TITUS
Hitopadesa
Part No. 3
Previous part

Chapter: 3 
3


Sentence: 1    ato 'haṃ bravīmi\
   
ato+ +ahaṃ+ bravīmi\

Sentence: 2    
ajñātakulaśīlasyety ādi \
   
ajñāta-kula-śīlasya_ity+ ādi \

Sentence: 3    
ity ākarṇya jambukaḥ sakopam āha \
   
ity+ ākarṇya jambukaḥ sa-kopam āha \

Sentence: 4    
mr̥gasya pratʰamadarśanadine bʰavān apy ajñātakulaśīla eva \
   
mr̥gasya pratʰama-darśana-dine bʰavān apy+ ajñāta-kula-śīla+ eva \

Sentence: 5    
tad bʰavatā saha katʰam adya yāvad etasya snehānuvr̥ttir uttarottaraṃ vardʰate \
   
tad+ bʰavatā saha katʰam adya yāvad+ etasya sneha-anuvr̥ttir+ uttara-uttaraṃ+ vardʰate \

Sentence: 6    
anyac ca\
   
anyac+ ca\


Strophe: 56 
Verse: a    
ayaṃ nijaḥ paro veti
   
ayaṃ+ nijaḥ paro+ _iti

Verse: b    
gaṇanā lagʰucetasām \
   
gaṇanā lagʰu-cetasām \

Verse: c    
udāracaritānāṃ tu
   
udāra-caritānāṃ+ tu

Verse: d    
vasudʰaiva kuṭumbakam \\ 56 \\
   
vasudʰā_eva kuṭumbakam \\ 56 \\
Strophe:   Verse:  


Sentence: 7    
ato yatʰāyaṃ mr̥go mama bandʰus tatʰā bʰavān api \
   
ato+ yatʰā_ayaṃ+ mr̥go+ mama bandʰus+ tatʰā bʰavān api \

Sentence: 8    
mr̥go brūte \
   
mr̥go+ brūte \

Sentence: 9    
kim anenottarottareṇa \
   
kim anena_uttara-uttareṇa \

Sentence: 10    
sarvair ekatra viśrambʰālāpe sukʰibʰiḥ stʰīyatām \
   
sarvair+ ekatra viśrambʰa-ālāpe sukʰibʰiḥ stʰīyatām \

Sentence: 11    
kāka evam astu \
   
kāka+ evam astu \

Sentence: 12    
tataḥ prātaḥ sarve yatʰābʰimataṃ deśaṃ gatāḥ \
   
tataḥ prātaḥ sarve yatʰā-abʰimataṃ+ deśaṃ+ gatāḥ \

Sentence: 13    
ekadā tena jambukena sunibʰr̥tam uktam \
   
ekadā tena jambukena su-nibʰr̥tam uktam \

Sentence: 14    
sakʰe mr̥ga \
   
sakʰe mr̥ga \

Sentence: 15    
etasmin vanaikadeśe śasyasampūrṇaṃ kṣetram asti \
   
etasmin vana-eka-deśe śasya-sampūrṇaṃ+ kṣetram asti \

Sentence: 16    
ahaṃ tvāṃ nītvā darśayāmi \
   
ahaṃ+ tvāṃ+ nītvā darśayāmi \

Sentence: 17    
tatʰā kr̥te sati sa mr̥gaḥ pratyahaṃ śasyaṃ kʰādati \
   
tatʰā kr̥te sati sa+ mr̥gaḥ praty-ahaṃ+ śasyaṃ+ kʰādati \

Sentence: 18    
kṣetrapatinā ca dr̥ṣṭvā pāśas tatra niyojitaḥ \
   
kṣetra-patinā ca dr̥ṣṭvā pāśas+ tatra niyojitaḥ \

Sentence: 19    
anantaraṃ punar āgato mr̥gaḥ pāśair baddʰo 'cintayat\
   
anantaraṃ+ punar+ āgato+ mr̥gaḥ pāśair+ baddʰo+ +acintayat\

Sentence: 20    
ko mām itaḥ kālapāśād iva vyādʰapāśāt trātuṃ mitrād anyaḥ samartʰaḥ \
   
