TITUS
Hitopadesa
Part No. 15
Previous part

Book: (3) 
Vigrahaḥ

Chapter: 15 
15


Sentence: 1    asti narmadātīre parvatopatyakāyāṃ viśālaḥ śālmalītaruḥ \
   
asti narmadā-tīre parvata-upatyakāyāṃ+ viśālaḥ śālmalī-taruḥ \

Sentence: 2    
tatra tarau nirmitanīḍakroḍe pakṣiṇaḥ sukʰaṃ varṣāsv api nivasanti \
   
tatra tarau nirmita-nīḍa-kroḍe pakṣiṇaḥ sukʰaṃ+ varṣāsv+ api nivasanti \

Sentence: 3    
atʰa nīlapaṭa lair iva jaladʰarapaṭalair āvr̥te nabʰastale dʰārāsārair mahatī vr̥ṣṭir babʰūva \
   
atʰa nīla-paṭa lair+ iva jala-dʰara-paṭalair+ āvr̥te nabʰas-tale dʰārā-āsārair+ mahatī vr̥ṣṭir+ babʰūva \

Sentence: 4    
tato vānarāms tarutale tiṣṭʰataḥ śītārtān kampamānān avalokya kr̥payā pakṣibʰir ākʰyātam \
   
tato+ vānarāms+ taru-tale tiṣṭʰataḥ śīta-ārtān kampamānān avalokya kr̥payā pakṣibʰir+ ākʰyātam \

Sentence: 5    
bʰo bʰo vānarāḥ \
   
bʰo+ bʰo+ vānarāḥ \



Strophe: 6 
Verse: a    
asmābʰir nirmitā nīḍāś
   
asmābʰir+ nirmitā+ nīḍāś+

Verse: b    
cañcumātrāhr̥tais tr̥ṇaiḥ \
   
cañcu-mātra-āhr̥tais+ tr̥ṇaiḥ \

Verse: c    
hastapādādisamyuktā
   
hasta-pāda-ādi-samyuktā+

Verse: d    
yūyaṃ kim avasīdatʰa \\ 6 \\
   
yūyaṃ+ kim avasīdatʰa \\ 6 \\
Strophe:   Verse:  


Sentence: 6    
tac cʰrutvā jātāmarṣair vānarair ālocitam \
   
tac+ cʰrutvā jāta-amarṣair+ vānarair+ ālocitam \

Sentence: 7    
nirvātanīḍagarbʰāvastʰānasukʰinaḥ pakṣiṇo 'smān nindanti \
   
nir-vāta-nīḍa-garbʰa-avastʰāna-sukʰinaḥ pakṣiṇo+ +asmān nindanti \

Sentence: 8    
tad bʰavatu tāvad vr̥ṣṭer upa śamaḥ \
   
tad+ bʰavatu tāvad+ vr̥ṣṭer+ upa śamaḥ \

Sentence: 9    
anantaraṃ śānte pānīyavarṣe tair vānarair vr̥kṣam āruhya sarve nīḍā bʰagnāḥ \
   
anantaraṃ+ śānte pānīya-varṣe tair+ vānarair+ vr̥kṣam āruhya sarve nīḍā+ bʰagnāḥ \

Sentence: 10    
teṣāṃ pakṣiṇām aṇḍāni cādʰaḥ patitāni \
   
teṣāṃ+ pakṣiṇām aṇḍāni ca_adʰaḥ patitāni \



Next part



This text is part of the TITUS edition of Hitopadesa.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.