TITUS
Hitopadesa: Part No. 6

Paragraph: 6 


Sentence: 1 
   atʰainām "ihaiva kuraṇṭakagulmagarbʰe tiṣṭʰa yāvad ahaṃ nirgatya sādʰayeyaṃ sādʰyaṃ samyak iti visr̥jya tām upasr̥tya homānalapradeśam aśokaśākʰāvalambinīṃ gʰaṇṭām acālayam \
   
atʰa_enām "iha_eva kuraṇṭaka-gulma-garbʰe tiṣṭʰa yāvad+ ahaṃ+ nirgatya sādʰayeyaṃ+ sādʰyaṃ+ samyak iti visr̥jya tām upasr̥tya homa-anala-pradeśam aśoka-śākʰā-avalambinīṃ+ gʰaṇṭām acālayam \

Sentence: 2 
   akūjac ca sā taṃ janaṃ kr̥tāntadūtīvāhvayantī \
   
akūjac+ ca sā taṃ+ janaṃ+ kr̥tānta-dūtī_iva_āhvayantī \

Sentence: 3 
   prāvartiṣi cāham agurucandanapramukʰāni hotum \
   
prāvartiṣi ca_aham a-guru-candana-pramukʰāni hotum \

Sentence: 4 
   āyāsīc ca rājā yatʰoktam deśam \
   
āyāsīc+ ca rājā yatʰā-uktam deśam \

Sentence: 5 
   śaṅkāpannam Page of edition: 120 iva kiñcit savismayaṃ vicārya tiṣṭʰantam abravam - "brūhi satyaṃ bʰūyo ʼpi me bʰagavantaṃ citrabʰānum eva sākṣīkr̥tya \
   
śaṅkā-āpannam Page of edition: 120 iva kiñ-cit sa-vismayaṃ+ vicārya tiṣṭʰantam abravam - "brūhi satyaṃ+ bʰūyo+ +api me bʰagavantaṃ+ citra-bʰānum eva sākṣīkr̥tya \

Sentence: 6 
   na ced anena rūpeṇa matsapatnīr abʰiramayiṣyasi tatas tvayīdaṃ rūpaṃ saṅkrāmayeyam" iti \
   
na ced+ anena rūpeṇa mat-sapatnīr+ abʰiramayiṣyasi tatas+ tvayi_idaṃ+ rūpaṃ+ saṅkrāmayeyam" iti \

Sentence: 7 
   sa tadaiva devy eveyam nopadʰiḥ iti spʰuṭopajātasampratyayaḥ prāvartata śapatʰāya \
   
sa+ tadā_eva devy+ eva_iyam nā_upadʰiḥ iti spʰuṭa-upajāta-sampratyayaḥ prāvartata śapatʰāya \

Sentence: 8 
   smitvā punar mayoktam - "kiṃ vā śapatʰena \
   
smitvā punar+ mayā_uktam - "kiṃ+ vā śapatʰena \

Sentence: 9 
   kaiva hi mānuṣī māṃ paribʰaviṣyati \
   
kā_eva hi mānuṣī māṃ+ paribʰaviṣyati \

Sentence: 10 
   yady apsarobʰiḥ saṅgaccʰase saṅgaccʰasva kāmam \
   
yady+ apsarobʰiḥ saṅgaccʰase saṅgaccʰasva kāmam \

Sentence: 11 
   katʰaya kāni te rahasyāni \
   
katʰaya kāni te rahasyāni \

Sentence: 12 
   tatkatʰanānte hi tvatsvarūpabʰraṃśaḥ" iti \
   
tat-katʰana-ante hi tvat-sva-rūpa-bʰraṃśaḥ" iti \

Sentence: 13 
   so ʼbravīt "asti baddʰo matpituḥ kanīyān bʰrātā prahāravarmā \
   
so+ +abravīt -" asti baddʰo+ mat-pituḥ kanīyān bʰrātā prahāra-varmā \

Sentence: 14 
   taṃ viṣānnena vyāpādya ajīrṇadoṣaṃ kʰyāpayeyam iti mantribʰiḥ sahādʰyavasitam \
   
taṃ+ viṣa-annena vyāpādya a-jīrṇa-doṣaṃ+ kʰyāpayeyam iti mantribʰiḥ saha_adʰyavasitam \