ko+ mām itaḥ kāla-pāśād+ iva vyādʰa-pāśāt trātuṃ+ mitrād+ anyaḥ samartʰaḥ \

Sentence: 21    
tatrāntare cāgatyopastʰito jambuko 'cintayat \
   
tatra_antare ca_āgatya_upastʰito+ jambuko+ +acintayat \

Sentence: 22    
pʰalitaṃ tāvad asmākaṃ kapaṭaprabandʰena \
   
pʰalitaṃ+ tāvad+ asmākaṃ+ kapaṭa-prabandʰena \

Sentence: 23    
manoratʰasiddʰir api me bāhulyād bʰaviṣyati \
   
manoratʰa-siddʰir+ api me bāhulyād+ bʰaviṣyati \

Sentence: 24    
yataḥ \
   
yataḥ \

Sentence: 25    
etasyotkr̥tya mānasya māmsāsr̥gliptāny astʰīni prāptavyāni mayā \
   
etasya_utkr̥tya mānasya māmsa-asr̥g-liptāny+ astʰīni prāptavyāni mayā \

Sentence: 26    
mr̥gas taṃ dr̥ṣṭvollasito brūte \
   
mr̥gas+ taṃ+ dr̥ṣṭvā_ullasito+ brūte \

Sentence: 27    
sakʰe śr̥gāla cʰinddʰi mama bandʰanam \
   
sakʰe śr̥gāla cʰinddʰi mama bandʰanam \

Sentence: 28    
satvaraṃ trāyasva mām \
   
sa-tvaraṃ+ trāyasva mām \


Sentence: 29    
yataḥ \
   
yataḥ \



Strophe: 54 
Verse: a    
āpatsu mitraṃ jānīyād
   
āpatsu mitraṃ+ jānīyād+

Verse: b    
yuddʰe śūraṃ dʰane śucim \
   
yuddʰe śūraṃ+ dʰane śucim \

Verse: c    
bʰāryāṃ kṣīṇeṣu vitteṣu
   
bʰāryāṃ+ kṣīṇeṣu vitteṣu

Verse: d    
vyasaneṣu ca bāndʰavān \\ 54 \\
   
vyasaneṣu ca bāndʰavān \\ 54 \\
Strophe:   Verse:  


Sentence: 30    
jambukaḥ pāśaṃ muhur vilokyācintayat \
   
jambukaḥ pāśaṃ+ muhur+ vilokya_acintayat \

Sentence: 31    
dr̥ḍʰas tāvad ayaṃ bandʰaḥ \
   
dr̥ḍʰas+ tāvad+ ayaṃ+ bandʰaḥ \

Sentence: 32    
brūte ca \
   
brūte ca \

Sentence: 33    
sakʰe snāyunirmitā ete pāśāḥ \
   
sakʰe snāyu-nirmitā+ ete pāśāḥ \

Sentence: 34    
tad adya bʰaṭṭārakavāre katʰam etān dantaiḥ spr̥śāmi \
   
tad+ adya bʰaṭṭāraka-vāre katʰam etān dantaiḥ spr̥śāmi \

Sentence: 35    
mitra nānyatʰā mantavyam \
   
mitra na_anyatʰā mantavyam \

Sentence: 36    
prabʰāte yat tvayā vaktavyaṃ tat kartavyam eva \
   
prabʰāte yat tvayā vaktavyaṃ+ tat kartavyam eva \

Sentence: 37    
anantaraṃ ca kākaḥ prātaḥkāle taṃ mr̥gam anāgatam avalokyānviṣyams tatʰāvidʰaṃ dr̥ṣṭvovāca \
   
anantaraṃ+ ca kākaḥ prātaḥ-kāle taṃ+ mr̥gam an-āgatam avalokya_anviṣyams+ tatʰā-vidʰaṃ+ dr̥ṣṭvā_uvāca \

