TITUS
Kalidasa, Kumarasambhava
Part No. 3
Previous part

Sanga: 3  

Metre: U    (upajāti)

Strophe: 1  
Verse: ab     
tasmin magʰonas tridaśān vihāya sahasram akṣṇāṃ yugapat papāta
   
tasmin magʰonas tri-daśān vihāya / sahasram akṣṇām~ yuga-pat papāta

Verse: cd     
prayojanāpekṣitayā prabʰūṇāṃ prāyaś calaṃ gauravam āśriteṣu
   
prayojana=apekṣitayā prabʰūṇāṃ / prāyas~ calam~ gauravam āśriteṣu

Strophe: 2  
Verse: ab     
sa vāsavenāsanasaṃnikr̥ṣṭam ito niṣīdeti visr̥ṣṭabʰūmiḥ
   
sa vāsavena~ āsana-saṃnikr̥ṣṭam / itas~ niṣīda~ iti visr̥ṣṭa-bʰūmiḥ

Verse: cd     
bʰartuḥ prasādaṃ pratinandya mūrdʰnā vaktuṃ mitʰaḥ prākramataivam enam
   
bʰartur~ prasādam~ pratinandya mūrdʰnā / vaktum~ mitʰas~ prākramata~ evam enam

Strophe: 3  
Verse: ab     
ājñāpaya jñātaviśeṣa puṃsāṃ lokeṣu yat te karaṇīyam asti
   
ājñāpaya jñāta-viśeṣa puṃsām~ / lokeṣu yat te karaṇīyam asti

Verse: cd     
anugrahaṃ saṃsmaraṇapravr̥ttam iccʰāmi saṃvarddʰitam ājñayā te
   
anugraham~ saṃsmaraṇa-pravr̥ttam / iccʰāmi saṃvarddʰitam ājñayā te

Strophe: 4  
Verse: ab     
kenābʰyasūyā padakāṅkṣiṇā te nitāntadīrgʰair janitā tapobʰiḥ
   
kena~ abʰyasūyā pada-kāṅkṣiṇā te / nitānta-dīrgʰais~ janitā tapobʰis~?

Verse: cd     
yāvad bʰavaty āhitasāyakasya matkārmukasyāsya nideśavartī
   
yāvat~ bʰavati~ āhita-sāyakasya / mad=kārmukasya~ asya nideśa-vartī

Strophe: 5  
Verse: ab     
asammataḥ kas tava muktimārgaṃ punarbʰavakleśabʰayāt prapannaḥ
   
a-sammatas~ kas tava mukti-mārgam~ / punar-bʰava-kleśa-bʰayāt prapannas~?

Verse: cd     
baddʰaś ciraṃ tiṣṭʰatu sundarīṇām ārecitabʰrūcaturaiḥ kaṭākṣaiḥ
   
baddʰas~ ciram~ tiṣṭʰatu sundarīṇām / ārecita-bʰrū-caturais~ kaṭa=akṣais~

Strophe: 6  
Verse: ab     
adʰyāpitasyośanasāpi nītiṃ prayuktarāgapraṇidʰir dviṣas te
   
adʰyāpitasya~ uśanasā~ api nītim~ / prayukta-rāga-praṇidʰis~ dviṣas te

Verse: cd     
kasyārtʰadʰarmau vada pīḍayāmi sindʰos taṭāv ogʰa iva pravr̥ddʰaḥ
   
kasya~ artʰa-dʰarmau vada pīḍayāmi / sindʰos taṭau~ ogʰas~ iva pravr̥ddʰas~?

Strophe: 7  
Verse: ab     
kām ekapatnīvrataduḥkʰaśīlāṃ lolaṃ manaś cārutayā praviṣṭām
   
kām eka-patnī-vrata-duḥkʰa-śīlām~ / lolam~ manas~ cārutayā praviṣṭām

Verse: cd     
nitambinīm iccʰasi muktalajjāṃ kaṇṭʰe svayaṃgrāhaniṣaktabāhum
   
nitambinīm iccʰasi mukta-lajjām~ / kaṇṭʰe svayam=grāha-niṣakta-bāhum?

Strophe: 8  
Verse: ab     
kayāsi kāmin sarasāparādʰaḥ pādānataḥ kopanayāvadʰūtaḥ
   
(Var.: ... suratāparādʰāt ...)
   
kayā~ asi kāmin sarasa=aparādʰas~ / pāda=ānatas~ kopanayā~ avadʰūtas~?
   
(Var.: ... surata=aparādʰāt /)

Verse: cd     
tasyāḥ kariṣyāmi dr̥ḍʰānutāpaṃ pravālaśayyāśaraṇaṃ śarīram
   
tasyās~ kariṣyāmi dr̥ḍʰa=anutāpam~ / pravāla-śayyā-śaraṇam~ śarīram

Strophe: 9  
Verse: ab     
prasīda viśrāmyatu vīra vajraṃ śarair madīyaiḥ katamaḥ surāriḥ
   
prasīda viśrāmyatu vīra vajram~ / śarais~ madīyais~ katamas~ sura=aris~

Verse: cd     
bibʰetu mogʰīkr̥tabāhuvīryaḥ strībʰyo 'pi kopaspʰuritādʰarābʰyaḥ
   
bibʰetu mogʰī-kr̥ta-bāhu-vīryas~ / strībʰyas~ api kopa-spʰurita=adʰarābʰyas~

Strophe: 10  
Verse: ab     
tava prasādāt kusumāyudʰo 'pi sahāyam ekaṃ madʰum eva labdʰvā
   
tava prasādāt kusuma=āyudʰas~ api / sahāyam ekam~ madʰum eva labdʰvā

Verse: cd     
kuryāṃ harasyāpi pinākapāṇer dʰairyacyutiṃ ke mama dʰānvino 'nye
   
kuryām~ harasya~ api pināka-pāṇes~ / dʰairya-cyutim~ ke mama dʰānvinas~ anye?

