TITUS
Author: Kaut. 
Kauṭilīya Arthaśāstra
Text: Arths. 


On the basis of the edition by
R. P. Kangle,
The Kauṭilīya Arthaśāstra,
A critical Edition with a Glossary,
Second edition,
University of Bombay 1969,

electronically prepared by Muneo Tokunaga,
Kyōtō, June 1992,
and proofread by Akihiko Akamatsu, Yasuke Ikari, Fumio Enomoto,
Katsuhiko Kamimura, Toshifumi Goto, Jun Takashima, Hideaki Nakatani,
Takao Hayashi, Masato Fujii, Toru Funayama, Michio Yano, and Nobuyuki Watase,
Kyōtō, March 1993;
corrections by Matthias Ahlborn;
TITUS version by Jost Gippert,
Frankfurt a/M, 27.4.2000 / 1.6.2000 / 3.12.2008 / 21.4.2012





=========================================================================
| This file is copyrighted by the members of the Joint Seminar (see |
| below). It may be freely distributed and used for scholarly purposes, |
| but anyone wishing to use the files for commercial purposes must apply |
| to the copyright holders for permission to copy the file. |
=========================================================================



The text was originally input by Muneo Tokunaga in June 1992; proofread by
the following members of the Joint Seminar on "Law (dharma) and Society
in Classical India" (coordinated by Y.Ikari at the Institute for Research
in Humanities, Kyoto University) in March 1993: Akihiko Akamatsu,
Yasuke Ikari, Fumio Enomoto, Katsuhiko Kamimura, Toshifumi Goto,
Jun Takashima, Hideaki Nakatani, Takao Hayashi, Masato Fujii,
Toru Funayama, Michio Yano, and Nobuyuki Watase.



The e-text is based on R. P. Kangle's edition:
The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary,
Second edition, University of Bombay 1969.




Original Text Input System
(1)   Sanskrit characters which should bear diacritical marks
   when Romanized have been input mostly by capitals.
   
   vowels:    a, ā, i, ī, u, ū, , r̥̄, , e, ai, o, au
         a, aa, i, ii, u, uu, R, RR, L, e, ai, o, au
   gutturals:    k, , g, ,
         k, kh, g, gh, G
   palatals:    c, , j, , ñ
         c, ch, j, jh, J
   linguals:    , ṭʰ, , ḍʰ,
         T, Th, D, Dh, N
   dentals:    t, , d, , n
         t, th, d, dh, n
   labials:    p, , b, , m
         p, ph, b, bh, m
   semivowels:    y, r, l, v
         y, r, l, v
   sibilants:    ś, , s
         z, S, s
   aspiration:    h
         h
   anusvāra:    
         M
   visarga:    
         H



(1) Members of a compound are separated by periods.
(2) External sandhi is decomposed with ^.
(3) Prose sections are subdivided by a,b,c, etc..



[Different from the original encoding, compound members are separated by hyphens (instead of periods) and external sandhi resolutions, by ^, in the sandhi-free version of the text (only vocalic sandhi is resolved completely).
The transliterative version was automatically produced from the sandhi-free version. JG]





= Kauṭilīya-artʰa-śāstraṃ =
Book: 1 
(Book 1: Concerning the topic of training)
Chapter: 1 
(Chap. 1: Enumeration of sections and books)

-- oṃ namaḥ śukrabr̥haspatibʰyāṃ --


Sentence: 1    
pr̥tʰivyā lābʰe pālane ca yāvanty artʰaśāstrāṇi pūrvācāryaiḥ prastʰāpitāni prāyaśas tāni saṃhr̥tyaikam idam artʰaśāstraṃ kr̥tam //
   
pr̥tʰivyā lābʰe pālane ca yāvanty artʰa-śāstrāṇi pūrva-ācāryaiḥ prastʰāpitāni prāyaśas tāni saṃhr̥tya+ ekam idam artʰa-śāstraṃ kr̥tam //

Sentence: 2    
tasyāyaṃ prakaraṇādʰikaraṇasamuddeśaḥ //
   
tasya+ ayaṃ prakaraṇa-adʰikaraṇa-samuddeśaḥ //

Sentence: 3a    
vidyāsamuddeśaḥ, vr̥ddʰasamuddeśaḥ, indriyajayaḥ, amātyotpattiḥ, mantripurohitotpattiḥ, upadʰābʰiḥ śaucāśaucajñānam amātyānām, - -
   
vidyā-samuddeśaḥ, vr̥ddʰa-samuddeśaḥ, indriya-jayaḥ, amātya-utpattiḥ, mantri-purohita-utpattiḥ, upadʰābʰiḥ śauca-aśauca-jñānam amātyānām, - -

Sentence: 3b    
gūḍʰapuruṣapraṇidʰiḥ, svaviṣaye kr̥tyākr̥tyapakṣarakṣaṇam, paraviṣaye kr̥tyākr̥tyapakṣopagrahaḥ, -
   
gūḍʰa-puruṣa-praṇidʰiḥ, sva-viṣaye kr̥tya-akr̥tya-pakṣa-rakṣaṇam, para-viṣaye kr̥tya-akr̥tya-pakṣa-upagrahaḥ, -

Sentence: 3c    
mantrādʰikāraḥ, dūtapraṇidʰiḥ, rājaputrarakṣaṇam, aparuddʰavr̥ttam, aparuddʰe vr̥ttiḥ, rājapraṇidʰiḥ, niśāntapraṇidʰiḥ, ātmarakṣitakam, --, iti vinayādʰikārikaṃ pratʰamam adʰikaraṇam //
   
mantra-adʰikāraḥ, dūta-praṇidʰiḥ, rāja-putra-rakṣaṇam, aparuddʰa-vr̥ttam, aparuddʰe vr̥ttiḥ, rāja-praṇidʰiḥ, niśānta-praṇidʰiḥ, ātma-rakṣitakam, --, iti vinaya-adʰikārikaṃ pratʰamam adʰikaraṇam //

Sentence: 4a    
janapadaniveśaḥ, bʰūmiccʰidrāpidʰānam, durgavidʰānam, durganiveśaḥ, samnidʰātr̥nicayakarma, samāhartr̥samudayaprastʰāpanam, akṣapaṭale gāṇanikyādʰikāraḥ, -
   
janapada-niveśaḥ, bʰūmic-cʰidra-apidʰānam, durga-vidʰānam, durga-niveśaḥ, samnidʰātr̥-nicaya-karma, samāhartr̥-samudaya-prastʰāpanam, akṣa-paṭale gāṇanikya-adʰikāraḥ, -

Sentence: 4b    
samudayasya yuktāpahr̥tasya pratyānayanam, upayuktaparīkṣā, śāsanādʰikāraḥ, kośapraveśyaratnaparīkṣā, ākarakarmāntapravartanam, akṣaśālāyāṃ suvarṇādʰyakṣaḥ -
   
samudayasya yukta-apahr̥tasya pratyānayanam, upayukta-parīkṣā, śāsana-adʰikāraḥ, kośa-praveśya-ratna-parīkṣā, ākara-karma-anta-pravartanam, akṣa-śālāyāṃ suvarṇa-adʰyakṣaḥ -

Sentence: 4c    
viśikʰāyāṃ sauvarṇikapracāraḥ, koṣṭʰāgārādʰyakṣaḥ, paṇyādʰyakṣaḥ, kupyādʰyakṣaḥ, āyudʰādʰyakṣaḥ, tulāmānapautavam, -
   
viśikʰāyāṃ sauvarṇika-pracāraḥ, koṣṭʰa-āgāra-adʰyakṣaḥ, paṇya-adʰyakṣaḥ, kupya-adʰyakṣaḥ, āyudʰa-adʰyakṣaḥ, tulā-māna-pautavam, -

Sentence: 4d    
deśakālamānam, śulkādʰyakṣaḥ, sūtrādʰyakṣaḥ, sītādʰyakṣaḥ, surādʰyakṣaḥ, sūnādʰyakṣaḥ, gaṇikādʰyakṣaḥ, -
   
deśa-kāla-mānam, śulka-adʰyakṣaḥ, sūtra-adʰyakṣaḥ, sīta-adʰyakṣaḥ, surā-adʰyakṣaḥ, sūna-adʰyakṣaḥ, gaṇikā-adʰyakṣaḥ, -

Sentence: 4e    
nāvadʰyakṣaḥ, go 'dʰyakṣaḥ, aśvādʰyakṣaḥ, hastyadʰyakṣaḥ, ratʰādʰyakṣaḥ, pattyadʰyakṣaḥ, senāpatipracāraḥ, mudrādʰyakṣaḥ, vivītādʰyakṣaḥ, samāhartr̥pracāraḥ, -
   
nāv-adʰyakṣaḥ, go-adʰyakṣaḥ, aśva-adʰyakṣaḥ, hasty-adʰyakṣaḥ, ratʰa-adʰyakṣaḥ, patty-adʰyakṣaḥ, senā-pati-pracāraḥ, mudrā-adʰyakṣaḥ, vivīta-adʰyakṣaḥ, samāhartr̥-pracāraḥ, -

Sentence: 4f    
gr̥hapatikavaidehakatāpasavyañjanāḥ praṇidʰayaḥ, nāgarikapraṇidʰiḥ -- ity adʰyakṣapracāro dvitīyam adʰikaraṇam //
   
gr̥ha-patika-vaidehaka-tāpasa-vyañjanāḥ praṇidʰayaḥ, nāgarika-praṇidʰiḥ -- ity adʰyakṣa-pracāro dvitīyam adʰikaraṇam //

Sentence: 5a    
vyavahārastʰāpanā, vivādapadanibandʰaḥ, vivāhasamyuktam, dāyavibʰāgaḥ, vāstukam, samayasya anapākarma, r̥ṇādānam, aupanidʰikam, dāsakarmakarakalpaḥ, -
   
vyavahāra-stʰāpanā, vivāda-pada-nibandʰaḥ, vivāha-samyuktam, dāya-vibʰāgaḥ, vāstukam, samayasya anapākarma, r̥ṇa-adānam, aupanidʰikam, dāsa-karma-kara-kalpaḥ, -

Sentence: 5b    
sambʰūya samuttʰānam, vikrītakrītānuśayaḥ, dattasya anapākarma, asvāmivikrayaḥ, svasvāmisambandʰaḥ, sāhasam, vākpāruṣyam, daṇḍapāruṣyam, dyūtasamāhvayam, prakīrṇakaṃ - iti, dʰarmastʰīyaṃ tr̥tīyam adʰikaraṇam //
   
sambʰūya samuttʰānam, vikrīta-krīta-anuśayaḥ, dattasya anapākarma, asvāmi-vikrayaḥ, sva-svāmi-sambandʰaḥ, sāhasam, vāk-pāruṣyam, daṇḍa-pāruṣyam, dyūta-samāhvayam, prakīrṇakaṃ - iti, dʰarma-stʰīyaṃ tr̥tīyam adʰikaraṇam //

Sentence: 6a    
kārukarakṣaṇam, vaidehakarakṣaṇam, upanipātapratīkāraḥ, gūḍʰājīvināṃ rakṣā, siddʰavyañjanair māṇavaprakāśanam, śaṅkārūpakarmābʰigrahaḥ, -
   
kāru-kara-kṣaṇam, vaidehaka-rakṣaṇam, upanipāta-pratīkāraḥ, gūḍʰa-ājīvināṃ rakṣā, siddʰa-vyañjanair māṇava-prakāśanam, śaṅkā-rūpa-karma-abʰigrahaḥ, -

Sentence: 6b    
āśumr̥takaparīkṣā, vākyakarmānuyogaḥ, sarvādʰikaraṇarakṣaṇaṃ -
   
āśu-mr̥taka-parīkṣā, vākya-karma-anuyogaḥ, sarva-adʰikaraṇa-rakṣaṇaṃ -

Sentence: 6c    
ekāṅgavadʰaniṣkrayaḥ, śuddʰaś citraś ca daṇḍa kalpaḥ, kanyāprakarma, aticāradaṇḍāḥ - iti kaṇṭakaśodʰanaṃ caturtʰam adʰikaraṇam //
   
eka-aṅga-vadʰa-niṣkrayaḥ, śuddʰaś citraś ca daṇḍa kalpaḥ, kanyā-prakarma, aticāra-daṇḍāḥ - iti kaṇṭaka-śodʰanaṃ caturtʰam adʰikaraṇam //

Sentence: 7    
dāṇḍakarmikam, kośābʰisaṃharaṇam, bʰr̥tyabʰaraṇīyam, anujīvivr̥ttam, samayācārikam, rājyapratisaṃdʰānam, ekaiśvaryaṃ - iti yogavr̥ttaṃ pañcamam adʰikaraṇam //
   
dāṇḍakarmikam, kośa-abʰisaṃharaṇam, bʰr̥tya-bʰaraṇīyam, anujīvi-vr̥ttam, samaya-ācārikam, rājya-pratisaṃdʰānam, eka-aiśvaryaṃ - iti yoga-vr̥ttaṃ pañcamam adʰikaraṇam //

Sentence: 8    
prakr̥tisampadaḥ, śamavyāyāmikaṃ - iti maṇḍalayoniḥ ṣaṣṭʰam adʰikaraṇam //
   
prakr̥ti-sampadaḥ, śama-vyāyāmikaṃ - iti maṇḍala-yoniḥ ṣaṣṭʰam adʰikaraṇam //

Sentence: 9a    
ṣāḍguṇyasamuddeśaḥ, kṣayastʰānavr̥ddʰiniścayaḥ, saṃśrayavr̥ttiḥ, samahīnajyāyasāṃ guṇābʰiniveśaḥ, hīnasaṃdʰayaḥ, vigr̥hya āsanam, saṃdʰāya āsanam, vigr̥hya yānam, saṃdʰāya yānam, -
   
ṣāḍguṇya-samuddeśaḥ, kṣaya-stʰāna-vr̥ddʰi-niścayaḥ, saṃśraya-vr̥ttiḥ, samahīna-jyāyasāṃ guṇa-abʰiniveśaḥ, hīna-saṃdʰayaḥ, vigr̥hya āsanam, saṃdʰāya āsanam, vigr̥hya yānam, saṃdʰāya yānam, -

Sentence: 9b    
sambʰūya prayāṇam, yātavyāmitrayor abʰigrahacintā, kṣayalobʰavirāgahetavaḥ prakr̥tīnām, sāmavāyikaviparimarśaḥ, -
   
sambʰūya prayāṇam, yātavya-amitrayor abʰigraha-cintā, kṣaya-lobʰa-virāga-hetavaḥ prakr̥tīnām, sāmavāyika-viparimarśaḥ, -

Sentence: 9c    
saṃhita prayāṇikam, paripaṇitāparipaṇitāpasr̥tāḥ saṃdʰayaḥ, dvaidʰībʰāvikāḥ saṃdʰivikramāḥ, yātavyavr̥ttiḥ, anugrāhyamitraviśeṣāḥ, -
   
saṃhita prayāṇikam, paripaṇita-aparipaṇita-apasr̥tāḥ saṃdʰayaḥ, dvaidʰī-bʰāvikāḥ saṃdʰi-vikramāḥ, yātavya-vr̥ttiḥ, anugrāhya-mitra-viśeṣāḥ, -

Sentence: 9d    
mitrahiraṇyabʰūmikarmasaṃdʰayaḥ, pārṣṇigrāhacintā, hīnaśaktipūraṇam, balavatā vigr̥hya uparodʰahetavaḥ, daṇḍopanatavr̥ttam, -
   
mitra-hiraṇya-bʰūmi-karma-saṃdʰayaḥ, pārṣṇi-grāha-cintā, hīna-śakti-pūraṇam, balavatā vigr̥hya uparodʰa-hetavaḥ, daṇḍa-upanata-vr̥ttam, -

Sentence: 9e    
daṇḍopanāyivr̥ttam, saṃdʰikarma, samādʰimokṣaḥ, madʰyamacaritam, udāsīnacaritam, maṇḍalacaritaṃ - iti ṣāḍguṇyaṃ saptamam adʰikaraṇam //
   
daṇḍa-upanāyi-vr̥ttam, saṃdʰi-karma, samādʰi-mokṣaḥ, madʰyama-caritam, udāsīna-caritam, maṇḍala-caritaṃ - iti ṣāḍguṇyaṃ saptamam adʰikaraṇam //

Sentence: 10    
prakr̥tivyasanavargaḥ, rājarājyayor vyasanacintā, puruṣavyasanavargaḥ, pīḍanavargaḥ, stambʰavargaḥ, kośasaṅgavargaḥ, mitravyasanavargaḥ - iti vyasanādʰikārikam aṣṭamam adʰikaraṇam //
   
prakr̥ti-vyasana-vargaḥ, rāja-rājyayor vyasana-cintā, puruṣa-vyasana-vargaḥ, pīḍana-vargaḥ, stambʰa-vargaḥ, kośa-saṅga-vargaḥ, mitra-vyasana-vargaḥ - iti vyasana-ādʰikārikam aṣṭamam adʰikaraṇam //

Sentence: 11a    
śaktideśakālabalābalajñānam, yātrākālāḥ, balopādānakālāḥ, samnāhaguṇāḥ, pratibalakarma, paścāt kopacintā, bāhyābʰyantaraprakr̥tikopapratīkārāḥ -
   
śakti-deśa-kāla-bala-abala-jñānam, yātrā-kālāḥ, bala-upādāna-kālāḥ, samnāha-guṇāḥ, pratibala-karma, paścāt kopa-cintā, bāhya-ābʰyantara-prakr̥ti-kopa-pratīkārāḥ -

Sentence: 11b    
kṣayavyayalābʰaviparimarśaḥ, bāhyābʰyantarāś cāpadaḥ, duṣyaśatrusamyuktāḥ, artʰānartʰasaṃśayayuktāḥ, tāsām upāyavikalpajāḥ siddʰayaḥ - ity abʰiyāsyat karma navamam adʰikaraṇam //
   
kṣaya-vyaya-lābʰa-viparimarśaḥ, bāhya-ābʰyantarāś ca+ āpadaḥ, duṣya-śatru-samyuktāḥ, artʰa-anartʰa-saṃśaya-yuktāḥ, tāsām upāya-vikalpajāḥ siddʰayaḥ - ity abʰiyāsyat karma navamam adʰikaraṇam //

Sentence: 12    
skandʰāvāraniveśaḥ, skandʰāvāraprayāṇam, balavyasanāvaskandakālarakṣaṇam, kūṭayuddʰavikalpāḥ, svasainyotsāhanam, svabalānyabalavyāyogaḥ, yuddʰabʰūmayaḥ, pattyaśvaratʰahastikarmāṇi, pakṣakakṣorasyānāṃ balāgrato vyūhavibʰāgaḥ, sārapʰalgubalavibʰāgaḥ, pattyaśvaratʰahastiyuddʰāni, daṇḍabʰogamaṇḍalāsaṃhatavyūhavyūhanam, tasya prativyūhastʰāpanaṃ - iti sāṃgrāmikaṃ daśamam adʰikaraṇam //
   
skandʰa-āvāra-niveśaḥ, skandʰa-āvāra-prayāṇam, bala-vyasana-avaskanda-kāla-rakṣaṇam, kūṭa-yuddʰa-vikalpāḥ, sva-sainya-utsāhanam, sva-bala-anya-bala-vyāyogaḥ, yuddʰa-bʰūmayaḥ, patty-aśva-ratʰa-hasti-karmāṇi, pakṣa-kakṣa-urasyānāṃ bala-agrato vyūha-vibʰāgaḥ, sāra-pʰalgu-bala-vibʰāgaḥ, patty-aśva-ratʰa-hasti-yuddʰāni, daṇḍa-bʰoga-maṇḍala-asaṃhata-vyūha-vyūhanam, tasya prativyūha-stʰāpanaṃ - iti sāṃgrāmikaṃ daśamam adʰikaraṇam //

Sentence: 13    
bʰedopādānāni, upāṃśudaṇḍāḥ - iti saṃgʰavr̥ttam ekādaśam adʰikaraṇam //
   
bʰeda-upādānāni, upāṃśu-daṇḍāḥ - iti saṃgʰa-vr̥ttam ekādaśam adʰikaraṇam //

Sentence: 14    
dūtakarma, mantrayuddʰam, senāmukʰyavadʰaḥ, maṇḍalaprotsāhanam, śastrāgnirasapraṇidʰayaḥ, vīvadʰāsāraprasāravadʰaḥ, yogātisaṃdʰānam, daṇḍātisaṃdʰānam, ekavijayaḥ - ity ābalīyasaṃ dvādaśam adʰikaraṇam //
   
dūta-karma, mantra-yuddʰam, senā-mukʰya-vadʰaḥ, maṇḍala-protsāhanam, śastra-agni-rasa-praṇidʰayaḥ, vīvadʰa-āsāra-prasāra-vadʰaḥ, yoga-atisaṃdʰānam, daṇḍa-atisaṃdʰānam, eka-vijayaḥ - ity ābalīyasaṃ dvādaśam adʰikaraṇam //

Sentence: 15    
upajāpaḥ, yogavāmanam, apasarpapraṇidʰiḥ, paryupāsanakarma, avamardaḥ, labdʰapraśamanaṃ - iti durgalambʰopāyas trayodaśam adʰikaraṇam //
   
upajāpaḥ, yoga-vāmanam, apasarpa-praṇidʰiḥ, paryupāsana-karma, avamardaḥ, labdʰa-praśamanaṃ - iti durga-lambʰa-upāyas trayodaśam adʰikaraṇam //

Sentence: 16    
parabalagʰātaprayogaḥ, pralambʰanam, svabalopagʰātapratīkāraḥ - ity aupaniṣadikaṃ caturdaśam adʰikaraṇam //
   
para-bala-gʰāta-prayogaḥ, pralambʰanam, sva-bala-upagʰāta-pratīkāraḥ - ity aupaniṣadikaṃ caturdaśam adʰikaraṇam //

