TITUS
Hitopadesa
Part No. 13
Previous part

Chapter: 13 
13


Sentence: 1    kasmimś cit tarau vāyasadampatī nivasataḥ\
   
kasmimś+ cit tarau vāyasa-dampatī nivasataḥ\

Sentence: 2    
tayoś cāpatyāni tarukoṭarāvastʰitena kr̥ṣṇasarpeṇa kʰāditāni \
   
tayoś+ ca_apatyāni taru-koṭara-avastʰitena kr̥ṣṇa-sarpeṇa kʰāditāni \

Sentence: 3    
tataḥ punaḥ garbʰavatī vāyasī brūte \
   
tataḥ punaḥ garbʰavatī vāyasī brūte \

Sentence: 4    
svāmin tyajyatām ayaṃ taruḥ \
   
svāmin tyajyatām ayaṃ+ taruḥ \

Sentence: 5    
atraivāsmāt kr̥ṣṇasarpād āvayoḥ santatir na bʰaviṣyati \
   
atra_eva_asmāt kr̥ṣṇa-sarpād+ āvayoḥ santatir+ na bʰaviṣyati \


Sentence: 6    
yataḥ \
   
yataḥ \



Strophe: 107 
Verse: a    
duṣṭā bʰāryā śaṭʰaṃ mitraṃ
   
duṣṭā bʰāryā śaṭʰaṃ+ mitraṃ+

Verse: b    
bʰr̥tyaś cottaradāyakaḥ \
   
bʰr̥tyaś+ ca_uttara-dāyakaḥ \

Verse: c    
sasarpe ca gr̥he vāso
   
sa-sarpe ca gr̥he vāso+

Verse: d    
mr̥tyur eva na samśayaḥ \\ 107 \\
   
mr̥tyur+ eva na samśayaḥ \\ 107 \\
Strophe:   Verse:  


Sentence: 7    
vāyaso brūte \
   
vāyaso+ brūte \

Sentence: 8    
priye na bʰetavyam \
   
priye na bʰetavyam \

Sentence: 9    
vāraṃ vāraṃ mayaitasya mahāparādʰaḥ soḍʰaḥ \
   
vāraṃ+ vāraṃ+ mayā_etasya mahā-aparādʰaḥ soḍʰaḥ \

Sentence: 10    
vāyasy āha \
   
vāyasy+ āha \

Sentence: 11    
katʰam anena balavatā sārdʰaṃ bʰavān vigrahītuṃ samartʰaḥ \
   
katʰam anena balavatā sārdʰaṃ+ bʰavān vigrahītuṃ+ samartʰaḥ \

Sentence: 12    
vāyaso 'bravīt \
   
vāyaso+ +abravīt \

Sentence: 13    
alam anayāśaṅkayā \
   
alam anayā_āśaṅkayā \


Sentence: 14    
yataḥ \
   
yataḥ \



Strophe: 108 
Verse: a    
buddʰir yasya balaṃ tasya
   
buddʰir+ yasya balaṃ+ tasya

Verse: b    
nirbuddʰes tu kuto balam \
   
nir-buddʰes+ tu kuto+ balam \

Verse: c    
paśya simho madonmattaḥ
   
paśya simho+ mada-unmattaḥ

Verse: d    
śaśakena nipātitaḥ \\ 108 \\
   
śaśakena nipātitaḥ \\ 108 \\
Strophe:   Verse:  


Sentence: 15    
vāyasy āha\
   
vāyasy+ āha\

Sentence: 16    
katʰam etat \
   
katʰam etat \

Sentence: 17    
vāyasaḥ katʰayati \
   
vāyasaḥ katʰayati \


Sentence: 18    
asti mandarābʰidʰāne parvate durdānto nāma simhaḥ \
   
asti mandara-abʰidʰāne parvate dur-dānto nāma simhaḥ \

Sentence: 19    
sa ca sarvadā paśuvadʰaṃ vidadʰāna evāste \
   
sa+ ca sarvadā paśu-vadʰaṃ+ vidadʰāna+ eva_āste \

Sentence: 20    
tataḥ sarvaiḥ paśubʰiḥ militvā simho vijñaptaḥ \
   
tataḥ sarvaiḥ paśubʰiḥ militvā simho+ vijñaptaḥ \

Sentence: 21    
kim iti sarvapaśūccʰedaḥ kriyate \
   
kim iti sarva-paśu-uccʰedaḥ kriyate \

Sentence: 22    
vayam eva bʰavadāhārārtʰaṃ pratyaham ekaikaṃ paśuṃ ḍʰaukayāmaḥ \
   
vayam eva bʰavad-āhāra-artʰaṃ+ praty-aham eka-ekaṃ+ paśuṃ+ ḍʰaukayāmaḥ \

Sentence: 23    
simhenoktam \
   
simhena_uktam \

Sentence: 24    
evam astu \
   
evam astu \

Sentence: 25    
tataḥ prabʰr̥ty ekaikaṃ paśuṃ dadantaḥ samāsate \
   
tataḥ prabʰr̥ty+ eka-ekaṃ+ paśuṃ+ dadantaḥ samāsate \

Sentence: 26    
atʰa kadā=cid vr̥ddʰaśaśa kasya kasyacid vāraḥ \
   
atʰa kadā=cid+ vr̥ddʰa-śaśa kasya kasyacid+ vāraḥ \

Sentence: 27    
so 'cintayat \
   
so+ +acintayat \



Strophe: 109 
Verse: a    
trāsahetor vinītis tu
   
trāsa-hetor+ vinītis+ tu

Verse: b    
kriyate jīvitāśayā \
   
kriyate jīvita-āśayā \

Verse: c    
pañcatvaṃ ced gamiṣyāmi
   
pañcatvaṃ+ ced+ gamiṣyāmi

Verse: d    
kiṃ simhānunayena me \\ 109 \\
   
kiṃ+ simha-anunayena me \\ 109 \\
Strophe:   Verse:  


