TITUS
Hitopadesa
Part No. 14
Chapter: 14
14
Sentence: 1
samudratīre
ṭiṭṭibʰadampatī
nivasataḥ
\
samudra-tīre
ṭiṭṭibʰa-dampatī
nivasataḥ
\
Sentence: 2
tatra
ṭiṭṭibʰī
cāsannaprasavā
bʰartāram
āha
\
tatra
ṭiṭṭibʰī
ca
_āsanna-prasavā
bʰartāram
āha
\
Sentence: 3
nātʰa
prasavayogyaṃ
nibʰr̥taṃ
stʰānam
anviṣyatām
\
nātʰa
prasava-yogyaṃ+
nibʰr̥taṃ+
stʰānam
anviṣyatām
\
Sentence: 4
ṭiṭṭibʰo
'vadat
\
ṭiṭṭibʰo+
+avadat
\
Sentence: 5
nanv
idam
eva
stʰānam
\
nanv+
idam
eva
stʰānam
\
Sentence: 6
sā
brūte
\
sā
brūte
\
Sentence: 7
samudravelayā
vyāpyate
stʰānam
etat
\
samudra-velayā
vyāpyate
stʰānam
etat
\
Sentence: 8
so
'bravīt
\
so+
+abravīt
\
Sentence: 9
bʰadre
kim
ahaṃ
niraṅgaḥ
\
bʰadre
kim
ahaṃ+
nir-aṅgaḥ
\
Sentence: 10
tena
svagr̥hāvastʰitaḥ
samudreṇa
vigrahītavyaḥ
\
tena
sva-gr̥ha-avastʰitaḥ
samudreṇa
vigrahītavyaḥ
\
Sentence: 11
ṭiṭṭibʰī
vihasyāha
\
ṭiṭṭibʰī
vihasya
_āha
\
Sentence: 12
svāmin
tvayā
samudreṇa
mahad
antaram
\
svāmin
tvayā
samudreṇa
mahad+
antaram
\
Sentence: 13
atʰa
vā
\
atʰa
vā
\
Strophe: 138
Verse: a
duḥkʰam
ātmā
pariccʰettum
duḥkʰam
ātmā
pariccʰettum
Verse: b
evaṃ
yogyo
na
veti
vā
\
evaṃ+
yogyo+
na
vā
_iti
vā
\
Verse: c
astīyū
yasya
vijñānaṃ
asti
_īdr̥g+
yasya
vijñānaṃ+
Verse: d
sa
kr̥ccʰre
'pi
na
sīdati
\\ 138 \\
sa+
kr̥ccʰre+
+api
na
sīdati
\\ 138 \\
Strophe:
Verse:
Sentence: 14
tataḥ
svāmivacanāt
tatraiva
prasūtā
sā
\
tataḥ
svāmi-vacanāt
tatra
_eva
prasūtā
sā
\
Sentence: 15
samudreṇāpi
tacśaktijñānārtʰaṃ
tadaṇḍa
āny
apahr̥tāni
\
samudreṇa
_api
tac-śakti-jñāna-artʰaṃ+
tad-aṇḍa
āny+
apahr̥tāni
\
Sentence: 16
ṭiṭṭibʰī
śokārtā
bʰartāram
āha
\
ṭiṭṭibʰī
śoka-ārtā
bʰartāram
āha
\
Sentence: 17
nātʰa
kaṣṭam
āpatitam
\
nātʰa
kaṣṭam
āpatitam
\
Sentence: 18
tāny
aṇḍāni
me
naṣṭāni
\
tāny+
aṇḍāni
me
naṣṭāni
\
Sentence: 19
ṭiṭṭibʰo
'vadat\
ṭiṭṭibʰo+
+avadat\
Sentence: 20
priye
mā
bʰaiṣīḥ
\
priye
mā
bʰaiṣīḥ
\
Sentence: 21
ity
uktvā
pakṣiṇāṃ
melakaṃ
kr̥tvā
pakṣisvāmino
garuḍasya
samīpaṃ
gataḥ
\
ity+
uktvā
pakṣiṇāṃ+
melakaṃ+
kr̥tvā
pakṣi-svāmino+
garuḍasya
samīpaṃ+
gataḥ
\
Sentence: 22
tadvacanam
ākarṇya
garutmatā
svaprabʰur
bʰagavān
nārāyaṇaḥ
sr̥ṣṭistʰitipralayahe
tur
vijñaptaḥ
\
tad-vacanam
ākarṇya
garutmatā
sva-prabʰur+
bʰagavān
nārāyaṇaḥ
sr̥ṣṭi-stʰiti-pralaya-he
tur+
vijñaptaḥ
\
Sentence: 23
tato
bʰagavadājñāṃ
maulau
nidʰāya
samudreṇa
bʰayākulena
tāny
aṇḍāni
samarpitāni
\
tato+
bʰagavad-ājñāṃ+
maulau
nidʰāya
samudreṇa
bʰaya-ākulena
tāny+
aṇḍāni
samarpitāni
\
Sentence: 24
ato
'haṃ
bravīmi
\
ato+
+ahaṃ+
bravīmi
\
Sentence: 25
aṅgāṅgibʰāvam
ajñā
tvety
ādi
\
aṅga-aṅgi-bʰāvam
a-jñā
tvā
_ity+
ādi
\
This text is part of the
TITUS
edition of
Hitopadesa
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.