Sentence: 17    
tantrayuktayaḥ - iti tantrayuktiḥ pañcadaśam adʰikaraṇam //
   
tantra-yuktayaḥ - iti tantra-yuktiḥ pañcadaśam adʰikaraṇam //

Sentence: 18    
śāstrasamuddeśaḥ pañcadaśādʰikaraṇāni sa-aśītiprakaraṇaśataṃ sa-pañcāśadadʰyāyaśataṃ ṣaṭślokasahasrāṇīti //
   
śāstra-samuddeśaḥ pañcadaśa-adʰikaraṇāni sa-aśīti-prakaraṇa-śataṃ sa-pañcāśad-adʰyāya-śataṃ ṣaṭ-śloka-sahasrāṇi+ iti //


Sentence: 19ab    
sukʰagrahaṇavijñeyaṃ tattvārtʰapadaniścitam /
   
sukʰa-grahaṇa-vijñeyaṃ tattva-artʰa-pada-niścitam /

Sentence: 19cd    
kauṭilyena kr̥taṃ śāstraṃ vimuktagrantʰavistaram // E
   
kauṭilyena kr̥taṃ śāstraṃ vimukta-grantʰa-vistaram // E




Chapter: 2 
((i) Establishing (the necessity of) philosophy)
(Chap. 2, Section 1: Enumeration of the sciences)


Sentence: 1    
ānvīkṣikī trayī vārttā daṇḍanītiś ceti vidyāḥ //
   
ānvīkṣikī trayī vārttā daṇḍa-nītiś ca+ iti vidyāḥ //

Sentence: 2    
trayī vārttā daṇḍa nītiś ceti mānavāḥ //
   
trayī vārttā daṇḍa nītiś ca+ iti mānavāḥ //

Sentence: 3    
trayī viśeṣo hy ānvīkṣikīti //
   
trayī viśeṣo hy ānvīkṣikī+ iti //

Sentence: 4    
vārttā daṇḍanītiś ceti bārhaspatyāḥ //
   
vārttā daṇḍa-nītiś ca+ iti bārhaspatyāḥ //

Sentence: 5    
saṃvaraṇamātraṃ hi trayī lokayātrāvida iti //
   
saṃvaraṇa-mātraṃ hi trayī loka-yātrā-vida iti //

Sentence: 6    
daṇḍanītir ekā vidyety auśanasāḥ //
   
daṇḍa-nītir ekā vidyā+ ity auśanasāḥ //

Sentence: 7    
tasyāṃ hi sarvavidyārambʰāḥ pratibaddʰā iti //
   
tasyāṃ hi sarva-vidyā-ārambʰāḥ pratibaddʰā iti //

Sentence: 8    
catasra eva vidyā iti kauṭilyaḥ //
   
catasra eva vidyā iti kauṭilyaḥ //

Sentence: 9    
tābʰir dʰarmārtʰau yad vidyāt tad vidyānāṃ vidyātvam //
   
tābʰir dʰarma-artʰau yad vidyāt tad vidyānāṃ vidyātvam //

Sentence: 10    
sāṃkʰyaṃ yogo lokāyataṃ cety ānvīkṣikī //
   
sāṃkʰyaṃ yogo lokāyataṃ ca+ ity ānvīkṣikī //

Sentence: 11    
dʰarmādʰarmau trayyām artʰānartʰau vārttāyāṃ nayānayau daṇḍanītyāṃ balābale ca etāsāṃ hetubʰir anvīkṣamāṇā lokasya upakaroti vyasane 'bʰyudaye ca buddʰim avastʰāpayati prajñāvākyakriyāvaiśāradyaṃ ca karoti //
   
dʰarma-adʰarmau trayyām artʰa-anartʰau vārttāyāṃ naya-anayau daṇḍa-nītyāṃ bala-abale ca etāsāṃ hetubʰir anvīkṣamāṇā lokasya upakaroti vyasane+ abʰyudaye ca buddʰim avastʰāpayati prajñā-vākya-kriyā-vaiśāradyaṃ ca karoti //


Sentence: 12ab    
pradīpaḥ sarvavidyānām upāyaḥ sarvakarmaṇām /
   
pradīpaḥ sarva-vidyānām upāyaḥ sarva-karmaṇām /

Sentence: 12cd    
āśrayaḥ sarvadʰarmāṇāṃ śaśvad ānvīkṣikī matā // E
   
āśrayaḥ sarva-dʰarmāṇāṃ śaśvad ānvīkṣikī matā // E




Chapter: 3 
(Chap. 3, Section 1, (ii) Establishing (the necessity of) the Vedic Lore)


Sentence: 1    
sāmargyajurvedās trayas trayī //
   
sāma-r̥g-yajur-vedās trayas trayī //

Sentence: 2    
atʰarvavedetihāsavedau ca vedāḥ //
   
atʰarva-veda-itihāsa-vedau ca vedāḥ //

Sentence: 3    
śikṣā kalpo vyākaraṇaṃ niruktaṃ cʰandovicitir jyotiṣam iti cāṅgāni //
   
śikṣā kalpo vyākaraṇaṃ niruktaṃ cʰando-vicitir jyotiṣam iti ca+ aṅgāni //

Sentence: 4    
eṣa trayīdʰarmaś caturṇāṃ varṇānām āśramāṇāṃ ca svadʰarmastʰāpanād aupakārikaḥ //
   
eṣa trayī-dʰarmaś caturṇāṃ varṇānām āśramāṇāṃ ca sva-dʰarma-stʰāpanād aupakārikaḥ //

Sentence: 5    
svadʰarmo brāhmaṇasya adʰyayanam adʰyāpanaṃ yajanaṃ yājanaṃ dānaṃ pratigrahaś ca //
   
svadʰarmo brāhmaṇasya adʰyayanam adʰyāpanaṃ yajanaṃ yājanaṃ dānaṃ pratigrahaś ca //

Sentence: 6    
kṣatriyasyādʰyayanaṃ yajanaṃ dānaṃ śastrājīvo bʰūtarakṣaṇaṃ ca //
   
kṣatriyasya+ adʰyayanaṃ yajanaṃ dānaṃ śastra-ājīvo bʰūta-rakṣaṇaṃ ca //

Sentence: 7    
vaiśyasyādʰyayanaṃ yajanaṃ dānaṃ kr̥ṣipāśupālye vaṇijyā ca //
   
vaiśyasya+ adʰyayanaṃ yajanaṃ dānaṃ kr̥ṣi-pāśupālye vaṇijyā ca //

Sentence: 8    
śūdrasya dvijātiśuśrūṣā vārttā kārukuśīlavakarma ca //
   
śūdrasya dvijāti-śuśrūṣā vārttā kāru-kuśīlava-karma ca //

Sentence: 9    
gr̥hastʰasya svadʰarmājīvas tulyair asamānarṣibʰir vaivāhyam r̥tugāmitvaṃ devapitratitʰipūjā bʰr̥tyeṣu tyāgaḥ śeṣabʰojanaṃ ca //
   
gr̥hastʰasya svadʰarma-ājīvas tulyair asamāna-r̥ṣibʰir vaivāhyam r̥tu-gāmitvaṃ deva-pitr-atitʰi-pūjā bʰr̥tyeṣu tyāgaḥ śeṣa-bʰojanaṃ ca //

Sentence: 10    
brahmacāriṇaḥ svādʰyāyo agnikāryābʰiṣekau bʰaikṣavratitvam ācārye prāṇāntikī vr̥ttis tadabʰāve guruputre sa-brahmacāriṇi //
   
brahma-cāriṇaḥ svādʰyāyo agni-kārya-abʰiṣekau bʰaikṣa-vratitvam ācārye prāṇa-antikī vr̥ttis tad-abʰāve guru-putre sa-brahma-cāriṇi //

Sentence: 11    
vānaprastʰasya brahmacaryaṃ bʰūmau śayyā jaṭājinadʰāraṇam agnihotrābʰiṣekau devatāpitratitʰipūjā vanyaś cāhāraḥ //
   
vānaprastʰasya brahmacaryaṃ bʰūmau śayyā jaṭā-ajina-dʰāraṇam agni-hotra-abʰiṣekau devatā-pitr-atitʰi-pūjā vanyaś ca+ āhāraḥ //

Sentence: 12    
parivrājakasya jitendriyatvam anārambʰo niṣkiṃcanatvaṃ saṅgatyāgo bʰaikṣavratam anekatrāraṇye ca vāso bāhyābʰyantaraṃ ca śaucam //
   
parivrājakasya jita-indriyatvam anārambʰo niṣkiṃcanatvaṃ saṅga-tyāgo bʰaikṣavratam anekatra+ araṇye ca vāso bāhya-ābʰyantaraṃ ca śaucam //

Sentence: 13    
sarveṣām ahiṃsā satyaṃ śaucam anasūya ānr̥śaṃsyaṃ kṣamā ca //
   
sarveṣām ahiṃsā satyaṃ śaucam anasūya ānr̥śaṃsyaṃ kṣamā ca //

Sentence: 14    
svadʰarmaḥ svargāyānantyāya ca //
   
svadʰarmaḥ svargāya+ ānantyāya ca //

Sentence: 15    
tasyātikrame lokaḥ saṃkarād uccʰidyeta //
   
tasya+ atikrame lokaḥ saṃkarād uccʰidyeta //


Sentence: 16ab    
tasmāt svadʰarmaṃ bʰūtānāṃ rājā na vyabʰicārayet /
   
tasmāt svadʰarmaṃ bʰūtānāṃ rājā na vyabʰicārayet /

Sentence: 16cd    
svadʰarmaṃ saṃdadʰāno hi pretya ceha ca nandati //
   
svadʰarmaṃ saṃdadʰāno hi pretya ca+ iha ca nandati //

Sentence: 17ab    
vyavastʰitāryamaryādaḥ kr̥tavarṇāśramastʰitiḥ /
   
vyavastʰita-ārya-maryādaḥ kr̥ta-varṇa-āśrama-stʰitiḥ /

Sentence: 17cd    
trayyābʰirakṣito lokaḥ prasīdati na sīdati // E
   
trayyā+ abʰirakṣito lokaḥ prasīdati na sīdati // E




Chapter: 4 
((iii) Establishing (the necessity of) Economics, and (iv) the Science of Politics)


Sentence: 1    
kr̥ṣipāśupālye vaṇijyā ca vārtā, dʰānyapaśuhiraṇyakupyaviṣṭipradānād aupakārikī //
   
kr̥ṣi-pāśupālye vaṇijyā ca vārtā, dʰānya-paśu-hiraṇya-kupya-viṣṭi-pradānād aupakārikī //

Sentence: 2    
tayā svapakṣaṃ parapakṣaṃ ca vaśīkaroti kośadaṇḍābʰyām //
   
tayā sva-pakṣaṃ para-pakṣaṃ ca vaśī-karoti kośa-daṇḍābʰyām //

Sentence: 3    
ānvīkṣikī trayī vārttānāṃ yogakṣemasādʰano daṇḍaḥ, tasya nītir daṇḍa nītiḥ, alabdʰalābʰārtʰā labdʰaparirakṣaṇī rakṣitavivardʰanī vr̥ddʰasya tīrtʰe pratipādanī ca //
   
ānvīkṣikī trayī vārttānāṃ yoga-kṣema-sādʰano daṇḍaḥ, tasya nītir daṇḍa nītiḥ, alabdʰa-lābʰa-artʰā labdʰa-parirakṣaṇī rakṣita-vivardʰanī vr̥ddʰasya tīrtʰe pratipādanī ca //

Sentence: 4    
tasyām āyattā lokayātrā //
   
tasyām āyattā loka-yātrā //

Sentence: 5    
"tasmāl lokayātrārtʰī nityam udyatadaṇḍaḥ syāt //
   
"tasmāl loka-yātrā-artʰī nityam udyata-daṇḍaḥ syāt //

Sentence: 6    
na hy evaṃvidʰaṃ vaśopanayanam asti bʰūtānāṃ yatʰā daṇḍaḥ /" ity ācāryāḥ //
   
na hy evaṃvidʰaṃ vaśa-upanayanam asti bʰūtānāṃ yatʰā daṇḍaḥ /" ity ācāryāḥ //

Sentence: 7    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 8    
tīkṣṇadaṇḍo hi bʰūtānām udvejanīyo bʰavati //
   
tīkṣṇa-daṇḍo hi bʰūtānām udvejanīyo bʰavati //

Sentence: 9    
mr̥dudaṇḍaḥ paribʰūyate //
   
mr̥du-daṇḍaḥ paribʰūyate //

Sentence: 10    
yatʰārhadaṇḍaḥ pūjyate //
   
yatʰā-arha-daṇḍaḥ pūjyate //

Sentence: 11    
suvijñātapraṇīto hi daṇḍaḥ prajā dʰarmārtʰakāmair yojayati //
   
suvijñāta-praṇīto hi daṇḍaḥ prajā dʰarma-artʰa-kāmair yojayati //

Sentence: 12    
duṣpraṇītaḥ kāmakrodʰābʰyām avajñānād vānaprastʰaparivrājakān api kopayati, kiṃaṅga punar gr̥hastʰān //
   
duṣpraṇītaḥ kāma-krodʰābʰyām avajñānād vānaprastʰa-parivrājakān api kopayati, kiṃ-aṅga punar gr̥hastʰān //

Sentence: 13    
apraṇītas tu mātsyanyāyam udbʰāvayati //
   
apraṇītas tu mātsya-nyāyam udbʰāvayati //

Sentence: 14    
balīyān abalaṃ hi grasate daṇḍadʰarābʰāve //
   
balīyān abalaṃ hi grasate daṇḍa-dʰara-abʰāve //

Sentence: 15    
sa tena guptaḥ prabʰavati iti //
   
sa tena guptaḥ prabʰavati iti //


Sentence: 16ab    
caturvarṇāśramo loko rājñā daṇḍena pālitaḥ /
   
catur-varṇa-āśramo loko rājñā daṇḍena pālitaḥ /

Sentence: 16cd    
svadʰarmakarmābʰirato vartate sveṣu vartmasu // E
   
svadʰarma-karma-abʰirato vartate sveṣu vartmasu // E




Chapter: 5 
(Section 2: Association with elders)


Sentence: 1    
tasmād daṇḍamūlās tisro vidyāḥ //
   
tasmād daṇḍa-mūlās tisro vidyāḥ //

Sentence: 2    
vinayamūlo daṇḍaḥ prāṇabʰr̥tāṃ yogakṣemāvahaḥ //
   
vinaya-mūlo daṇḍaḥ prāṇabʰr̥tāṃ yoga-kṣema-āvahaḥ //

Sentence: 3    
kr̥takaḥ svābʰāvikaś ca vinayaḥ //
   
kr̥takaḥ svābʰāvikaś ca vinayaḥ //

Sentence: 4    
kriyā hi dravyaṃ vinayati nādravyam //
   
kriyā hi dravyaṃ vinayati na+ adravyam //

Sentence: 5    
śuśrūṣā śravaṇagrahaṇadʰāraṇavijñānohāpohatattvābʰiniviṣṭabuddʰiṃ vidyā vinayati netaram //
   
śuśrūṣā śravaṇa-grahaṇa-dʰāraṇa-vijñāna-ūha-apoha-tattva-abʰiniviṣṭa-buddʰiṃ vidyā vinayati na+ itaram //

Sentence: 6    
vidyānāṃ tu yatʰāsvam ācāryaprāmāṇyād vinayo niyamaś ca //
   
vidyānāṃ tu yatʰāsvam ācārya-prāmāṇyād vinayo niyamaś ca //

Sentence: 7    
vr̥ttacaulakarmā lipiṃ saṃkʰyānaṃ copayuñjīta //
   
vr̥tta-caula-karmā lipiṃ saṃkʰyānaṃ ca+ upayuñjīta //

Sentence: 8    
vr̥ttopanayanas trayīm ānvīkṣikīṃ ca śiṣṭebʰyo vārttām adʰyakṣebʰyo daṇḍanītiṃ vaktr̥prayoktr̥bʰyaḥ //
   
vr̥tta-upanayanas trayīm ānvīkṣikīṃ ca śiṣṭebʰyo vārttām adʰyakṣebʰyo daṇḍa-nītiṃ vaktr̥-prayoktr̥bʰyaḥ //

Sentence: 9    
brahmacaryaṃ ca ṣoḍaśād varṣāt //
   
brahmacaryaṃ ca ṣoḍaśād varṣāt //

Sentence: 10    
ato godānaṃ dārakarma cāsya //
   
ato go-dānaṃ dāra-karma ca+ asya //

Sentence: 11    
nityaś ca vidyāvr̥ddʰasamyogo vinayavr̥ddʰyartʰam, tanmūlatvād vinayasya //
   
nityaś ca vidyā-vr̥ddʰa-samyogo vinaya-vr̥ddʰy-artʰam, tan-mūlatvād vinayasya //

Sentence: 12    
pūrvam aharbʰāgaṃ hastyaśvaratʰapraharaṇavidyāsu vinayaṃ gaccʰet /
   
pūrvam ahar-bʰāgaṃ hasty-aśva-ratʰa-praharaṇa-vidyāsu vinayaṃ gaccʰet /

Sentence: 13    
paścimam itihāsaśravaṇe //
   
paścimam itihāsa-śravaṇe //

Sentence: 14    
purāṇam itivr̥ttam ākʰyāyikodāharaṇaṃ dʰarmaśāstram artʰaśāstraṃ cetītihāsaḥ //
   
purāṇam itivr̥ttam ākʰyāyika-udāharaṇaṃ dʰarma-śāstram artʰa-śāstraṃ ca+ iti+ itihāsaḥ //

Sentence: 15    
śeṣam ahorātrabʰāgam apūrvagrahaṇaṃ gr̥hītaparicayaṃ ca kuryāt, agr̥hītānām ābʰīkṣṇyaśravaṇaṃ ca //
   
śeṣam ahorātra-bʰāgam apūrva-grahaṇaṃ gr̥hīta-paricayaṃ ca kuryāt, agr̥hītānām ābʰīkṣṇya-śravaṇaṃ ca //

Sentence: 16    
śrutādd hi prajñopajāyate prajñāyā yogo yogād ātmavatteti vidyānāṃ sāmartʰyam //
   
śrutādd hi prajñā+ upajāyate prajñāyā yogo yogād ātmavattā+ iti vidyānāṃ sāmartʰyam //


Sentence: 17ab    
vidyāvinīto rājā hi prajānāṃ vinaye rataḥ /
   
vidyā-vinīto rājā hi prajānāṃ vinaye rataḥ /

Sentence: 17cd    
ananyāṃ pr̥tʰivīṃ bʰuṅkte sarvabʰūtahite rataḥ // E
   
ananyāṃ pr̥tʰivīṃ bʰuṅkte sarva-bʰūta-hite rataḥ // E




Chapter: 6 
(Section 3: Control over the senses, (i) Casting out the group of six enemies)


Sentence: 1    
vidyā vinayahetur indriyajayaḥ kāmakrodʰalobʰamānamadaharṣatyāgāt kāryaḥ //
   
vidyā vinaya-hetur indriya-jayaḥ kāma-krodʰa-lobʰa-māna-mada-harṣa-tyāgāt kāryaḥ //

Sentence: 2    
karṇatvagakṣijihvāgʰrāṇendriyāṇāṃ śabdasparśarūparasagandʰeṣv avipratipattir indriyajayaḥ, śāstrānuṣṭʰānaṃ //
   
karṇa-tvag-akṣi-jihvā-gʰrāṇa-indriyāṇāṃ śabda-sparśa-rūpa-rasa-gandʰeṣv avipratipattir indriya-jayaḥ, śāstra-anuṣṭʰānaṃ //

Sentence: 3    
kr̥tsnaṃ hi śāstram idam indriyajayaḥ //
   
kr̥tsnaṃ hi śāstram idam indriya-jayaḥ //

Sentence: 4    
tad viruddʰavr̥ttir avaśyendriyaś cāturanto api rājā sadyo vinaśyati //
   
tad viruddʰa-vr̥ttir avaśya-indriyaś cāturanto api rājā sadyo vinaśyati //

Sentence: 5    
yatʰā dāṇḍakyo nāma bʰojaḥ kāmād brāhmaṇakanyām abʰimanyamānaḥ sa-bandʰurāṣṭro vinanāśa, karālaś ca vaidehaḥ //
   
yatʰā dāṇḍakyo nāma bʰojaḥ kāmād brāhmaṇa-kanyām abʰimanyamānaḥ sa-bandʰu-rāṣṭro vinanāśa, karālaś ca vaidehaḥ //

Sentence: 6    
kopāj janamejayo brāhmaṇeṣu vikrāntaḥ, tālajaṅgʰaś ca bʰr̥guṣu //
   
kopāj janamejayo brāhmaṇeṣu vikrāntaḥ, tāla-jaṅgʰaś ca bʰr̥guṣu //

Sentence: 7    
lobʰād ailaś cāturvarṇyam atyāhārayamāṇaḥ, sauvīraś cājabinduḥ /
   
lobʰād ailaś cāturvarṇyam atyāhārayamāṇaḥ, sauvīraś ca+ ajabinduḥ /

Sentence: 8    
mānād rāvaṇaḥ paradārān aprayaccʰan, duryodʰano rājyād aṃśaṃ ca //
   
mānād rāvaṇaḥ para-dārān aprayaccʰan, duryodʰano rājyād aṃśaṃ ca //

Sentence: 9    
madād dambʰodbʰavo bʰūtāvamānī, haihayaś cārjunaḥ //
   
madād dambʰodbʰavo bʰūta-avamānī, haihayaś ca+ arjunaḥ //

Sentence: 10    
harṣād vātāpir agastyam atyāsādayan, vr̥ṣṇisaṃgʰaś ca dvaipāyanam iti //
   
harṣād vātāpir agastyam atyāsādayan, vr̥ṣṇi-saṃgʰaś ca dvaipāyanam iti //


Sentence: 11ab    
ete cānye ca bahavaḥ śatruṣaḍvargam āśritāḥ /
   
ete ca+ anye ca bahavaḥ śatru-ṣaḍ-vargam āśritāḥ /

Sentence: 11cd    
sa-bandʰurāṣṭrā rājāno vineśur ajitendriyāḥ //
   
sa-bandʰu-rāṣṭrā rājāno vineśur ajita-indriyāḥ //

Sentence: 12ab    
śatruṣaḍvargam utsr̥jya jāmadagnyo jitendriyaḥ /
   
śatru-ṣaḍ-vargam utsr̥jya jāmadagnyo jita-indriyaḥ /

Sentence: 12cd    
ambarīṣaś ca nābʰāgo bubʰujāte ciraṃ mahīm // E
   
ambarīṣaś ca nābʰāgo bubʰujāte ciraṃ mahīm // E




Chapter: 7 
((ii) The life of a sage-like king)