Strophe: 11  
Verse: ab     
atʰorudeśād avatārya pādam ākrāntisaṃbʰāvitapādapīṭʰam
   
atʰa~ ūru-deśāt~ avatārya pādam / ākrānti-saṃbʰāvita-pāda-pīṭʰam

Verse: cd     
saṃkalpite 'rtʰe vivr̥tātmaśaktim ākʰaṇḍalaḥ kāmam idaṃ babʰāṣe
   
(Var.: saṃkalpitārtʰe)
   
saṃkalpite ~artʰe vivr̥ta=ātma-śaktim / ākʰaṇḍalas~ kāmam idam~ babʰāṣe
   
(Var.: saṃkalpita=artʰe)

Strophe: 12  
Verse: ab     
sarvaṃ sakʰe tvayy upapannam etad ubʰe mamāstre kuliśaṃ bʰavāṃś ca
   
sarvam~ sakʰe tvayi~ upapannam etat~ / ubʰe mama~ astre kuliśam~ bʰavān~ ca

Verse: cd     
pūrvaṃ tapovīryamahatsu kuṇṭʰaṃ tvaṃ sarvatogāmi ca sādʰakaṃ ca
   
(Var.: vajraṃ)
   
pūrvaṃ tapas=vīrya-mahatsu kuṇṭʰam~ / tvam~ sarvatas=gāmi ca sādʰakam~ ca
   
(Var.: vajram~ ...)

Strophe: 13  
Verse: ab     
avaimi te sāram ataḥ kʰalu tvāṃ kārye guruṇy ātmasamaṃ niyokṣye
   
avaimi te sāram atas~ kʰalu tvām~ / kārye guruṇi~ ātma-samam~ niyokṣye

Verse: cd     
vyādiśyate bʰūdʰaratām avekṣya kr̥ṣṇena dehodvahanāya śeṣaḥ
   
vyādiśyate bʰū-dʰaratām avekṣya / kr̥ṣṇena deha=udvahanāya śeṣas~

Strophe: 14  
Verse: ab     
āśaṃsatā bāṇagatiṃ vr̥ṣāṅke kāryaṃ tvayā naḥ pratipannakalpam
   
āśaṃsatā bāṇa-gatiṃ vr̥ṣa=aṅke / kāryam~ tvayā nas~ pratipanna-kalpam

Verse: cd     
nibodʰa yajñāṃśabʰujām idānīm uccairdviṣām īpsitam etad eva
   
nibodʰa yajña=aṃśa-bʰujām idānīm / uccais=dviṣām īpsitam etad eva

Strophe: 15  
Verse: ab     
amī hi vīryaprabʰavaṃ bʰavasya jayāya senānyam uśanti devāḥ
   
amī hi vīrya-prabʰavam~ bʰavasya / jayāya senā-nyam uśanti devās~

Verse: cd     
sa ca tvadekeṣunipātasādʰyo brahmāṅgabʰūr brahmaṇi yojitātmā
   
sa ca tvat=eka=iṣu-nipāta-sādʰyas~ / brahma=aṅga-bʰūs~ brahmaṇi yojita=ātmā

Strophe: 16  
Verse: ab     
tasmai himādreḥ prayatāṃ tanūjāṃ yatātmane rocayituṃ yatasva
   
tasmai hima=adres~ prayatām~ tanū-jām~ / yata=ātmane rocayitum~ yatasva

Verse: cd     
yoṣitsu tadvīryaniṣekabʰūmiḥ saiva kṣamety ātmabʰuvopadiṣṭam
   
yoṣitsu tad-vīrya-niṣeka-bʰūmis~ / ~ eva kṣamā iti~ ātma-bʰuvā opadiṣṭam

Strophe: 17  
Verse: ab     
guror niyogāc ca nagendrakanyā stʰāṇuṃ tapasyantam adʰityakāyām
   
guros~ niyogāt~ ca naga=indra-kanyā / stʰāṇum~ tapasyantam adʰityakāyām

Verse: cd     
anvāsta ity apsarasāṃ mukʰebʰyaḥ śrutaṃ mayā matpraṇidʰiḥ sa vargaḥ
   
anvāste~ iti~ apsarasām~ mukʰebʰyas~ / śrutam~ mayā mad=praṇidʰis~ sa vargas~

Strophe: 18  
Verse: ab     
tad gaccʰa siddʰyai kuru devakāryam artʰo 'yam artʰāntara-bʰāvya eva
   
tat~ gaccʰa siddʰyai kuru deva-kāryam / artʰas~ ayam artʰa=antara-bʰāvyas~ eva

Verse: cd     
apekṣate pratyayam uttamaṃ tvāṃ bījāṅkuraḥ prāg udayād ivāmbʰaḥ
   
apekṣate pratyayam uttamam~ tvām~ / bīja=aṅkuras~ prāk~ udayāt~ iva~ ambʰas~

Strophe: 19  
Verse: ab     
asmin surāṇāṃ vijayābʰyupāye tavaiva nāmāstragatiḥ kr̥tī tvam
   