Sentence: 15 
   anujāya viśālavarmaṇe daṇḍacakraṃ puṇḍradeśābʰikramaṇāya ditsitam \
   
anujāya viśāla-varmaṇe daṇḍa-cakraṃ+ puṇḍra-deśa-abʰikramaṇāya ditsitam \

Sentence: 16 
   pauravr̥ddʰaś ca pāñcālikaḥ paritrātaś ca sārtʰavāhaḥ kʰanatināmno yavanād vajram ekaṃ vasundʰarāmūlyaṃ lagʰīyasārgʰeṇa labʰyam iti mamaikānte ʼmantrayetām \
   
paura-vr̥ddʰaś+ ca pāñcālikaḥ paritrātaś+ ca sārtʰa-vāhaḥ kʰanati-nāmno+ yavanād+ vajram ekaṃ+ vasundʰarā-mūlyaṃ+ lagʰīyasā_argʰeṇa labʰyam iti mama_ekānte +amantrayetām \

Sentence: 17 
   gr̥hapatiś ca mamāntaraṅgabʰūto janapadamahattaraḥ śatahalir alīkavādaśīlam avalepavantaṃ duṣṭagrāmaṇyam anantasīraṃ janapadakopena Page of edition: 121 gʰātayeyam iti daṇḍadʰarān uddʰārakarmaṇi matprayogān niyoktum abʰyupāgamat \
   
gr̥ha-patiś+ ca mama_antaraṅga-bʰūto+ janapada-mahattaraḥ śata-halir+ alīka-vāda-śīlam avalepavantaṃ+ duṣṭa-grāmaṇyam ananta-sīraṃ+ janapada-kopena Page of edition: 121 gʰātayeyam iti daṇḍa-dʰarān uddʰāra-karmaṇi mat-prayogān+ niyoktum abʰyupāgamat \

Sentence: 18 
   ittʰam idam aciraprastutaṃ rahasyam ity ākarṇya tam "iyat tavāyuḥ \
   
ittʰam idam a-cira-prastutaṃ+ rahasyam ity+ ākarṇya tam "iyat tava_āyuḥ \

Sentence: 19 
   upapadyasva svakarmocitāṃ gatim" iti ccʰurikayā dvidʰā kr̥tya kr̥ttamātraṃ tasminn eva pravr̥ttaspʰītasarpiṣi hiraṇyaretasy ajuhavam \
   
upapadyasva sva-karma-ucitāṃ+ gatim" iti ccʰurikayā dvidʰā kr̥tya kr̥tta-mātraṃ+ tasminn+ eva pravr̥tta-spʰīta-sarpiṣi hiraṇya-retasy+ ajuhavam \

Sentence: 20 
   abʰūc cāsau bʰasmasāt \
   
abʰūc+ ca_asau bʰasmasāt \

Sentence: 21 
   atʰa strīsvabʰāvād īṣadvihvalāṃ hr̥dayavallabʰāṃ samāśvāsya hastakisalaye ʼvalambya gatvā tadgr̥ham anujñayāsyāḥ sarvāṇy antaḥpurāṇy āhūya sadya eva sevāṃ dattavān \
   
atʰa strī-svabʰāvād+ īṣad-vihvalāṃ+ hr̥daya-vallabʰāṃ+ samāśvāsya hasta-kisalaye+ +avalambya gatvā tad-gr̥ham anujñayā_asyāḥ sarvāṇy+ antaḥ-purāṇy+ āhūya sadya+ eva sevāṃ+ dattavān \

Sentence: 22 
   savismitavilāsinīsārtʰamadʰye kañcid vihr̥tya kālaṃ visr̥ṣṭāvarodʰamaṇḍalas tām eva samhatorūm ūrūpapīḍaṃ bʰujopapīḍaṃ copagūhya talpe ʼbʰiramayann alpām iva tāṃ niśām atyanaiṣam \
   
sa-vismita-vilāsinī-sārtʰa-madʰye kañ-cid+ vihr̥tya kālaṃ+ visr̥ṣṭa-avarodʰa-maṇḍalas+ tām eva samhata-ūrūm ūru-upapīḍaṃ+ bʰuja-upapīḍaṃ+ cā_upagūhya talpe+ +abʰiramayann+ alpām iva tāṃ+ niśām atyanaiṣam \

