TITUS
Hitopadesa
Part No. 15
Book: (3)
Vigrahaḥ
Chapter: 15
15
Sentence: 1
asti
narmadātīre
parvatopatyakāyāṃ
viśālaḥ
śālmalītaruḥ
\
asti
narmadā-tīre
parvata-upatyakāyāṃ+
viśālaḥ
śālmalī-taruḥ
\
Sentence: 2
tatra
tarau
nirmitanīḍakroḍe
pakṣiṇaḥ
sukʰaṃ
varṣāsv
api
nivasanti
\
tatra
tarau
nirmita-nīḍa-kroḍe
pakṣiṇaḥ
sukʰaṃ+
varṣāsv+
api
nivasanti
\
Sentence: 3
atʰa
nīlapaṭa
lair
iva
jaladʰarapaṭalair
āvr̥te
nabʰastale
dʰārāsārair
mahatī
vr̥ṣṭir
babʰūva
\
atʰa
nīla-paṭa
lair+
iva
jala-dʰara-paṭalair+
āvr̥te
nabʰas-tale
dʰārā-āsārair+
mahatī
vr̥ṣṭir+
babʰūva
\
Sentence: 4
tato
vānarāms
tarutale
tiṣṭʰataḥ
śītārtān
kampamānān
avalokya
kr̥payā
pakṣibʰir
ākʰyātam
\
tato+
vānarāms+
taru-tale
tiṣṭʰataḥ
śīta-ārtān
kampamānān
avalokya
kr̥payā
pakṣibʰir+
ākʰyātam
\
Sentence: 5
bʰo
bʰo
vānarāḥ
\
bʰo+
bʰo+
vānarāḥ
\
Strophe: 6
Verse: a
asmābʰir
nirmitā
nīḍāś
asmābʰir+
nirmitā+
nīḍāś+
Verse: b
cañcumātrāhr̥tais
tr̥ṇaiḥ
\
cañcu-mātra-āhr̥tais+
tr̥ṇaiḥ
\
Verse: c
hastapādādisamyuktā
hasta-pāda-ādi-samyuktā+
Verse: d
yūyaṃ
kim
avasīdatʰa
\\ 6 \\
yūyaṃ+
kim
avasīdatʰa
\\ 6 \\
Strophe:
Verse:
Sentence: 6
tac
cʰrutvā
jātāmarṣair
vānarair
ālocitam
\
tac+
cʰrutvā
jāta-amarṣair+
vānarair+
ālocitam
\
Sentence: 7
nirvātanīḍagarbʰāvastʰānasukʰinaḥ
pakṣiṇo
'smān
nindanti
\
nir-vāta-nīḍa-garbʰa-avastʰāna-sukʰinaḥ
pakṣiṇo+
+asmān
nindanti
\
Sentence: 8
tad
bʰavatu
tāvad
vr̥ṣṭer
upa
śamaḥ
\
tad+
bʰavatu
tāvad+
vr̥ṣṭer+
upa
śamaḥ
\
Sentence: 9
anantaraṃ
śānte
pānīyavarṣe
tair
vānarair
vr̥kṣam
āruhya
sarve
nīḍā
bʰagnāḥ
\
anantaraṃ+
śānte
pānīya-varṣe
tair+
vānarair+
vr̥kṣam
āruhya
sarve
nīḍā+
bʰagnāḥ
\
Sentence: 10
teṣāṃ
pakṣiṇām
aṇḍāni
cādʰaḥ
patitāni
\
teṣāṃ+
pakṣiṇām
aṇḍāni
ca
_adʰaḥ
patitāni
\
This text is part of the
TITUS
edition of
Hitopadesa
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.