Sentence: 28    
tan mandaṃ mandam upagaccʰāmi \
   
tan+ mandaṃ+ mandam upagaccʰāmi \

Sentence: 29    
tataḥ simho 'pi kṣudʰā pīḍitaḥ kopāt tam uvāca \
   
tataḥ simho+ +api kṣudʰā pīḍitaḥ kopāt tam uvāca \

Sentence: 30    
kutas tvaṃ vila mbād āgato 'si \
   
kutas+ tvaṃ+ vila mbād+ āgato+ +asi \

Sentence: 31    
so 'bravīt \
   
so+ +abravīt \

Sentence: 32    
nāyaṃ mamāparādʰaḥ \
   
na_ayaṃ+ mama_aparādʰaḥ \

Sentence: 33    
patʰi simhāntareṇa balāddʰr̥taḥ san punar āgamanāya śapatʰaṃ kr̥tvā svāminaṃ nivedayitum atrāgato 'smi \
   
patʰi simhāntareṇa balād+ +dʰr̥taḥ san punar+ āgamanāya śapatʰaṃ+ kr̥tvā svāminaṃ+ nivedayitum atra_āgato+ +asmi \

Sentence: 34    
simhaḥ sakopam āha \
   
simhaḥ sa-kopam āha \

Sentence: 35    
satvaraṃ gatvā māṃ darśaya sa durātmā kvāste \
   
sa-tvaraṃ+ gatvā māṃ+ darśaya sa+ dur-ātmā kva_āste \

Sentence: 36    
tataḥ śaśakas taṃ gr̥hītvā gambʰīrakūpaṃ gataḥ \
   
tataḥ śaśakas+ taṃ+ gr̥hītvā gambʰīra-kūpaṃ+ gataḥ \

Sentence: 37    
atrāgatya paśyatu svāmīty uktvā tasmin kūpajale tasyaiva pratibimbaṃ darśitavān \
   
atra_āgatya paśyatu svāmī_ity+ uktvā tasmin kūpa-jale tasya_eva prati-bimbaṃ+ darśitavān \

Sentence: 38    
tato 'sau krodʰā dʰmāto darpāt tasyopary ātmānaṃ nikṣipya pañcatvaṃ gataḥ \
   
tato+ +asau krodʰa-ā dʰmāto+ darpāt tasya_upary+ ātmānaṃ+ nikṣipya pañcatvaṃ+ gataḥ \

Sentence: 39    
ato 'haṃ bravīmi \
   
ato+ +ahaṃ+ bravīmi \

Sentence: 40    
buddʰir yasyety ādi \
   
buddʰir+ yasya_ity+ ādi \


Sentence: 41    
vāyasy āha \
   
vāyasy+ āha \

Sentence: 42    
śrutaṃ mayā sarvam \
   
śrutaṃ+ mayā sarvam \

Sentence: 43    
yatʰākartavyaṃ brūhi \
   
yatʰā-kartavyaṃ+ brūhi \

Sentence: 44    
vāyaso 'vadat \
   
vāyaso+ +avadat \

Sentence: 45    
atrāsanne sarasi rājñaḥ putraḥ satatam āgatya snāti \
   
atra_āsanne sarasi rājñaḥ putraḥ satatam āgatya snāti \

Sentence: 46    
tadaṅgād avatāri taṃ kanakasūtraṃ cañcvā dʰr̥tvānīyāsmin koṭare dʰariṣyasi \
   
tad-aṅgād+ avatāri taṃ+ kanaka-sūtraṃ+ cañcvā dʰr̥tvā_ānīya_asmin koṭare dʰariṣyasi \

Sentence: 47    
atʰa kadā=cit snātuṃ jalaṃ praviṣṭe rājaputre vāyasyā tad anuṣṭʰitam \
   
atʰa kadā=cit snātuṃ+ jalaṃ+ praviṣṭe rāja-putre vāyasyā tad+ anuṣṭʰitam \

Sentence: 48    
atʰa kanakasūtrānusaraṇapravr̥ttaiḥ puruṣaiḥ koṭare nirūpyamāṇe kr̥ṣṇasarpo dr̥ṣṭo vyāpāditaś ca \
   
atʰa kanaka-sūtra-anusaraṇa-pravr̥ttaiḥ puruṣaiḥ koṭare nirūpyamāṇe kr̥ṣṇa-sarpo+ dr̥ṣṭo+ vyāpāditaś+ ca \

Sentence: 49    
ato 'haṃ bravīmi \
   
ato+ +ahaṃ+ bravīmi \

Sentence: 50    
upāyena hi yacśakyam ity ādi \
   
upāyena hi yac+ +śakyam ity+ ādi \



Next part



This text is part of the TITUS edition of Hitopadesa.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.