(Var.: tasmin)
   
asmin surāṇām~ vijaya=abʰyupāye / tava~ eva nāma~ astra-gatis~ kr̥tī tvam

Verse: cd     
apy aprasiddʰaṃ yaśase hi puṃsām ananyasādʰāraṇam eva karma
   
api~ a-prasiddʰam~ yaśase hi puṃsām / an-anya-sādʰāraṇam eva karma

Strophe: 20  
Verse: ab     
surāḥ samabʰyartʰayitāra ete kāryam trayāṇām api viṣṭapānām
   
surās~ samabʰyartʰayitāras~ ete / kāryam trayāṇām api viṣṭapānām

Verse: cd     
cāpena te karma na cātihiṃsram aho batāsi spr̥haṇīyavīryaḥ
   
cāpena te karma na ca~ ati-hiṃsram / aho bata~ asi spr̥haṇīya-vīryas~

Strophe: 21  
Verse: ab     
madʰuś ca te manmatʰa sāhacaryād asāv an-ukto 'pi sahāya eva
   
madʰus~ ca te manmatʰa sāha-caryāt~ / asau~ an-uktas~ api sahāya eva

Verse: cd     
samīraṇo nodayitā bʰaveti vyādiśyate kena hutāśanasya
   
samīraṇas~ nodayitā bʰava~ iti / vyādiśyate kena huta=aśanasya?

Strophe: 22  
Verse: ab     
tatʰeti śeṣām iva bʰartur ājñām ādāya mūrdʰnā madanaḥ pratastʰe
   
tatʰā~ iti śeṣām iva bʰartur ājñām / ādāya mūrdʰnā madanas~ pratastʰe

Verse: cd     
airāvatāspʰālanakarkaśena hastena pasparśa tadaṅgam indraḥ
   
airāvata=āspʰālana-karkaśena / hastena pasparśa tad-aṅgam indras~

Strophe: 23  
Verse: ab     
sa mādʰavenābʰimatena sakʰyā ratyā ca sāśaṅkam anuprayātaḥ
   
sa mādʰavena~ abʰimatena sakʰyā / ratyā ca sa=āśaṅkam anuprayātas~

Verse: cd     
aṅgavyayaprārtʰitakāryasiddʰiḥ stʰāṇvāśramaṃ haimavataṃ jagāma
   
aṅga-vyaya-prārtʰita-kārya-siddʰis~ / stʰāṇu=āśramam~ haimavatam~ jagāma

Strophe: 24  
Verse: ab     
tasmin vane saṃyamināṃ munīnāṃ tapaḥsamādʰeḥ pratikūlavartī
   
tasmin vane saṃyaminām~ munīnām~ / tapas=samādʰes~ pratikūla-vartī

Verse: cd     
saṃkalpayoner abʰimānabʰūtam ātmānam ādʰāya madʰur jajr̥mbʰe
   
saṃkalpa-yones~ abʰimāna-bʰūtam / ātmānam ādʰāya madʰus~ jajr̥mbʰe

Strophe: 25  
Verse: ab     
kuberaguptāṃ diśam uṣṇaraśmau gantuṃ pravr̥tte samayaṃ vilaṅgʰya
   
kubera-guptām~ diśam uṣṇa-raśmau / gantum~ pravr̥tte samayam~ vilaṅgʰya

Verse: cd     
dig dakṣiṇā gandʰavahaṃ mukʰena vyalīkaniḥśvāsam ivotsasarja
   
dik~ dakṣiṇā gandʰa-vaham~ mukʰena / vyalīka-niḥśvāsam iva~ utsasarja

Strophe: 26  
Verse: ab     
asūta sadyaḥ kusumāny aśokaḥ skandʰāt prabʰr̥ty eva sapallavāni
   
asūta sa-dyas~ kusumāni~ aśokas~ / skandʰāt prabʰr̥ti~ eva sa-pallavāni

Verse: cd     
pādena nāpaikṣata sundarīṇāṃ saṃparkam āsiñjitanūpureṇa
   
pādena na~ apaikṣata sundarīṇām~ / saṃparkam āsiñjita-nūpureṇa

Strophe: 27  
Verse: ab     
sadyaḥ pravālodgamacārupatre nīte samāptiṃ navacūtabāṇe
   
sa-dyaḥ pravāla=udgama-cāru-patre / nīte samāptim~ nava-cūta-bāṇe

Verse: cd     
niveśayām āsa madʰur dvirepʰān nāmākṣarāṇīva manobʰavasya
   
niveśayām āsa madʰus~ dvi-repʰān / nāma=akṣarāṇi~ iva manas=bʰavasya

Strophe: 28  
Verse: ab     
varṇaprakarṣe sati karṇikāraṃ dunoti nirgandʰatayā sma cetaḥ
   
varṇa-prakarṣe sati karṇikāram~ / dunoti nirgandʰatayā sma cetas~

Verse: cd     
prāyeṇa sāmagryavidʰau guṇānāṃ parāṅmukʰī viśvasr̥jaḥ pravr̥ttiḥ
   
prāyeṇa sāmagrya-vidʰau guṇānām~ / parāk=mukʰī viśva-sr̥jas~ pravr̥ttis~

Strophe: 29  
Verse: ab     
bālenduvakrāṇy avikāsabʰāvād babʰuḥ palāśāny atilohitāni
   
bāla=indu-vakrāṇi~ a-vikāsa-bʰāvāt~ / babʰur~ palāśāni~ ati-lohitāni

Verse: cd     
sadyo vasantena samāgatānāṃ nakʰakṣatānīva vanastʰalīnām
   
sa-dyas~ vasantena samāgatānām~ / nakʰa-kṣatāni~ iva vana-stʰalīnām

Strophe: 30  
Verse: ab     
lagnadvirepʰāñjanabʰakticitraṃ mukʰe madʰuśrīs tilakaṃ niveśya
   
