TITUS
Hitopadesa: Part No. 11

Paragraph: 5 


Sentence: 1 
   so ʼpi sasambʰramaṃ viśramayya tatʰaiva snānabʰojanādi kārayitvā rahasy apr̥ccʰat - "ārya kasya hetor acireṇaiva pratyāgato ʼsi" \
   
so+ +api sa-sambʰramaṃ+ viśramayya tatʰā_eva snāna-bʰojana-ādi kārayitvā rahasy+ apr̥ccʰat - "ārya kasya hetor+ a-cireṇa_eva pratyāgato+ +asi" \

Sentence: 2 
   pratyavādiṣam enam - "stʰānae evāham āryeṇāsmi pr̥ṣṭaḥ \
   
pratyavādiṣam enam - "stʰānae+ eva_aham āryeṇa_asmi pr̥ṣṭaḥ \

Sentence: 3 
   śrūyatām \
   
śrūyatām \

Sentence: 4 
   asti Page of edition: 146 hi śrāvastī nāma nagarī \
   
asti Page of edition: 146 hi śrāvastī nāma nagarī \

Sentence: 5 
   tasyāḥ patir apara iva dʰarmaputro dʰarmavardʰano nāma rājā \
   
tasyāḥ patir+ apara+ iva dʰarma-putro+ dʰarma-vardʰano+ nāma rājā \

Sentence: 6 
   tasya duhitā pratyādeśa iva śriyaḥ prāṇā iva kusumadʰanvanaḥ saukumāryaviḍambitanavamālikā vanamālikā nāma kanyā \
   
tasya duhitā pratyādeśa+ iva śriyaḥ prāṇā+ iva kusuma-dʰanvanaḥ saukumārya-viḍambita-nava-mālikā vana-mālikā nāma kanyā \

Sentence: 7 
   sā mayā samāpattidr̥ṣṭā kāmanārācapaṅktim iva kaṭākṣamālāṃ mama marmaṇi vyakirat \
   
sā mayā samāpatti-dr̥ṣṭā kāma-nārāca-paṅktim iva kaṭākṣa-mālāṃ+ mama marmaṇi vyakirat \

Sentence: 8 
   taccʰalyoddʰaraṇakṣamaś ca dʰanvantarisadr̥śas tvad r̥te netaro ʼsti vaidya iti pratyāgato ʼsmi \
   
tac-cʰalya-uddʰaraṇa-kṣamaś+ ca dʰanvantari-sadr̥śas+ tvad+ r̥te na_itaro+ +asti vaidya+ iti pratyāgato+ +asmi \

Sentence: 9 
   tat prasīda kañcid upāyam ācaritum \
   
tat prasīda kañ-cid+ upāyam ācaritum \

Sentence: 10 
   ayam ahaṃ parivartitastrīveṣas te kanyā nāma bʰaveyam \
   
ayam ahaṃ+ parivartita-strī-veṣas+ te kanyā nāma bʰaveyam \

Sentence: 11 
   anugataś ca mayā tvam upagamya dʰarmāsanagataṃ dʰarmavardʰanaṃ vakṣyasi - "mameyam ekaiva duhitā \
   
anugataś+ ca mayā tvam upagamya dʰarma-āsana-gataṃ+ dʰarma-vardʰanaṃ+ vakṣyasi - "mama_iyam ekā_eva duhitā \

Sentence: 12 
   jātamātrāyāṃ tv asyāṃ janany asyāḥ saṃstʰitā \
   
jāta-mātrāyāṃ+ tv+ asyāṃ+ janany+ asyāḥ saṃstʰitā \

Sentence: 13 
   mātā ca pitā ca bʰūtvāham eva vyavardʰayam \
   
mātā ca pitā ca bʰūtvā_aham eva vyavardʰayam \

Sentence: 14 
   etadartʰam eva vidyāmayaṃ śulkam arjituṃ gato ʼbʰūd avantinagarīm ujjayinīm asmadvaivāhyakulajaḥ ko ʼpi vipradārakaḥ \
   
etad-artʰam eva vidyā-mayaṃ+ śulkam arjituṃ+ gato+ +abʰūd+ avanti-nagarīm ujjayinīm asmad-vaivāhya-kulajaḥ ko+ +api vipra-dārakaḥ \

