TITUS
Umasvati, Tattvarthasutra
Part No. 2
Previous part

Adhyaya: 2 
Second adhyāya


Sentence: 1    aupaśamikakṣāyikau bhāvau miśraśca jīvasya svatattvam audayika pāriṇāmiko ca
Sentence: 2    
dvi-navāṣṭādaśaikaviṃśātitribhedā yathākramam
Sentence: 3    
samyaktva cāritre
Sentence: 4    
jñānadarśana dānalābhabhogopabhogavīryāṇi ca
Sentence: 5    
jñānājñāna darśana labdhyaścatustritri pañcabhedāḥ samyaktva cāritra saṃyamāsaṃyamāśca
Sentence: 6    
gati kaṣāya liṅgaṃ mithyādarśaṇājñānāsaṃyatāsiddha leśyāścatuścatustryekaikaikaikaṣaḍbhedāḥ
Sentence: 7    
jīvabhavyābhavyatvāni ca
Sentence: 8    
upayogo lakṣaṇam
Sentence: 9    
sa dvividho'ṣṭacaturbheda
Sentence: 10    
saṃsāriṇo muktāśca
Sentence: 11    
samanaskāmanaskāḥ
Sentence: 12    
saṃsāriṇastrasasthāvarāḥ
Sentence: 13    
pr̥thivyambuvanaspatayaḥ sthāvarāḥ (not in sarvārthasiddhi)
Sentence: 13a    
pr̥thivyaptejovāyuvanaspatayaḥ sthāvarāḥ
Sentence: 14    
tejovāyūdvīndriyādayaś ca trasāḥ (not in sarvārthasiddhi)
Sentence: 14a    
dvīndriyādayastrasāḥ
Sentence: 15    
paṃcedriyāṇi
Sentence: 16    
dvididhāni
Sentence: 17    
nirvr̥tyupakaraṇe dravyendriyam
Sentence: 18    
labdhyupayogau bhāvendriyam
Sentence: 19    
upayogaḥ sparśādiṣu 19 (not in sarvārthasiddhi)
Sentence: 20    
sparśanarasana ghrāṇacakṣuḥ śrotrāṇi
Sentence: 21    
sparśanarasagāndhavarṇaśabdāstadarthāḥ
Sentence: 22    
śrutamanindriyasya
Sentence: 23    
vāyvantānām ekam (not in sarvārthasiddhi)
Sentence: 23a    
vanaspatyantānāmekam
Sentence: 24    
kr̥mipipīlikā bhramara manuṣyādīnāmekaika vr̥ddhāni
Sentence: 25    
saṃjñinaḥ samanaskāḥ
Sentence: 26    
vigrahagatau karmayogaḥ
Sentence: 27    
anuśreṇi gatiḥ
Sentence: 28    
avigrahā jīvasya
Sentence: 29    
vigrahavatī ca saṃsāriṇaḥ prāk caturbhyaḥ
Sentence: 30    
eka samayāvigrahā
Sentence: 31    
ekaṃ dvau nāhārakaḥ 31 (not in sarvārthasiddhi)
Sentence: 31a    
ekaṃ dvai trīnvānāhārakaḥ
Sentence: 32    
sammūrcchanagarbhaupapātā janma
Sentence: 33    
sacittaśītasaṃvr̥tāḥsetarā miśrāś caikaśas tad yonayaḥ
Sentence: 34    
jarāyujāṇḍajapotānāṃ garbhaḥ
Sentence: 35    
devanārakāṇāmupapādaḥ
Sentence: 36    
śeṣāṇāṃ saṃmabarcchanam
Sentence: 37    
audārikavaikriyikāhārakadaijasakārmaṇāni śarīrāṇi
Sentence: 38    
paraṃ paraṃ sūkṣman
Sentence: 39    
pradeśato'saṃkhyeyaguṇaṃprāk taijasāt
Sentence: 40    
anantaguṇe pare
Sentence: 41    
apratīghāte
Sentence: 42    
anādisaṃbandhe ca
Sentence: 43    
sarvasya
Sentence: 44    
tadādīni bhājyāni yugapad ekasminnā caturbhyaḥ
Sentence: 45    
nirūpabhogamantyam
Sentence: 46    
garbhasamabarcchanajamādyam
Sentence: 47    
aupapādikaṃ vaigriyikam
Sentence: 48    
labdhipratyayaṃ
Sentence: 49    
(only in sarvārthasiddhi) taijasamapi
Sentence: 50    
śubhaṃ viśuddham avyāghāti cāhārakaṃ caturdaśa pūrvadhara eva (not in sarvārthasiddhi)
Sentence: 50.    
1 śubhaṃ viśuddhamavyāghāti cāhārakaṃ pramattasaṃyatasyaiva (variant sarvārthasiddhi)
Sentence: 51    
nāraka-saṃmūrcchano napuṃsakāni
Sentence: 52    
na devāḥ
Sentence: 53    
śeṣastrivedāḥ (only in sarvārthasiddhi)
Sentence: 54    
aupapātika caramadeha uttamapuruṣā'saṅkhyeyavarṣāyurṣo'napavartyāyuṣaḥ (not in sarvārthasiddhi)
Sentence: 54a    
aupapādika caramottamadehā'saṃkhyeya varṣāyuṣonavartyayuṣaḥ



Next part



This text is part of the TITUS edition of Umasvati, Tattvarthasutra.

Copyright TITUS Project, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.