(Var.: prakāśya)
   
lagna-dvi-repʰa=añjana-bʰakti-citram~ / mukʰe madʰu-śrīs~ tilakam~ niveśya

Verse: cd     
rāgeṇa bālāruṇakomalena cūtapravāloṣṭʰam alaṃcakāra
   
rāgeṇa bāla=aruṇa-komalena / cūta-pravāla=oṣṭʰam alam=cakāra

Strophe: 31  
Verse: ab     
mr̥gāḥ priyāladrumamañjarīṇāṃ rajaḥkaṇair vigʰnitadr̥ṣṭipātāḥ
   
mr̥gās~ priyāla-druma-mañjarīṇām~ / rajas=kaṇais~ vigʰnita-dr̥ṣṭi-pātās~

Verse: cd     
madoddʰatāḥ pratyanilaṃ vicerur vanastʰalīr marmarapatramokṣāḥ
   
mada=uddʰatās~ pratyanilam~ vicerur / vana-stʰalīs~ marmara-patra-mokṣās~

Strophe: 32  
Verse: ab     
cūtāṅkurāsvādakaṣāyakaṇṭʰaḥ puṃskokilo yan madʰuraṃ cukūja
   
cūta=aṅkura=āsvāda-kaṣāya-kaṇṭʰas~ / puṃs-kokilas~ yat~ madʰuram~ cukūja

Verse: cd     
manasvinīmānavigʰātadakṣaṃ tad eva jātaṃ vacanaṃ smarasya
   
manasvinī-māna-vigʰāta-dakṣam~ / tat~ eva jātam~ vacanam~ smarasya

Strophe: 33  
Verse: ab     
himavyapāyād viśadādʰarāṇām āpāṇḍurībʰūtamukʰaccʰavīnām
   
hima-vyapāyāt~ viśada=adʰarāṇām / āpāṇḍurī-bʰūta-mukʰa=cʰavīnām

Verse: cd     
svedodgamaḥ kimpuruṣāṅganānāṃ cakre padaṃ patraviśeṣakeṣu
   
sveda=udgamas~ kim-puruṣa=aṅganānām~ / cakre padam~ patra-viśeṣakeṣu

Strophe: 34  
Verse: ab     
tapasvinaḥ stʰāṇuvanaukasas tām ākālikīṃ vīkṣya madʰupravr̥ttim
   
tapasvinas~ stʰāṇu-vana=okasas tām / ākālikīm~ vīkṣya madʰu-pravr̥ttim

Verse: cd     
prayatnasaṃstambʰitavikriyāṇāṃ katʰaṃcid īśā manasāṃ babʰūvuḥ
   
prayatna-saṃstambʰita-vikriyāṇām~ / katʰam=cid īśās~ manasām~ babʰūvur~

Strophe: 35  
Verse: ab     
taṃ deśam āropitapuṣpacāpe ratidvitīye madane prapanne
   
tam~ deśam āropita-puṣpa-cāpe / rati-dvitīye madane prapanne

Verse: cd     
kāṣṭʰāgatasneharasānuviddʰaṃ dvandvāni bʰāvaṃ kriyayā vivavruḥ
   
kāṣṭʰā-gata-sneha-rasa=anuviddʰam~ / dvandvāni bʰāvam~ kriyayā vivavrur~

Strophe: 36  
Verse: ab     
madʰu dvirepʰaḥ kusumaikapātre papau priyāṃ svām anuvarttamānaḥ
   
madʰu dvi-repʰas~ kusuma=eka-pātre / papau priyām~ svām anuvarttamānas~

Verse: cd     
śr̥ṅgeṇa ca sparśanimīlitākṣīṃ mr̥gīm akaṇḍūyata kr̥ṣṇaśāraḥ
   
śr̥ṅgeṇa ca sparśa-nimīlita=akṣīm~ / mr̥gīm akaṇḍūyata kr̥ṣṇa-śāras~

Strophe: 37  
Verse: ab     
dadau rasāt paṅkajareṇugandʰi gajāya gaṇḍūṣajalaṃ kareṇuḥ
   
dadau rasāt paṅka-ja-reṇu-gandʰi / gajāya gaṇḍūṣa-jalam~ kareṇus~

Verse: cd     
arddʰopabʰuktena bisena jāyāṃ saṃbʰāvayām āsa ratʰāṅganāmā
   
arddʰa=upabʰuktena bisena jāyām~ / saṃbʰāvayām āsa ratʰa=aṅga-nāmā

Strophe: 38  
Verse: ab     
gītāntareṣu śramavārileśaiḥ kiṃcit samuccʰvāsitapatralekʰam
   
gīta=antareṣu śrama-vāri-leśais~ / kim=cid~ samuccʰvāsita-patra-lekʰam

Verse: cd     
puṣpāsavāgʰūrṇitanetraśobʰi priyāmukʰaṃ kimpuruṣaś cucumbe
   
(Var.: cucumba)
   
puṣpa=āsava=āgʰūrṇita-netra-śobʰi / priyā-mukʰam~ kimpuruṣas~ cucumbe

Strophe: 39  
Verse: ab     
paryāptapuṣpastabakastanābʰyaḥ spʰuratpravāloṣṭʰamanoharābʰyaḥ
   
paryāpta-puṣpa-stabaka-stanābʰyas~ / spʰurat-pravāla=oṣṭʰa-manas=harābʰyas~

Verse: cd     
latāvadʰūbʰyas taravo 'py avāpur vinamraśākʰābʰujabandʰanāni
   
latā-vadʰūbʰyas taravas~ api~ avāpur / vinamra-śākʰā-bʰuja-bandʰanāni

Strophe: 40  
Verse: ab     
śrutāpsarogītir api kṣaṇe 'smin haraḥ prasaṃkʰyānaparo babʰūva
   