Sentence: 38    
sakʰe kim etat \
   
sakʰe kim etat \

Sentence: 39    
mr̥go 'vadat \
   
mr̥go+ +avadat \

Sentence: 40    
avadʰīritasuhr̥dvākyapʰalam etat \
   
avadʰīrita-suhr̥d-vākya-pʰalam etat \


Sentence: 41    
tatʰā coktam \
   
tatʰā ca_uktam \



Strophe: 55 
Verse: a    
suhr̥dāṃ hitakāmānāṃ
   
suhr̥dāṃ+ hita-kāmānāṃ+

Verse: b    
yaḥ śr̥ṇoti na bʰāṣitam \
   
yaḥ śr̥ṇoti na bʰāṣitam \

Verse: c    
vipat samnihitā tasya
   
vipat samnihitā tasya

Verse: d    
sa naraḥ śatrunandanaḥ \\ 55 \\
   
sa+ naraḥ śatru-nandanaḥ \\ 55 \\
Strophe:   Verse:  


Sentence: 42    
kāko brūte \
   
kāko+ brūte \

Sentence: 43    
sa śr̥gālaḥ kva \
   
sa śr̥gālaḥ kva \

Sentence: 44    
mr̥geṇoktam \
   
mr̥geṇa_uktam \

Sentence: 45    
manmāmsārtʰī tiṣṭʰaty atraiva \
   
man-māmsa-artʰī tiṣṭʰaty+ atra_eva \

Sentence: 46    
kāko 'vadat \
   
kāko+ +avadat \

Sentence: 47    
mitra uktam eva mayā \
   
mitra uktam eva mayā \



Strophe: 56 
Verse: a    
aparādʰo na me 'stīti
   
aparādʰo+ na me+ +asti_iti

Verse: b    
naitad viśvāsakāraṇam \
   
na_etad+ viśvāsa-kāraṇam \

Verse: c    
vidyate hi nr̥śamsebʰyo
   
vidyate hi nr̥śamsebʰyo+

Verse: d    
bʰayaṃ guṇavatām api \\ 56 \\
   
bʰayaṃ+ guṇavatām api \\ 56 \\
Strophe:   Verse:  


Sentence: 48    
niḥśvasya \
   
niḥśvasya \

Sentence: 49    
are vañcaka kiṃ tvayā pāpakarmaṇā kr̥tam \
   
are vañcaka kiṃ+ tvayā pāpa-karmaṇā kr̥tam \


Sentence: 50    
yataḥ \
   
yataḥ \



Strophe: 57 
Verse: a    
samlāpitānāṃ madʰurair vacobʰir
   
samlāpitānāṃ+ madʰurair+ vacobʰir+

Verse: b    
mitʰyopacāraiś ca vaśīkr̥tānām \
   
mitʰyā-upacāraiś+ ca vaśīkr̥tānām \

Verse: c    
āśāvatāṃ śraddadʰatāṃ ca loke
   
āśāvatāṃ+ śraddadʰatāṃ+ ca loke

Verse: d    
kim artʰināṃ vañcayitavyam asti \\ 57 \\
   
kim artʰināṃ+ vañcayitavyam asti \\ 57 \\
Strophe:   Verse:  


Sentence: 51    
anyac ca \
   
anyac+ ca \



Strophe: 58 
Verse: a    
upakāriṇi viśrabdʰe
   
upakāriṇi viśrabdʰe

Verse: b    
śuddʰamatau yaḥ samācarati pāpam \
   
śuddʰa-matau yaḥ samācarati pāpam \

Verse: c    
taṃ janam asatyasandʰaṃ
   
taṃ+ janam a-satya-sandʰaṃ+

Verse: d    
bʰagavati vasudʰe katʰaṃ vahasi \\ 58 \\
   
bʰagavati vasudʰe katʰaṃ+ vahasi \\ 58 \\
Strophe:   Verse:  