Sentence: 1    
tasmād ariṣaḍvargatyāgenendriyajayaṃ kurvīta, vr̥ddʰasamyogena prajñām, cāreṇa cakṣuḥ, uttʰānena yogakṣemasādʰanam, kāryānuśāsanena svadʰarmastʰāpanam, vinayaṃ vidyopadeśena, lokapriyatvam artʰasamyogena vr̥ttim //
   
tasmād ari-ṣaḍ-varga-tyāgena+ indriya-jayaṃ kurvīta, vr̥ddʰa-samyogena prajñām, cāreṇa cakṣuḥ, uttʰānena yoga-kṣema-sādʰanam, kārya-anuśāsanena svadʰarma-stʰāpanam, vinayaṃ vidyā-upadeśena, loka-priyatvam artʰa-samyogena vr̥ttim //

Sentence: 2    
evaṃ vaśyendriyaḥ parastrīdravyahiṃsāś ca varjayet, svapnaṃ laulyam anr̥tam uddʰataveṣatvam anartʰyasamyogam adʰarmasamyuktam anartʰasamyuktaṃ ca vyavahāram //
   
evaṃ vaśya-indriyaḥ para-strī-dravya-hiṃsāś ca varjayet, svapnaṃ laulyam anr̥tam uddʰata-veṣatvam anartʰya-samyogam adʰarma-samyuktam anartʰa-samyuktaṃ ca vyavahāram //

Sentence: 3    
dʰarmārtʰāvirodʰena kāmaṃ seveta, na nihsukʰaḥ syāt //
   
dʰarma-artʰa-avirodʰena kāmaṃ seveta, na nihsukʰaḥ syāt //

Sentence: 4    
samaṃ trivargam anyonyānubaddʰam //
   
samaṃ trivargam anyonya-anubaddʰam //

Sentence: 5    
eko hy atyāsevito dʰarmārtʰakāmānām ātmānam itarau ca pīḍayati //
   
eko hy atyāsevito dʰarma-artʰa-kāmānām ātmānam itarau ca pīḍayati //

Sentence: 6    
artʰaiva pradʰāneti kauṭilyaḥ //
   
artʰa+ eva pradʰāna+ iti kauṭilyaḥ //

Sentence: 7    
artʰamūlau hi dʰarmakāmāv iti //
   
artʰa-mūlau hi dʰarma-kāmāv iti //

Sentence: 8    
maryādāṃ stʰāpayed ācāryān amātyān , yainam apāya stʰānebʰyo vārayeyuḥ, cʰāyānālikāpratodena rahasi pramādyantam abʰitudeyuḥ //
   
maryādāṃ stʰāpayed ācāryān amātyān , ya+ enam apāya stʰānebʰyo vārayeyuḥ, cʰāyā-nālikā-pratodena rahasi pramādyantam abʰitudeyuḥ //


Sentence: 9ab    
sahāyasādʰyaṃ rājatvaṃ cakram ekaṃ na vartate /
   
sahāya-sādʰyaṃ rājatvaṃ cakram ekaṃ na vartate /

Sentence: 9cd    
kurvīta sacivāṃs tasmāt teṣāṃ ca śr̥ṇuyān matam // E
   
kurvīta sacivāṃs tasmāt teṣāṃ ca śr̥ṇuyān matam // E




Chapter: 8 
(Appointment of ministers)


Sentence: 1    
"sahādʰyāyino amātyān kurvīta, dr̥ṣṭaśaucasāmartʰyatvāt" iti bʰāradvājaḥ //
   
"saha-adʰyāyino amātyān kurvīta, dr̥ṣṭa-śauca-sāmartʰyatvāt" iti bʰāradvājaḥ //

Sentence: 2    
"te hy asya viśvāsyā bʰavanti" iti //
   
"te hy asya viśvāsyā bʰavanti" iti //

Sentence: 3    
neti viśālākṣaḥ //
   
na+ iti viśāla-akṣaḥ //

Sentence: 4    
"sahakrīḍitatvāt paribʰavanty enam //
   
"saha-krīḍitatvāt paribʰavanty enam //

Sentence: 5    
ye hy asya guhyasadʰarmāṇas tān amātyān kurvīta, samānaśīlavyasanatvāt //
   
ye hy asya guhya-sadʰarmāṇas tān amātyān kurvīta, samāna-śīla-vyasanatvāt //

Sentence: 6    
te hy asya marmajñabʰayān nāparādʰyanti" iti //
   
te hy asya marmajña-bʰayān na+ aparādʰyanti" iti //

Sentence: 7    
"sādʰāraṇaiṣa doṣaḥ" iti pārāśarāḥ //
   
"sādʰāraṇa+ eṣa doṣaḥ" iti pārāśarāḥ //

Sentence: 8    
"teṣām api marmajñabʰayāt kr̥tākr̥tāny anuvarteta //
   
"teṣām api marmajña-bʰayāt kr̥ta-akr̥tāny anuvarteta //


Sentence: 9ab    
yāvadbʰyo guhyam ācaṣṭe janebʰyaḥ puruṣādʰipaḥ /
   
yāvadbʰyo guhyam ācaṣṭe janebʰyaḥ puruṣa-adʰipaḥ /

Sentence: 9cd    
avaśaḥ karmaṇā tena vaśyo bʰavati tāvatām //
   
avaśaḥ karmaṇā tena vaśyo bʰavati tāvatām //


Sentence: 10    
yainam āpatsu prāṇābādʰayuktāsv anugr̥hṇīyus tān amātyān kurvīta, dr̥ṣṭānurāgatvāt" iti //
   
ya+ enam āpatsu prāṇa-ābādʰa-yuktāsv anugr̥hṇīyus tān amātyān kurvīta, dr̥ṣṭa-anurāgatvāt" iti //

Sentence: 11    
neti piśunaḥ //
   
na+ iti piśunaḥ //

Sentence: 12    
"bʰaktir eṣā na buddʰiguṇaḥ //
   
"bʰaktir eṣā na buddʰi-guṇaḥ //

Sentence: 13    
saṃkʰyātārtʰeṣu karmasu niyuktā ye yatʰādiṣṭam artʰaṃ saviśeṣaṃ kuryus tān amātyān kurvīta, dr̥ṣṭaguṇatvāt" iti //
   
saṃkʰyāta-artʰeṣu karmasu niyuktā ye yatʰā-ādiṣṭam artʰaṃ saviśeṣaṃ kuryus tān amātyān kurvīta, dr̥ṣṭa-guṇatvāt" iti //

Sentence: 14    
neti kauṇapadantaḥ //
   
na+ iti kauṇapadantaḥ //

Sentence: 15    
"anyair amātyaguṇair ayuktā hy ete //
   
"anyair amātya-guṇair ayuktā hy ete //

Sentence: 16    
pitr̥paitāmahān amātyān kurvīta, dr̥ṣṭāvadānatvāt //
   
pitr̥-paitāmahān amātyān kurvīta, dr̥ṣṭa-avadānatvāt //

Sentence: 17    
te hy enam apacarantam api na tyajanti, sagandʰatvāt //
   
te hy enam apacarantam api na tyajanti, sagandʰatvāt //

Sentence: 18    
amānuṣeṣv api caitad dr̥śyate //
   
amānuṣeṣv api ca+ etad dr̥śyate //

Sentence: 19    
gāvo hy asagandʰaṃ gogaṇam atikramya sagandʰeṣv evāvatiṣṭʰante" iti //
   
gāvo hy asagandʰaṃ go-gaṇam atikramya sagandʰeṣv eva+ avatiṣṭʰante" iti //

Sentence: 20    
neti vātavyādʰiḥ //
   
na+ iti vātavyādʰiḥ //

Sentence: 21    
"te hy asya sarvam avagr̥hya svāmivat pracaranti //
   
"te hy asya sarvam avagr̥hya svāmivat pracaranti //

Sentence: 22    
tasmān nītivido navān amātyān kurvīta //
   
tasmān nītivido navān amātyān kurvīta //

Sentence: 23    
navās tu yamastʰāne daṇḍadʰaraṃ manyamānā nāparādʰyanti" iti //
   
navās tu yama-stʰāne daṇḍa-dʰaraṃ manyamānā na+ aparādʰyanti" iti //

Sentence: 24    
neti bāhudantī putraḥ //
   
na+ iti bāhu-dantī putraḥ //

Sentence: 25    
"śāstravid adr̥ṣṭakarmā karmasu viṣādaṃ gaccʰet //
   
"śāstravid adr̥ṣṭa-karmā karmasu viṣādaṃ gaccʰet //

Sentence: 26    
tasmād abʰijanaprajñāśaucaśauryānurāgayuktān amātyān kurvīta, guṇaprādʰānyāt" iti //
   
tasmād abʰijana-prajñā-śauca-śaurya-anurāga-yuktān amātyān kurvīta, guṇa-prādʰānyāt" iti //

Sentence: 27    
sarvam upapannam iti kauṭilyaḥ //
   
sarvam upapannam iti kauṭilyaḥ //

Sentence: 28    
kāryasāmartʰyādd hi puruṣasāmartʰyaṃ kalpyate //
   
kārya-sāmartʰyādd hi puruṣa-sāmartʰyaṃ kalpyate //


Sentence: 29ab    
sāmartʰyaś ca -- vibʰajyāmātyavibʰavaṃ deśakālau ca karma ca /
   
sāmartʰyaś ca -- vibʰajya+ amātya-vibʰavaṃ deśa-kālau ca karma ca /

Sentence: 29cd    
amātyāḥ sarva evaite kāryāḥ syur na tu mantriṇaḥ // E
   
amātyāḥ sarva eva+ ete kāryāḥ syur na tu mantriṇaḥ // E




Chapter: 9 
(Appointment of counsellors and chaplain)


Sentence: 1    
jānapado abʰijātaḥ svavagrahaḥ kr̥taśilpaś cakṣuṣmān prājño dʰārayiṣṇur dakṣo vāgmī pragalbʰaḥ pratipattimān utsāhaprabʰāvayuktaḥ kleśasahaḥ śucir maitro dr̥ḍʰabʰaktiḥ śīlabalārogyasattvayuktaḥ stambʰacāpalahīnaḥ sampriyo vairāṇām akartety amātyasampat //
   
jānapado abʰijātaḥ svavagrahaḥ kr̥ta-śilpaś cakṣuṣmān prājño dʰārayiṣṇur dakṣo vāgmī pragalbʰaḥ pratipattimān utsāha-prabʰāva-yuktaḥ kleśa-sahaḥ śucir maitro dr̥ḍʰa-bʰaktiḥ śīla-bala-ārogya-sattva-yuktaḥ stambʰa-cāpala-hīnaḥ sampriyo vairāṇām akartā+ ity amātya-sampat //

Sentence: 2    
ataḥ pādārgʰaguṇahīnau madʰyamāvarau //
   
ataḥ pāda-argʰa-guṇa-hīnau madʰyama-avarau //

Sentence: 3    
teṣāṃ janapadabʰijanam avagrahaṃ cāptataḥ parīkṣeta, samānavidyebʰyaḥ śilpaṃ śāstracakṣuṣmattāṃ ca, karmārambʰeṣu prajñāṃ dʰārayiṣṇutāṃ dākṣyaṃ ca, katʰāyogeṣu vāgmitvaṃ prāgalbʰyaṃ pratibʰānavattvaṃ ca, saṃvāsibʰyaḥ śīlabalārogyasattvayogam astambʰam acāpalaṃ ca, pratyakṣataḥ sampriyatvam avairatvaṃ ca //
   
teṣāṃ janapad-abʰijanam avagrahaṃ ca+ āptataḥ parīkṣeta, samāna-vidyebʰyaḥ śilpaṃ śāstra-cakṣuṣmattāṃ ca, karma-ārambʰeṣu prajñāṃ dʰārayiṣṇutāṃ dākṣyaṃ ca, katʰā-yogeṣu vāgmitvaṃ prāgalbʰyaṃ pratibʰānavattvaṃ ca, saṃvāsibʰyaḥ śīla-bala-ārogya-sattva-yogam astambʰam acāpalaṃ ca, pratyakṣataḥ sampriyatvam avairatvaṃ ca //

Sentence: 4    
pratyakṣaparokṣānumeyā hi rājavr̥ttiḥ //
   
pratyakṣa-parokṣa-anumeyā hi rāja-vr̥ttiḥ //

Sentence: 5    
svayaṃ drṣṭaṃ pratyakṣam //
   
svayaṃ drṣṭaṃ pratyakṣam //

Sentence: 6    
paropadiṣṭaṃ parokṣam //
   
para-upadiṣṭaṃ parokṣam //

Sentence: 7    
karmasu kr̥tenākr̥tāvekṣaṇam anumeyam //
   
karmasu kr̥tena+ akr̥ta-avekṣaṇam anumeyam //

Sentence: 8    
yaugapadyāt tu karmaṇām anekatvād anekastʰatvāc ca deśakālātyayo bʰūd iti parokṣam amātyaiḥ kārayet // ity amātyakarma /
   
yaugapadyāt tu karmaṇām anekatvād anekastʰatvāc ca deśa-kāla-atyayo bʰūd iti parokṣam amātyaiḥ kārayet // ity amātya-karma /

Sentence: 9    
purohitam uditoditakulaśīlaṃ sa-aṅge vede daive nimitte daṇḍanītyāṃ cābʰivinītam āpadāṃ daivamānuṣīṇām atʰarvabʰir upāyaiś ca pratikartāraṃ kurvīta //
   
purohitam udita-udita-kula-śīlaṃ sa-aṅge vede daive nimitte daṇḍa-nītyāṃ ca+ abʰivinītam āpadāṃ daiva-mānuṣīṇām atʰarvabʰir upāyaiś ca pratikartāraṃ kurvīta //

Sentence: 10    
tam ācāryaṃ śiṣyaḥ pitaraṃ putro bʰr̥tyaḥ svāminam iva cānuvarteta //
   
tam ācāryaṃ śiṣyaḥ pitaraṃ putro bʰr̥tyaḥ svāminam iva ca+ anuvarteta //


Sentence: 11ab    
brāhmaṇenaidʰitaṃ kṣatraṃ mantrimantrābʰimantritam /
   
brāhmaṇena+ edʰitaṃ kṣatraṃ mantri-mantra-abʰimantritam /

Sentence: 11cd    
jayaty ajitam atyantaṃ śāstrānugamaśastritam // E
   
jayaty ajitam atyantaṃ śāstra-anugama-śastritam // E




Chapter: 10 
(Ascertainment of the integrity or the absence of integrity of minister by means of secret tests)


Sentence: 1    
mantripurohitasakʰaḥ sāmānyeṣv adʰikaraṇeṣu stʰāpayitvāmātyān upadʰābʰiḥ śodʰayet //
   
mantri-purohita-sakʰaḥ sāmānyeṣv adʰikaraṇeṣu stʰāpayitvā+ amātyān upadʰābʰiḥ śodʰayet //

Sentence: 2    
purohitam ayājyayājanādʰyāpane niyuktam amr̥ṣyamāṇaṃ rājāvakṣipet //
   
purohitam ayājya-yājana-adʰyāpane niyuktam amr̥ṣyamāṇaṃ rājā+ avakṣipet //

Sentence: 3    
sa sattribʰiḥ śapatʰapūrvam ekaikam amātyam upajāpayet - "adʰārmiko ayaṃ rājā, sādʰu dʰārmikam anyam asya tatkulīnam aparuddʰaṃ kulyam ekapragrahaṃ sāmantam āṭavikam aupapādikaṃ pratipādayāmaḥ, sarveṣām etad rocate, katʰaṃ tava" iti //
   
sa sattribʰiḥ śapatʰa-pūrvam ekaikam amātyam upajāpayet - "adʰārmiko ayaṃ rājā, sādʰu dʰārmikam anyam asya tat-kulīnam aparuddʰaṃ kulyam eka-pragrahaṃ sāmantam āṭavikam aupapādikaṃ pratipādayāmaḥ, sarveṣām etad rocate, katʰaṃ tava" iti //

Sentence: 4    
pratyākʰyāne śuciḥ / iti dʰarmopadʰā //
   
pratyākʰyāne śuciḥ / iti dʰarma-upadʰā //

Sentence: 5    
senāpatir asatpragraheṇāvakṣiptaḥ sattribʰir ekaikam amātyam upajāpayet lobʰanīyenārtʰena rājavināśāya, "sarveṣām etad rocate, katʰaṃ tava" iti //
   
senā-patir asat-pragraheṇa+ avakṣiptaḥ sattribʰir ekaikam amātyam upajāpayet lobʰanīyena+ artʰena rāja-vināśāya, "sarveṣām etad rocate, katʰaṃ tava" iti //

Sentence: 6    
pratyākʰyāne śuciḥ / ity artʰopadʰā //
   
pratyākʰyāne śuciḥ / ity artʰa-upadʰā //

Sentence: 7    
parivrājikā labdʰaviśvāsāntaḥpure kr̥tasatkārā mahāmātram ekaikam upajapet - "rājamahiṣī tvāṃ kāmayate kr̥tasamāgamopāyā, mahān artʰaś ca te bʰaviṣyati" iti //
   
parivrājikā labdʰa-viśvāsā+ antaḥpure kr̥ta-satkārā mahā-mātram ekaikam upajapet - "rāja-mahiṣī tvāṃ kāmayate kr̥ta-samāgama-upāyā, mahān artʰaś ca te bʰaviṣyati" iti //

Sentence: 8    
pratyākʰyāne śuciḥ / iti kāmopadʰā //
   
pratyākʰyāne śuciḥ / iti kāma-upadʰā //

Sentence: 9    
prahavaṇanimittam eko amātyaḥ sarvān amātyān āvāhayet //
   
prahavaṇa-nimittam eko amātyaḥ sarvān amātyān āvāhayet //

Sentence: 10    
tenodvegena rājā tān avarundʰyāt //
   
tena+ udvegena rājā tān avarundʰyāt //

Sentence: 11    
kāpaṭikaś cātra pūrvāvaruddʰas teṣām artʰamānāvakṣiptam ekaikam amātyam upajapet - "asat pravr̥tto ayaṃ rājā, sādʰv enaṃ hatvānyaṃ pratipādayāmaḥ, sarveṣām etad rocate, katʰaṃ tava" iti //
   
kāpaṭikaś ca+ atra pūrva-avaruddʰas teṣām artʰa-māna-avakṣiptam ekaikam amātyam upajapet - "asat pravr̥tto ayaṃ rājā, sādʰv enaṃ hatvā+ anyaṃ pratipādayāmaḥ, sarveṣām etad rocate, katʰaṃ tava" iti //

Sentence: 12    
pratyākʰyāne śuciḥ / iti bʰayopadʰā //
   
pratyākʰyāne śuciḥ / iti bʰaya-upadʰā //

Sentence: 13    
tatra dʰarmopadʰāśuddʰān dʰarmastʰīyakaṇṭakaśodʰaneṣu karmasu stʰāpayet, artʰopadʰāśuddʰān samāhartr̥samnidʰātr̥nicayakarmasu, kāmopadʰā śuddʰān bāhyābʰyantaravihārarakṣāsu, bʰayopadʰāśuddʰān āsannakāryeṣu rājñaḥ //
   
tatra dʰarma-upadʰā-śuddʰān dʰarma-stʰīya-kaṇṭaka-śodʰaneṣu karmasu stʰāpayet, artʰa-upadʰā-śuddʰān samāhartr̥-samnidʰātr̥-nicaya-karmasu, kāma-upadʰā śuddʰān bāhya-ābʰyantara-vihāra-rakṣāsu, bʰaya-upadʰā-śuddʰān āsanna-kāryeṣu rājñaḥ //

Sentence: 14    
sarvopadʰāśuddʰān mantriṇaḥ kuryāt //
   
sarva-upadʰā-śuddʰān mantriṇaḥ kuryāt //

Sentence: 15    
sarvatrāśucīn kʰanidravyahastivanakarmānteṣu upayojayet //
   
sarvatra+ aśucīn kʰani-dravya-hasti-vana-karma-anteṣu upayojayet //


Sentence: 16ab    
trivargabʰayasaṃśuddʰān amātyān sveṣu karmasu /
   
trivarga-bʰaya-saṃśuddʰān amātyān sveṣu karmasu /

Sentence: 16cd    
adʰikuryād yatʰā śaucam ity ācāryā vyavastʰitāḥ //
   
adʰikuryād yatʰā śaucam ity ācāryā vyavastʰitāḥ //

Sentence: 17ab    
na tv eva kuryād ātmānaṃ devīṃ lakṣyam īśvaraḥ /
   
na tv eva kuryād ātmānaṃ devīṃ lakṣyam īśvaraḥ /

Sentence: 17cd    
śaucahetor amātyānām etat kauṭilyadarśanam //
   
śauca-hetor amātyānām etat kauṭilya-darśanam //

Sentence: 18ab    
na dūṣaṇam aduṣṭasya viṣeṇevāmbʰasaś caret /
   
na dūṣaṇam aduṣṭasya viṣeṇa+ iva+ ambʰasaś caret /

Sentence: 18cd    
kadācidd hi praduṣṭasya nādʰigamyeta bʰeṣajam //
   
kadācidd hi praduṣṭasya na+ adʰigamyeta bʰeṣajam //

Sentence: 19ab    
kr̥tā ca kaluṣābuddʰir upadʰābʰiś caturvidʰā /
   
kr̥tā ca kaluṣā-buddʰir upadʰābʰiś caturvidʰā /

Sentence: 19cd    
nāgatvāntaṃ nivarteta stʰitā sattvavatāṃ dʰr̥tau //
   
na+ agatvā+ antaṃ nivarteta stʰitā sattvavatāṃ dʰr̥tau //

Sentence: 20ab    
tasmād bāhyam adʰiṣṭʰānaṃ kr̥tvā kārye caturvidʰe /
   
tasmād bāhyam adʰiṣṭʰānaṃ kr̥tvā kārye caturvidʰe /

Sentence: 20cd    
śaucāśaucam amātyānāṃ rājā mārgeta sattribʰiḥ // E
   
śauca-aśaucam amātyānāṃ rājā mārgeta sattribʰiḥ // E




Chapter: 11 
(Appointment of persons in secret service)