śruta=apsaras=gītis~ api kṣaṇe ~asmin / haras~ prasaṃkʰyāna-paras~ babʰūva

Verse: cd     
ātmeśvarāṇāṃ nahi jātu vigʰnāḥ samādʰibʰedaprabʰavo bʰavanti
   
ātma=īśvarāṇām~ na-hi jātu vigʰnās~ / samādʰi-bʰeda-prabʰavas~ bʰavanti

Strophe: 41  
Verse: ab     
latāgr̥hadvāragato 'tʰa nandī vāmaprakoṣṭʰārpitahemavetraḥ
   
latā-gr̥ha-dvāra-gatas~ atʰa nandī / vāma-prakoṣṭʰa=arpita-hema-vetras~

Verse: cd     
mukʰārpitaikāṅgulisaṃjñayaiva cāpalāyeti gaṇān vyanaiṣīt
   
mukʰa=arpita=eka=aṅguli-saṃjñayā~ eva / cāpalāya~ iti gaṇān vyanaiṣīt

Strophe: 42  
Verse: ab     
niṣkampavr̥kṣaṃ nibʰr̥tadvirepʰaṃ mūkāṇḍajaṃ śāntamr̥gapracāram
   
niṣkampa-vr̥kṣam~ nibʰr̥ta-dvi-repʰam~ / mūka=aṇḍa-jam~ śānta-mr̥ga-pracāram

Verse: cd     
taccʰāsanāt kānanam eva sarvaṃ citrārpitārambʰam ivāvatastʰe
   
tad=śāsanāt kānanam eva sarvam~ / citra=arpita=ārambʰam iva~ avatastʰe

Strophe: 43  
Verse: ab     
dr̥ṣṭiprapātaṃ parihr̥tya tasya kāmaḥ puraḥśukram iva prayāṇe
   
(Var.: dr̥ṣṭipradīpaṃ)
   
dr̥ṣṭi-prapātam~ parihr̥tya tasya / kāmas~ puras=śukram iva prayāṇe
   
(Var.: dr̥ṣṭi-pradīpam~ ...)

Verse: cd     
prānteṣu saṃsaktanameruśākʰaṃ dʰyānāspadaṃ bʰūtapater viveśa
   
prānteṣu saṃsakta-nameru-śākʰam~ / dʰyāna=āspadam~ bʰūta-pates~ viveśa

Strophe: 44  
Verse: ab     
sa devadārudrumavedikāyāṃ śārdūlacarmavyavadʰānavatyām
   
sa deva-dāru-druma-vedikāyām~ / śārdūla-carma-vyavadʰānavatyām

Verse: cd     
āsīnam āsannaśarīrapātas triyambakaṃ saṃyaminaṃ dadarśa
   
āsīnam āsanna-śarīra-pātas / tri=ambakam~ saṃyaminam~ dadarśa

Strophe: 45  
Verse: ab     
paryaṅkabandʰastʰirapūrvakāyam r̥jvāyataṃ sannamitobʰayāṃsam
   
paryaṅka-bandʰa-stʰira-pūrva-kāyam / r̥ju=āyatam~ sannamita=ubʰaya=aṃsam

Verse: cd     
uttānapāṇidvayasanniveśāt prapʰullarājīvam ivāṅkamadʰye
   
uttāna-pāṇi-dvaya-sanniveśāt~ / prapʰulla-rājīvam iva~ aṅka-madʰye

Strophe: 46  
Verse: ab     
bʰujaṅgamonnaddʰajaṭākalāpaṃ karāvasaktadviguṇākṣasūtram
   
(Var.: ... / karṇāvasakta- ... )
   
bʰujaṅgama=unnaddʰa-jaṭā-kalāpam~ / kara=avasakta-dvi-guṇa=akṣa-sūtram
   
(Var.: ... / karṇa=avasakta- ... )

Verse: cd     
kaṇṭʰaprabʰāsaṅgaviśeṣanīlāṃ mr̥gatvacaṃ grantʰimatīṃ dadʰānam
   
(Var.: ... / kr̥ṣṇatvacaṃ ... )
   
kaṇṭʰa-prabʰā-saṅga-viśeṣa-nīlām~ / mr̥ga-tvacam~ grantʰimatīm~ dadʰānam
   
(Var.: ... / kr̥ṣṇa-tvacam~ ... )

Strophe: 47  
Verse: ab     
kiṃcitprakāśastimitogratārair bʰrūvikriyāyāṃ virataprasaṅgaiḥ
   
kim=cid=prakāśa-stimita=ugra-tārais~ / bʰrū-vikriyāyām~ virata-prasaṅgais~


Verse: cd     
netrair avispanditapakṣmamālair lakṣyīkr̥tagʰrāṇam adʰomayūkʰaiḥ
   
netrais~ avispandita-pakṣma-mālais~ / lakṣyī-kr̥ta-gʰrāṇam adʰas=mayūkʰais~

Strophe: 48  
Verse: ab     
avr̥ṣṭisaṃrambʰam ivāmbuvāham apām ivādʰāram anuttaraṅgam
   
a-vr̥ṣṭi-saṃrambʰam iva~ ambu-vāham / apām iva~ ādʰāram an-uttaraṅgam

Verse: cd     
antaścarāṇāṃ marutāṃ nirodʰān nivātaniṣkampam iva pradīpam
   
antas=carāṇām~ marutām~ nirodʰāt~ / nivāta-niṣkampam iva pradīpam

Strophe: 49  
Verse: ab     
kapālanetrāntaralabdʰamārgair jyotiḥprarohair uditaiḥ śirastaḥ
   