Sentence: 15 
   tasmai ceyam anumatā dātum itarasmai na yogyā \
   
tasmai ca_iyam anumatā dātum itarasmai na yogyā \

Sentence: 16 
   taruṇī bʰūtā ceyam \
   
taruṇī bʰūtā ca_iyam \

Sentence: 17 
   sa ca vilambitaḥ \
   
sa+ ca vilambitaḥ \

Sentence: 18 
   tena tam ānīya pāṇim asyā grāhayitvā tasmin nyastabʰāraḥ samnyasiṣye \
   
tena tam ānīya pāṇim asyā+ grāhayitvā tasmin nyasta-bʰāraḥ samnyasiṣye \

Sentence: 19 
   durabʰirakṣatayā tu duhitr̥̄ṇāṃ muktaśaiśavānāṃ viśeṣataś cāmātr̥kāṇām iha devaṃ mātr̥pitr̥stʰānīyaṃ prajānām āpannaśaraṇam āgato ʼsmi \
   
dur-abʰirakṣatayā tu duhitr̥̄ṇāṃ+ mukta-śaiśavānāṃ+ viśeṣataś+ ca_a-mātr̥kāṇām iha devaṃ+ mātr̥-pitr̥-stʰānīyaṃ+ prajānām āpanna-śaraṇam āgato+ +asmi \

Sentence: 20 
   yadi vr̥ddʰaṃ brāhmaṇam adʰītinam agatim atitʰiṃ ca mām anugrāhyapakṣe gaṇayaty ādirājacaritadʰuryo devaḥ Page of edition: 147 saiṣā bʰavadbʰujaccʰāyām akʰaṇḍitacāritrā tāvad adʰyāstāṃ yāvad asyāḥ pāṇigrāhakam ānayeyam" iti \
   
yadi vr̥ddʰaṃ+ brāhmaṇam adʰītinam a-gatim atitʰiṃ+ ca mām anugrāhya-pakṣe gaṇayaty+ ādi-rāja-carita-dʰuryo+ devaḥ Page of edition: 147 sā_eṣā bʰavad-bʰuja-ccʰāyām a-kʰaṇḍita-cāritrā tāvad+ adʰyāstāṃ+ yāvad+ asyāḥ pāṇi-grāhakam ānayeyam" iti \

Sentence: 21 
   sa evam ukto niyatam abʰimanāyamānaḥ svaduhitr̥samnidʰau māṃ vāsayiṣyati \
   
sa+ evam ukto+ niyatam abʰimanāyamānaḥ sva-duhitr̥-samnidʰau māṃ+ vāsayiṣyati \

Sentence: 22 
   gatas tu bʰavān āgāmini māsi pʰālgune pʰalgunīṣūttarāsu bʰāvini rājāntaḥpurajanasya tīrtʰayātrotsave tīrtʰasnānāt prācyāṃ diśi gorutāntaram atikramya vānīravalayamadʰyavartini kārttikeyagr̥he karatalagatena śuklāmbarayugalena stʰāsyasi \
   
gatas+ tu bʰavān āgāmini māsi pʰālgune pʰalgunīṣu_uttarāsu bʰāvini rāja-antaḥ-pura-janasya tīrtʰa-yātrā-utsave tīrtʰa-snānāt prācyāṃ+ diśi go-ruta-antaram atikramya vānīra-valaya-madʰya-vartini kārttikeya-gr̥he kara-tala-gatena śukla-ambara-yugalena stʰāsyasi \

Sentence: 23 
   sa kʰalv aham anabʰiśaṅka evaitāvantaṃ kālaṃ sahābʰivihr̥tya rājakanyayā bʰūyas tasminn utsave gaṅgāmbʰasi viharan vihāravyākule kanyakāsamāje magnopasr̥tas tvadabʰyāsae evonmaṅkṣyāmi \
   
sa+ kʰalv+ aham an-abʰiśaṅka+ eva_etāvantaṃ+ kālaṃ+ saha_abʰivihr̥tya rāja-kanyayā bʰūyas+ tasminn+ utsave gaṅgā-ambʰasi viharan vihāra-vyākule kanyakā-samāje magna-upasr̥tas+ tvad-abʰyāsae+ evā_unmaṅkṣyāmi \

Sentence: 24 
   punas tvadupahr̥te vāsasī paridʰāyāpanītadārikāveṣo jāmātā nāma bʰūtvā tvām evānugaccʰeyam \
   
punas+ tvad-upahr̥te vāsasī paridʰāya_apanīta-dārikā-veṣo+ jāmātā nāma bʰūtvā tvām eva_anugaccʰeyam \