Sentence: 1    
upadʰābʰiḥ śuddʰāmātyavargo gūḍʰapuruṣān utpādayet kāpaṭikodāstʰitagr̥hapatikavaidehakatāpasavyañjanān sattritīṣkṇarasadabʰikṣukīś ca //
   
upadʰābʰiḥ śuddʰa-amātya-vargo gūḍʰa-puruṣān utpādayet kāpaṭika-udāstʰita-gr̥ha-patika-vaidehaka-tāpasa-vyañjanān sattri-tīṣkṇa-rasada-bʰikṣukīś ca //

Sentence: 2    
paramarmajñaḥ pragalbʰaś cʰātraḥ kāpaṭikaḥ //
   
para-marmajñaḥ pragalbʰaś cʰātraḥ kāpaṭikaḥ //

Sentence: 3    
tam artʰamānābʰyāṃ protsāhya mantrī brūyāt - "rājānaṃ māṃ ca pramāṇaṃ kr̥tvā yasya yad akuśalaṃ paśyasi tat tadānīm eva pratyādiśa" iti //
   
tam artʰa-mānābʰyāṃ protsāhya mantrī brūyāt - "rājānaṃ māṃ ca pramāṇaṃ kr̥tvā yasya yad akuśalaṃ paśyasi tat tadānīm eva pratyādiśa" iti //

Sentence: 4    
pravrajyā pratyavasitaḥ prajñāśaucayukta udāstʰitaḥ //
   
pravrajyā pratyavasitaḥ prajñā-śauca-yukta udāstʰitaḥ //

Sentence: 5    
sa vārttākarmapradiṣṭāyāṃ bʰūmau prabʰūtahiraṇyāntevāsī karma kārayet //
   
sa vārttā-karma-pradiṣṭāyāṃ bʰūmau prabʰūta-hiraṇya-antevāsī karma kārayet //

Sentence: 6    
karmapʰalāc ca sarvapravrajitānāṃ grāsāccʰādanāvasatʰān pratividadʰyāt //
   
karma-pʰalāc ca sarva-pravrajitānāṃ grāsa-āccʰādana-āvasatʰān pratividadʰyāt //

Sentence: 7    
vr̥ttikāmāṃś copajapet - "etenaiva veṣeṇa rājārtʰaś caritavyo bʰaktavetanakāle copastʰātavyam" iti //
   
vr̥tti-kāmāṃś ca+ upajapet - "etena+ eva veṣeṇa rāja-artʰaś caritavyo bʰakta-vetana-kāle ca+ upastʰātavyam" iti //

Sentence: 8    
sarvapravrajitāś ca svaṃ svaṃ vargam evam upajapeyuḥ //
   
sarva-pravrajitāś ca svaṃ svaṃ vargam evam upajapeyuḥ //

Sentence: 9    
karṣako vr̥ttikṣīṇaḥ prajñāśaucayukto gr̥hapatikavyañjanaḥ //
   
karṣako vr̥tti-kṣīṇaḥ prajñā-śauca-yukto gr̥ha-patika-vyañjanaḥ //

Sentence: 10    
sa kr̥ṣikarmapradiṣṭāyāṃ bʰūmau - iti samānaṃ pūrveṇa //
   
sa kr̥ṣi-karma-pradiṣṭāyāṃ bʰūmau - iti samānaṃ pūrveṇa //

Sentence: 11    
vāṇijako vr̥ttikṣīṇaḥ prajñāśaucayukto vaidehakavyañjanaḥ //
   
vāṇijako vr̥tti-kṣīṇaḥ prajñā-śauca-yukto vaidehaka-vyañjanaḥ //

Sentence: 12    
sa vaṇikkarmapradiṣṭāyāṃ bʰūmau - iti samānaṃ pūrveṇa //
   
sa vaṇik-karma-pradiṣṭāyāṃ bʰūmau - iti samānaṃ pūrveṇa //

Sentence: 13    
muṇḍo jaṭilo vr̥ttikāmas tāpasavyañjanaḥ //
   
muṇḍo jaṭilo vr̥tti-kāmas tāpasa-vyañjanaḥ //

Sentence: 14    
sa nagarābʰyāśe prabʰūtamuṇḍajaṭilāntevāsī śākaṃ yavamuṣṭiṃ māsadvimāsāntaraṃ prakāśam aśnīyāt, gūḍʰam iṣṭam āhāram //
   
sa nagara-abʰyāśe prabʰūta-muṇḍa-jaṭila-antevāsī śākaṃ yava-muṣṭiṃ māsa-dvimāsa-antaraṃ prakāśam aśnīyāt, gūḍʰam iṣṭam āhāram //

Sentence: 15    
vaidehakāntevāsinaś cainaṃ samiddʰayogair arcayeyuḥ //
   
vaidehaka-antevāsinaś ca+ enaṃ samiddʰa-yogair arcayeyuḥ //

Sentence: 16    
śiṣyāś cāsyāvedayeyuḥ - "asau siddʰaḥ sāmedʰikaḥ" iti //
   
śiṣyāś ca+ asya+ āvedayeyuḥ - "asau siddʰaḥ sāmedʰikaḥ" iti //

Sentence: 17    
samedʰāśāstibʰiś cābʰigatānām aṅgavidyayā śiṣyasaṃjñābʰiś ca karmāṇy abʰijane avasitāny ādiśet - alpalābʰam agnidāhaṃ corabʰayaṃ dūṣyavadʰaṃ tuṣṭidānaṃ videśapravr̥ttijñānam, "idam adya śvo bʰaviṣyati, idaṃ rājā kariṣyati" iti //
   
samedʰa-āśāstibʰiś ca+ abʰigatānām aṅga-vidyayā śiṣya-saṃjñābʰiś ca karmāṇy abʰijane avasitāny ādiśet - alpa-lābʰam agni-dāhaṃ cora-bʰayaṃ dūṣya-vadʰaṃ tuṣṭi-dānaṃ videśa-pravr̥tti-jñānam, "idam adya śvo bʰaviṣyati, idaṃ rājā kariṣyati" iti //

Sentence: 18    
tad asya gūḍʰāḥ sattriṇaś ca sampādayeyuḥ //
   
tad asya gūḍʰāḥ sattriṇaś ca sampādayeyuḥ //

Sentence: 19    
sattvaprajñāvākyaśaktisampannānāṃ rājabʰāgyam anuvyāharet, mantrisamyogaṃ ca brūyāt //
   
sattva-prajñā-vākya-śakti-sampannānāṃ rāja-bʰāgyam anuvyāharet, mantri-samyogaṃ ca brūyāt //

Sentence: 20    
mantrī caiṣāṃ vr̥ttikarmabʰyāṃ viyateta //
   
mantrī ca+ eṣāṃ vr̥tti-karmabʰyāṃ viyateta //

Sentence: 21    
ye ca kāraṇād abʰikruddʰās tān artʰamānābʰyāṃ śamayet, akāraṇakruddʰāṃs tūṣṇīṃ daṇḍena, rājadviṣṭakāriṇaś ca //
   
ye ca kāraṇād abʰikruddʰās tān artʰa-mānābʰyāṃ śamayet, akāraṇa-kruddʰāṃs tūṣṇīṃ daṇḍena, rāja-dviṣṭa-kāriṇaś ca //


Sentence: 22ab    
pūjitāś cārtʰamānābʰyāṃ rājñā rājopajīvinām /
   
pūjitāś ca+ artʰa-mānābʰyāṃ rājñā rāja-upajīvinām /

Sentence: 22cd    
jānīyuḥ śaucam ity etāḥ pañcasaṃstʰāḥ prakīrtitāḥ // E
   
jānīyuḥ śaucam ity etāḥ pañca-saṃstʰāḥ prakīrtitāḥ // E




Chapter: 12 
(Appointment of roving spies, Rules for secret servants)


Sentence: 1    
ye cāpy asmabandʰino avaśyabʰartavyās te lakṣaṇam aṅgavidyāṃ jambʰakavidyāṃ māyāgatam āśramadʰarmaṃ nimittam antaracakram ity adʰīyānāḥ sattriṇaḥ, saṃsargavidyāṃ ca //
   
ye ca+ apy asmabandʰino avaśya-bʰartavyās te lakṣaṇam aṅga-vidyāṃ jambʰaka-vidyāṃ māyā-gatam āśrama-dʰarmaṃ nimittam antara-cakram ity adʰīyānāḥ sattriṇaḥ, saṃsarga-vidyāṃ ca //

Sentence: 2    
ye janapade śūrās tyaktātmāno hastinaṃ vyālaṃ dravyahetoḥ pratiyodʰayeyus te tīkṣṇāḥ //
   
ye janapade śūrās tyakta-ātmāno hastinaṃ vyālaṃ dravya-hetoḥ pratiyodʰayeyus te tīkṣṇāḥ //

Sentence: 3    
ye bandʰuṣu nihsnehāḥ krūrā alasāś ca te rasadāḥ //
   
ye bandʰuṣu nihsnehāḥ krūrā alasāś ca te rasadāḥ //

Sentence: 4    
parivrājikā vr̥ttikāmā daridrā vidʰavā pragalbʰā brāhmaṇy antaḥpure kr̥tasatkārā mahāmātrakulāny abʰigaccʰet //
   
parivrājikā vr̥tti-kāmā daridrā vidʰavā pragalbʰā brāhmaṇy antaḥpure kr̥ta-satkārā mahā-mātra-kulāny abʰigaccʰet //

Sentence: 5    
etayā muṇḍā vr̥ṣalyo vyākʰyātāḥ // iti saṃcārāḥ /
   
etayā muṇḍā vr̥ṣalyo vyākʰyātāḥ // iti saṃcārāḥ /

Sentence: 6    
tān rājā svaviṣaye mantripurohitasenāpatiyuvarājadauvārikāntarvaṃśikapraśāstr̥samāhartr̥samnidʰātr̥pradeṣṭr̥nāyakapauravyāvahārikakārmāntikamantripariṣadadʰyakṣadaṇḍadurgāntapālāṭavikeṣu śraddʰeyadeśaveṣaśilpabʰāṣābʰijanāpadeśān bʰaktitaḥ sāmartʰyayogāc cāpasarpayet //
   
tān rājā sva-viṣaye mantri-purohita-senā-pati-yuva-rāja-dauvārika-antarvaṃśika-praśāstr̥-samāhartr̥-samnidʰātr̥-pradeṣṭr̥-nāyaka-paura-vyāvahārika-kārmāntika-mantri-pariṣad-adʰyakṣa-daṇḍa-durga-antapāla-āṭavikeṣu śraddʰeya-deśa-veṣa-śilpa-bʰāṣā-abʰijana-apadeśān bʰaktitaḥ sāmartʰya-yogāc ca+ apasarpayet //

Sentence: 7    
teṣāṃ bāhyaṃ cāraṃ cʰatrabʰr̥ṅgāravyajanapādukāsanayānavāhanopagrāhiṇas tīkṣṇā vidyuḥ //
   
teṣāṃ bāhyaṃ cāraṃ cʰatra-bʰr̥ṅgāra-vyajana-pāduka-āsana-yāna-vāhana-upagrāhiṇas tīkṣṇā vidyuḥ //

Sentence: 8    
taṃ sattriṇaḥ saṃstʰāsv arpayeyuḥ //
   
taṃ sattriṇaḥ saṃstʰāsv arpayeyuḥ //

Sentence: 9    
sūdārālikasnāpakasaṃvāhakāstarakakalpakaprasādʰakodakaparicārakā rasadāḥ kubjavāmanakirātamūkabadʰirajaḍāndʰaccʰadmāno naṭanartakagāyanavādakavāgjīvanakuśīlavāḥ striyaś cābʰyantaraṃ cāraṃ vidyuḥ //
   
sūda-ārālika-snāpaka-saṃvāhaka-āstaraka-kalpaka-prasādʰaka-udaka-paricārakā rasadāḥ kubja-vāmana-kirāta-mūka-badʰira-jaḍa-andʰac-cʰadmāno naṭa-nartaka-gāyana-vādaka-vāg-jīvana-kuśīlavāḥ striyaś ca+ ābʰyantaraṃ cāraṃ vidyuḥ //

Sentence: 10    
taṃ bʰikṣkyaḥ saṃstʰāsv aprayeyuḥ //
   
taṃ bʰikṣkyaḥ saṃstʰāsv aprayeyuḥ //

Sentence: 11    
saṃstʰānām antevāsinaḥ saṃjñālipibʰiś cārasaṃcāraṃ kuryuḥ //
   
saṃstʰānām antevāsinaḥ saṃjñā-lipibʰiś cāra-saṃcāraṃ kuryuḥ //

Sentence: 12    
na cānyonyaṃ saṃstʰās te vidyuḥ //
   
na ca+ anyonyaṃ saṃstʰās te vidyuḥ //

Sentence: 13    
bʰikṣukīpratiṣedʰe dvāhstʰaparamparā mātāpitr̥vyañjanāḥ śilpakārikāḥ kuśīlavā dāsyo gītapāṭʰyavādyabʰāṇḍagūḍʰalekʰyasaṃjñābʰir cāraṃ nirhareyuḥ//
   
bʰikṣukī-pratiṣedʰe dvāhstʰa-paramparā mātā-pitr̥-vyañjanāḥ śilpa-kārikāḥ kuśīlavā dāsyo gīta-pāṭʰya-vādya-bʰāṇḍa-gūḍʰa-lekʰya-saṃjñābʰir cāraṃ nirhareyuḥ-//

Sentence: 14    
dīrgʰarogonmādāgnirasavisargeṇa gūḍʰanirgamanam //
   
dīrgʰa-roga-unmāda-agni-rasa-visargeṇa gūḍʰa-nirgamanam //

Sentence: 15    
trayāṇām ekavākye sampratyayaḥ //
   
trayāṇām eka-vākye sampratyayaḥ //

Sentence: 16    
teṣām abʰīkṣṇavinipāte tūṣṇīṃdaṇḍaḥ pratiṣedʰaḥ //
   
teṣām abʰīkṣṇa-vinipāte tūṣṇīṃ-daṇḍaḥ pratiṣedʰaḥ //

Sentence: 17    
kaṇṭakaśodʰanoktāś cāpasarpāḥ pareṣu kr̥tavetanā vaseyur asampātinaś cārārtʰam //
   
kaṇṭaka-śodʰana-uktāś ca+ apasarpāḥ pareṣu kr̥ta-vetanā vaseyur asampātinaś cāra-artʰam //

Sentence: 18    
ta ubʰayavetanāḥ //
   
ta ubʰaya-vetanāḥ //


Sentence: 19ab    
gr̥hītaputradārāṃś ca kuryād ubʰayavetanān /
   
gr̥hīta-putra-dārāṃś ca kuryād ubʰaya-vetanān /

Sentence: 19cd    
tāṃś cāriprahitān vidyāt teṣāṃ śaucaṃ ca tadvidʰaiḥ //
   
tāṃś ca+ ari-prahitān vidyāt teṣāṃ śaucaṃ ca tadvidʰaiḥ //

Sentence: 20ab    
evaṃ śatrau ca mitre ca madʰyame cāvapec carān /
   
evaṃ śatrau ca mitre ca madʰyame ca+ āvapec carān /

Sentence: 20cd    
udāsīne ca teṣāṃ ca tīrtʰeṣv aṣṭādaśasv api //
   
udāsīne ca teṣāṃ ca tīrtʰeṣv aṣṭādaśasv api //

Sentence: 21ab    
antargr̥hacarās teṣāṃ kubjavāmanapaṇḍakāḥ /
   
antar-gr̥ha-carās teṣāṃ kubja-vāmana-paṇḍakāḥ /

Sentence: 21cd    
śilpavatyaḥ striyo mūkāś citrāś ca mleccʰajātayaḥ //
   
śilpavatyaḥ striyo mūkāś citrāś ca mleccʰa-jātayaḥ //

Sentence: 22ab    
durgeṣu vaṇijaḥ saṃstʰā durgānte siddʰatāpasāḥ /
   
durgeṣu vaṇijaḥ saṃstʰā durga-ante siddʰa-tāpasāḥ /

Sentence: 22cd    
karṣakodāstʰitā rāṣṭre rāṣṭrānte vrajavāsinaḥ //
   
karṣaka-udāstʰitā rāṣṭre rāṣṭra-ante vraja-vāsinaḥ //

Sentence: 23ab    
vane vanacarāḥ kāryāḥ śramaṇāṭavikādayaḥ /
   
vane vana-carāḥ kāryāḥ śramaṇa-āṭavika-ādayaḥ /

Sentence: 23cd    
parapravr̥ttijñānārtʰāḥ śīgʰrāścāraparamparāḥ //
   
para-pravr̥tti-jñāna-artʰāḥ śīgʰrāś-cāra-paramparāḥ //

Sentence: 24ab    
parasya caite boddʰavyās tādr̥śair eva tādr̥śāḥ /
   
parasya ca+ ete boddʰavyās tādr̥śair eva tādr̥śāḥ /

Sentence: 24cd    
cārasaṃcāriṇaḥ saṃstʰā gūḍʰāś cāgūḍʰasaṃjñitāḥ //
   
cāra-saṃcāriṇaḥ saṃstʰā gūḍʰāś ca+ agūḍʰa-saṃjñitāḥ //

Sentence: 25ab    
akr̥tyān kr̥tyapakṣīyair darśitān kāryahetubʰiḥ /
   
akr̥tyān kr̥tya-pakṣīyair darśitān kārya-hetubʰiḥ /

Sentence: 25cd    
parāpasarpajñānārtʰaṃ mukʰyān anteṣu vāsayet // E
   
para-apasarpa-jñāna-artʰaṃ mukʰyān anteṣu vāsayet // E




(Keeping a watch over the seducible and non-seducible parties in one's own territory)


Chapter: 13 

Sentence: 1    
kr̥tamahāmātrāpasarpaḥ paurajānapadān apasarpayet //
   
kr̥ta-mahā-mātra-apasarpaḥ paura-jānapadān apasarpayet //

Sentence: 2    
sattriṇo dvandvinas tīrtʰasabʰāpūgajanasamavāyeṣu vivādaṃ kuryuḥ //
   
sattriṇo dvandvinas tīrtʰa-sabʰā-pūga-jana-samavāyeṣu vivādaṃ kuryuḥ //

Sentence: 3    
"sarvaguṇasampannaś cāyaṃ rājā śrūyate, na cāsya kaścid guṇo dr̥śyate yaḥ paurajānapadān daṇḍakarābʰyāṃ pīḍayati" iti //
   
"sarva-guṇa-sampannaś ca+ ayaṃ rājā śrūyate, na ca+ asya kaścid guṇo dr̥śyate yaḥ paura-jānapadān daṇḍa-karābʰyāṃ pīḍayati" iti //

Sentence: 4    
tatra ye 'nupraśaṃseyus tān itaras taṃ ca pratiṣedʰayet //
   
tatra ye+ anupraśaṃseyus tān itaras taṃ ca pratiṣedʰayet //

Sentence: 5    
"mātsyanyāyābʰibʰūtāḥ prajā manuṃ vaivasvataṃ rājānaṃ cakrire //
   
"mātsya-nyāya-abʰibʰūtāḥ prajā manuṃ vaivasvataṃ rājānaṃ cakrire //

Sentence: 6    
dʰānyaṣaḍbʰāgaṃ paṇyadaśabʰāgaṃ hiraṇyaṃ cāsya bʰāgadʰeyaṃ prakalpayām-āsuḥ //
   
dʰānya-ṣaḍ-bʰāgaṃ paṇya-daśa-bʰāgaṃ hiraṇyaṃ ca+ asya bʰāga-dʰeyaṃ prakalpayām-āsuḥ //

Sentence: 7    
tena bʰr̥tā rājānaḥ prajānāṃ yogakṣemāvahāḥ //
   
tena bʰr̥tā rājānaḥ prajānāṃ yoga-kṣema-āvahāḥ //

Sentence: 8    
teṣāṃ kilbiṣam adaṇḍakarā haranty ayogakṣemāvahāś ca prajānām //
   
teṣāṃ kilbiṣam adaṇḍa-karā haranty ayoga-kṣema-āvahāś ca prajānām //

Sentence: 9    
tasmād uñcʰaṣaḍbʰāgam āraṇyakāpi nirvapanti - "tasyaitad bʰāgadʰeyaṃ yo 'smān gopāyati" iti //
   
tasmād uñcʰa-ṣaḍ-bʰāgam āraṇyakā+ api nirvapanti - "tasya+ etad bʰāga-dʰeyaṃ yo+ asmān gopāyati" iti //