kapāla-netr=āntara-labdʰa-mārgais~ / jyotis=prarohais~ uditais~ śiras-tas~

Verse: cd     
mr̥ṇālasūtrādʰikasaukumāryāṃ bālasya lakṣmīṃ glapayantam indoḥ
   
mr̥ṇāla-sūtra=adʰika-sau-kumāryām~ / bālasya lakṣmīm~ glapayantam indos~

Strophe: 50  
Verse: ab     
mano navadvāraniṣiddʰavr̥tti hr̥di vyavastʰāpya samādʰivaśyam
   
manas~ nava-dvāra-niṣiddʰa-vr̥tti / hr̥di vyavastʰāpya samādʰi-vaśyam

Verse: cd     
yam akṣaraṃ kṣetravido vidus tam ātmānam ātmany avalokayantam
   
yam akṣaram~ kṣetra-vidas~ vidur~ tam / ātmānam ātmani~ avalokayantam

Strophe: 51  
Verse: ab     
smaras tatʰābʰūtam ayugmanetraṃ paśyann adūrān manasāpy adʰr̥ṣyam
   
smaras tatʰā-bʰūtam a-yugma-netram~ / paśyan~ a-dūrāt~ manasā ~apy a-dʰr̥ṣyam

Verse: cd     
nālakṣayat sādʰvasasannahastaḥ srastaṃ śaraṃ cāpam api svahastāt
   
na~ alakṣayat sādʰvasa-sanna-hastas~ / srastam~ śaram~ cāpam api sva-hastāt

Strophe: 52  
Verse: ab     
nirvāṇabʰūyiṣṭʰam atʰāsya vīryaṃ saṃdʰukṣayantīva vapurguṇena
   
nirvāṇa-bʰūyiṣṭʰam atʰa~ asya vīryam~ / saṃdʰukṣayantī ~iva vapus=guṇena

Verse: cd     
anuprayātā vanadevatābʰyām adr̥śyata stʰāvararājakanyā
   
anuprayātā vana-devatābʰyām / adr̥śyata stʰāvara-rāja-kanyā

Strophe: 53  
Verse: ab     
aśokanirbʰartsitapadmarāgam ākr̥ṣṭahemadyutikarṇikāram
   
aśoka-nirbʰartsita-padma-rāgam / ākr̥ṣṭa-hema-dyuti-karṇikāram

Verse: cd     
muktākalāpīkr̥tasinduvāraṃ vasantapuṣpābʰaraṇaṃ vahantī
   
muktā-kalāpī-kr̥ta-sinduvāram~ / vasanta-puṣpā-bʰaraṇam~ vahantī

Strophe: 54  
Verse: ab     
āvārjitā kiṃcid iva stanābʰyāṃ vāso vasānā taruṇārkarāgam
   
āvārjitā kim=cid iva stanābʰyām~ / vāsas~ vasānā taruṇa=arka-rāgam

Verse: cd     
sujātapuṣpastabakāvanamrā saṃcāriṇī pallavinī lateva
   
(Var.: paryāptapuṣpa- ...)
   
su-jāta-puṣpa-stabaka=avanamrā / saṃcāriṇī pallavinī latā~ iva
   
(Var.: paryāpta-puṣpa- ...)

Strophe: 55  
Verse: ab     
srastāṃ nitambād avalambamānā punaḥ punaḥ kesarapuṣpakāñcīm
   
(Var.: ... -dāmakāñcīm)
   
srastām~ nitambāt~ avalambamānā / punar~ punar~ kesara-puṣpa-kāñcīm
   
(Var.: ... -dāma-kāñcīm)

Verse: cd     
nyāsīkr̥tāṃ stʰānavidā smareṇa dvitīyamaurvīm iva kārmukasya
   
nyāsī-kr̥tām~ stʰāna-vidā smareṇa / dvitīya-maurvīm iva kārmukasya

Strophe: 56  
Verse: ab     
sugandʰiniśvāsavivr̥ddʰatr̥ṣṇaṃ bimbādʰarāsannacaraṃ dvirepʰam
   
(Var.: sugandʰiniḥśvāsa- ...)
   
sugandʰi-niśvāsa-vivr̥ddʰa-tr̥ṣṇam~ / bimba=adʰara=āsanna-caram~ dvi-repʰam
   
(Var.: sugandʰi-niḥśvāsa- ...)

Verse: cd     
pratikṣaṇaṃ saṃbʰramaloladr̥ṣṭir līlāravindena nivārayantī
   
pratikṣaṇam~ saṃbʰrama-lola-dr̥ṣṭis~ / līlā=aravindena nivārayantī

Strophe: 57  
Verse: ab     
tāṃ vīkṣya sarvāvayavānavadyāṃ rater api hrīpadam ādadʰānām
   
tām~ vīkṣya sarva=avayava=anavadyāṃ / rates~ api hrī-padam ādadʰānām

Verse: cd     
jitendriye śūlini puṣpacāpaḥ svakāryasiddʰiṃ punar āśaśaṃse
   
jita=indriye śūlini puṣpa-cāpas~ / sva-kārya-siddʰim~ punar āśaśaṃse

Strophe: 58  
Verse: ab     
bʰaviṣyataḥ patyur umā ca śaṃbʰoḥ samāsasāda pratihārabʰūmim
   
bʰaviṣyatas~ patyur umā ca śaṃbʰos~ / samāsasāda pratihāra-bʰūmim

Verse: cd     
yogāt sa cāntaḥ paramātmasaṃjñaṃ dr̥ṣṭvā paraṃ jyotir upārarāma
   
yogāt sa ca~ antar~ parama=ātma-saṃjñam~ / dr̥ṣṭvā param~ jyotis~ upārarāma

Strophe: 59  
Verse: ab     
tato bʰujaṅgādʰipateḥ pʰaṇāgrair adʰaḥ katʰaṃcid dʰr̥tabʰūmibʰāgaḥ
   
tatas~ bʰujaṅga=adʰipates~ pʰaṇa=agrais~ / adʰas~ katʰam=cid~ dʰr̥ta-bʰūmi-bʰāgas~

