TITUS
Text: Hit. 
Hitopadeśa

(Extracts)


On the basis of the edition
The Hitopadeśa by Nārāyaṇa,
edited by Peter Petersen,
Bombay 1887.
transliterated by Veda Varidhi P. Ramanujan;
transliteration commissioned by Lars Martin Fosse;
proofreading by Lars Martin Fosse;
corrections by Matthias Ahlborn;
TITUS version by Jost Gippert,
Frankfurt a/M, 7.11.97 / 28.2.1998 / 21.6.1998 / 15.3.2000 / 1.6.2000 / 3.12.2008 / 21.4.2012




[Different from the original encoding, compound members are separated by a hyphen, vowel sandhi by an underline stroke, and other sandhi changes including avagraha by a plus sign in the transcription. A transliterative rendering of each sentence was added.]

[For easy reference, the text was arranged in chapters and sentences: J.G.]



Book: (1) 
Mitralābhaḥ

Chapter: 1 
1


Sentence: 1    
aham ekadā dakṣiṇāraṇye caran apaśyam \
   
aham ekadā dakṣiṇa-araṇye caran apaśyam \

Sentence: 2    
eko vr̥ddʰo vyāgʰraḥ snātaḥ kuśahastaḥ sarastīre brūte \
   
eko+ vr̥ddʰo+ vyāgʰraḥ snātaḥ kuśa-hastaḥ saras-tīre brūte \

Sentence: 3    
bʰo bʰoḥ pāntʰāḥ \
   
bʰo+ bʰoḥ pāntʰāḥ \

Sentence: 4    
idaṃ suvarṇakaṅkaṇaṃ gr̥hyatām \
   
idaṃ+ suvarṇa-kaṅkaṇaṃ+ gr̥hyatām \

Sentence: 5    
tato lobʰākr̥ṣṭena kena=cit pāntʰenāvalocitam \
   
tato+ lobʰa-ākr̥ṣṭena kena=cit pāntʰena_avalocitam \

Sentence: 6    
bʰāgyenaitad api sambʰavati \
   
bʰāgyena_etad+ api sambʰavati \

Sentence: 7    
kiṃ tv asmin artʰasandehe pravr̥ttir na vidʰiḥ \
   
kiṃ+ tv+ asmin+ artʰa-sandehe pravr̥ttir+ na vidʰiḥ \

Sentence: 8    
yataḥ \
   
yataḥ \



Strophe: 5 
Verse: a    
aniṣṭād iṣṭalābʰe 'pi
   
an-iṣṭād+ iṣṭa-lābʰe+ +api

Verse: b    
nāyatir jāyate śubʰā \
   
na_āyatir+ jāyate śubʰā \

Verse: c    
yatrāsti viṣasamsargo
   
yatra_asti viṣa-samsargo+

Verse: d    
'mr̥taṃ tad api mr̥tyave \\ 5 \\
   
+amr̥taṃ+ tad+ api mr̥tyave \\ 5 \\
Strophe:   Verse:  


Sentence: 9    
kiṃ tu sarvārtʰārjane pravr̥ttiḥ sandeha eva \
   
kiṃ+ tu sarva-artʰa-arjane pravr̥ttiḥ sandeha+ eva \

Sentence: 10    
tatʰā coktam \
   
tatʰā ca_uktam \



Strophe: 6 
Verse: a    
na hi samśayam āruhya
   
na hi samśayam āruhya

Verse: b    
naro bʰadrāṇi paśyati \
   
naro+ bʰadrāṇi paśyati \

Verse: c    
samśayaṃ punar āruhya
   
samśayaṃ+ punar+ āruhya

Verse: d    
yadi jīvati paśyati \\ 6 \\
   
yadi jīvati paśyati \\ 6 \\
Strophe:   Verse:  


Sentence: 11    
tan nirūpayāmi tāvat \
   
tan+ nirūpayāmi tāvat \

Sentence: 12    
prakāśaṃ brūte \
   
prakāśaṃ+ brūte \

Sentence: 13    
kva tat kaṅkaṇam \
   
kva tat kaṅkaṇam \

Sentence: 14    
vyāgʰro hastaṃ prasārya darśayati \
   
vyāgʰro+ hastaṃ+ prasārya darśayati \

Sentence: 15    
pāntʰo 'vadat \
   
pāntʰo+ +avadat \

Sentence: 16    
katʰaṃ tvayi viśvāsaḥ \
   
katʰaṃ+ tvayi viśvāsaḥ \

Sentence: 17    
vyāgʰra uvāca \
   
vyāgʰra+ uvāca \

Sentence: 18    
idānīm apy ahaṃ snātaśīlo dātā vr̥ddʰo galitanakʰadantaḥ katʰaṃ na viśvāsabʰūmiḥ \
   
idānīm apy+ ahaṃ+ snāta-śīlo+ dātā vr̥ddʰo+ galita-nakʰa-dantaḥ katʰaṃ+ na viśvāsa-bʰūmiḥ \

