TITUS
Hitopadesa
Part No. 13
Chapter: 13
13
Sentence: 1
kasmimś
cit
tarau
vāyasadampatī
nivasataḥ\
kasmimś+
cit
tarau
vāyasa-dampatī
nivasataḥ\
Sentence: 2
tayoś
cāpatyāni
tarukoṭarāvastʰitena
kr̥ṣṇasarpeṇa
kʰāditāni
\
tayoś+
ca
_apatyāni
taru-koṭara-avastʰitena
kr̥ṣṇa-sarpeṇa
kʰāditāni
\
Sentence: 3
tataḥ
punaḥ
garbʰavatī
vāyasī
brūte
\
tataḥ
punaḥ
garbʰavatī
vāyasī
brūte
\
Sentence: 4
svāmin
tyajyatām
ayaṃ
taruḥ
\
svāmin
tyajyatām
ayaṃ+
taruḥ
\
Sentence: 5
atraivāsmāt
kr̥ṣṇasarpād
āvayoḥ
santatir
na
bʰaviṣyati
\
atra
_eva
_asmāt
kr̥ṣṇa-sarpād+
āvayoḥ
santatir+
na
bʰaviṣyati
\
Sentence: 6
yataḥ
\
yataḥ
\
Strophe: 107
Verse: a
duṣṭā
bʰāryā
śaṭʰaṃ
mitraṃ
duṣṭā
bʰāryā
śaṭʰaṃ+
mitraṃ+
Verse: b
bʰr̥tyaś
cottaradāyakaḥ
\
bʰr̥tyaś+
ca
_uttara-dāyakaḥ
\
Verse: c
sasarpe
ca
gr̥he
vāso
sa-sarpe
ca
gr̥he
vāso+
Verse: d
mr̥tyur
eva
na
samśayaḥ
\\ 107 \\
mr̥tyur+
eva
na
samśayaḥ
\\ 107 \\
Strophe:
Verse:
Sentence: 7
vāyaso
brūte
\
vāyaso+
brūte
\
Sentence: 8
priye
na
bʰetavyam
\
priye
na
bʰetavyam
\
Sentence: 9
vāraṃ
vāraṃ
mayaitasya
mahāparādʰaḥ
soḍʰaḥ
\
vāraṃ+
vāraṃ+
mayā
_etasya
mahā-aparādʰaḥ
soḍʰaḥ
\
Sentence: 10
vāyasy
āha
\
vāyasy+
āha
\
Sentence: 11
katʰam
anena
balavatā
sārdʰaṃ
bʰavān
vigrahītuṃ
samartʰaḥ
\
katʰam
anena
balavatā
sārdʰaṃ+
bʰavān
vigrahītuṃ+
samartʰaḥ
\
Sentence: 12
vāyaso
'bravīt
\
vāyaso+
+abravīt
\
Sentence: 13
alam
anayāśaṅkayā
\
alam
anayā
_āśaṅkayā
\
Sentence: 14
yataḥ
\
yataḥ
\
Strophe: 108
Verse: a
buddʰir
yasya
balaṃ
tasya
buddʰir+
yasya
balaṃ+
tasya
Verse: b
nirbuddʰes
tu
kuto
balam
\
nir-buddʰes+
tu
kuto+
balam
\
Verse: c
paśya
simho
madonmattaḥ
paśya
simho+
mada-unmattaḥ
Verse: d
śaśakena
nipātitaḥ
\\ 108 \\
śaśakena
nipātitaḥ
\\ 108 \\
Strophe:
Verse:
Sentence: 15
vāyasy
āha\
vāyasy+
āha\
Sentence: 16
katʰam
etat
\
katʰam
etat
\
Sentence: 17
vāyasaḥ
katʰayati
\
vāyasaḥ
katʰayati
\
Sentence: 18
asti
mandarābʰidʰāne
parvate
durdānto
nāma
simhaḥ
\
asti
mandara-abʰidʰāne
parvate
dur-dānto
nāma
simhaḥ
\
Sentence: 19
sa
ca
sarvadā
paśuvadʰaṃ
vidadʰāna
evāste
\
sa+
ca
sarvadā
paśu-vadʰaṃ+
vidadʰāna+
eva
_āste
\
Sentence: 20
tataḥ
sarvaiḥ
paśubʰiḥ
militvā
simho
vijñaptaḥ
\
tataḥ
sarvaiḥ
paśubʰiḥ
militvā
simho+
vijñaptaḥ
\
Sentence: 21
kim
iti
sarvapaśūccʰedaḥ
kriyate
\
kim
iti
sarva-paśu-uccʰedaḥ
kriyate
\
Sentence: 22
vayam
eva
bʰavadāhārārtʰaṃ
pratyaham
ekaikaṃ
paśuṃ
ḍʰaukayāmaḥ
\
vayam
eva
bʰavad-āhāra-artʰaṃ+
praty-aham
eka-ekaṃ+
paśuṃ+
ḍʰaukayāmaḥ
\
Sentence: 23
simhenoktam
\
simhena
_uktam
\
Sentence: 24
evam
astu
\
evam
astu
\
Sentence: 25
tataḥ
prabʰr̥ty
ekaikaṃ
paśuṃ
dadantaḥ
samāsate
\
tataḥ
prabʰr̥ty+
eka-ekaṃ+
paśuṃ+
dadantaḥ
samāsate
\
Sentence: 26
atʰa
kadā=cid
vr̥ddʰaśaśa
kasya
kasyacid
vāraḥ
\
atʰa
kadā=cid+
vr̥ddʰa-śaśa
kasya
kasyacid+
vāraḥ
\
Sentence: 27
so
'cintayat
\
so+
+acintayat
\
