn
Line of ed.: 9    
evam āha \ "pratipadyata mārṣās tatʰāgato 'rhaṃ samyakṣaṃbuddʰo
Line of ed.: 10    
[lokānuvartanatayā pu]nar anuttarāṃ samyakṣaṃbodʰiṃ darśayiṣyati \
Line of ed.: 11    
māmantryā evaṃ vidyen na tatʰāgato mānuṣo bʰavati, devā eva
Line of ed.: 12    
[tatʰāgatā bʰavanti], manuṣe gʰaṭayeyuḥ, na tatʰāgatattva iti \
Line of ed.: 13    
tat sādʰu pratipadyata tatra pūjanāya gantum" iti \

Line of ed.: 14       
atʰa Maheśva[rādidevādʰipatayaḥ stʰitvā] bodʰimaṇḍe,
Line of ed.: 15    
yena ca bʰagavān bodʰimaṇḍaniṣaṇṇaḥ tenopajagāmopetya ca
Page of ed.: 558   Line of ed.: 1    
bʰagavataḥ pādau śirasābʰivandya, bʰagavantam evam āhuḥ \
Line of ed.: 2    
["pratipadya bʰa]gavann asmākam anukampām upādāya, asmāt tr̥ṇasaṃstarād
Line of ed.: 3    
uttʰāya, divyeṣv āsaneṣu niṣadyānuttarāṃ samyaksaṃbodʰim
Line of ed.: 4    
abʰisaṃboddʰuṃ" \\

Line of ed.: 5       
atʰa [bʰagavān de]vādʰipatīn evam āha \ "pratipadyata mārṣā
Line of ed.: 6    
mamānuttarāṃ samyaksaṃbodʰin dātum" iti \ atʰa te evam āhur \
Line of ed.: 7    
"na vayaṃ bʰagavaṃ samartʰā bodʰiṃ d[ātuṃ \] yadi vayaṃ samartʰā
Line of ed.: 8    
bʰavemas tadātmanaivābʰisaṃbodʰim abʰisaṃbudʰyemahī-" ti \\

Line of ed.: 9       
atʰa bʰagavān idam evārtʰam uddīpayaṃ bʰūyasyā mātrayā
Line of ed.: 10    
i[māṃ gātʰā]m abʰāṣat \
Strophe: (1) 
Line of ed.: 11   Verse: a       
na rūpi na cārūpi na satyaṃ na mr̥ṣāśuci \
Line of ed.: 12   Verse: b       
buddʰabodʰir idaṃ jñānam avabudʰya jino bʰaved \\ iti \\
Strophe:   Verse:  

Line of ed.: 13       
atʰa te devādʰipa[tiyo mu]hūrtaṃ tūṣṇīmbʰāvena tastʰuḥ \\

Line of ed.: 14       
atʰa bʰagavāṃs tatas tr̥ṇāsanād uttʰāya, tāṃ devān evam āha \
Line of ed.: 15    
"pratipadyata mārṣā īdr̥śaṃ jñānam avaboddʰuṃ \" [ta e]vam āhur \
Line of ed.: 16    
"na śaktamo bʰagavan" \\

Page of ed.: 559  
Line of ed.: 1       
atʰa bʰagavāṃs tasminn evāsane niṣadyemāṃ gātʰām abʰāṣat \
Strophe: (1) 
Line of ed.: 2   Verse: a       
manasaḥ prativedena bodʰicittaṃ dr̥ḍʰīkuru \
Line of ed.: 3   Verse: b       
vajraṃ sattve dr̥ḍʰīkr̥tvā buddʰam ātmānubʰāvaya \\
Strophe:   Verse:  

Line of ed.: 4       
atʰa ta evam āhur \ "evam astv" iti kr̥tvā sarve prakrāntāḥ \\

