TITUS
Hitopadesa
Part No. 7
Book: (2)
Suhr̥dbhedaḥ
Chapter: 7
7
Sentence: 1
asti
magadʰadeśe
dʰarmāraṇyasamnihitavasudʰāyāṃ
śubʰadattanāmnā
kāyastʰena
vihāraḥ
kārayitum
ārabdʰaḥ
\
asti
magadʰa-deśe
dʰarma-araṇya-samnihita-vasudʰāyāṃ+
śubʰa-datta-nāmnā
kāyastʰena
vihāraḥ
kārayitum
ārabdʰaḥ
\
Sentence: 2
tatrakarapatravidāryamāṇakāṣṭʰastambʰasya
kiyaddūraspʰāṭitakʰaṇḍadvayasya
madʰye
kīlakaṃ
nidʰāya
dʰr̥tam
\
tatrakara-patra-vidāryamāṇa-kāṣṭʰa-stambʰasya
kiyad-dūra-spʰāṭita-kʰaṇḍa-dvayasya
madʰye
kīlakaṃ+
nidʰāya
dʰr̥tam
\
Sentence: 3
tatra
vanavāsī
balavān
vānarayūtʰaḥ
krīḍanāyā
gataḥ
\
tatra
vana-vāsī
balavān
vānara-yūtʰaḥ
krīḍanāya
_ā
gataḥ
\
Sentence: 4
tarhy
eko
vānaraḥ
kāladaṇḍaprerita
iva
kīlakaṃ
hastābʰyām
dʰr̥tvopaviṣṭaḥ
\
tarhy+
eko+
vānaraḥ
kāla-daṇḍa-prerita+
iva
kīlakaṃ+
hastābʰyām
dʰr̥tvā
_upaviṣṭaḥ
\
Sentence: 5
tatas
tasya
muṣkadvayaṃ
lambamānaṃ
kāṣṭʰakʰaṇḍadvayābʰyantare
praviṣṭam
\
tatas+
tasya
muṣka-dvayaṃ+
lambamānaṃ+
kāṣṭʰa-kʰaṇḍa-dvaya-abʰyantare
praviṣṭam
\
Sentence: 6
anantaraṃ
sahajacañcalatayā
mahatā
prayatnena
kīlakam
ākr̥ṣṭa
vān
\
anantaraṃ+
sahaja-cañcalatayā
mahatā
prayatnena
kīlakam
ākr̥ṣṭa
vān
\
Sentence: 7
ākr̥ṣṭe
ca
cūrṇitāṇḍadvayaḥ
pañcatvam
upāgataḥ
\
ākr̥ṣṭe
ca
cūrṇita-aṇḍa-dvayaḥ
pañcatvam
upāgataḥ
\
This text is part of the
TITUS
edition of
Hitopadesa
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.