Strophe: 109
Verse: a
trāsahetor
vinītis
tu
trāsa-hetor+
vinītis+
tu
Verse: b
kriyate
jīvitāśayā
\
kriyate
jīvita-āśayā
\
Verse: c
pañcatvaṃ
ced
gamiṣyāmi
pañcatvaṃ+
ced+
gamiṣyāmi
Verse: d
kiṃ
simhānunayena
me
\\ 109 \\
kiṃ+
simha-anunayena
me
\\ 109 \\
Strophe:
Verse:
Sentence: 28
tan
mandaṃ
mandam
upagaccʰāmi
\
tan+
mandaṃ+
mandam
upagaccʰāmi
\
Sentence: 29
tataḥ
simho
'pi
kṣudʰā
pīḍitaḥ
kopāt
tam
uvāca
\
tataḥ
simho+
+api
kṣudʰā
pīḍitaḥ
kopāt
tam
uvāca
\
Sentence: 30
kutas
tvaṃ
vila
mbād
āgato
'si
\
kutas+
tvaṃ+
vila
mbād+
āgato+
+asi
\
Sentence: 31
so
'bravīt
\
so+
+abravīt
\
Sentence: 32
nāyaṃ
mamāparādʰaḥ
\
na
_ayaṃ+
mama
_aparādʰaḥ
\
Sentence: 33
patʰi
simhāntareṇa
balāddʰr̥taḥ
san
punar
āgamanāya
śapatʰaṃ
kr̥tvā
svāminaṃ
nivedayitum
atrāgato
'smi
\
patʰi
simhāntareṇa
balād+
+dʰr̥taḥ
san
punar+
āgamanāya
śapatʰaṃ+
kr̥tvā
svāminaṃ+
nivedayitum
atra
_āgato+
+asmi
\
Sentence: 34
simhaḥ
sakopam
āha
\
simhaḥ
sa-kopam
āha
\
Sentence: 35
satvaraṃ
gatvā
māṃ
darśaya
sa
durātmā
kvāste
\
sa-tvaraṃ+
gatvā
māṃ+
darśaya
sa+
dur-ātmā
kva
_āste
\
Sentence: 36
tataḥ
śaśakas
taṃ
gr̥hītvā
gambʰīrakūpaṃ
gataḥ
\
tataḥ
śaśakas+
taṃ+
gr̥hītvā
gambʰīra-kūpaṃ+
gataḥ
\
Sentence: 37
atrāgatya
paśyatu
svāmīty
uktvā
tasmin
kūpajale
tasyaiva
pratibimbaṃ
darśitavān
\
atra
_āgatya
paśyatu
svāmī
_ity+
uktvā
tasmin
kūpa-jale
tasya
_eva
prati-bimbaṃ+
darśitavān
\
Sentence: 38
tato
'sau
krodʰā
dʰmāto
darpāt
tasyopary
ātmānaṃ
nikṣipya
pañcatvaṃ
gataḥ
\
tato+
+asau
krodʰa-ā
dʰmāto+
darpāt
tasya
_upary+
ātmānaṃ+
nikṣipya
pañcatvaṃ+
gataḥ
\
Sentence: 39
ato
'haṃ
bravīmi
\
ato+
+ahaṃ+
bravīmi
\
Sentence: 40
buddʰir
yasyety
ādi
\
buddʰir+
yasya
_ity+
ādi
\
Sentence: 41
vāyasy
āha
\
vāyasy+
āha
\
Sentence: 42
śrutaṃ
mayā
sarvam
\
śrutaṃ+
mayā
sarvam
\
Sentence: 43
yatʰākartavyaṃ
brūhi
\
yatʰā-kartavyaṃ+
brūhi
\
Sentence: 44
vāyaso
'vadat
\
vāyaso+
+avadat
\
Sentence: 45
atrāsanne
sarasi
rājñaḥ
putraḥ
satatam
āgatya
snāti
\
atra
_āsanne
sarasi
rājñaḥ
putraḥ
satatam
āgatya
snāti
\
Sentence: 46
tadaṅgād
avatāri
taṃ
kanakasūtraṃ
cañcvā
dʰr̥tvānīyāsmin
koṭare
dʰariṣyasi
\
tad-aṅgād+
avatāri
taṃ+
kanaka-sūtraṃ+
cañcvā
dʰr̥tvā
_ānīya
_asmin
koṭare
dʰariṣyasi
\
Sentence: 47
atʰa
kadā=cit
snātuṃ
jalaṃ
praviṣṭe
rājaputre
vāyasyā
tad
anuṣṭʰitam
\
atʰa
kadā=cit
snātuṃ+
jalaṃ+
praviṣṭe
rāja-putre
vāyasyā
tad+
anuṣṭʰitam
\
Sentence: 48
atʰa
kanakasūtrānusaraṇapravr̥ttaiḥ
puruṣaiḥ
koṭare
nirūpyamāṇe
kr̥ṣṇasarpo
dr̥ṣṭo
vyāpāditaś
ca
\
atʰa
kanaka-sūtra-anusaraṇa-pravr̥ttaiḥ
puruṣaiḥ
koṭare
nirūpyamāṇe
kr̥ṣṇa-sarpo+
dr̥ṣṭo+
vyāpāditaś+
ca
\
Sentence: 49
ato
'haṃ
bravīmi
\
ato+
+ahaṃ+
bravīmi
\
Sentence: 50
upāyena
hi
yacśakyam
ity
ādi
\
upāyena
hi
yac+
+śakyam
ity+
ādi
\
This text is part of the
TITUS
edition of
Hitopadesa
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.