Verse: cd     
śanaiḥ kr̥taprāṇavimuktir īśaḥ paryaṅkabandʰaṃ nibiḍaṃ bibʰeda
   
śanais~ kr̥ta-prāṇa-vimuktis~ īśas~ / paryaṅka-bandʰam~ nibiḍam~ bibʰeda

Strophe: 60  
Verse: ab     
tasmai śaśaṃsa praṇipatya nandī śuśrūṣayā śailasutām upetām
   
tasmai śaśaṃsa praṇipatya nandī / śuśrūṣayā śaila-sutām upetām

Verse: cd     
praveśayām āsa ca bʰartur enāṃ bʰrūkṣepamātrānumatapraveśām
   
praveśayām āsa ca bʰartur enāṃ / bʰrū-kṣepa-mātra=anumata-praveśām

Strophe: 61  
Verse: ab     
tasyāḥ sakʰībʰyāṃ praṇipātapūrvaṃ svahastalūnaḥ śiśirātyayasya
   
tasyās~ sakʰībʰyām~ praṇipāta-pūrvam~ / sva-hasta-lūnas~ śiśira=atyayasya

Verse: cd     
vyakīryata tryambakapādamūle puṣpoccayaḥ pallavabʰaṅgabʰinnaḥ
   
vyakīryata tri=ambaka-pāda-mūle / puṣpa=uccayas~ pallava-bʰaṅga-bʰinnas~

Strophe: 62  
Verse: ab     
umāpi nīlālakamadʰyaśobʰi visraṃsayantī navakarṇikāram
   
umā ~api nīla=alaka-madʰya-śobʰi / visraṃsayantī nava-karṇikāram

Verse: cd     
cakāra karṇacyutapallavena mūrdʰnā praṇāmaṃ vr̥ṣabʰadʰvajāya
   
cakāra karṇa-cyuta-pallavena / mūrdʰnā praṇāmam~ vr̥ṣabʰa-dʰvajāya

Strophe: 63  
Verse: ab     
ananyabʰājaṃ patim āpnuhīti tatʰyam evābʰihitā bʰavena
   
an-anya-bʰājam~ patim āpnuhi~ iti / tatʰyam eva~ abʰihitā bʰavena

Verse: cd     
na hīśvaravyāhr̥tayaḥ kadācit puṣyanti loke viparītam artʰam
   
(Var.: puṣṇanti)
   
na hi~ īśvara-vyāhr̥tayas~ kadā-cid~ / puṣyanti loke viparītam artʰam

Strophe: 64  
Verse: ab     
kāmas tu bāṇāvasaraṃ pratīkṣya pataṅgavad vahnimukʰaṃ vivikṣuḥ
   
kāmas tu bāṇa=avasaram~ pratīkṣya / pataṅgavat~ vahni-mukʰam~ vivikṣus~

Verse: cd     
umāsamakṣaṃ harabaddʰalakṣyaḥ śarāsanajyāṃ muhur āmamarśa
   
umā-samakṣaṃ hara-baddʰa-lakṣyaḥ / śarāsana-jyāṃ muhur āmamarśa

Strophe: 65  
Verse: ab     
atʰopaninye giriśāya gaurī tapasvine tāmrarucā kareṇa
   
atʰa~ upaninye giri-śāya gaurī / tapasvine tāmra-rucā kareṇa

Verse: cd     
viśoṣitāṃ bʰānumato mayūkʰair mandākinīpuṣkarabījamālām
   
viśoṣitām~ bʰānumatas~ mayūkʰais~ / mandākinī-puṣkara-bīja-mālām

Strophe: 66  
Verse: ab     
pratigrahītuṃ praṇayipriyatvāt trilocanas tām upacakrame ca
   
pratigrahītum~ praṇayi-priyatvāt / tri-locanas tām upacakrame ca

Verse: cd     
saṃmohanaṃ nāma ca puṣpadʰanvā dʰanuṣy amogʰaṃ samadʰatta bāṇam
   
saṃmohanam~ nāma ca puṣpa-dʰanvā / dʰanuṣi~ a-mogʰaṃ samadʰatta bāṇam

Strophe: 67  
Verse: ab     
haras tu kiṃcit parivr̥ttadʰairyaś candrodayārambʰa ivāmburāśiḥ
   
(Var.: ... pariluptadʰairyaś /)
   
haras tu kim=cid~ parivr̥tta-dʰairyaś / candra=udaya=ārambʰe~ iva~ ambu-rāśis~
   
(Var.: ... parilupta-dʰairyas~ /)

Verse: cd     
umāmukʰe bimbapʰalādʰaroṣṭʰe vyāpārayām āsa vilocanāni
   
umā-mukʰe bimba-pʰala=adʰara=oṣṭʰe / vyāpārayām āsa vilocanāni

Strophe: 68  
Verse: ab     
vivr̥ṇvatī śailasutāpi bʰāvam aṅgaiḥ spʰuṭadbālakadambakalpaiḥ
   
(Var.: ... / ... spʰurad- ...)
   
vivr̥ṇvatī śaila-sutā ~api bʰāvam / aṅgais~ spʰuṭat=bāla-kadamba-kalpais~
   
(Var.: ... / ... spʰurat= ...)