Sentence: 19    
yataḥ \
   
yataḥ \


Strophe: 7 
Verse: a    
ijyādʰyayanadānāni
   
ijyā-adʰyayana-dānāni

Verse: b    
tapaḥ satyaṃ dʰr̥tiḥ kṣamā \
   
tapaḥ satyaṃ+ dʰr̥tiḥ kṣamā \

Verse: c    
alobʰa iti mārgo 'yaṃ
   
a-lobʰa+ iti mārgo+ +ayaṃ+

Verse: d    
dʰarmasyāṣṭavidʰaḥ smr̥taḥ \\ 7 \\
   
dʰarmasya_aṣṭa-vidʰaḥ smr̥taḥ \\ 7 \\

Strophe: 8  
Verse: a    
tatra pūrvaś caturvargo
   
tatra pūrvaś+ catur-vargo+

Verse: b    
dambʰārtʰo 'pi hi sevyate \
   
dambʰa-artʰo+ +api hi sevyate \

Verse: c    
uttaras tu caturvargo
   
uttaras+ tu catur-vargo+

Verse: d    
mahātmasu ca tiṣṭʰati \\ 8 \\
   
mahā-ātmasu ca tiṣṭʰati \\ 8 \\
Strophe:   Verse:  


Sentence: 20    
mama caitāvāṃl lobʰaviraho yena svahastagatam api svarṇakaṅkaṇaṃ yasmai kasmai=cid dātum iccʰāmi \
   
mama ca_etāvāṃl+ lobʰa-viraho+ yena sva-hasta-gatam api svarṇa-kaṅkaṇaṃ+ yasmai kasmai=cid+ dātum iccʰāmi \

Sentence: 21    
kiṃ tu vyāgʰro hi mānuṣaṃ kʰādatīti lokāpavādo durnivāraḥ \
   
kiṃ+ tu vyāgʰro+ hi mānuṣaṃ+ kʰādati_iti loka-apavādo+ dur-nivāraḥ \

Sentence: 22    
yataḥ \
   
yataḥ \



Strophe: 9 
Verse: a    
gatānugatiko lokaḥ
   
gata-anugatiko+ lokaḥ

Verse: b    
kuṭṭanīm upadeśinīm \
   
kuṭṭanīm upadeśinīm \

Verse: c    
pramāṇayati no dʰarmaṃ
   
pramāṇayati no dʰarmaṃ+

Verse: d    
yatʰā gogʰnam upadvijam \\ 9 \\
   
yatʰā gogʰnam upadvijam \\ 9 \\
Strophe:   Verse:  


Sentence: 23    
mayā ca dʰarmaśāstrāṇy adʰītāni \
   
mayā ca dʰarma-śāstrāṇy+ adʰītāni \

Sentence: 24    
śr̥ṇu \
   
śr̥ṇu \



Strophe: 10 
Verse: a    
prāṇā yatʰātmano 'bʰīṣṭā
   
prāṇā+ yatʰā_ātmano+ +abʰīṣṭā+

Verse: b    
bʰūtānām api te tatʰā \
   
bʰūtānām api te tatʰā \

Verse: c    
ātmaupamyena bʰūtānāṃ
   
ātmā-aupamyena bʰūtānāṃ+

Verse: d    
dayāṃ kurvanti sādʰavaḥ \\ 10 \\
   
dayāṃ+ kurvanti sādʰavaḥ \\ 10 \\
Strophe:   Verse:  


Sentence: 25    
aparaṃ ca \
   
aparaṃ+ ca \



Strophe: 11 
Verse: a    
daridrān bʰara kaunteya
   
daridrān bʰara kaunteya

Verse: b    
prayaccʰeśvare dʰanam \
   
prayaccʰa_īśvare dʰanam \

Verse: c    
vyādʰitasyauṣadʰaṃ patʰyaṃ
   
vyādʰitasya_auṣadʰaṃ+ patʰyaṃ+

Verse: d    
nirujasya kim auṣadʰam \\ 11 \\
   
ni-rujasya kim auṣadʰam \\ 11 \\
Strophe:   Verse:  