Sentence: 10    
indrayamastʰānam etad rājānaḥ pratyakṣaheḍaprasādāḥ //
   
indra-yama-stʰānam etad rājānaḥ pratyakṣa-heḍa-prasādāḥ //

Sentence: 11    
tān avamanyamānān daivo 'pi daṇḍaḥ spr̥śati //
   
tān avamanyamānān daivo+ api daṇḍaḥ spr̥śati //

Sentence: 12    
tasmād rājāno nāvamantavyāḥ //
   
tasmād rājāno na+ avamantavyāḥ //

Sentence: 13    
ity evaṃ kṣudrakān pratiṣedʰayet //
   
ity evaṃ kṣudrakān pratiṣedʰayet //

Sentence: 14    
kiṃvadantīṃ ca vidyuḥ //
   
kiṃ-vadantīṃ ca vidyuḥ //

Sentence: 15    
ye cāsya dʰānyapaśuhiraṇyāny ājīvanti, tair upakurvanti vyasane 'bʰyudaye , kupitaṃ bandʰuṃ rāṣṭraṃ vyāvartayanti, amitram āṭavikaṃ pratiṣedʰayanti, teṣāṃ muṇḍajaṭilavyañjanās tuṣṭātuṣṭatvaṃ vidyuḥ //
   
ye ca+ asya dʰānya-paśu-hiraṇyāny ājīvanti, tair upakurvanti vyasane+ abʰyudaye , kupitaṃ bandʰuṃ rāṣṭraṃ vyāvartayanti, amitram āṭavikaṃ pratiṣedʰayanti, teṣāṃ muṇḍa-jaṭila-vyañjanās tuṣṭa-atuṣṭatvaṃ vidyuḥ //

Sentence: 16    
tuṣṭān bʰūyo 'rtʰamānābʰyāṃ pūjayet //
   
tuṣṭān bʰūyo+ artʰa-mānābʰyāṃ pūjayet //

Sentence: 17    
atuṣṭāṃs tuṣṭihetos tyāgena sāmnā ca prasādayet //
   
atuṣṭāṃs tuṣṭi-hetos tyāgena sāmnā ca prasādayet //

Sentence: 18    
parasparād bʰedayed enān, sāmantāṭavikatatkulīnāparuddʰebʰyaś ca //
   
parasparād bʰedayed enān, sāmanta-āṭavika-tat-kulīna-aparuddʰebʰyaś ca //

Sentence: 19    
tatʰāpy atuṣyato daṇḍakarasādʰanādʰikāreṇa janapadavidveṣaṃ grāhayet //
   
tatʰā+ apy atuṣyato daṇḍa-kara-sādʰana-adʰikāreṇa janapada-vidveṣaṃ grāhayet //

Sentence: 20    
viviṣṭān upāṃśudaṇḍena janapadakopena sādʰayet //
   
viviṣṭān upāṃśu-daṇḍena janapada-kopena sādʰayet //

Sentence: 21    
guptaputradārān ākarakarmānteṣu vāsayet pareṣām āspadabʰayāt //
   
gupta-putra-dārān ākara-karma-anteṣu vāsayet pareṣām āspada-bʰayāt //

Sentence: 22    
kruddʰalubdʰabʰītamāninas tu pareṣāṃ kr̥tyāḥ //
   
kruddʰa-lubdʰa-bʰīta-māninas tu pareṣāṃ kr̥tyāḥ //

Sentence: 23    
teṣāṃ kārtāntikanaimittikamauhūrtikavyañjanāḥ parasparābʰisambandʰam amitrāṭavikasambandʰaṃ vidyuḥ //
   
teṣāṃ kārtāntika-naimittika-mauhūrtika-vyañjanāḥ paraspara-abʰisambandʰam amitra-āṭavika-sambandʰaṃ vidyuḥ //

Sentence: 24    
tuṣṭān artʰamānābʰyāṃ pūjayet /
   
tuṣṭān artʰa-mānābʰyāṃ pūjayet /

Sentence: 25    
atuṣṭān sāmadānabʰedadaṇḍaiḥ sādʰayet //
   
atuṣṭān sāma-dāna-bʰeda-daṇḍaiḥ sādʰayet //


Sentence: 26ab    
evaṃ svaviṣaye kr̥tyān akr̥tyāṃś ca vicakṣaṇaḥ /
   
evaṃ sva-viṣaye kr̥tyān akr̥tyāṃś ca vicakṣaṇaḥ /

Sentence: 26cd    
paropajāpāt samrakṣet pradʰānān kṣudrakān api // E
   
para-upajāpāt samrakṣet pradʰānān kṣudrakān api // E




Chapter: 14 
(Winning over the seducible and non-seducible parties in the enemy's territory)


Sentence: 1    
kr̥tyākr̥tyapakṣopagrahaḥ svaviṣaye vyākʰyātaḥ, paraviṣaye vācyaḥ //
   
kr̥tya-akr̥tya-pakṣa-upagrahaḥ sva-viṣaye vyākʰyātaḥ, para-viṣaye vācyaḥ //

Sentence: 2    
saṃśrutyārtʰān vipralabdʰaḥ, tulyakāriṇoḥ śilpe vopakāre vimānitaḥ, vallabʰāvaruddʰaḥ, samāhūya parājitaḥ, pravāsopataptaḥ, kr̥tvā vyayam alabdʰakāryaḥ, svadʰarmād dāyādyād voparuddʰaḥ, mānādʰikārābʰyāṃ bʰraṣṭaḥ, kulyair antarhitaḥ, prasabʰābʰimr̥ṣṭastrīkaḥ, kārābʰinyastaḥ, paroktadaṇḍitaḥ, mitʰyācāravāritaḥ, sarvasvam āhāritaḥ, bandʰanaparikliṣṭaḥ, pravāsitabandʰuḥ - iti kruddʰavargaḥ //
   
saṃśrutya+ artʰān vipralabdʰaḥ, tulya-kāriṇoḥ śilpe vā+ upakāre vimānitaḥ, vallabʰa-avaruddʰaḥ, samāhūya parājitaḥ, pravāsa-upataptaḥ, kr̥tvā vyayam alabdʰa-kāryaḥ, svadʰarmād dāyādyād vā+ uparuddʰaḥ, māna-adʰikārābʰyāṃ bʰraṣṭaḥ, kulyair antarhitaḥ, prasabʰa-abʰimr̥ṣṭa-strīkaḥ, kāra-abʰinyastaḥ, para-ukta-daṇḍitaḥ, mitʰyā-ācāra-vāritaḥ, sarva-svam āhāritaḥ, bandʰana-parikliṣṭaḥ, pravāsita-bandʰuḥ - iti kruddʰa-vargaḥ //

Sentence: 3    
svayam upahataḥ, viprakr̥taḥ, pāpakarmābʰikʰyātaḥ, tulyadoṣadaṇḍenodvignaḥ, paryāttabʰūmiḥ, daṇḍenopanataḥ, sarvādʰikaraṇastʰaḥ, sahasopacitārtʰaḥ, tatkulīnopāśaṃsuḥ, pradviṣṭo rājñā, rājadveṣī ca - iti bʰītavargaḥ //
   
svayam upahataḥ, viprakr̥taḥ, pāpa-karma-abʰikʰyātaḥ, tulya-doṣa-daṇḍena+ udvignaḥ, paryātta-bʰūmiḥ, daṇḍena+ upanataḥ, sarva-adʰikaraṇastʰaḥ, sahasā-upacita-artʰaḥ, tat-kulīna-upāśaṃsuḥ, pradviṣṭo rājñā, rāja-dveṣī ca - iti bʰīta-vargaḥ //

Sentence: 4    
parikṣīṇaḥ, anyāttasvaḥ, kadaryaḥ, vyasanī, atyāhitavyavahāraś ca - iti lubdʰavargaḥ //
   
parikṣīṇaḥ, anya-ātta-svaḥ, kadaryaḥ, vyasanī, atyāhita-vyavahāraś ca - iti lubdʰa-vargaḥ //

Sentence: 5    
ātmasambʰāvitaḥ, mānakāmaḥ, śatrupūjāmarṣitaḥ, nīcair upahitaḥ, tīkṣṇaḥ, sāhasikaḥ, bʰogenāsaṃtuṣṭaḥ - iti mānivargaḥ //
   
ātma-sambʰāvitaḥ, māna-kāmaḥ, śatru-pūjā-amarṣitaḥ, nīcair upahitaḥ, tīkṣṇaḥ, sāhasikaḥ, bʰogena+ asaṃtuṣṭaḥ - iti māni-vargaḥ //

Sentence: 6    
teṣāṃ muṇḍajaṭilavyañjanair yo yadbʰaktiḥ kr̥tyapakṣīyas taṃ tenopajāpayet //
   
teṣāṃ muṇḍa-jaṭila-vyañjanair yo yad-bʰaktiḥ kr̥tya-pakṣīyas taṃ tena+ upajāpayet //

Sentence: 7    
"yatʰā madāndʰo hastī mattenādʰiṣṭʰito yad yad āsādayati tat sarvaṃ pramr̥dnāti, evam ayam aśāstracakṣur andʰo rājā paurajānapadavadʰāyābʰyuttʰitaḥ, śakyam asya pratihastiprotsāhanenāpakartum, amarṣaḥ kriyatām" iti kruddʰavargam upajāpayet //
   
"yatʰā mada-andʰo hastī mattena+ adʰiṣṭʰito yad yad āsādayati tat sarvaṃ pramr̥dnāti, evam ayam aśāstra-cakṣur andʰo rājā paura-jānapada-vadʰāya+ abʰyuttʰitaḥ, śakyam asya pratihasti-protsāhanena+ apakartum, amarṣaḥ kriyatām" iti kruddʰa-vargam upajāpayet //

Sentence: 8    
"yatʰā līnaḥ sarpo yasmād bʰayaṃ paśyati tatra viṣam utsr̥jati, evam ayaṃ rājā jātadoṣāśaṅkas tvayi purā krodʰaviṣam utsr̥jati, anyatra gamyatām" iti bʰītavargaṃupajāpayet //
   
"yatʰā līnaḥ sarpo yasmād bʰayaṃ paśyati tatra viṣam utsr̥jati, evam ayaṃ rājā jāta-doṣa-āśaṅkas tvayi purā krodʰa-viṣam utsr̥jati, anyatra gamyatām" iti bʰīta-vargaṃ-upajāpayet //

Sentence: 9    
"yatʰā śvagaṇināṃ dʰenuḥ śvabʰyo duhyate na brāhmaṇebʰyaḥ, evam ayaṃ rājā sattvaprajñāvākyaśaktihīnebʰyo duhyate nātmaguṇasampannebʰyaḥ, asau rājā puruṣaviśeṣajñaḥ, tatra gamyatām" iti lubdʰavargaṃupajāpayet //
   
"yatʰā śva-gaṇināṃ dʰenuḥ śvabʰyo duhyate na brāhmaṇebʰyaḥ, evam ayaṃ rājā sattva-prajñā-vākya-śakti-hīnebʰyo duhyate na+ ātma-guṇa-sampannebʰyaḥ, asau rājā puruṣa-viśeṣajñaḥ, tatra gamyatām" iti lubdʰa-vargaṃ-upajāpayet //

Sentence: 10    
"yatʰā caṇḍālodapānaś caṇḍālānām evopabʰogyo nānyeṣām, evam ayaṃ rājā nīco nīcānām evopabʰogyo na tvadvidʰānām āryāṇām, asau rājā puruṣaviśeṣajñaḥ, tatra gamyatām" iti mānivargam upajāpayet //
   
"yatʰā caṇḍāla-uda-pānaś caṇḍālānām eva+ upabʰogyo na+ anyeṣām, evam ayaṃ rājā nīco nīcānām eva+ upabʰogyo na tvadvidʰānām āryāṇām, asau rājā puruṣa-viśeṣajñaḥ, tatra gamyatām" iti māni-vargam upajāpayet //


Sentence: 11ab    
tatʰeti pratipannāṃs tān saṃhitān paṇakarmaṇā /
   
tatʰā+ iti pratipannāṃs tān saṃhitān paṇa-karmaṇā /

Sentence: 11cd    
yojayeta yatʰāśakti sa-apasarpān svakarmasu //
   
yojayeta yatʰā-śakti sa-apasarpān sva-karmasu //

Sentence: 12ab    
labʰeta sāmadānābʰyāṃ kr̥tyāṃś ca parabʰūmiṣu /
   
labʰeta sāma-dānābʰyāṃ kr̥tyāṃś ca para-bʰūmiṣu /

Sentence: 12cd    
akr̥tyān bʰedadaṇḍābʰyāṃ paradoṣāṃś ca darśayan // E
   
akr̥tyān bʰeda-daṇḍābʰyāṃ para-doṣāṃś ca darśayan // E




Chapter: 15 
(The topic of counsel)


Sentence: 1    
kr̥tasvapakṣaparapakṣopagrahaḥ kāryārambʰāṃś cintayet //
   
kr̥ta-sva-pakṣa-para-pakṣa-upagrahaḥ kārya-ārambʰāṃś cintayet //

Sentence: 2    
mantrapūrvāḥ sarvārambʰāḥ //
   
mantra-pūrvāḥ sarva-ārambʰāḥ //

Sentence: 3    
taduddeśaḥ saṃvr̥taḥ katʰānām anihśrāvī pakṣibʰir apy anālokyaḥ syāt /
   
tad-uddeśaḥ saṃvr̥taḥ katʰānām anihśrāvī pakṣibʰir apy anālokyaḥ syāt /

Sentence: 4    
śrūyate hi śukasārikābʰir mantro bʰinnaḥ, śvabʰir apy anyaiś ca tiryagyonibʰir iti //
   
śrūyate hi śuka-sārikābʰir mantro bʰinnaḥ, śvabʰir apy anyaiś ca tiryag-yonibʰir iti //

Sentence: 5    
tasmān mantroddeśam anāyukto nopagaccʰet //
   
tasmān mantra-uddeśam anāyukto na+ upagaccʰet //

Sentence: 6    
uccʰidyeta mantrabʰedī //
   
uccʰidyeta mantra-bʰedī //

Sentence: 7    
mantrabʰedo hi dūtāmātyasvāminām iṅgitākārābʰyām //
   
mantra-bʰedo hi dūta-amātya-svāminām iṅgita-ākārābʰyām //

Sentence: 8    
iṅgitam anyatʰāvr̥ttiḥ //
   
iṅgitam anyatʰā-vr̥ttiḥ //

Sentence: 9    
ākr̥tigrahaṇam ākāraḥ //
   
ākr̥ti-grahaṇam ākāraḥ //

Sentence: 10    
tasya saṃvaraṇam āyuktapuruṣarakṣaṇam ākāryakālād iti //
   
tasya saṃvaraṇam āyukta-puruṣa-rakṣaṇam ā-kārya-kālād iti //

Sentence: 11    
teṣāṃ hi pramādamadasuptapralāpāḥ, kāmādir utsekaḥ, praccʰanno 'vamato mantraṃ bʰinatti //
   
teṣāṃ hi pramāda-mada-supta-pralāpāḥ, kāma-ādir utsekaḥ, praccʰanno+ avamato mantraṃ bʰinatti //

Sentence: 12    
tasmād ādrakṣen mantram //
   
tasmād ādrakṣen mantram //

Sentence: 13    
"mantrabʰedo hy ayogakṣemakaro rājñas tadāyuktapuruṣāṇāṃ ca //
   
"mantra-bʰedo hy ayoga-kṣema-karo rājñas tad-āyukta-puruṣāṇāṃ ca //

Sentence: 14    
tasmād guhyam eko mantrayeta" iti bʰāradvājaḥ //
   
tasmād guhyam eko mantrayeta" iti bʰāradvājaḥ //

Sentence: 15    
"mantriṇām api hi mantriṇo bʰavanti, teṣām apy anye //
   
"mantriṇām api hi mantriṇo bʰavanti, teṣām apy anye //

Sentence: 16    
saiṣā mantriparamparā mantraṃ bʰinatti //
   
sā+ eṣā mantri-paramparā mantraṃ bʰinatti //


Sentence: 17ab    
"tasmān nāsya pare vidyuḥ karma kiṃcic cikīrṣitam /
   
"tasmān na+ asya pare vidyuḥ karma kiṃcic cikīrṣitam /

Sentence: 17cd    
ārabdʰāras tu jānīyur ārabdʰaṃ kr̥tam eva //
   
ārabdʰāras tu jānīyur ārabdʰaṃ kr̥tam eva //


Sentence: 18    
"naikasya mantrasiddʰir asti" iti viśālākṣaḥ //
   
"na+ ekasya mantra-siddʰir asti" iti viśāla-akṣaḥ //

Sentence: 19    
"pratyakṣaparokṣānumeyā hi rājavr̥ttiḥ //
   
"pratyakṣa-parokṣa-anumeyā hi rāja-vr̥ttiḥ //

Sentence: 20    
anupalabdʰasya jñānam upalabdʰasya niścitabalādʰānam artʰadvaidʰasya saṃśayaccʰedanam ekadeśadr̥ṣṭasya śeṣopalabdʰir iti mantrisādʰyam etat //
   
anupalabdʰasya jñānam upalabdʰasya niścita-bala-ādʰānam artʰa-dvaidʰasya saṃśayac-cʰedanam eka-deśa-dr̥ṣṭasya śeṣa-upalabdʰir iti mantri-sādʰyam etat //

Sentence: 21    
tasmād buddʰivr̥ddʰaiḥ sārdʰam adʰyāsīta mantram //
   
tasmād buddʰi-vr̥ddʰaiḥ sārdʰam adʰyāsīta mantram //


Sentence: 22ab    
"na kaṃcid avamanyeta sarvasya śr̥ṇuyān matam /
   
"na kaṃcid avamanyeta sarvasya śr̥ṇuyān matam /

Sentence: 22cd    
bālasyāpy artʰavadvākyam upayuñjīta paṇḍitaḥ //"
   
bālasya+ apy artʰavad-vākyam upayuñjīta paṇḍitaḥ //"


Sentence: 23    
"etan mantrajñānam, naitan mantrarakṣaṇam" iti pārāśarāḥ //
   
"etan mantra-jñānam, na+ etan mantra-rakṣaṇam" iti pārāśarāḥ //

Sentence: 24    
"yad asya kāryam abʰipretaṃ tatpratirūpakaṃ mantriṇaḥ pr̥ccʰet - "kāryam idam evam āsīt, evaṃ yadi bʰavet, tat katʰaṃ kartavyam" iti //
   
"yad asya kāryam abʰipretaṃ tat-pratirūpakaṃ mantriṇaḥ pr̥ccʰet - "kāryam idam evam āsīt, evaṃ yadi bʰavet, tat katʰaṃ kartavyam" iti //

Sentence: 25    
te yatʰā brūyus tat kuryāt //
   
te yatʰā brūyus tat kuryāt //

Sentence: 26    
evaṃ mantropalabdʰiḥ saṃvr̥tiś ca bʰavati" iti //
   
evaṃ mantra-upalabdʰiḥ saṃvr̥tiś ca bʰavati" iti //

Sentence: 27    
neti piśunaḥ //
   
na+ iti piśunaḥ //

Sentence: 28    
"mantriṇo hi vyavahitam artʰaṃ vr̥ttam avr̥ttaṃ pr̥ṣṭā anādareṇa bruvanti prakāśayanti //
   
"mantriṇo hi vyavahitam artʰaṃ vr̥ttam avr̥ttaṃ pr̥ṣṭā anādareṇa bruvanti prakāśayanti //

Sentence: 29    
sa doṣaḥ //
   
sa doṣaḥ //

Sentence: 30    
tasmāt karmasu ye yeṣv abʰipretās taiḥ saha mantrayeta //
   
tasmāt karmasu ye yeṣv abʰipretās taiḥ saha mantrayeta //

Sentence: 31    
tair mantrayamāṇo hi mantrasiddʰiṃ guptiṃ ca labʰate" iti //
   
tair mantrayamāṇo hi mantra-siddʰiṃ guptiṃ ca labʰate" iti //

Sentence: 32    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 33    
anavastʰā hy eṣā //
   
anavastʰā hy eṣā //

Sentence: 34    
mantribʰis tribʰiś caturbʰir saha mantrayeta //
   
mantribʰis tribʰiś caturbʰir saha mantrayeta //

Sentence: 35    
mantrayamāṇo hy ekenārtʰakr̥ccʰreṣu niścayaṃ nādʰigaccʰet //
   
mantrayamāṇo hy ekena+ artʰa-kr̥ccʰreṣu niścayaṃ na+ adʰigaccʰet //

Sentence: 36    
ekaś ca mantrī yatʰeṣṭam anavagrahaś carati //
   
ekaś ca mantrī yatʰā-iṣṭam anavagrahaś carati //

Sentence: 37    
dvābʰyāṃ mantrayamāṇo dvābʰyāṃ saṃhatābʰyām avagr̥hyate, vigr̥hītābʰyāṃ vināśyate //
   
dvābʰyāṃ mantrayamāṇo dvābʰyāṃ saṃhatābʰyām avagr̥hyate, vigr̥hītābʰyāṃ vināśyate //

Sentence: 38    
tat triṣu catuṣu kr̥ccʰreṇopapadyate //
   
tat triṣu catuṣu kr̥ccʰreṇa+ upapadyate //

Sentence: 39    
mahādoṣam upapannaṃ tu bʰavati //
   
mahā-doṣam upapannaṃ tu bʰavati //

Sentence: 40    
tataḥ pareṣu kr̥ccʰreṇārtʰaniścayo gamyate, mantro rakṣyate //
   
tataḥ pareṣu kr̥ccʰreṇa+ artʰa-niścayo gamyate, mantro rakṣyate //

Sentence: 41    
deśakālakāryavaśena tv ekena saha dvābʰyām eko yatʰāsāmartʰyaṃ mantrayeta //(alterṇative views approved)
   
deśa-kāla-kārya-vaśena tv ekena saha dvābʰyām eko yatʰā-sāmartʰyaṃ mantrayeta //(alterṇative views approved)