Sentence: 25 
   nr̥pātmajā tu mām itastato ʼnviṣya anāsādayantī "tayā vinā na bʰokṣye" iti rudaty eva avarodʰane stʰāsyati \
   
nr̥pa-ātmajā tu mām itas-tato+ +anviṣya+ an-āsādayantī "tayā vinā na bʰokṣye" iti rudaty+ eva+ avarodʰane stʰāsyati \

Sentence: 26 
   tanmūle ca mahati kolāhale krandatsu parijaneṣu rudatsu sakʰījaneṣu śocatsu paurajaneṣu kiṅkartavyatāmūḍʰe sāmātye pārtʰive tvam āstʰānīm etya māṃ stʰāpayitvā vakṣyasi - "deva sa eṣa me jāmātā tavārhati śrībʰujārādʰanam \
   
tan-mūle ca mahati kolāhale krandatsu parijaneṣu rudatsu sakʰī-janeṣu śocatsu paura-janeṣu kiṅkartavyatā-mūḍʰe sa-amātye pārtʰive tvam āstʰānīm etya māṃ+ stʰāpayitvā vakṣyasi - "deva sa+ eṣa+ me jāmātā tava_arhati śrī-bʰuja-ārādʰanam \

Sentence: 27 
   adʰītī caturṣv āmnāyeṣu gr̥hītī ṣaṭsv aṅgeṣu ānvīkṣikīvicakṣaṇaḥ catuḥṣaṣṭikalāgamaprayogacaturaḥ viśeṣeṇa gajaratʰaturaṅgatantravit iṣvasanāstrakarmaṇi gadāyuddʰe ca nirupamaḥ purāṇetihāsakuśalaḥ kartā kāvyanāṭakākʰyāyikānām vettā sopaniṣado ʼrtʰaśāstrasya nirmatsaro guṇeṣu viśrambʰī Page of edition: 148 suhr̥tsu śakyaḥ samvibʰāgaśīlaḥ śrutadʰaro gatasmayaś ca \
   
adʰītī caturṣv+ āmnāyeṣu gr̥hītī ṣaṭsv+ aṅgeṣu ānvīkṣikī-vicakṣaṇaḥ catuḥ-ṣaṣṭi-kalā-āgama-prayoga-caturaḥ viśeṣeṇa gaja-ratʰa-turaṅga-tantra-vit iṣv-asana-astra-karmaṇi gadā-yuddʰe ca nir-upamaḥ purāṇa-itihāsa-kuśalaḥ kartā kāvya-nāṭaka-ākʰyāyikānām vettā sa-upaniṣado ʼrtʰa-śāstrasya nir-matsaro guṇeṣu viśrambʰī Page of edition: 148 su-hr̥tsu śakyaḥ samvibʰāga-śīlaḥ śruta-dʰaro gata-smayaś ca \

Sentence: 28 
   nāsya doṣam aṇīyāṃsam apy upalabʰe \
   
na_asya doṣam aṇīyāṃsam apy+ upalabʰe \

Sentence: 29 
   na ca guṇeṣv avidyamānam \
   
na ca guṇeṣv+ a-vidyamānam \

Sentence: 30 
   tan mādr̥śasya brāhmaṇamātrasya na labʰya eṣa sambandʰī \
   
tan+ mādr̥śasya brāhmaṇa-mātrasya na labʰya+ eṣa+ sambandʰī \

Sentence: 31 
   duhitaram asmai samarpya vārddʰakocitam antyam āśramaṃ saṅkrameyam yadi devaḥ sādʰu manyate" iti \
   
duhitaram asmai samarpya vārddʰaka-ucitam antyam āśramaṃ+ saṅkrameyam yadi devaḥ sādʰu manyate" iti \

Sentence: 32 
   sa idam ākarṇya vaivarṇyākrāntavaktraḥ param upeto vailakṣyam ārapsyate ʼnunetum anityatādisaṅkīrtanenātrabʰavantaṃ mantribʰiḥ saha \
   
sa+ idam ākarṇya vaivarṇya-ākrānta-vaktraḥ param upeto+ vailakṣyam ārapsyate+ +anunetum a-nityatā-ādi-saṅkīrtanena_atra-bʰavantaṃ+ mantribʰiḥ saha \