Line of ed.: 5       
atʰa bʰagavān rātrau prabʰātāyāṃ [lokānu]vartanatayā
Line of ed.: 6    
mārāṃ jitvānuttarāṃ samyakṣaṃbodʰim abʰisaṃbudʰya, aśeṣānavaśeṣa[sattvadʰātuṣu
Line of ed.: 7    
sarvasattvahitārtʰāya, svahr̥da]yāvastʰitam āryaVajrapāṇinam
Line of ed.: 8    
anena nāmāṣṭaśatenābʰistauti \
Strophe: 1 
Line of ed.: 9   Verse: a       
Vajrasattva Mahāsattva [Mahāyāna Mahātmaka \
Line of ed.: 10   Verse: b       
Mahāprabʰa Mahāśu]ddʰa Mahānātʰa namo 'stu te \\ 1 \\
Strophe: 2  
Line of ed.: 11   Verse: a       
Vajrarāja Mahāvajra Vajra Sarvatatʰāgata \
Line of ed.: 12   Verse: b       
Mahāsattva Mahāvīrya Mahopāya namo 'stu te \\ 2 \\
Strophe: 3  
Line of ed.: 13   Verse: a       
Vajrarā[ga Mahāśuddʰa Sa]rvasaukʰya Mahāsukʰa \
Line of ed.: 14   Verse: b       
SukʰāgryĀnādinidʰana Mahākāma namo 'stu te \\ 3 \\
Page of ed.: 560  
Strophe: 4  
Line of ed.: 1   Verse: a       
Vajrasādʰu Mahātuṣṭi Sādʰukāra Praharṣaka \
Line of ed.: 2   Verse: b       
Mahāharṣa Mahāmo[dana] Prāmodya namo 'stu te \\ 4 \\
Strophe: 5  
Line of ed.: 3   Verse: a       
Vajraratna Mahārāja Svabʰiṣeka Mahāmate \
Line of ed.: 4   Verse: b       
Sarvaratna Mahāśobʰa Vibʰūṣaṇa namo 'stu te \\ 5 \\
Strophe: 6  
Line of ed.: 5   Verse: a       
Vajrateja Ma[hāteja] Vajraprabʰa Mahādyute \
Line of ed.: 6   Verse: b       
Jinaprabʰa Mahājvāla Buddʰaprabʰa namo 'stu te \\ 6 \\
Strophe: 7  
Line of ed.: 7   Verse: a       
Vajraketu Mahāketu Mahādʰvaja Dʰanaprada \
Line of ed.: 8   Verse: b       
Ākāśaketo Mahā[yaṣṭi Tyā]gadʰvaja namo 'stu te \\ 7 \\
Strophe: 8  
Line of ed.: 9   Verse: a       
Vajrahāsa Mahāhāsa Mahāprīti Pramodana \
Line of ed.: 10   Verse: b       
Prītivega Ratiprīte Dʰarmaprīte namo 'stu te \\ 8 \\
Strophe: 9  
Line of ed.: 11   Verse: a       
Vajradʰarma Mahā[dʰarma Sarva]rdʰarma Suśodʰaka \
Line of ed.: 12   Verse: b       
Buddʰadʰarma Sudʰarmāgrya Rāgadʰarma namo 'stu te \\ 9 \\
Strophe: 10  
Line of ed.: 13   Verse: a       
Vajratīkṣṇa Mahākośa Prajñājñāna Mahāmate \
Line of ed.: 14   Verse: b       
Pāpaccʰeda Ma[hākʰaḍga Bu]ddʰaśastra namo 'stu te \\ 10 \\
Strophe: 11  
Line of ed.: 15   Verse: a       
Vajrahetu Mahācakra Buddʰacakra Mahānidʰi \
Line of ed.: 16   Verse: b       
Sarvamaṇḍala Dʰarmāgra Dʰarmacakra namo 'stu te \\ 11 \\
Strophe: 12  
Line of ed.: 17   Verse: a       
Vajrabʰā[ṣa Mahābʰāṣa] Niḥprapañca Mahākṣara \
Line of ed.: 18   Verse: b       
Anakṣara Mahājāpa Buddʰavāca namo 'stu te \\ 12 \\
Strophe: 13  
Line of ed.: 19   Verse: a       
Vajrakarma Sukarmāgrya Mahākarma Sukarmakr̥t \
Line of ed.: 20   Verse: b       
Guhyapū[ja Mahāpūja Buddʰapūja namo]stu te \\ 13 \\
Page of ed.: 561  
Strophe: 14  
Line of ed.: 1   Verse: a       
Vajrarakṣa Mahāvarma Kavacāgrya Mahādr̥ḍʰa \
Line of ed.: 2   Verse: b       
Mahārakṣa Mahāsāra Buddʰavīrya namo 'stu te \\ 14 \\
Strophe: 15  
Line of ed.: 3   Verse: a       
Vajrayakṣa Mahākrodʰa Sarvaduṣṭabʰayānaka \
Line of ed.: 4   Verse: b       
Sarvabuddʰamahopāya Agrayakṣa namo 'stu te \\ 15 \\
Strophe: 16  
Line of ed.: 5   Verse: a       
Mahāsandʰi Mahāmudra Mahāsamayabandʰaka \
Line of ed.: 6   Verse: b       
Mahāmuṣṭe Samudrāgrya Vajramuṣṭe namo 'stu te \\ 16 \\
Strophe: 17  
Line of ed.: 7   Verse: a       
vandyo mānyaś ca pūjyaś ca satkartavyas tatʰāgataiḥ \
Line of ed.: 8   Verse: b       
yasmād anādinidʰanaṃ bodʰicittaṃ tvam ucyase \\ 17 \\
Strophe: 18  
Line of ed.: 9   Verse: a       
tvām āsādya jināḥ sarve bodʰisattvāś ca śauriṇaḥ \
Line of ed.: 10   Verse: b       
saṃbʰūtā saṃbʰaviṣyanti buddʰabodʰyagrahetavaḥ \\ 18 \\
Strophe: 19  
Line of ed.: 11   Verse: a       
namas te vajrasattvāya vajraratnāya ca te namaḥ \
Line of ed.: 12   Verse: b       
namas te vajradʰarmāya namas te vajrakarmaṇe \\ 19 \\
Strophe: 20  
Line of ed.: 13   Verse: a       
tvām abʰiṣṭutya nāmāgraiḥ praṇamya ca subʰāvataḥ \
Line of ed.: 14   Verse: b       
yat puṇyaṃ tena sarvo hi buddʰabodʰimavāpnuyāt \\ 20 \\
Strophe: 21  
Line of ed.: 15   Verse: a       
yedam uccārayet samyag nāmāṣṭaśatamuttamaṃ \
Line of ed.: 16   Verse: b       
sakr̥dvāraṃ subʰaktistʰaḥ sarvabuddʰatvam āpnuyād \\
Strophe:   Verse:  
Line of ed.: 17    
ity āha bʰagavān Buddʰaḥ \\