Verse: cd     
sācīkr̥tā cārutareṇa tastʰau mukʰena paryastavilocanena
   
sācī-kr̥tā cārutareṇa tastʰau / mukʰena paryasta-vilocanena

Strophe: 69  
Verse: ab     
atʰendriyakṣobʰam ayugmanetraḥ punar vaśitvād balavan nigr̥hya
   
atʰa~ indriya-kṣobʰam a-yugma-netras~ / punar vaśitvāt~ balavat~ nigr̥hya

Verse: cd     
hetuṃ svacetovikr̥ter didr̥kṣur diśām upānteṣu sasarja dr̥ṣṭim
   
hetum~ sva-cetas=vikr̥tes~ didr̥kṣus~ / diśām upānteṣu sasarja dr̥ṣṭim

Strophe: 70  
Verse: ab     
sa dakṣiṇāpāṅganiviṣṭamuṣṭiṃ natāṃsam ākuñcitasavyapādam
   
sa dakṣiṇa=apāṅga-niviṣṭa-muṣṭim~ / nata=aṃsam ākuñcita-savya-pādam

Verse: cd     
dadarśa cakrīkr̥tacārucāpaṃ praharttum abʰyudyatam ātmayonim
   
dadarśa cakrī-kr̥ta-cāru-cāpam~ / praharttum abʰyudyatam ātma-yonim

Strophe: 71  
Verse: ab     
tapaḥparāmarśavivr̥ddʰamanyor bʰrūbʰaṅgaduṣprekṣyamukʰasya tasya
   
tapas=parāmarśa-vivr̥ddʰa-manyos~ / bʰrū-bʰaṅga-duṣprekṣya-mukʰasya tasya

Verse: cd     
spʰurann udarciḥ sahasā tr̥tīyād akṣṇaḥ kr̥śānuḥ kila niṣpapāta
   
spʰuran~ udarcis~ sahasā tr̥tīyāt~ / akṣṇas~ kr̥śānus~ kila niṣpapāta

Strophe: 72  
Verse: ab     
krodʰaṃ prabʰo saṃhara saṃhareti yāvad giraḥ kʰe marutāṃ caranti
   
krodʰam~ prabʰo saṃhara saṃhara~ iti / yāvat~ giras~ kʰe marutām~ caranti

Verse: cd     
tāvat sa vahnir bʰavanetrajanmā bʰasmāvaśeṣaṃ madanaṃ cakāra
   
tāvat sa vahnis~ bʰava-netra-janmā / bʰasma=avaśeṣam~ madanam~ cakāra

Strophe: 73  
Verse: ab     
tīvrābʰiṣaṅgaprabʰaveṇa vr̥ttiṃ mohena saṃstambʰayatendriyāṇām
   
tīvra=abʰiṣaṅga-prabʰaveṇa vr̥ttim~ / mohena saṃstambʰayatā~ indriyāṇām

Verse: cd     
ajñātabʰartr̥vyasanā muhūrtaṃ kr̥topakāreva ratir babʰūva
   
ajñāta-bʰartr̥-vyasanā muhūrtam~ / kr̥ta=upakārā~ iva ratis~ babʰūva

Strophe: 74  
Verse: ab     
tam āśu vigʰnaṃ tapasas tapasvī vanaspatiṃ vajra ivāvabʰajya
   
tam āśu vigʰnam~ tapasas tapasvī / vanas-patim~ vajra iva~ avabʰajya

Verse: cd     
strīsaṃnikarṣaṃ parihartum iccʰann antardadʰe bʰūtapatiḥ sabʰūtaḥ
   
strī-saṃnikarṣam~ parihartum iccʰan~ / antardadʰe bʰūta-patis~ sa-bʰūtas~

Metre: V    
(vasantatilakā)

Strophe: 75  
Verse: a     
śailātmajāpi pitur uccʰiraso 'bʰilāṣaṃ
   
śaila=ātma-jā ~api pitur uccʰirasas~ abʰilāṣam~

Verse: b     
vyartʰaṃ samartʰya lalitaṃ vapur ātmanaś ca
   
vyartʰam~ samartʰya lalitam~ vapus~ ātmanas~ ca

Verse: c     
sakʰyoḥ samakṣam iti cādʰikajātalajjā
   
sakʰyos~ samakṣam iti ca~ adʰika-jāta-lajjā

Verse: d     
śūnyā jagāma bʰavanābʰimukʰī katʰaṃcit
   
śūnyā jagāma bʰavana=abʰimukʰī katʰam=cid~

Metre: M    
(mālinī)

Strophe: 76  
Verse: a     
sapadi mukulitākṣīṃ rudrasaṃrambʰabʰītyā
   
sa-padi mukulita=akṣīm~ / rudra-saṃrambʰa-bʰītyā

Verse: b     
duhitaram anukampyām adrir ādāya dorbʰyām
   
duhitaram anukampyām / adris~ ādāya dorbʰyām

Verse: c     
suragaja iva bibʰrat padminīṃ dantalagnāṃ
   
sura-gajas~ iva bibʰrat / padminīm~ danta-lagnām~

Verse: d     
pratipatʰagatir āsīd vegadīrgʰīkr̥tātmā
   
(Var.: -kr̥tāṅgaḥ)
   
pratipatʰa-gatis~ āsīt~ / vega-dīrgʰī-kr̥ta=ātmā
   
(Var.: -kr̥ta=aṅgas~)





Next part



This text is part of the TITUS edition of Kalidasa, Kumarasambhava.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.