Sentence: 52    
atʰavā stʰitir iyaṃ durjanānām \
   
atʰavā stʰitir+ iyaṃ+ durjanānām \



Strophe: 59 
Verse: a    
prāk pādayoḥ patati kʰādati pr̥ṣṭʰamāmsaṃ karṇe kalaṃ nanu
   
prāk pādayoḥ patati kʰādati pr̥ṣṭʰa-māmsaṃ+ karṇe kalaṃ+ nanu

Verse: b    
virauti śanair vicitram \
   
virauti śanair+ vicitram \

Verse: c    
cʰidraṃ nirūpya sahasā praviśaty aśaṅkaḥ sarvaṃ kʰalasya
   
cʰidraṃ+ nirūpya sahasā praviśaty+ a-śaṅkaḥ sarvaṃ+ kʰalasya

Verse: d    
caritaṃ maśakaḥ karoti \\ 59 \\
   
caritaṃ+ maśakaḥ karoti \\ 59 \\
Strophe:   Verse:  


Sentence: 53    
atʰa prabʰātakāle kṣetrapatir laguḍahastas taṃ pradeśam āgaccʰan avalokitaḥ \
   
atʰa prabʰāta-kāle kṣetra-patir+ laguḍa-hastas+ taṃ+ pradeśam āgaccʰan avalokitaḥ \

Sentence: 54    
ālokya kākenok tam \
   
ālokya kākena_uk tam \

Sentence: 55    
mitra tvaṃ ātmānaṃ mr̥tavat sandarśyopatiṣṭʰa \
   
mitra tvaṃ+ ātmānaṃ+ mr̥ta-vat sandarśya_upatiṣṭʰa \

Sentence: 56    
tato yadāhaṃ śabdaṃ karomi tadā tvam uttʰāya satvareṇa yāsyasi \
   
tato+ yadā_ahaṃ+ śabdaṃ+ karomi tadā tvam uttʰāya sa-tvareṇa yāsyasi \

Sentence: 57    
tataḥ kṣetrapatinā harṣotpʰullalocanenāvalokitas tatʰāvidʰo mr̥gaḥ \
   
tataḥ kṣetra-patinā harṣa-utpʰulla-locanena_avalokitas+ tatʰā-vidʰo+ mr̥gaḥ \

Sentence: 58    
ālokya cāsau vyādʰaāḥ svayaṃ mr̥to 'yam ity uktvā bandʰanān mocayitvā pāśaṃ samvarituṃ saya tno babʰūva \
   
ālokya ca_asau vyādʰaāḥ svayaṃ+ mr̥to+ +ayam ity+ uktvā bandʰanān+ mocayitvā pāśaṃ+ samvarituṃ+ sa-ya tno+ babʰūva \

Sentence: 59    
tataḥ kākaśabdaṃ śrutvā mr̥gaḥ satva ram uttʰāya palāyitaḥ \
   
tataḥ kāka-śabdaṃ+ śrutvā mr̥gaḥ sa-tva ram uttʰāya palāyitaḥ \

Sentence: 60    
tam uddiśya tena vyādʰena nikṣiptalaguḍena śr̥gālo hataḥ pañcatvaṃ gataḥ \
   
tam uddiśya tena vyādʰena nikṣipta-laguḍena śr̥gālo+ hataḥ pañcatvaṃ+ gataḥ \


Sentence: 61    
tatʰā hy uktam \
   
tatʰā hy+ uktam \



Strophe: 60 
Verse: a    
tribʰir varṣais tribʰir māsais
   
tribʰir+ varṣais+ tribʰir+ māsais+

Verse: b    
tribʰiḥ pakṣais tribʰir dinaiḥ \
   
tribʰiḥ pakṣais+ tribʰir+ dinaiḥ \

Verse: c    
atyugrapuṇyapāpānām
   
aty-ugra-puṇya-pāpānām

Verse: d    
ihaiva pʰalam aśnute \\ 60 \\
   
iha_eva pʰalam aśnute \\ 60 \\
Strophe:   Verse:  



Next part



This text is part of the TITUS edition of Hitopadesa.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.