TITUS
Hitopadesa
Part No. 7
Previous part

Book: (2) 
Suhr̥dbhedaḥ

Chapter: 7 
7


Sentence: 1    asti magadʰadeśe dʰarmāraṇyasamnihitavasudʰāyāṃ śubʰadattanāmnā kāyastʰena vihāraḥ kārayitum ārabdʰaḥ \
   
asti magadʰa-deśe dʰarma-araṇya-samnihita-vasudʰāyāṃ+ śubʰa-datta-nāmnā kāyastʰena vihāraḥ kārayitum ārabdʰaḥ \

Sentence: 2    
tatrakarapatravidāryamāṇakāṣṭʰastambʰasya kiyaddūraspʰāṭitakʰaṇḍadvayasya madʰye kīlakaṃ nidʰāya dʰr̥tam \
   
tatrakara-patra-vidāryamāṇa-kāṣṭʰa-stambʰasya kiyad-dūra-spʰāṭita-kʰaṇḍa-dvayasya madʰye kīlakaṃ+ nidʰāya dʰr̥tam \

Sentence: 3    
tatra vanavāsī balavān vānarayūtʰaḥ krīḍanāyā gataḥ \
   
tatra vana-vāsī balavān vānara-yūtʰaḥ krīḍanāya gataḥ \

Sentence: 4    
tarhy eko vānaraḥ kāladaṇḍaprerita iva kīlakaṃ hastābʰyām dʰr̥tvopaviṣṭaḥ \
   
tarhy+ eko+ vānaraḥ kāla-daṇḍa-prerita+ iva kīlakaṃ+ hastābʰyām dʰr̥tvā_upaviṣṭaḥ \

Sentence: 5    
tatas tasya muṣkadvayaṃ lambamānaṃ kāṣṭʰakʰaṇḍadvayābʰyantare praviṣṭam \
   
tatas+ tasya muṣka-dvayaṃ+ lambamānaṃ+ kāṣṭʰa-kʰaṇḍa-dvaya-abʰyantare praviṣṭam \

Sentence: 6    
anantaraṃ sahajacañcalatayā mahatā prayatnena kīlakam ākr̥ṣṭa vān \
   
anantaraṃ+ sahaja-cañcalatayā mahatā prayatnena kīlakam ākr̥ṣṭa vān \

Sentence: 7    
ākr̥ṣṭe ca cūrṇitāṇḍadvayaḥ pañcatvam upāgataḥ \
   
ākr̥ṣṭe ca cūrṇita-aṇḍa-dvayaḥ pañcatvam upāgataḥ \



Next part



This text is part of the TITUS edition of Hitopadesa.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.