Sentence: 23 
   alabʰe ca tanmukʰāt tadrājakulasya śīlam \
   
alabʰe ca tan-mukʰāt tad-rāja-kulasya śīlam \

Sentence: 24 
   uṣasi snātvā kr̥tamaṅgalo mantribʰiḥ saha samagaccʰe \
   
uṣasi snātvā kr̥ta-maṅgalo+ mantribʰiḥ saha samagaccʰe \

Sentence: 25 
   tāmś cābravam - "āryāḥ rūpeṇaiva saha parivr̥tto mama svabʰāvaḥ \
   
tāmś+ ca_abravam - "āryāḥ rūpeṇa_eva saha parivr̥tto+ mama svabʰāvaḥ \

Sentence: 26 
   ya eṣa viṣānnena hantuṃ cintitaḥ pitā me sa muktvā svam etad rājyaṃ bʰūya eva grāhayitavyaḥ \
   
ya+ eṣa+ viṣa-annena hantuṃ+ cintitaḥ pitā me sa+ muktvā svam etad+ rājyaṃ+ bʰūya+ eva grāhayitavyaḥ \

Sentence: 27 
   pitr̥vad amuṣmin vayaṃ śuśrūṣayaiva vartāmahe \
   
pitr̥vad+ amuṣmin vayaṃ+ śuśrūṣayā_eva vartāmahe \

Sentence: 28 
   na hy asti pitr̥vadʰāt paraṃ pātakam" iti \
   
na hy+ asti pitr̥-vadʰāt paraṃ+ pātakam" iti \

Sentence: 29 
   bʰrātaraṃ ca viśālavarmāṇam āhūyoktavān - "vatsa na subʰikṣāḥ sāmprataṃ puṇḍrāḥ \
   
bʰrātaraṃ+ ca viśāla-varmāṇam āhūyā_uktavān - "vatsa na su-bʰikṣāḥ sāmprataṃ+ puṇḍrāḥ \

Sentence: 30 
   te duḥkʰamohopahatās tyaktātmāno rāṣṭraṃ naḥ samr̥ddʰam abʰidraveyuḥ \
   
te duḥkʰa-moha-upahatās+ tyakta-ātmāno+ rāṣṭraṃ+ naḥ samr̥ddʰam abʰidraveyuḥ \

Sentence: 31 
   ato muṣṭivadʰaḥ sasyavadʰo Page of edition: 122 vā yadotpadyate tadābʰiyāsyasi \
   
ato+ muṣṭi-vadʰaḥ sasya-vadʰo+ Page of edition: 122 vā yadā_utpadyate tadā_abʰiyāsyasi \

Sentence: 32 
   nādya yātrā yuktā" iti \
   
na_adya yātrā yuktā" iti \

Sentence: 33 
   nagaravr̥ddʰāv apy alāpiṣam - "alpīyasā mūlyena mahārhaṃ vajravastu māstu me labʰyaṃ dʰarmarakṣāyai tadanuguṇenaiva mūlyenādaḥ krīyatām" iti \
   
nagara-vr̥ddʰāv+ apy+ alāpiṣam - "alpīyasā mūlyena mahā-arhaṃ+ vajra-vastu mā_astu me labʰyaṃ+ dʰarma-rakṣāyai tad-anuguṇena_eva mūlyena_adaḥ krīyatām" iti \

Sentence: 34 
   śatahaliṃ ca rāṣṭramukʰyam āhūya ākʰyātavān - "yo ʼsāv anantasīraḥ prahāravarmaṇaḥ pakṣa iti nināśayiṣitaḥ so ʼpi pitari me prakr̥tistʰe kim iti nāśyeta tat tvayāpi tasmin samrambʰo na kāryaḥ" iti \
   
śata-haliṃ+ ca rāṣṭra-mukʰyam āhūya ākʰyātavān - "yo+ +asāv+ ananta-sīraḥ prahāra-varmaṇaḥ pakṣa+ iti nināśayiṣitaḥ so+ +api pitari me prakr̥ti-stʰe kim iti nāśyeta tat tvayā_api tasmin samrambʰo+ na kāryaḥ" iti \

Sentence: 35 
   tae ime sarvam ābʰijñānikam upalabʰya "sa evāyam iti niścinvānā vismayamānāś ca tāṃ mahādevīṃ ca praśamsanto mantrabalāni codgʰoṣayanto bandʰanāt pitarau niṣkrāmayya svaṃ rājyaṃ pratya pādayan \
   
tae+ ime sarvam ābʰijñānikam upalabʰya "sa+ eva_ayam iti niścinvānā+ vismayamānāś+ ca tāṃ+ mahā-devīṃ+ ca praśamsanto+ mantra-balāni cā_udgʰoṣayanto+ bandʰanāt pitarau niṣkrāmayya svaṃ+ rājyaṃ+ pratya pādayan \