Sentence: 42    
karmaṇām ārambʰopāyaḥ puruṣadravyasampad deśakālavibʰāgo vinipātapratīkāraḥ kāryasiddʰir iti pañcāṅgo mantraḥ //
   
karmaṇām ārambʰa-upāyaḥ puruṣa-dravya-sampad deśa-kāla-vibʰāgo vinipāta-pratīkāraḥ kārya-siddʰir iti pañca-aṅgo mantraḥ //

Sentence: 43    
tān ekaikaśaḥ pr̥ccʰet samastāṃś ca //
   
tān ekaikaśaḥ pr̥ccʰet samastāṃś ca //

Sentence: 44    
hetubʰiś caiṣāṃ matipravivekān vidyāt //
   
hetubʰiś ca+ eṣāṃ mati-pravivekān vidyāt //

Sentence: 45    
avāptārtʰaḥ kālaṃ nātikrāmayet //
   
avāpta-artʰaḥ kālaṃ na+ atikrāmayet //

Sentence: 46    
na dīrgʰakālaṃ mantrayeta, na teṣāṃ pakṣīyair yeṣām apakuryāt //
   
na dīrgʰa-kālaṃ mantrayeta, na teṣāṃ pakṣīyair yeṣām apakuryāt //

Sentence: 47    
"mantripariṣadaṃ dvādaśāmātyān kurvīta" iti mānavāḥ //
   
"mantri-pariṣadaṃ dvādaśa-amātyān kurvīta" iti mānavāḥ //

Sentence: 48    
"ṣoḍaśa" iti bārhaspatyāḥ //
   
"ṣoḍaśa" iti bārhaspatyāḥ //

Sentence: 49    
"viṃśatim" ity auśanasāḥ //
   
"viṃśatim" ity auśanasāḥ //

Sentence: 50    
yatʰāsāmartʰyam iti kauṭilyaḥ //
   
yatʰā-sāmartʰyam iti kauṭilyaḥ //

Sentence: 51    
te hy asya svapakṣaṃ parapakṣaṃ ca cintayeyuḥ //
   
te hy asya sva-pakṣaṃ para-pakṣaṃ ca cintayeyuḥ //

Sentence: 52    
akr̥tārambʰam ārabdʰānuṣṭʰānam anuṣṭʰitaviśeṣaṃ niyogasampadaṃ ca karmaṇāṃ kuryuḥ //
   
akr̥ta-ārambʰam ārabdʰa-anuṣṭʰānam anuṣṭʰita-viśeṣaṃ niyoga-sampadaṃ ca karmaṇāṃ kuryuḥ //

Sentence: 53    
āsannaiḥ saha karmāṇi paśyet //
   
āsannaiḥ saha karmāṇi paśyet //

Sentence: 54    
anāsannaiḥ saha pattrasampreṣaṇena mantrayeta //
   
anāsannaiḥ saha pattra-sampreṣaṇena mantrayeta //

Sentence: 55    
indrasya hi mantripariṣadr̥ṣīṇāṃ sahasram //
   
indrasya hi mantri-pariṣad-r̥ṣīṇāṃ sahasram //

Sentence: 56    
sa tac cakṣuḥ //
   
sa tac cakṣuḥ //

Sentence: 57    
tasmād imaṃ dvyakṣaṃ sahasrākṣam āhuḥ //
   
tasmād imaṃ dvy-akṣaṃ sahasra-akṣam āhuḥ //

Sentence: 58    
ātyayike kārye mantriṇo mantripariṣadaṃ cāhūya brūyāt //
   
ātyayike kārye mantriṇo mantri-pariṣadaṃ ca+ āhūya brūyāt //

Sentence: 59    
tatra yadbʰūyiṣṭʰā brūyuḥ kāryasiddʰikaraṃ tat kuryāt //
   
tatra yad-bʰūyiṣṭʰā brūyuḥ kārya-siddʰi-karaṃ tat kuryāt //

Sentence: 60    
kurvataś ca --
   
kurvataś ca --


Sentence: 60ab    
nāsya guhyaṃ pare vidyuś cʰidraṃ vidyāt parasya ca /
   
na+ asya guhyaṃ pare vidyuś cʰidraṃ vidyāt parasya ca /

Sentence: 60cd    
gūhet kūrmevāṅgāni yat syād vivr̥tam ātmanaḥ //
   
gūhet kūrma+ iva+ aṅgāni yat syād vivr̥tam ātmanaḥ //

Sentence: 61ab    
yatʰā hy aśrotriyaḥ śrāddʰaṃ na satāṃ bʰoktum arhati /
   
yatʰā hy aśrotriyaḥ śrāddʰaṃ na satāṃ bʰoktum arhati /

Sentence: 61cd    
evam aśrutaśāstrārtʰo na mantraṃ śrotum arhati // E
   
evam aśruta-śāstra-artʰo na mantraṃ śrotum arhati // E




Chapter: 16 
(Rules for the envoy)


Sentence: 1    
udvr̥ttamantro dūtapraṇidʰiḥ //
   
udvr̥tta-mantro dūta-praṇidʰiḥ //

Sentence: 2    
amātyasampadopeto nisr̥ṣṭārtʰaḥ //
   
amātya-sampadā+ upeto nisr̥ṣṭa-artʰaḥ //

Sentence: 3    
pādaguṇahīnaḥ parimitārtʰaḥ //
   
pāda-guṇa-hīnaḥ parimita-artʰaḥ //

Sentence: 4    
ardʰaguṇahīnaḥ śāsanaharaḥ //
   
ardʰa-guṇa-hīnaḥ śāsana-haraḥ //

Sentence: 5    
suprativihitayānavāhanapuruṣaparivāpaḥ pratiṣṭʰeta //
   
suprativihita-yāna-vāhana-puruṣa-parivāpaḥ pratiṣṭʰeta //

Sentence: 6    
śāsanam evaṃ vācyaḥ paraḥ, sa vakṣyaty evam, tasyedaṃ prativākyam, evam atisaṃdʰātavyam, ity adʰīyāno gaccʰet //
   
śāsanam evaṃ vācyaḥ paraḥ, sa vakṣyaty evam, tasya+ idaṃ prativākyam, evam atisaṃdʰātavyam, ity adʰīyāno gaccʰet //

Sentence: 7    
aṭavyantapālapurarāṣṭramukʰyaiś ca pratisaṃsargaṃ gaccʰet //
   
aṭavy-anta-pāla-pura-rāṣṭra-mukʰyaiś ca pratisaṃsargaṃ gaccʰet //

Sentence: 8    
anīkastʰānayuddʰapratigrahāpasārabʰūmīr ātmanaḥ parasya cāvekṣeta //
   
anīka-stʰāna-yuddʰa-pratigraha-apasāra-bʰūmīr ātmanaḥ parasya ca+ avekṣeta //

Sentence: 9    
durgarāṣṭrapramāṇaṃ sāravr̥ttigupticcʰidrāṇi copalabʰeta //
   
durga-rāṣṭra-pramāṇaṃ sāra-vr̥tti-guptic-cʰidrāṇi ca+ upalabʰeta //

Sentence: 10    
parādʰiṣṭʰānam anujñātaḥ praviśet //
   
para-adʰiṣṭʰānam anujñātaḥ praviśet //

Sentence: 11    
śāsanaṃ ca yatʰoktaṃ brūyāt, prāṇābādʰe 'pi dr̥ṣṭe //
   
śāsanaṃ ca yatʰā-uktaṃ brūyāt, prāṇa-ābādʰe+ api dr̥ṣṭe //

Sentence: 12    
parasya vāci vaktre dr̥ṣṭyāṃ ca prasādaṃ vākyapūjanam iṣṭaparipraśnaṃ guṇakatʰāsaṅgam āsannam āsanaṃ satkāram iṣṭeṣu smaraṇaṃ viśvāsagamanaṃ ca lakṣayet tuṣṭasya, viparītam atuṣṭasya //
   
parasya vāci vaktre dr̥ṣṭyāṃ ca prasādaṃ vākya-pūjanam iṣṭa-paripraśnaṃ guṇa-katʰā-saṅgam āsannam āsanaṃ satkāram iṣṭeṣu smaraṇaṃ viśvāsa-gamanaṃ ca lakṣayet tuṣṭasya, viparītam atuṣṭasya //

Sentence: 13    
taṃ brūyāt - "dūtamukʰā hi rājānaḥ, tvaṃ cānye ca //
   
taṃ brūyāt - "dūta-mukʰā hi rājānaḥ, tvaṃ ca+ anye ca //

Sentence: 14    
tasmād udyateṣv api śastreṣu yatʰoktaṃ vaktāro dūtāḥ //
   
tasmād udyateṣv api śastreṣu yatʰā-uktaṃ vaktāro dūtāḥ //

Sentence: 15    
teṣām antāvasāyino 'py avadʰyāḥ, kim aṅga punar brāhmaṇāḥ //
   
teṣām anta-avasāyino+ apy avadʰyāḥ, kim aṅga punar brāhmaṇāḥ //

Sentence: 16    
parasyaitad vākyam //
   
parasya+ etad vākyam //

Sentence: 17    
eṣa dūtadʰarmaḥ" iti //
   
eṣa dūta-dʰarmaḥ" iti //

Sentence: 18    
vased avisr̥ṣṭaḥ pūjayā notsiktaḥ //
   
vased avisr̥ṣṭaḥ pūjayā na+ utsiktaḥ //

Sentence: 19    
pareṣu balitvaṃ na manyeta //
   
pareṣu balitvaṃ na manyeta //

Sentence: 20    
vākyam aniṣṭaṃ saheta //
   
vākyam aniṣṭaṃ saheta //

Sentence: 21    
striyaḥ pānaṃ ca varjayet //
   
striyaḥ pānaṃ ca varjayet //

Sentence: 22    
ekaḥ śayīta //
   
ekaḥ śayīta //

Sentence: 23    
suptamattayor hi bʰāvajñānaṃ dr̥ṣṭam //
   
supta-mattayor hi bʰāva-jñānaṃ dr̥ṣṭam //

Sentence: 24    
kr̥tyapakṣopajāpam akr̥tyapakṣe gūḍʰapraṇidʰānaṃ rāgāparāgau bʰartari randʰraṃ ca prakr̥tīnāṃ tāpasavaidehakavyañjanābʰyām upalabʰeta, tayor antevāsibʰiś cikitsakapāṣaṇḍavyañjanobʰayavetanair //
   
kr̥tya-pakṣa-upajāpam akr̥tya-pakṣe gūḍʰa-praṇidʰānaṃ rāga-aparāgau bʰartari randʰraṃ ca prakr̥tīnāṃ tāpasa-vaidehaka-vyañjanābʰyām upalabʰeta, tayor antevāsibʰiś cikitsaka-pāṣaṇḍa-vyañjana-ubʰaya-vetanair //

Sentence: 25    
teṣām asambʰāṣāyāṃ yācakamattonmattasuptapralāpaiḥ puṇyastʰānadevagr̥hacitralekʰyasaṃjñābʰir cāram upalabʰeta //
   
teṣām asambʰāṣāyāṃ yācaka-matta-unmatta-supta-pralāpaiḥ puṇya-stʰāna-deva-gr̥ha-citra-lekʰya-saṃjñābʰir cāram upalabʰeta //

Sentence: 26    
upalabdʰasyopajāpam upeyāt //
   
upalabdʰasya+ upajāpam upeyāt //

Sentence: 27    
pareṇa coktaḥ svāsāṃ prakr̥tīnāṃ pramāṇaṃ nācakṣīta //
   
pareṇa ca+ uktaḥ svāsāṃ prakr̥tīnāṃ pramāṇaṃ na+ ācakṣīta //

Sentence: 28    
"sarvaṃ veda bʰavān" iti brūyāt, kāryasiddʰikaraṃ //
   
"sarvaṃ veda bʰavān" iti brūyāt, kārya-siddʰi-karaṃ //

Sentence: 29    
kāryasyāsiddʰāv uparudʰyamānas tarkayet - "kiṃ bʰartur me vyasanam āsannaṃ paśyan, svaṃ vyasanaṃ pratikartukāmaḥ, pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ samuttʰāpayitukāmaḥ, mitram ākrandaṃ vyāgʰātayitukāmaḥ, svaṃ parato vigraham antaḥkopam āṭavikaṃ pratikartukāmaḥ, saṃsiddʰaṃ me bʰartur yātrākālam abʰihantukāmaḥ, sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddānaṃ kartukāmaḥ, svasainyānāṃ vyāyāmasya deśakālāv ākāṅkṣamāṇaḥ, paribʰavapramādābʰyāṃ , saṃsargānubandʰārtʰī , mām uparuṇaddʰi" iti //
   
kāryasya+ asiddʰāv uparudʰyamānas tarkayet - "kiṃ bʰartur me vyasanam āsannaṃ paśyan, svaṃ vyasanaṃ pratikartu-kāmaḥ, pārṣṇi-grāham āsāram antaḥ-kopam āṭavikaṃ samuttʰāpayitu-kāmaḥ, mitram ākrandaṃ vyāgʰātayitu-kāmaḥ, svaṃ parato vigraham antaḥ-kopam āṭavikaṃ pratikartu-kāmaḥ, saṃsiddʰaṃ me bʰartur yātrā-kālam abʰihantu-kāmaḥ, sasya-paṇya-kupya-saṃgrahaṃ durga-karma bala-samuddānaṃ kartu-kāmaḥ, sva-sainyānāṃ vyāyāmasya deśa-kālāv ākāṅkṣamāṇaḥ, paribʰava-pramādābʰyāṃ , saṃsarga-anubandʰa-artʰī , mām uparuṇaddʰi" iti //

Sentence: 30    
jñātvā vased apasared //
   
jñātvā vased apasared //

Sentence: 31    
prayojanam iṣṭam avekṣeta //
   
prayojanam iṣṭam avekṣeta //

Sentence: 32    
śāsanam aniṣṭam uktvā bandʰavadʰabʰayād avisr̥ṣṭo 'py apagaccʰet, anyatʰā niyamyeta //
   
śāsanam aniṣṭam uktvā bandʰa-vadʰa-bʰayād avisr̥ṣṭo+ apy apagaccʰet, anyatʰā niyamyeta //


Sentence: 33ab    
preṣaṇaṃ saṃdʰipālatvaṃ pratāpo mitrasaṃgrahaḥ /
   
preṣaṇaṃ saṃdʰi-pālatvaṃ pratāpo mitra-saṃgrahaḥ /

Sentence: 33cd    
upajāpaḥ suhr̥dbʰedo gūḍʰadaṇḍātisāraṇam //
   
upajāpaḥ suhr̥d-bʰedo gūḍʰa-daṇḍa-atisāraṇam //

Sentence: 34ab    
bandʰuratnāpaharaṇaṃ cārajñānaṃ parākramaḥ /
   
bandʰu-ratna-apaharaṇaṃ cāra-jñānaṃ parākramaḥ /

Sentence: 34cd    
samādʰimokṣo dūtasya karma yogasya cāśrayaḥ //
   
samādʰi-mokṣo dūtasya karma yogasya ca+ āśrayaḥ //

Sentence: 35ab    
svadūtaiḥ kārayed etat paradūtāṃś ca rakṣayet /
   
sva-dūtaiḥ kārayed etat para-dūtāṃś ca rakṣayet /

Sentence: 35cd    
pratidūtāpasarpābʰyāṃ dr̥śyādr̥śyaiś ca rakṣibʰiḥ // E
   
pratidūta-apasarpābʰyāṃ dr̥śya-adr̥śyaiś ca rakṣibʰiḥ // E




Chapter: 17 
(Guarding against princes)


Sentence: 1    
rakṣito rājā rājyaṃ rakṣaty āsannebʰyaḥ parebʰyaś ca, pūrvaṃ dārebʰyaḥ putrebʰyaś ca //
   
rakṣito rājā rājyaṃ rakṣaty āsannebʰyaḥ parebʰyaś ca, pūrvaṃ dārebʰyaḥ putrebʰyaś ca //

Sentence: 2    
dārarakṣaṇaṃ niśāntapraṇidʰau vakṣyāmaḥ //
   
dāra-rakṣaṇaṃ niśānta-praṇidʰau vakṣyāmaḥ //

Sentence: 3    
"putrarakṣaṇaṃ tu //
   
"putra-rakṣaṇaṃ tu //

Sentence: 4    
"janmaprabʰr̥ti rājaputrān rakṣet //
   
"janma-prabʰr̥ti rāja-putrān rakṣet //

Sentence: 5    
karkaṭakasadʰarmāṇo hi janakabʰakṣā rājaputrāḥ //
   
karkaṭaka-sadʰarmāṇo hi janaka-bʰakṣā rāja-putrāḥ //

Sentence: 6    
teṣām ajātasnehe pitary upāṃśudaṇḍaḥ śreyān" iti bʰāradvājaḥ //
   
teṣām ajāta-snehe pitary upāṃśu-daṇḍaḥ śreyān" iti bʰāradvājaḥ //

Sentence: 7    
"nr̥śaṃsam aduṣṭavadʰaḥ kṣatrabījavināśaś ca" iti viśālākṣaḥ //
   
"nr̥śaṃsam aduṣṭa-vadʰaḥ kṣatra-bīja-vināśaś ca" iti viśāla-akṣaḥ //

Sentence: 8    
"tasmād ekastʰānāvarodʰaḥ śreyān" iti //
   
"tasmād eka-stʰāna-avarodʰaḥ śreyān" iti //

Sentence: 9    
ahibʰayam etad" iti pārāśarāḥ //
   
ahi-bʰayam etad" iti pārāśarāḥ //

Sentence: 10    
"kumāro hi "vikramabʰayān māṃ pitāvaruṇaddʰi" iti jñātvā tam evāṅke kuryāt //
   
"kumāro hi "vikrama-bʰayān māṃ pitā+ avaruṇaddʰi" iti jñātvā tam eva+ aṅke kuryāt //

Sentence: 11    
tasmād antapāladurge vāsaḥ śreyān" iti //
   
tasmād anta-pāla-durge vāsaḥ śreyān" iti //

Sentence: 12    
"aurabʰraṃ bʰayam etad" iti piśunaḥ //
   
"aurabʰraṃ bʰayam etad" iti piśunaḥ //

Sentence: 13    
"pratyāpatter hi tad eva kāraṇaṃ jñātvāntapālasakʰaḥ syāt //
   
"pratyāpatter hi tad eva kāraṇaṃ jñātvā+ anta-pāla-sakʰaḥ syāt //

Sentence: 14    
tasmāt svaviṣayād apakr̥ṣṭe sāmantadurge vāsaḥ śreyān" iti //
   
tasmāt sva-viṣayād apakr̥ṣṭe sāmanta-durge vāsaḥ śreyān" iti //

Sentence: 15    
"vatsastʰānam etad" iti kauṇapadantaḥ //
   
"vatsa-stʰānam etad" iti kauṇapadantaḥ //

Sentence: 16    
"vatseneva hi dʰenuṃ pitaram asya sāmanto duhyāt //
   
"vatsena+ iva hi dʰenuṃ pitaram asya sāmanto duhyāt //

Sentence: 17    
tasmān mātr̥bandʰuṣu vāsaḥ śreyān" iti //
   
tasmān mātr̥-bandʰuṣu vāsaḥ śreyān" iti //

Sentence: 18    
"dʰvajastʰānam etad" iti vātavyādʰiḥ //
   
"dʰvaja-stʰānam etad" iti vāta-vyādʰiḥ //

Sentence: 19    
"tena hi dʰvajenāditikauśikavad asya mātr̥bāndʰavā bʰikṣeran //
   
"tena hi dʰvajena+ aditi-kauśikavad asya mātr̥-bāndʰavā bʰikṣeran //

Sentence: 20    
tasmād grāmya sukʰeṣv enam avasr̥jet //
   
tasmād grāmya sukʰeṣv enam avasr̥jet //

Sentence: 21    
sukʰoparuddʰā hi putrāḥ pitaraṃ nābʰidruhyanti" iti //
   
sukʰa-uparuddʰā hi putrāḥ pitaraṃ na+ abʰidruhyanti" iti //

Sentence: 22    
jīvanmaraṇam etad iti kauṭilyaḥ //
   
jīvan-maraṇam etad iti kauṭilyaḥ //

Sentence: 23    
kāṣṭʰam iva gʰuṇajagdʰaṃ rājakulam avinītaputram abʰiyuktamātraṃ bʰajyeta //
   
kāṣṭʰam iva gʰuṇa-jagdʰaṃ rāja-kulam avinīta-putram abʰiyukta-mātraṃ bʰajyeta //

Sentence: 24    
tasmād r̥tumatyāṃ mahiṣyām r̥tvijaś carum aindrābārhaspatyaṃ nirvapeyuḥ //
   
tasmād r̥tumatyāṃ mahiṣyām r̥tvijaś carum aindrābārhaspatyaṃ nirvapeyuḥ //

Sentence: 25    
āpannasattvāyāḥ kaumārabʰr̥tyo garbʰabʰarmaṇi prasave ca viyateta //
   
āpanna-sattvāyāḥ kaumāra-bʰr̥tyo garbʰa-bʰarmaṇi prasave ca viyateta //

Sentence: 26    
prajātāyāḥ putrasaṃskāraṃ purohitaḥ kuryāt //
   
prajātāyāḥ putra-saṃskāraṃ purohitaḥ kuryāt //

Sentence: 27    
samartʰaṃ tadvido vinayeyuḥ //
   
samartʰaṃ tadvido vinayeyuḥ //

Sentence: 28    
"sattriṇām ekaś cainaṃ mr̥gayādyūtamadyastrībʰiḥ pralobʰayet "pitari vikramya rājyaṃ gr̥hāṇa" iti //
   
"sattriṇām ekaś ca+ enaṃ mr̥gayā-dyūta-madya-strībʰiḥ pralobʰayet "pitari vikramya rājyaṃ gr̥hāṇa" iti //