Sentence: 26    
anyac ca \
   
anyac+ ca \



Strophe: 12 
Verse: a    
dātavyam iti yad dānaṃ
   
dātavyam iti yad+ dānaṃ+

Verse: b    
dīyate 'nupakāriṇe \
   
dīyate+ +an-upakāriṇe \

Verse: c    
deśe kāle ca pātre ca
   
deśe kāle ca pātre ca

Verse: d    
tad dānaṃ sātvikaṃ viduḥ \\ 12 \\
   
tad+ dānaṃ+ sātvikaṃ+ viduḥ \\ 12 \\
Strophe:   Verse:  


Sentence: 27    
tad atra sarasi snātvā suvarṇakaṅkaṇam idaṃ gr̥hāṇa \
   
tad+ atra sarasi snātvā suvarṇa-kaṅkaṇam idaṃ+ gr̥hāṇa \

Sentence: 28    
iti vacanarasāyanena sañjātaviśvāsas tato yāvad asau saraḥ snātuṃ praviśati tāvan mahāpaṅke nimagnaḥ palāyitum akṣamaḥ \
   
iti vacana-rasāyanena sañjāta-viśvāsas+ tato+ yāvad+ asau saraḥ snātuṃ+ praviśati tāvan+ mahā-paṅke nimagnaḥ palāyitum a-kṣamaḥ \

Sentence: 29    
taṃ dr̥ṣṭvā vadati ca \
   
taṃ+ dr̥ṣṭvā vadati ca \

Sentence: 30    
pāntʰa mahāpaṅke nimagno 'si \
   
pāntʰa mahā-paṅke nimagno+ +asi \

Sentence: 31    
tvām aham uttʰāpayāmi \
   
tvām aham uttʰāpayāmi \

Sentence: 32    
ity abʰidʰāya śanaiḥ śanair upakramya ca tena vyāgʰreṇa haste dʰr̥to 'cintayat \
   
ity+ abʰidʰāya śanaiḥ śanair+ upakramya ca tena vyāgʰreṇa haste dʰr̥to+ +acintayat \



Strophe: 13 
Verse: a    
na dʰarmaśāstraṃ paṭʰatīti kāraṇaṃ
   
na dʰarma-śāstraṃ+ paṭʰati_iti kāraṇaṃ+

Verse: b    
na cāpi vedādʰyayanaṃ durātmanaḥ \
   
na ca_api veda-adʰyayanaṃ+ dur-ātmanaḥ \

Verse: c    
svabʰāva evātra tatʰātiricyate
   
sva-bʰāva+ eva_atra tatʰā_atiricyate

Verse: d    
yatʰā prakr̥tyā madʰuraṃ gavāṃ payaḥ \\ 13 \\
   
yatʰā prakr̥tyā madʰuraṃ+ gavāṃ+ payaḥ \\ 13 \\
Strophe:   Verse:  


Sentence: 33    
kiṃ ca \
   
kiṃ+ ca \



Strophe: 14 
Verse: a    
avaśendriyacittānāṃ
   
a-vaśa-indriya-cittānāṃ+

Verse: b    
hastisnānam iva kriyā \
   
hasti-snānam iva kriyā \

Verse: c    
durbʰagābʰaraṇaprāyo
   
dur-bʰagā_ābʰaraṇa-prāyo+

Verse: d    
jñānabʰāraḥ kriyāṃ vinā \\ 14 \\
   
jñāna-bʰāraḥ kriyāṃ+ vinā \\ 14 \\
Strophe:   Verse:  


Sentence: 34    
tan na mayā bʰadraṃ kr̥taṃ yad atra mārātmake viśvāsaḥ kr̥taḥ \
   
tan+ na mayā bʰadraṃ+ kr̥taṃ+ yad+ atra māra-ātmake viśvāsaḥ kr̥taḥ \

Sentence: 35    
tatʰā hy uktam \
   
tatʰā hy+ uktam \



Strophe: 15 
Verse: a    
sarvasya hi parīkṣyante
   
sarvasya hi parīkṣyante

Verse: b    
svabʰāvā netare guṇāḥ \
   
sva-bʰāvā+ na_itare guṇāḥ \

Verse: c    
atītya hi guṇān sarvān
   
atītya hi guṇān+ sarvān

Verse: d    
svabʰāvo mūrdʰni vartate \\ 15 \\
   
sva-bʰāvo+ mūrdʰni vartate \\ 15 \\
Strophe:   Verse:  


Sentence: 36    
iti cintayan evāsau tena vyāgʰreṇa vyāpāditaḥ kʰāditaś ca \
   
iti cintayan eva_asau tena vyāgʰreṇa vyāpāditaḥ kʰāditaś+ ca \



Next part



This text is part of the TITUS edition of Hitopadesa.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.