Sentence: 36 
   ahaṃ ca tayā me dʰātryā sarvam idaṃ mama ceṣṭitaṃ rahasi pitror avagamayya praharṣakāṣṭʰādʰirūḍʰayos tayoḥ pādamūlam abʰaje \
   
ahaṃ+ ca tayā me dʰātryā sarvam idaṃ+ mama ceṣṭitaṃ+ rahasi pitror+ avagamayya praharṣa-kāṣṭʰā-adʰirūḍʰayos+ tayoḥ pāda-mūlam abʰaje \

Sentence: 37 
   abʰajye ca yauvarājyalakṣmyā tadanujñātayā \
   
abʰajye ca yauvarājya-lakṣmyā tad-anujñātayā \

Sentence: 38 
   prasādʰitātmā devapādavirahaduḥkʰadurbʰagān bʰogān nirviśan bʰūyo ʼsya pitr̥sakʰasya simhavarmaṇo lekʰyāc caṇḍavarmaṇaś campābʰiyogam avagamya "śatruvadʰo mitrarakṣā cobʰayam api karaṇīyam eva" ity alagʰunā lagʰusamuttʰānena sainyacakreṇābʰyasaram \
   
prasādʰita-ātmā deva-pāda-viraha-duḥkʰa-durbʰagān bʰogān nirviśan bʰūyo+ +asya pitr̥-sakʰasya simha-varmaṇo+ lekʰyāc+ caṇḍa-varmaṇaś+ campā-abʰiyogam avagamya "śatru-vadʰo+ mitra-rakṣā cā_ubʰayam api karaṇīyam eva" ity+ a-lagʰunā lagʰu-samuttʰānena sainya-cakreṇa_abʰyasaram \

Sentence: 39 
   abʰūvaṃ ca bʰūmis tvatpādalakṣmīsākṣātkriyāmahotsavānandarāśeḥ" iti \
   
abʰūvaṃ+ ca bʰūmis+ tvat-pāda-lakṣmī-sākṣāt-kriyā-mahā-utsava-ānanda-rāśeḥ" iti \

Sentence: 40 
   śrutvaitad devo rājavāhanaḥ sasmitam avādīt - "paśyata pāratalpikam upadʰiyuktam api gurujanabandʰavyasanamuktihetutayā duṣṭāmitrapramāpaṇābʰyupāyatayā rājyopalabdʰimūlatayā ca puṣkalāv artʰadʰarmāv apy arīradʰat \
   
śrutvā_etad+ devo+ rāja-vāhanaḥ sa-smitam avādīt - "paśyata pāra-talpikam upadʰi-yuktam api guru-jana-bandʰa-vyasana-mukti-hetutayā duṣṭa-a-mitra-pramāpaṇa-abʰyupāyatayā rājya-upalabdʰi-mūlatayā ca puṣkalāv+ artʰa-dʰarmāv+ apy+ arīradʰat \

Sentence: 41 
    Page of edition: 123 kiṃ hi buddʰimatprayuktaṃ nābʰyupaiti śobʰām" iti \
   
Page of edition: 123 kiṃ+ hi buddʰimat-prayuktaṃ+ na_abʰyupaiti śobʰām" iti \

Sentence: 42 
   artʰapālamukʰe nidʰāya snigdʰadīrgʰāṃ dr̥ṣṭim "ācaṣṭāṃ bʰavān ātmīyacaritam" ity ādideśa \
   
artʰa-pāla-mukʰe nidʰāya snigdʰa-dīrgʰāṃ+ dr̥ṣṭim "ācaṣṭāṃ+ bʰavān ātmīya-caritam" ity+ ādideśa \

Sentence: 43 
   so ʼpi baddʰāñjalir abʰidadʰe - \
   
so+ +api baddʰa-añjalir+ abʰidadʰe - \


Sentence:  
   [iti śrīdaṇḍinaḥ kr̥tau daśakumāracaritae upahāravarma caritaṃ nāma tr̥tīya uccʰvāsaḥ] \
   
[iti śrīdaṇḍinaḥ kr̥tau daśa-kumāra-caritae+ upahāra-varma caritaṃ+ nāma tr̥tīya+ uccʰvāsaḥ] \







Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.