TITUS
Hitopadesa
Part No. 12
Chapter: 12
12
Sentence: 1
asti
dvāravatyāṃ
nagaryāṃ
kasyacid
gopasya
vadʰūḥ
bandʰakī
\
asti
dvāravatyāṃ+
nagaryāṃ+
kasyacid+
gopasya
vadʰūḥ
bandʰakī
\
Sentence: 2
sā
grāmasya
daṇḍanāyakena
tatputreṇa
ca
samaṃ
ramate
\
sā
grāmasya
daṇḍa-nāyakena
tat-putreṇa
ca
samaṃ+
ramate
\
Sentence: 3
tatʰā
coktam
\
tatʰā
ca
_uktam
\
Strophe: 103
Verse: a
nāgnis
tr̥pyati
kāṣṭʰānāṃ
na
_agnis+
tr̥pyati
kāṣṭʰānāṃ+
Verse: b
nāpagānāṃ
mahodadʰiḥ
\
na
_āpagānāṃ+
mahā-udadʰiḥ
\
Verse: c
nāntakaḥ
sarvabʰūtānāṃ
na
_antakaḥ
sarva-bʰūtānāṃ+
Verse: d
na
pumsāṃ
vāmalocanā
\\ 103 \\
na
pumsāṃ+
vāma-locanā
\\ 103 \\
Strophe:
Verse:
Sentence: 4
anyac
ca
\
anyac+
ca
\
Strophe: 104
Verse: a
na
dānena
na
mānena
na
dānena
na
mānena
Verse: b
nārjavena
na
sevayā
\
na
_ārjavena
na
sevayā
\
Verse: c
na
śastreṇa
na
śāstreṇa
na
śastreṇa
na
śāstreṇa
Verse: d
sarvatʰā
kim
api
striyaḥ
\\ 104 \\
sarvatʰā
kim
api
striyaḥ
\\ 104 \\
Strophe:
Verse:
Sentence: 5
kadā=cit
sā
daṇḍanāyakaputreṇa
saha
ramamāṇā
tiṣṭʰati
\
kadā=cit
sā
daṇḍa-nāyaka-putreṇa
saha
ramamāṇā
tiṣṭʰati
\
Sentence: 6
atʰa
daṇḍanāyako
'py
āgataḥ
\
atʰa
daṇḍa-nāyako+
+apy+
āgataḥ
\
Sentence: 7
taṃ
dr̥ṣṭvā
tatputraṃ
kuśūle
dʰr̥tvā
daṇḍanāyakena
samaṃ
tatʰaiva
krīḍati
\
taṃ+
dr̥ṣṭvā
tat-putraṃ+
kuśūle
dʰr̥tvā
daṇḍa-nāyakena
samaṃ+
tatʰā
_eva
krīḍati
\
Sentence: 8
anantaraṃ
tasyā
bʰartā
gopaḥ
samāgataḥ
\
anantaraṃ+
tasyā+
bʰartā
gopaḥ
samāgataḥ
\
Sentence: 9
tam
ālokya
gopyoktam
\
tam
ālokya
gopyā
_uktam
\
Sentence: 10
daṇḍanāyaka
tvaṃ
laguḍaṃ
gr̥hītvā
kopaṃ
darśayan
satvaraṃ
yāhi
\
daṇḍa-nāyaka
tvaṃ+
laguḍaṃ+
gr̥hītvā
kopaṃ+
darśayan
sa-tvaraṃ+
yāhi
\
Sentence: 11
tatʰā
tenānuṣṭʰite
gopālenāgatya
bʰāryā
pr̥ṣṭā
\
tatʰā
tena
_anuṣṭʰite
gopālena
_āgatya
bʰāryā
pr̥ṣṭā
\
Sentence: 12
kena
kāryeṇātra
daṇḍanāyakaḥ
samāyātaḥ
\
kena
kāryeṇa
_atra
daṇḍa-nāyakaḥ
samāyātaḥ
\
Sentence: 13
sā
brūte
\
sā
brūte
\
Sentence: 14
ayaṃ
kenāpi
kāraṇena
putrasyopari
kruddʰaḥ
\
ayaṃ+
kena
_api
kāraṇena
putrasya
_upari
kruddʰaḥ
\
Sentence: 15
sa
māryamāṇo
'py
atrāgatya
praviṣṭaḥ
\
sa+
māryamāṇo+
+apy+
atra
_āgatya
praviṣṭaḥ
\
Sentence: 16
mayā
kuśūle
ni
kṣipya
rakṣitaḥ
\
mayā
kuśūle
ni
kṣipya
rakṣitaḥ
\
Sentence: 17
tatpitrā
cānviṣyatā
gr̥he
na
dr̥ṣṭaḥ
\
tat-pitrā
ca
_anviṣyatā
gr̥he
na
dr̥ṣṭaḥ
\
Sentence: 18
ato
'yaṃ
kruddʰa
eva
gaccʰati
\
ato+
+ayaṃ+
kruddʰa+
eva
gaccʰati
\
Sentence: 19
tataḥ
sā
tatputraṃ
kuśūlād
avatārya
darśitavatī
\
tataḥ
sā
tat-putraṃ+
kuśūlād+
avatārya
darśitavatī
\
This text is part of the
TITUS
edition of
Hitopadesa
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.