Sentence: 33 
   tvaṃ tu teṣām adattaśrotro muktakaṇṭʰaṃ ruditvā cirasya bāṣpakuṇṭʰakaṇṭʰaḥ kāṣṭʰāny āhr̥tyāgniṃ sandʰukṣya rājamandiradvāre citādʰirohaṇāyopakramiṣyase \
   
tvaṃ+ tu teṣām a-datta-śrotro+ mukta-kaṇṭʰaṃ+ ruditvā cirasya bāṣpa-kuṇṭʰa-kaṇṭʰaḥ kāṣṭʰāny+ āhr̥tya_agniṃ+ sandʰukṣya rāja-mandira-dvāre citā-adʰirohaṇāyā_upakramiṣyase \

Sentence: 34 
   sa tāvad eva tvatpādayor nipatya sāmātyo narapatir anūnair artʰais tvām upaccʰandya duhitaraṃ mahyaṃ datvā madyogyatāsamārādʰitaḥ samastam eva rājyabʰāraṃ mayi samarpayiṣyati \
   
sa+ tāvad+ eva tvat-pādayor+ nipatya sa-amātyo+ nara-patir+ a-nūnair+ artʰais+ tvām upaccʰandya duhitaraṃ+ mahyaṃ+ datvā mad-yogyatā-samārādʰitaḥ samastam eva rājya-bʰāraṃ+ mayi samarpayiṣyati \

Sentence: 35 
   so ʼyam abʰyupāyo ʼnuṣṭʰeyaḥ yadi tubʰyaṃ rocate" iti \
   
so+ +ayam abʰyupāyo+ +anuṣṭʰeyaḥ yadi tubʰyaṃ+ rocate" iti \

Sentence: 36 
   so ʼpi paṭuviṭānām agraṇīr asakr̥dabʰyastakapaṭaprapañcaḥ pāñcālaśarmā yatʰoktam abʰyadʰikaṃ ca nipuṇam upakrāntavān \
   
so+ +api paṭu-viṭānām agra-ṇīr+ a-sakr̥d-abʰyasta-kapaṭa-prapañcaḥ pāñcāla-śarmā yatʰā-uktam abʰyadʰikaṃ+ ca nipuṇam upakrāntavān \

Sentence: 37 
   āsīc ca mama samīhitānām ahīnakālasiddʰiḥ \
   
āsīc+ ca mama samīhitānām a-hīna-kāla-siddʰiḥ \

Sentence: 38 
   anvabʰavaṃ ca madʰukara iva navamālikām ārdrasumanasam \
   
anvabʰavaṃ+ ca madʰu-kara+ iva nava-mālikām ārdra-sumanasam \

Sentence: 39 
   asya rājñaḥ simhavarmaṇaḥ sāhāyyadānaṃ suhr̥tsaṅketabʰūmigamanam ity ubʰayam apekṣya sarvabalasandohena campām imām upagato daivād devadarśanasukʰam anubʰavāmi" iti \
   
asya rājñaḥ simha-varmaṇaḥ sāhāyya-dānaṃ+ su-hr̥t-saṅketa-bʰūmi-gamanam ity+ ubʰayam apekṣya sarva-bala-sandohena campām imām upagato+ daivād+ deva-darśana-sukʰam anubʰavāmi" iti \

Sentence: 40 
   śrutvaitatpramaticaritaṃ smitamukulitamukʰanalinaḥ" vilāsaprāyam ūrjitam mr̥duprāyaṃ ceṣṭitam iṣṭa eṣa mārgaḥ prajñāvatām \
   
śrutvā_etat-pramati-caritaṃ+ smita-mukulita-mukʰa-nalinaḥ" vilāsa-prāyam ūrjitam mr̥du-prāyaṃ+ ceṣṭitam iṣṭa+ eṣa+ mārgaḥ prajñāvatām \

Sentence: 41 
   atʰedānīm atra bʰavān praviśatu iti mitraguptam aikṣata kṣitīyūputraḥ \\
   
atʰa_idānīm atra bʰavān praviśatu iti mitra-guptam aikṣata kṣiti-īśa-putraḥ \\


Sentence:  
   [iti śrī daṇḍinaḥ kr̥tau daśakumāracarite pramaticaritaṃ nāma pañcama uccʰvāsaḥ] \
   
[iti śrī daṇḍinaḥ kr̥tau daśa-kumāra-carite pramati-caritaṃ+ nāma pañcama+ uccʰvāsaḥ] \






Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.