Page of ed.: 562  
Line of ed.: 1       
atʰa Vajrapāṇiṃ mahābodʰisattvaṃ te sarvatatʰāgatā
Line of ed.: 2    
[ekakaṣṭʰe]na sādʰukārāṇy anuprādān \\
Strophe: (1) 
Line of ed.: 3   Verse: a       
sādʰu te vajrasattvāya vajraratnāya sādʰu te \
Line of ed.: 4   Verse: b       
vajradʰarmāya te sādʰu sādʰu te vajrakarmaṇe \\
Strophe: (2)  
Line of ed.: 5   Verse: a       
subʰāṣitam i[daṃ sūtraṃ] Vajrayānam anuttaraṃ \
Line of ed.: 6   Verse: b       
sarvatatʰāgataṃ guhyaṃ Mahāyānābʰisaṃgraham \\
Strophe:   Verse:  
Line of ed.: 7    
iti \\   \\

Line of ed.: 8       
idam [avocad bʰagavān āttamanāḥ satatʰāratāryabodʰisattvaś ca
Line of ed.: 9    
sarvaḥ svahr̥daye praviśya bʰagavataś ca vajrasattvasya ca] bʰāṣitam
Line of ed.: 10    
abʰyanandann iti \\

Page of ed.: 563  
Line of ed.: 1       
[Sarvatatʰāgatatattvasaṃgrahaṃ nāma Mahāyānasū]traṃ
Line of ed.: 2    
samāptam \\ \\

Line of ed.: 3       
\\ Oṃ namo buddʰāya \\



Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.