TITUS
Hitopadesa
Part No. 14
Previous part

Chapter: 14 
14


Sentence: 1    samudratīre ṭiṭṭibʰadampatī nivasataḥ \
   
samudra-tīre ṭiṭṭibʰa-dampatī nivasataḥ \

Sentence: 2    
tatra ṭiṭṭibʰī cāsannaprasavā bʰartāram āha \
   
tatra ṭiṭṭibʰī ca_āsanna-prasavā bʰartāram āha \

Sentence: 3    
nātʰa prasavayogyaṃ nibʰr̥taṃ stʰānam anviṣyatām \
   
nātʰa prasava-yogyaṃ+ nibʰr̥taṃ+ stʰānam anviṣyatām \

Sentence: 4    
ṭiṭṭibʰo 'vadat \
   
ṭiṭṭibʰo+ +avadat \

Sentence: 5    
nanv idam eva stʰānam \
   
nanv+ idam eva stʰānam \

Sentence: 6    
brūte \
   
brūte \

Sentence: 7    
samudravelayā vyāpyate stʰānam etat \
   
samudra-velayā vyāpyate stʰānam etat \

Sentence: 8    
so 'bravīt \
   
so+ +abravīt \

Sentence: 9    
bʰadre kim ahaṃ niraṅgaḥ \
   
bʰadre kim ahaṃ+ nir-aṅgaḥ \

Sentence: 10    
tena svagr̥hāvastʰitaḥ samudreṇa vigrahītavyaḥ \
   
tena sva-gr̥ha-avastʰitaḥ samudreṇa vigrahītavyaḥ \

Sentence: 11    
ṭiṭṭibʰī vihasyāha \
   
ṭiṭṭibʰī vihasya_āha \

Sentence: 12    
svāmin tvayā samudreṇa mahad antaram \
   
svāmin tvayā samudreṇa mahad+ antaram \


Sentence: 13    
atʰa \
   
atʰa \



Strophe: 138 
Verse: a    
duḥkʰam ātmā pariccʰettum
   
duḥkʰam ātmā pariccʰettum

Verse: b    
evaṃ yogyo na veti \
   
evaṃ+ yogyo+ na _iti \

Verse: c    
astīyū yasya vijñānaṃ
   
asti_īdr̥g+ yasya vijñānaṃ+

Verse: d    
sa kr̥ccʰre 'pi na sīdati \\ 138 \\
   
sa+ kr̥ccʰre+ +api na sīdati \\ 138 \\
Strophe:   Verse:  


Sentence: 14    
tataḥ svāmivacanāt tatraiva prasūtā \
   
tataḥ svāmi-vacanāt tatra_eva prasūtā \

Sentence: 15    
samudreṇāpi tacśaktijñānārtʰaṃ tadaṇḍa āny apahr̥tāni \
   
samudreṇa_api tac-śakti-jñāna-artʰaṃ+ tad-aṇḍa āny+ apahr̥tāni \

Sentence: 16    
ṭiṭṭibʰī śokārtā bʰartāram āha \
   
ṭiṭṭibʰī śoka-ārtā bʰartāram āha \

Sentence: 17    
nātʰa kaṣṭam āpatitam \
   
nātʰa kaṣṭam āpatitam \

Sentence: 18    
tāny aṇḍāni me naṣṭāni \
   
tāny+ aṇḍāni me naṣṭāni \

Sentence: 19    
ṭiṭṭibʰo 'vadat\
   
ṭiṭṭibʰo+ +avadat\

Sentence: 20    
priye bʰaiṣīḥ \
   
priye bʰaiṣīḥ \

Sentence: 21    
ity uktvā pakṣiṇāṃ melakaṃ kr̥tvā pakṣisvāmino garuḍasya samīpaṃ gataḥ \
   
ity+ uktvā pakṣiṇāṃ+ melakaṃ+ kr̥tvā pakṣi-svāmino+ garuḍasya samīpaṃ+ gataḥ \

Sentence: 22    
tadvacanam ākarṇya garutmatā svaprabʰur bʰagavān nārāyaṇaḥ sr̥ṣṭistʰitipralayahe tur vijñaptaḥ \
   
tad-vacanam ākarṇya garutmatā sva-prabʰur+ bʰagavān nārāyaṇaḥ sr̥ṣṭi-stʰiti-pralaya-he tur+ vijñaptaḥ \

Sentence: 23    
tato bʰagavadājñāṃ maulau nidʰāya samudreṇa bʰayākulena tāny aṇḍāni samarpitāni \
   
tato+ bʰagavad-ājñāṃ+ maulau nidʰāya samudreṇa bʰaya-ākulena tāny+ aṇḍāni samarpitāni \

Sentence: 24    
ato 'haṃ bravīmi \
   
ato+ +ahaṃ+ bravīmi \

Sentence: 25    
aṅgāṅgibʰāvam ajñā tvety ādi \
   
aṅga-aṅgi-bʰāvam a-jñā tvā_ity+ ādi \



Next part



This text is part of the TITUS edition of Hitopadesa.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.