Sentence: 29    
tam anyaḥ sattrī pratiṣedʰayet" ity āmbʰīyāḥ //
   
tam anyaḥ sattrī pratiṣedʰayet" ity āmbʰīyāḥ //

Sentence: 30    
mahādoṣam abuddʰabodʰanam it kauṭilyaḥ //
   
mahā-doṣam abuddʰa-bodʰanam it kauṭilyaḥ //

Sentence: 31    
navaṃ hi dravyaṃ yena yenārtʰajātenopadihyate tat tad ācūṣati //
   
navaṃ hi dravyaṃ yena yena+ artʰa-jātena+ upadihyate tat tad ācūṣati //

Sentence: 32    
evam ayaṃ navabuddʰir yad yad ucyate tat tac cʰāstropadeśam ivābʰijānāti //
   
evam ayaṃ nava-buddʰir yad yad ucyate tat tat-śāstra-upadeśam iva+ abʰijānāti //

Sentence: 33    
tasmād dʰarmyam artʰyaṃ cāsyopadiśen nādʰarmyam anartʰyaṃ ca //
   
tasmād dʰarmyam artʰyaṃ ca+ asya+ upadiśen na+ adʰarmyam anartʰyaṃ ca //

Sentence: 34    
sattriṇas tv enaṃ "tava smaḥ" iti vadantaḥ pālayeyuḥ //
   
sattriṇas tv enaṃ "tava smaḥ" iti vadantaḥ pālayeyuḥ //

Sentence: 35    
yauvanotsekāt parastrīṣu manaḥ kurvāṇam āryāvyañjanābʰiḥ strībʰir amedʰyābʰiḥ śūnyāgāreṣu rātrāv udvejayeyuḥ //
   
yauvana-utsekāt para-strīṣu manaḥ kurvāṇam āryā-vyañjanābʰiḥ strībʰir amedʰyābʰiḥ śūnya-āgāreṣu rātrāv udvejayeyuḥ //

Sentence: 36    
madyakāmaṃ yogapānenodvejayeyuḥ //
   
madya-kāmaṃ yoga-pānena+ udvejayeyuḥ //

Sentence: 37    
dyūtakāmaṃ kāpaṭikair udvejayeyuḥ //
   
dyūta-kāmaṃ kāpaṭikair udvejayeyuḥ //

Sentence: 38    
mr̥gayākāmaṃ pratirodʰakavyañjanais trāsayeyuḥ //
   
mr̥gayā-kāmaṃ pratirodʰaka-vyañjanais trāsayeyuḥ //

Sentence: 39    
pitari vikramabuddʰiṃ "tatʰā" ity anupraviśya bʰedayeyuḥ - "aprārtʰanīyo rājā, vipanne gʰātaḥ, sampanne narakapātaḥ, saṃkrośaḥ, prajābʰir ekaloṣṭavadʰaś ca" iti //
   
pitari vikrama-buddʰiṃ "tatʰā" ity anupraviśya bʰedayeyuḥ - "aprārtʰanīyo rājā, vipanne gʰātaḥ, sampanne naraka-pātaḥ, saṃkrośaḥ, prajābʰir eka-loṣṭa-vadʰaś ca" iti //

Sentence: 40    
virāgaṃ vedayeyuḥ //
   
virāgaṃ vedayeyuḥ //

Sentence: 41    
priyam ekaputraṃ badʰnīyāt //
   
priyam eka-putraṃ badʰnīyāt //

Sentence: 42    
bahuputraḥ pratyantam anyaviṣayaṃ preṣayed yatra garbʰaḥ paṇyaṃ ḍimbo na bʰavet //
   
bahu-putraḥ pratyantam anya-viṣayaṃ preṣayed yatra garbʰaḥ paṇyaṃ ḍimbo na bʰavet //

Sentence: 43    
ātmasampannaṃ saināpatye yauvarājye stʰāpayet //
   
ātma-sampannaṃ saināpatye yauvarājye stʰāpayet //

Sentence: 44    
buddʰimānāhāryabuddʰir durbuddʰir iti putraviśeṣāḥ //
   
buddʰimān-āhārya-buddʰir durbuddʰir iti putra-viśeṣāḥ //

Sentence: 45    
śiṣyamāṇo dʰarmārtʰāv upalabʰate cānutiṣṭʰati ca buddʰimān //
   
śiṣyamāṇo dʰarma-artʰāv upalabʰate ca+ anutiṣṭʰati ca buddʰimān //

Sentence: 46    
upalabʰamāno nānutiṣṭʰaty āhāryabuddʰiḥ //
   
upalabʰamāno na+ anutiṣṭʰaty āhārya-buddʰiḥ //

Sentence: 47    
apāyanityo dʰarmārtʰadveṣī ceti durbuddʰiḥ //
   
apāya-nityo dʰarma-artʰa-dveṣī ca+ iti durbuddʰiḥ //

Sentence: 48    
sa yady ekaputraḥ putrotpattāv asya prayateta //
   
sa yady eka-putraḥ putra-utpattāv asya prayateta //

Sentence: 49    
putrikāputrān utpādayed //
   
putrikā-putrān utpādayed //

Sentence: 50    
vr̥ddʰas tu vyādʰito rājā mātr̥bandʰukulyaguṇavatsāmantānām anyatamena kṣetre bījam utpādayet //
   
vr̥ddʰas tu vyādʰito rājā mātr̥-bandʰu-kulya-guṇavat-sāmantānām anyatamena kṣetre bījam utpādayet //

Sentence: 51    
na caikaputram avinītaṃ rājye stʰāpayet //
   
na ca+ eka-putram avinītaṃ rājye stʰāpayet //


Sentence: 52ab    
bahūnām ekasamrodʰaḥ pitā putrahito bʰavet /
   
bahūnām eka-samrodʰaḥ pitā putra-hito bʰavet /

Sentence: 52cd    
anyatrāpada aiśvaryaṃ jyeṣṭʰabʰāgi tu pūjyate //
   
anyatra+ āpada aiśvaryaṃ jyeṣṭʰa-bʰāgi tu pūjyate //

Sentence: 53ab    
kulasya bʰaved rājyaṃ kulasaṃgʰo hi durjayaḥ /
   
kulasya bʰaved rājyaṃ kula-saṃgʰo hi durjayaḥ /

Sentence: 53cd    
arājavyasanābādʰaḥ śaśvad āvasati kṣitim // E
   
arāja-vyasana-ābādʰaḥ śaśvad āvasati kṣitim // E




Chapter: 18 
(Behaviour towards a prince in disfavour)
(The conduct of a prince in disfavour)


Sentence: 1    
vinīto rājaputraḥ kr̥ccʰravr̥ttir asadr̥śe karmaṇi niyuktaḥ pitaram anuvarteta, anyatra prāṇābādʰakaprakr̥tikopakapātakebʰyaḥ //
   
vinīto rāja-putraḥ kr̥ccʰra-vr̥ttir asadr̥śe karmaṇi niyuktaḥ pitaram anuvarteta, anyatra prāṇa-ābādʰaka-prakr̥ti-kopaka-pātakebʰyaḥ //

Sentence: 2    
puṇye karmaṇi niyuktaḥ puruṣam adʰiṣṭʰātāraṃ yācet //
   
puṇye karmaṇi niyuktaḥ puruṣam adʰiṣṭʰātāraṃ yācet //

Sentence: 3    
puruṣādʰiṣṭʰitaś ca saviśeṣam ādeśam anutiṣṭʰet //
   
puruṣa-adʰiṣṭʰitaś ca saviśeṣam ādeśam anutiṣṭʰet //

Sentence: 4    
abʰirūpaṃ ca karmapʰalam aupāyanikaṃ ca lābʰaṃ pitur upanāyayet //
   
abʰirūpaṃ ca karma-pʰalam aupāyanikaṃ ca lābʰaṃ pitur upanāyayet //

Sentence: 5    
tatʰāpy atuṣyantam anyasmin putre dāreṣu snihyantam araṇyāyāpr̥ccʰeta //
   
tatʰā+ apy atuṣyantam anyasmin putre dāreṣu snihyantam araṇyāya+ āpr̥ccʰeta //

Sentence: 6    
bandʰavadʰabʰayād yaḥ sāmanto nyāyavr̥ttir dʰārmikaḥ satyavāgavisaṃvādakaḥ pratigrahītā mānayitā cābʰipannānāṃ tam āśrayeta //
   
bandʰa-vadʰa-bʰayād yaḥ sāmanto nyāya-vr̥ttir dʰārmikaḥ satya-vāg-avisaṃvādakaḥ pratigrahītā mānayitā ca+ abʰipannānāṃ tam āśrayeta //

Sentence: 7    
tatrastʰaḥ kośadaṇḍasampannaḥ pravīrapuruṣakanyāsambandʰam aṭavīsambandʰaṃ kr̥tyapakṣopagrahaṃ ca kuryāt //
   
tatrastʰaḥ kośa-daṇḍa-sampannaḥ pravīra-puruṣa-kanyā-sambandʰam aṭavī-sambandʰaṃ kr̥tya-pakṣa-upagrahaṃ ca kuryāt //

Sentence: 8    
ekacaraḥ suvarṇapākamaṇirāgahemarūpyapaṇyākarakarmāntān ājīvet //
   
eka-caraḥ suvarṇa-pāka-maṇi-rāga-hema-rūpya-paṇya-ākara-karma-antān ājīvet //

Sentence: 9    
pāṣaṇḍasaṃgʰadravyam aśrotriyopabʰogyaṃ devadravyam āḍʰyavidʰavādravyaṃ gūḍʰam anupraviśya sārtʰayānapātrāṇi ca madanarasayogenātisaṃdʰāyāpaharet //
   
pāṣaṇḍa-saṃgʰa-dravyam aśrotriya-upabʰogyaṃ deva-dravyam āḍʰya-vidʰavā-dravyaṃ gūḍʰam anupraviśya sārtʰa-yāna-pātrāṇi ca madana-rasa-yogena+ atisaṃdʰāya+ apaharet //

Sentence: 10    
pāragrāmikaṃ yogam ātiṣṭʰet //
   
pāragrāmikaṃ yogam ātiṣṭʰet //

Sentence: 11    
mātuḥ parijanopagraheṇa ceṣṭeta //
   
mātuḥ parijana-upagraheṇa ceṣṭeta //

Sentence: 12    
kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍaccʰadmabʰir naṣṭarūpas tadvyañjanasakʰaścʰidreṣu praviśya rājñaḥ śastrarasābʰyāṃ prahr̥tya brūyāt - "aham asau kumāraḥ, sahabʰogyam idaṃ rājyam, eko nārhati bʰoktum, ye kāmayante māṃ bʰartuṃ tān ahaṃ dviguṇena bʰaktavetanenopastʰāsyāmi" iti // ity aparuddʰavr̥ttam /
   
kāru-śilpi-kuśīlava-cikitsaka-vāg-jīvana-pāṣaṇḍac-cʰadmabʰir naṣṭa-rūpas tad-vyañjana-sakʰaś-cʰidreṣu praviśya rājñaḥ śastra-rasābʰyāṃ prahr̥tya brūyāt - "aham asau kumāraḥ, saha-bʰogyam idaṃ rājyam, eko na+ arhati bʰoktum, ye kāmayante māṃ bʰartuṃ tān ahaṃ dviguṇena bʰakta-vetanena+ upastʰāsyāmi" iti // ity aparuddʰa-vr̥ttam /

Sentence: 13    
aparuddʰaṃ tu mukʰyaputrāpasarpāḥ pratipādyānayeyuḥ, mātā pratigr̥hītā //
   
aparuddʰaṃ tu mukʰya-putra-apasarpāḥ pratipādya+ ānayeyuḥ, mātā pratigr̥hītā //

Sentence: 14    
tyaktaṃ gūḍʰapuruṣāḥ śastrarasābʰyāṃ hanyuḥ //
   
tyaktaṃ gūḍʰa-puruṣāḥ śastra-rasābʰyāṃ hanyuḥ //

Sentence: 15    
atyaktaṃ tulyaśīlābʰiḥ strībʰiḥ pānena mr̥gayayā prasañjayitvā rātrāv upagr̥hyānayeyuḥ //
   
atyaktaṃ tulya-śīlābʰiḥ strībʰiḥ pānena mr̥gayayā prasañjayitvā rātrāv upagr̥hya+ ānayeyuḥ //


Sentence: 16ab    
upastʰitaṃ ca rājyena madūrdʰvam iti sāntvayet /
   
upastʰitaṃ ca rājyena mad-ūrdʰvam iti sāntvayet /

Sentence: 16cd    
ekastʰam atʰa samrundʰyāt putravāṃs tu pravāsayet // E
   
ekastʰam atʰa samrundʰyāt putravāṃs tu pravāsayet // E




Chapter: 19 
(Rules for the king)


Sentence: 1    
rājānam uttʰitam anūttiṣṭʰante bʰr̥tyāḥ //
   
rājānam uttʰitam anūttiṣṭʰante bʰr̥tyāḥ //

Sentence: 2    
pramādyantam anupramādyanti //
   
pramādyantam anupramādyanti //

Sentence: 3    
karmāṇi cāsya bʰakṣayanti //
   
karmāṇi ca+ asya bʰakṣayanti //

Sentence: 4    
dviṣadbʰiś cātisaṃdʰīyate /
   
dviṣadbʰiś ca+ atisaṃdʰīyate /

Sentence: 5    
tasmād uttʰānam ātmanaḥ kurvīta //
   
tasmād uttʰānam ātmanaḥ kurvīta //

Sentence: 6    
nālikābʰir ahar aṣṭadʰā rātriṃ ca vibʰajet, cʰāyāpramāṇena //
   
nālikābʰir ahar aṣṭadʰā rātriṃ ca vibʰajet, cʰāyā-pramāṇena //

Sentence: 7    
tripauruṣī pauruṣī caturaṅgulā naṣṭaccʰāyo madʰyāhneti catvāraḥ pūrve divasasyāṣṭabʰāgāḥ //
   
tripauruṣī pauruṣī catur-aṅgulā naṣṭac-cʰāyo madʰya-ahna+ iti catvāraḥ pūrve divasasya+ aṣṭa-bʰāgāḥ //

Sentence: 8    
taiḥ paścimā vyākʰyātāḥ //
   
taiḥ paścimā vyākʰyātāḥ //

Sentence: 9    
tatra pūrve divasasyāṣṭabʰāge rakṣāvidʰānam āyavyayau ca śr̥ṇuyāt //
   
tatra pūrve divasasya+ aṣṭa-bʰāge rakṣā-vidʰānam āya-vyayau ca śr̥ṇuyāt //

Sentence: 10    
dvitīye paurajānapadānāṃ kāryāṇi paśyet //
   
dvitīye paura-jānapadānāṃ kāryāṇi paśyet //

Sentence: 11    
tr̥tīye snānabʰojanaṃ seveta, svādʰyāyaṃ ca kurvīta //
   
tr̥tīye snāna-bʰojanaṃ seveta, svādʰyāyaṃ ca kurvīta //

Sentence: 12    
caturtʰe hiraṇyapratigraham adʰyakṣāṃś ca kurvīta //
   
caturtʰe hiraṇya-pratigraham adʰyakṣāṃś ca kurvīta //

Sentence: 13    
pañcame mantripariṣadā pattrasampreṣaṇena mantrayeta, cāraguhyabodʰanīyāni ca budʰyeta //
   
pañcame mantri-pariṣadā pattra-sampreṣaṇena mantrayeta, cāra-guhya-bodʰanīyāni ca budʰyeta //

Sentence: 14    
ṣaṣṭʰe svairavihāraṃ mantraṃ seveta //
   
ṣaṣṭʰe svaira-vihāraṃ mantraṃ seveta //

Sentence: 15    
saptame hastyaśvaratʰāyudʰīyān paśyet //
   
saptame hasty-aśva-ratʰa-āyudʰīyān paśyet //

Sentence: 16    
aṣṭame senāpatisakʰo vikramaṃ cintayet //
   
aṣṭame senā-pati-sakʰo vikramaṃ cintayet //

Sentence: 17    
pratiṣṭʰite 'hani saṃdʰyām upāsīta //
   
pratiṣṭʰite+ ahani saṃdʰyām upāsīta //

Sentence: 18    
pratʰame rātribʰāge gūḍʰapuruṣān paśyet //
   
pratʰame rātri-bʰāge gūḍʰa-puruṣān paśyet //

Sentence: 19    
dvitīye snānabʰojanaṃ kurvīta, svādʰyāyaṃ ca //
   
dvitīye snāna-bʰojanaṃ kurvīta, svādʰyāyaṃ ca //

Sentence: 20    
tr̥tīye tūryagʰoṣeṇa saṃviṣṭaś caturtʰapañcamau śayīta //
   
tr̥tīye tūrya-gʰoṣeṇa saṃviṣṭaś caturtʰa-pañcamau śayīta //

Sentence: 21    
ṣaṣṭʰe tūryagʰoṣeṇa pratibuddʰaḥ śāstram itikartavyatāṃ ca cintayet //
   
ṣaṣṭʰe tūrya-gʰoṣeṇa pratibuddʰaḥ śāstram itikartavyatāṃ ca cintayet //

Sentence: 22    
saptame mantram adʰyāsīta, gūḍʰapuruṣāṃś ca preṣayet //
   
saptame mantram adʰyāsīta, gūḍʰa-puruṣāṃś ca preṣayet //

Sentence: 23    
aṣṭame r̥tvigācāryapurohitasvastyayanāni pratigr̥hṇīyāt, cikitsakamāhānasikamauhūrtikāṃś ca paśyet //
   
aṣṭame r̥tvig-ācārya-purohita-svastyayanāni pratigr̥hṇīyāt, cikitsaka-māhānasika-mauhūrtikāṃś ca paśyet //

Sentence: 24    
savastāṃ dʰenuṃ vr̥ṣabʰaṃ ca pradakṣiṇīkr̥tyopastʰānaṃ gaccʰet //
   
savastāṃ dʰenuṃ vr̥ṣabʰaṃ ca pradakṣiṇī-kr̥tya+ upastʰānaṃ gaccʰet //

Sentence: 25    
ātmabalānukūlyena niśāharbʰāgān pravibʰajya kāryāṇi seveta //
   
ātma-bala-ānukūlyena niśā-ahar-bʰāgān pravibʰajya kāryāṇi seveta //

Sentence: 26    
upastʰānagataḥ kāryārtʰinām advārāsaṅgaṃ kārayet //
   
upastʰāna-gataḥ kārya-artʰinām advāra-āsaṅgaṃ kārayet //

Sentence: 27    
durdarśo hi rājā kāryākāryaviparyāsam āsannaiḥ kāryate //
   
durdarśo hi rājā kārya-akārya-viparyāsam āsannaiḥ kāryate //

Sentence: 28    
tena prakr̥tikopam arivaśaṃ gaccʰet //
   
tena prakr̥ti-kopam ari-vaśaṃ gaccʰet //

Sentence: 29    
tasmād devatāśramapāṣaṇḍaśrotriyapaśupuṇyastʰānānāṃ bālavr̥ddʰavyādʰitavyasanyanātʰānāṃ strīṇāṃ ca krameṇa kāryāṇi paśyet, kāryagauravād ātyayikavaśena //
   
tasmād devatā-āśrama-pāṣaṇḍa-śrotriya-paśu-puṇya-stʰānānāṃ bāla-vr̥ddʰa-vyādʰita-vyasany-anātʰānāṃ strīṇāṃ ca krameṇa kāryāṇi paśyet, kārya-gauravād ātyayika-vaśena //


Sentence: 30ab    
sarvam ātyayikaṃ kāryaṃ śr̥ṇuyān nātipātayet /[ś]
   
sarvam ātyayikaṃ kāryaṃ śr̥ṇuyān na+ atipātayet /[ś]

Sentence: 30cd    
kr̥ccʰrasādʰyam atikrāntam asādʰyaṃ vāpi jāyate //[ś]
   
kr̥ccʰra-sādʰyam atikrāntam asādʰyaṃ vā+ api jāyate //[ś]

Sentence: 31ab    
agnyagāragataḥ kāryaṃ paśyed vaidyatapasvinām /[ś]
   
agny-agāra-gataḥ kāryaṃ paśyed vaidya-tapasvinām /[ś]

Sentence: 31cd    
purohitācāryasakʰaḥ pratyuttʰāyābʰivādya ca //[ś]
   
purohita-ācārya-sakʰaḥ pratyuttʰāya+ abʰivādya ca //[ś]

Sentence: 32ab    
tapasvināṃ tu kāryāṇi traividyaiḥ saha kārayet /[ś]
   
tapasvināṃ tu kāryāṇi traividyaiḥ saha kārayet /[ś]

Sentence: 32cd    
māyāyogavidāṃ caiva na svayaṃ kopakāraṇāt //[ś]
   
māyā-yogavidāṃ caiva na svayaṃ kopa-kāraṇāt //[ś]

Sentence: 33ab    
rājño hi vratam uttʰānaṃ yajñaḥ kāryānuśāsanam /[ś]
   
rājño hi vratam uttʰānaṃ yajñaḥ kārya-anuśāsanam /[ś]

Sentence: 33cd    
dakṣiṇā vr̥ttisāmyaṃ tu dīkṣā tasyābʰiṣecanam //[ś]
   
dakṣiṇā vr̥tti-sāmyaṃ tu dīkṣā tasya+ abʰiṣecanam //[ś]

Sentence: 34ab    
prajāsukʰe sukʰaṃ rājñaḥ prajānāṃ ca hite hitam /[ś]
   
prajā-sukʰe sukʰaṃ rājñaḥ prajānāṃ ca hite hitam /[ś]

Sentence: 34cd    
nātmapriyaṃ hitaṃ rājñaḥ prajānāṃ tu priyaṃ hitam //[ś]
   
na+ ātma-priyaṃ hitaṃ rājñaḥ prajānāṃ tu priyaṃ hitam //[ś]

Sentence: 35ab    
tasmān nityottʰito rājā kuryād artʰānuśāsanam /
   
tasmān nitya-uttʰito rājā kuryād artʰa-anuśāsanam /

Sentence: 35cd    
artʰasya mūlam uttʰānam anartʰasya viparyayaḥ //[ś]
   
artʰasya mūlam uttʰānam anartʰasya viparyayaḥ //[ś]

