TITUS
Hitopadesa
Part No. 12
Previous part

Chapter: 12 
12


Sentence: 1    asti dvāravatyāṃ nagaryāṃ kasyacid gopasya vadʰūḥ bandʰakī \
   
asti dvāravatyāṃ+ nagaryāṃ+ kasyacid+ gopasya vadʰūḥ bandʰakī \

Sentence: 2    
grāmasya daṇḍanāyakena tatputreṇa ca samaṃ ramate \
   
grāmasya daṇḍa-nāyakena tat-putreṇa ca samaṃ+ ramate \

Sentence: 3    
tatʰā coktam \
   
tatʰā ca_uktam \


Strophe: 103 
Verse: a    
nāgnis tr̥pyati kāṣṭʰānāṃ
   
na_agnis+ tr̥pyati kāṣṭʰānāṃ+

Verse: b    
nāpagānāṃ mahodadʰiḥ \
   
na_āpagānāṃ+ mahā-udadʰiḥ \

Verse: c    
nāntakaḥ sarvabʰūtānāṃ
   
na_antakaḥ sarva-bʰūtānāṃ+

Verse: d    
na pumsāṃ vāmalocanā \\ 103 \\
   
na pumsāṃ+ vāma-locanā \\ 103 \\
Strophe:   Verse:  


Sentence: 4    
anyac ca \
   
anyac+ ca \


Strophe: 104 
Verse: a    
na dānena na mānena
   
na dānena na mānena

Verse: b    
nārjavena na sevayā \
   
na_ārjavena na sevayā \

Verse: c    
na śastreṇa na śāstreṇa
   
na śastreṇa na śāstreṇa

Verse: d    
sarvatʰā kim api striyaḥ \\ 104 \\
   
sarvatʰā kim api striyaḥ \\ 104 \\
Strophe:   Verse:  


Sentence: 5    
kadā=cit daṇḍanāyakaputreṇa saha ramamāṇā tiṣṭʰati \
   
kadā=cit daṇḍa-nāyaka-putreṇa saha ramamāṇā tiṣṭʰati \

Sentence: 6    
atʰa daṇḍanāyako 'py āgataḥ \
   
atʰa daṇḍa-nāyako+ +apy+ āgataḥ \

Sentence: 7    
taṃ dr̥ṣṭvā tatputraṃ kuśūle dʰr̥tvā daṇḍanāyakena samaṃ tatʰaiva krīḍati \
   
taṃ+ dr̥ṣṭvā tat-putraṃ+ kuśūle dʰr̥tvā daṇḍa-nāyakena samaṃ+ tatʰā_eva krīḍati \

Sentence: 8    
anantaraṃ tasyā bʰartā gopaḥ samāgataḥ \
   
anantaraṃ+ tasyā+ bʰartā gopaḥ samāgataḥ \

Sentence: 9    
tam ālokya gopyoktam \
   
tam ālokya gopyā_uktam \

Sentence: 10    
daṇḍanāyaka tvaṃ laguḍaṃ gr̥hītvā kopaṃ darśayan satvaraṃ yāhi \
   
daṇḍa-nāyaka tvaṃ+ laguḍaṃ+ gr̥hītvā kopaṃ+ darśayan sa-tvaraṃ+ yāhi \

Sentence: 11    
tatʰā tenānuṣṭʰite gopālenāgatya bʰāryā pr̥ṣṭā \
   
tatʰā tena_anuṣṭʰite gopālena_āgatya bʰāryā pr̥ṣṭā \

Sentence: 12    
kena kāryeṇātra daṇḍanāyakaḥ samāyātaḥ \
   
kena kāryeṇa_atra daṇḍa-nāyakaḥ samāyātaḥ \

Sentence: 13    
brūte \
   
brūte \

Sentence: 14    
ayaṃ kenāpi kāraṇena putrasyopari kruddʰaḥ \
   
ayaṃ+ kena_api kāraṇena putrasya_upari kruddʰaḥ \

Sentence: 15    
sa māryamāṇo 'py atrāgatya praviṣṭaḥ \
   
sa+ māryamāṇo+ +apy+ atra_āgatya praviṣṭaḥ \

Sentence: 16    
mayā kuśūle ni kṣipya rakṣitaḥ \
   
mayā kuśūle ni kṣipya rakṣitaḥ \

Sentence: 17    
tatpitrā cānviṣyatā gr̥he na dr̥ṣṭaḥ \
   
tat-pitrā ca_anviṣyatā gr̥he na dr̥ṣṭaḥ \

Sentence: 18    
ato 'yaṃ kruddʰa eva gaccʰati \
   
ato+ +ayaṃ+ kruddʰa+ eva gaccʰati \

Sentence: 19    
tataḥ tatputraṃ kuśūlād avatārya darśitavatī \
   
tataḥ tat-putraṃ+ kuśūlād+ avatārya darśitavatī \



Next part



This text is part of the TITUS edition of Hitopadesa.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.