Sentence: 36ab    
anuttʰāne dʰruvo nāśaḥ prāptasyānāgatasya ca /[ś]
   
anuttʰāne dʰruvo nāśaḥ prāptasya+ anāgatasya ca /[ś]

Sentence: 36cd    
prāpyate pʰalam uttʰānāl labʰate cārtʰasampadam //[ś]
   
prāpyate pʰalam uttʰānāl labʰate ca+ artʰasampadam //[ś]



Chapter: 20 
(Regulations for the royal residence)


Sentence: 1    
vāstukapraśaste deśe saprākāraparikʰādvāram anekakakṣyāparigatam antaḥpuraṃ kārayet //
   
vāstuka-praśaste deśe saprākāra-parikʰā-dvāram aneka-kakṣyā-parigatam antaḥpuraṃ kārayet //

Sentence: 2    
kośagr̥havidʰānena madʰye vāsagr̥ham, gūḍʰabʰittisaṃcāraṃ mohanagr̥haṃ tanmadʰye vāsagr̥ham, bʰūmigr̥haṃ vāsannacaityakāṣṭʰadevatāpidʰānadvāram anekasuruṅgāsaṃcāraṃ tasyopari prāsādaṃ gūḍʰabʰittisopānaṃ suṣirastambʰapraveśāpasāraṃ vāsagr̥haṃ yantrabaddʰatalāvapātaṃ kārayet, āpatpratīkārārtʰam āpadi //
   
kośagr̥ha-vidʰānena madʰye vāsa-gr̥ham, gūḍʰa-bʰitti-saṃcāraṃ mohana-gr̥haṃ tan-madʰye vāsa-gr̥ham, bʰūmi-gr̥haṃ vā+ āsanna-caitya-kāṣṭʰa-devatā-apidʰāna-dvāram aneka-suruṅgā-saṃcāraṃ tasya+ upari prāsādaṃ gūḍʰa-bʰitti-sopānaṃ suṣira-stambʰa-praveśa-apasāraṃ vāsa-gr̥haṃ yantra-baddʰa-tala-avapātaṃ kārayet, āpat-pratīkāra-artʰam āpadi //

Sentence: 3    
ato 'nyatʰā vikalpayet, sahādʰyāyibʰayāt //
   
ato+ anyatʰā vikalpayet, saha-adʰyāyi-bʰayāt //

Sentence: 4    
mānuṣeṇāgninā trir apasavyaṃ parigatam antaḥpuram agnir anyo na dahati, na cātrānyo 'gnir jvalati, vaidyutena bʰasmanā mr̥tsamyuktena karakavāriṇāvaliptaṃ ca //
   
mānuṣeṇa+ agninā trir apasavyaṃ parigatam antaḥpuram agnir anyo na dahati, na ca+ atra+ anyo+ agnir jvalati, vaidyutena bʰasmanā mr̥t-samyuktena karaka-vāriṇā+ avaliptaṃ ca //

Sentence: 5    
jīvantīśvetāmuṣkakapuṣpavandākābʰir akṣīve jātasyāśvattʰasya pratānena guptaṃ sarpā viṣāṇi na prabʰavanti //
   
jīvantī-śvetā-muṣkaka-puṣpa-vandākābʰir akṣīve jātasya+ aśvattʰasya pratānena guptaṃ sarpā viṣāṇi na prabʰavanti //

Sentence: 6    
mayūranakulapr̥ṣatotsargaḥ sarpān bʰakṣayati //
   
mayūra-nakula-pr̥ṣata-utsargaḥ sarpān bʰakṣayati //

Sentence: 7    
śukaḥ sārikā bʰr̥ṅgarājo sarpaviṣaśaṅkāyāṃ krośati //
   
śukaḥ sārikā bʰr̥ṅga-rājo sarpa-viṣa-śaṅkāyāṃ krośati //

Sentence: 8    
krauñco viṣābʰyāśe mādyati, glāyati jīvaṃjīvakaḥ, mriyate mattakokilaḥ, cakorasyākṣiṇī virajyete //
   
krauñco viṣa-abʰyāśe mādyati, glāyati jīvaṃ-jīvakaḥ, mriyate matta-kokilaḥ, cakorasya+ akṣiṇī virajyete //

Sentence: 9    
ity evam agniviṣasarpebʰyaḥ pratikurvīta //
   
ity evam agni-viṣa-sarpebʰyaḥ pratikurvīta //

Sentence: 10    
pr̥ṣṭʰataḥ kakṣyāvibʰāge strīniveśo garbʰavyādʰisaṃstʰā vr̥kṣodakastʰānaṃ ca //
   
pr̥ṣṭʰataḥ kakṣyā-vibʰāge strī-niveśo garbʰa-vyādʰi-saṃstʰā vr̥kṣa-udaka-stʰānaṃ ca //

Sentence: 11    
bahiḥ kanyākumārapuram //
   
bahiḥ kanyā-kumāra-puram //

Sentence: 12    
purastād alaṅkārabʰūmir mantrabʰūmir upastʰānaṃ kumārādʰyakṣastʰānaṃ ca //
   
purastād alaṅkāra-bʰūmir mantra-bʰūmir upastʰānaṃ kumāra-adʰyakṣa-stʰānaṃ ca //

Sentence: 13    
kakṣyāntareṣv antarvaṃśikasainyaṃ tiṣṭʰet //
   
kakṣya-antareṣv antarvaṃśika-sainyaṃ tiṣṭʰet //

Sentence: 14    
antargr̥hagataḥ stʰavirastrīpariśuddʰāṃ devīṃ paśyet //
   
antar-gr̥ha-gataḥ stʰavira-strī-pariśuddʰāṃ devīṃ paśyet //

Sentence: 15    
devīgr̥he līno hi bʰrātā bʰadrasenaṃ jagʰāna, mātuḥ śayyāntargataś ca putraḥ kārūṣam //
   
devī-gr̥he līno hi bʰrātā bʰadrasenaṃ jagʰāna, mātuḥ śayyā-antargataś ca putraḥ kārūṣam //

Sentence: 16    
lājān madʰuneti viṣeṇa paryasya devī kāśirājam, viṣadigdʰena nūpreṇa vairantyam, mekʰalāmaṇinā sauvīram, jālūtʰam ādarśena, veṇyāṃ gūḍʰaṃ śastraṃ kr̥tvā devī vidūratʰaṃ jagʰāna //
   
lājān madʰunā+ iti viṣeṇa paryasya devī kāśi-rājam, viṣa-digdʰena nūpreṇa vairantyam, mekʰalā-maṇinā sauvīram, jālūtʰam ādarśena, veṇyāṃ gūḍʰaṃ śastraṃ kr̥tvā devī vidūratʰaṃ jagʰāna //

Sentence: 17    
tasmād etāny āspadāni pariharet //
   
tasmād etāny āspadāni pariharet //

Sentence: 18    
muṇḍajaṭilakuhakapratisaṃsargaṃ bāhyābʰiś ca dāsībʰiḥ pratiṣedʰayet //
   
muṇḍa-jaṭila-kuhaka-pratisaṃsargaṃ bāhyābʰiś ca dāsībʰiḥ pratiṣedʰayet //

Sentence: 19    
na caināḥ kulyāḥ paśyeyuḥ, anyatra garbʰavyādʰisaṃstʰābʰyaḥ //
   
na ca+ enāḥ kulyāḥ paśyeyuḥ, anyatra garbʰa-vyādʰi-saṃstʰābʰyaḥ //

Sentence: 20    
rūpājīvāḥ snānapragʰarṣaśuddʰaśarīrāḥ parivartitavastrālaṃkārāḥ paśyeyuḥ //
   
rūpa-ājīvāḥ snāna-pragʰarṣa-śuddʰa-śarīrāḥ parivartita-vastra-alaṃkārāḥ paśyeyuḥ //

Sentence: 21    
aśītikāḥ puruṣāḥ pañcāśatkāḥ striyo mātāpitr̥vyañjanāḥ stʰaviravarṣadʰarābʰyāgārikāś cāvarodʰānāṃ śaucāśaucaṃ vidyuḥ, stʰāpayeyuś ca svāmihite, //
   
aśītikāḥ puruṣāḥ pañcāśatkāḥ striyo mātā-pitr̥-vyañjanāḥ stʰavira-varṣadʰara-abʰyāgārikāś ca+ avarodʰānāṃ śauca-āśaucaṃ vidyuḥ, stʰāpayeyuś ca svāmi-hite, //


Sentence: 22ab    
svabʰūmau ca vaset sarvaḥ parabʰūmau na saṃcaret /[ś]
   
sva-bʰūmau ca vaset sarvaḥ para-bʰūmau na saṃcaret /[ś]

Sentence: 22cd    
na ca bāhyena saṃsargaṃ kaścid ābʰyantaro vrajet //[ś]
   
na ca bāhyena saṃsargaṃ kaścid ābʰyantaro vrajet //[ś]

Sentence: 23ab    
sarvaṃ cāvekṣitaṃ dravyaṃ nibaddʰāgamanirgamam /[ś]
   
sarvaṃ ca+ avekṣitaṃ dravyaṃ nibaddʰa-āgama-nirgamam /[ś]

Sentence: 23cd    
nirgaccʰed abʰigaccʰed mudrāsaṃkrāntabʰūmikam //[ś] E
   
nirgaccʰed abʰigaccʰed mudrā-saṃkrānta-bʰūmikam //[ś] E




Chapter: 21 
(Concerning the protection of (the king's) own person)


Sentence: 1    
śayanād uttʰitaḥ strīgaṇair dʰanvibʰiḥ parigr̥hyate, dvitīyasyāṃ kakṣyāyāṃ kañcukoṣṇīṣibʰir varṣadʰarābʰyāgārikaiḥ, tr̥tīyasyāṃ kubjavāmanakirātaiḥ, caturtʰyāṃ mantribʰiḥ sambandʰibʰir dauvārikaiś ca prāsapāṇibʰiḥ //
   
śayanād uttʰitaḥ strī-gaṇair dʰanvibʰiḥ parigr̥hyate, dvitīyasyāṃ kakṣyāyāṃ kañcuka-uṣṇīṣibʰir varṣa-dʰara-abʰyāgārikaiḥ, tr̥tīyasyāṃ kubja-vāmana-kirātaiḥ, caturtʰyāṃ mantribʰiḥ sambandʰibʰir dauvārikaiś ca prāsa-pāṇibʰiḥ //

Sentence: 2    
pitr̥paitāmahaṃ sambandʰānubaddʰaṃ śikṣitam anuraktaṃ kr̥takarmāṇaṃ ca janam āsannaṃ kurvīta, nānyatodeśīyam akr̥tārtʰamānaṃ svadeśīyaṃ vāpy apakr̥tyopagr̥hītam //
   
pitr̥-paitāmahaṃ sambandʰa-anubaddʰaṃ śikṣitam anuraktaṃ kr̥ta-karmāṇaṃ ca janam āsannaṃ kurvīta, na+ anyato-deśīyam akr̥ta-artʰa-mānaṃ sva-deśīyaṃ vā+ apy apakr̥tya+ upagr̥hītam //

Sentence: 3    
antarvaṃśikasainyaṃ rājānam antaḥpuraṃ ca rakṣet //
   
antar-vaṃśika-sainyaṃ rājānam antaḥpuraṃ ca rakṣet //

Sentence: 4    
gupte deśe māhānasikaḥ sarvam āsvādabāhulyena karma kārayet //
   
gupte deśe māhānasikaḥ sarvam āsvāda-bāhulyena karma kārayet //

Sentence: 5    
tad rajā tatʰaiva pratibʰuñjīta pūrvam agnaye vayobʰyaś ca baliṃ kr̥tvā //
   
tad rajā tatʰaiva pratibʰuñjīta pūrvam agnaye vayobʰyaś ca baliṃ kr̥tvā //

Sentence: 6    
agner jvālādʰūmanīlatā śabdaspʰoṭanaṃ ca viṣayuktasya, vayasāṃ vipattiś ca //
   
agner jvālā-dʰūma-nīlatā śabda-spʰoṭanaṃ ca viṣa-yuktasya, vayasāṃ vipattiś ca //

Sentence: 7a    
annasya ūṣmā mayūragrīvābʰaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ sa-udakatvam aklinnatvaṃ ca -
   
annasya ūṣmā mayūra-grīva-ābʰaḥ śaityam āśu kliṣṭasya+ iva vaivarṇyaṃ sa-udakatvam aklinnatvaṃ ca -

Sentence: 7b    
vyañjanānām āśu śuṣkatvaṃ ca kvātʰadʰyāmapʰenapaṭalaviccʰinnabʰāvo gandʰasparśarasavadʰaś ca -
   
vyañjanānām āśu śuṣkatvaṃ ca kvātʰa-dʰyāma-pʰena-paṭala-viccʰinna-bʰāvo gandʰa-sparśa-rasa-vadʰaś ca -

Sentence: 7c    
draveṣu hīnātiriktaccʰāyādarśanaṃ pʰenapaṭalasīmantordʰvarājīdarśanaṃ ca -
   
draveṣu hīna-atiriktac-cʰāyā-darśanaṃ pʰena-paṭala-sīmanta-ūrdʰva-rājī-darśanaṃ ca -

Sentence: 7d    
rasasya madʰye nīlā rājī, payasas tāmrā, madyatoyayoḥ kālī, dadʰnaḥ śyāmā, madʰunaḥ śvetā, dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabʰāvaḥ kvātʰanīlaśyāvatā ca -
   
rasasya madʰye nīlā rājī, payasas tāmrā, madya-toyayoḥ kālī, dadʰnaḥ śyāmā, madʰunaḥ śvetā, dravyāṇām ārdrāṇām āśu pramlānatvam utpakva-bʰāvaḥ kvātʰa-nīla-śyāvatā ca -

Sentence: 7e    
śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca, -
   
śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca, -

Sentence: 7f    
kaṭʰinānāṃ mr̥dutvaṃ mr̥dūnāṃ ca kaṭʰinatvam, tadabʰyāśe kṣudrasattvavadʰaś ca, -
   
kaṭʰinānāṃ mr̥dutvaṃ mr̥dūnāṃ ca kaṭʰinatvam, tad-abʰyāśe kṣudra-sattva-vadʰaś ca, -

Sentence: 7g    
āstaraṇapravaraṇānāṃ dʰyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca, -
   
āstaraṇa-pravaraṇānāṃ dʰyāma-maṇḍalatā tanturoma-pakṣma-śātanaṃ ca, -

Sentence: 7h    
lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabʰāvavarṇasparśavadʰaś ca - iti viṣayuktasya liṅgāni //
   
loha-maṇimayānāṃ paṅkama-lopadehatā sneha-rāga-gaurava-prabʰāva-varṇa-sparśavadʰaś ca - iti viṣayuktasya liṅgāni //

Sentence: 8    
viṣapradasya tu śuṣkaśyāvavaktratā vāksaṅgaḥ svedo vijr̥mbʰaṇaṃ cātimātraṃ vepatʰuḥ praskʰalanaṃ vākyaviprekṣaṇam āvegaḥ karmaṇi svabʰūmau cānavastʰānam iti //
   
viṣa-pradasya tu śuṣka-śyāva-vaktratā vāk-saṅgaḥ svedo vijr̥mbʰaṇaṃ ca+ atimātraṃ vepatʰuḥ praskʰalanaṃ vākya-viprekṣaṇam āvegaḥ karmaṇi sva-bʰūmau ca+ anavastʰānam iti //

Sentence: 9    
tasmād asya jāṅgulīvido bʰiṣajaś cāsannāḥ syuḥ //
   
tasmād asya jāṅgulīvido bʰiṣajaś ca+ āsannāḥ syuḥ //

Sentence: 10    
bʰiṣagbʰaiṣajyāgārād āsvādaviśuddʰam auṣadʰaṃ gr̥hītvā pācakapeṣakābʰyām ātmanā ca pratisvādya rājñe prayaccʰet //
   
bʰiṣag-bʰaiṣajya-agārād āsvāda-viśuddʰam auṣadʰaṃ gr̥hītvā pācaka-peṣakābʰyām ātmanā ca pratisvādya rājñe prayaccʰet //

Sentence: 11    
pānaṃ pānīyaṃ cauṣadʰena vyākʰyātam //
   
pānaṃ pānīyaṃ ca+ auṣadʰena vyākʰyātam //

Sentence: 12    
kalpakaprasādʰakāḥ snānaśuddʰavastrahastāḥ samudram upakaraṇam antarvaṃśikahastād ādāya paricareyuḥ //
   
kalpaka-prasādʰakāḥ snāna-śuddʰa-vastra-hastāḥ samudram upakaraṇam antarvaṃśika-hastād ādāya paricareyuḥ //

Sentence: 13    
snāpakasaṃvāhakāstarakarajakamālākārakarma dāsyaḥ prasiddʰaśaucāḥ kuryuḥ, tābʰir adʰiṣṭʰitā śilpinaḥ //
   
snāpaka-saṃvāhaka-āstaraka-rajaka-mālā-kāra-karma dāsyaḥ prasiddʰa-śaucāḥ kuryuḥ, tābʰir adʰiṣṭʰitā śilpinaḥ //

Sentence: 14    
ātmacakṣuṣi niveśya vastramālyaṃ dadyuḥ, snānānulepanapragʰarṣacūrṇavāsasnānīyāni ca svavakṣobāhuṣu ca //
   
ātma-cakṣuṣi niveśya vastra-mālyaṃ dadyuḥ, snāna-anulepana-pragʰarṣa-cūrṇa-vāsa-snānīyāni ca sva-vakṣo-bāhuṣu ca //

Sentence: 15    
etena parasmād āgatakaṃ vyākʰyātam //
   
etena parasmād āgatakaṃ vyākʰyātam //

Sentence: 16    
kuśīlavāḥ śastrāgnirasakrīḍāvarjaṃ narmayeyuḥ //
   
kuśīlavāḥ śastra-agni-rasa-krīḍā-varjaṃ narmayeyuḥ //

Sentence: 17    
ātodyāni caiṣām antas tiṣṭʰeyuḥ, aśvaratʰadvipālaṃkārāś ca //
   
ātodyāni ca+ eṣām antas tiṣṭʰeyuḥ, aśva-ratʰa-dvipa-alaṃkārāś ca //

Sentence: 18    
āptapuruṣādʰiṣṭʰitaṃ yānavāhanam ārohet, nāvaṃ cāptanāvikādʰiṣṭʰitam //
   
āpta-puruṣa-adʰiṣṭʰitaṃ yāna-vāhanam ārohet, nāvaṃ ca+ āpta-nāvika-adʰiṣṭʰitam //

Sentence: 19    
anyanaupratibaddʰāṃ vātavegavaśāṃ ca nopeyāt //
   
anya-nau-pratibaddʰāṃ vāta-vega-vaśāṃ ca na+ upeyāt //

Sentence: 20    
udakānte sainyam āsīta //
   
udaka-ante sainyam āsīta //

Sentence: 21    
matsyagrāhaviśuddʰam udakam avagāheta //
   
matsya-grāha-viśuddʰam udakam avagāheta //

Sentence: 22    
vyālagrāhaviśuddʰam udyānaṃ gaccʰet //
   
vyāla-grāha-viśuddʰam udyānaṃ gaccʰet //

Sentence: 23    
lubdʰakaśvagaṇibʰir apāstastenavyālaparābādʰabʰayaṃ calalakṣyaparicayārtʰaṃ mr̥gāraṇyaṃ gaccʰet //
   
lubdʰaka-śva-gaṇibʰir apāsta-stena-vyāla-para-ābādʰa-bʰayaṃ cala-lakṣya-paricaya-artʰaṃ mr̥ga-araṇyaṃ gaccʰet //

Sentence: 24    
āptaśastragrāhādʰiṣṭʰitaḥ siddʰatāpasaṃ paśyet, mantripariṣadā saha sāmantadūtam //
   
āpta-śastra-grāha-adʰiṣṭʰitaḥ siddʰa-tāpasaṃ paśyet, mantri-pariṣadā saha sāmanta-dūtam //

Sentence: 25    
samnaddʰo 'śvaṃ hastinaṃ vārūḍʰaḥ samnaddʰam anīkaṃ paśyet //
   
samnaddʰo+ aśvaṃ hastinaṃ vā+ ārūḍʰaḥ samnaddʰam anīkaṃ paśyet //

Sentence: 26    
niryāṇe 'bʰiyāne ca rājamārgam ubʰayataḥ kr̥tārakṣaṃ śastribʰir daṇḍibʰiś cāpāstaśastrahastapravrajitavyaṅgaṃ gaccʰet //
   
niryāṇe+ abʰiyāne ca rāja-mārgam ubʰayataḥ kr̥ta-ārakṣaṃ śastribʰir daṇḍibʰiś ca+ apāsta-śastra-hasta-pravrajita-vyaṅgaṃ gaccʰet //

Sentence: 27    
na puruṣasambādʰam avagāheta //
   
na puruṣa-sambādʰam avagāheta //

Sentence: 28    
yātrāsamājotsavaprahavaṇāni ca daśavargikādʰiṣṭʰitāni gaccʰet //
   
yātrā-samāja-utsava-prahavaṇāni ca daśa-vargika-adʰiṣṭʰitāni gaccʰet //


Sentence: 29ab    
yatʰā ca yogapuruṣair anyān rājādʰitiṣṭʰati /[ś]
   
yatʰā ca yoga-puruṣair anyān rājā+ adʰitiṣṭʰati /[ś]

Sentence: 30cd    
tatʰāyam anyābādʰebʰyo rakṣed ātmānam ātmavān //[ś] E
   
tatʰā+ ayam anya-ābādʰebʰyo rakṣed ātmānam ātmavān //[ś] E




Next part



This text is part of the TITUS edition of Kautiliya Arthasastra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.