TITUS
Author: Kalidasa 
Kālidāsa
Genre: Poems 
Poems

Work: Megh. 
Meghadūta


On the basis of the edition
Meghadūta (Le Nuage Messager). Poème élégiaque de Kālidāsa.
Traduit et annoté par R.H. Assier de Pompingan
(Texte et Traduction),
Paris 1938

as based on the edition by
E. Hultzsch,
Kalidasa's Meghaduta,
edited from Manuscripts with the commentary of Vallabhadeva
and provided with a complete Sanskrit-English vocabulary,
London 1911

entered and proofread by Jost Gippert,
Frankfurt a/M, February 1995;
collation with the edition by

M.R. Kale,
The Meghadūta of Kālidāsa,
8th edition,
Delhi 1979

and with the electronic version prepared by H. Pohlus,
Halle, 1999,
and TITUS version by Jost Gippert,
Frankfurt a/M, 28.2.1998 / 21.6.1998 / 8.4.2000 / 3.12.2008 / 21.4.2012 / 18.8.2015




Main verse numbering according to the edition Assier de Pompignan which follows the commentary by Vallabhadeva; the apocryphal stanzas (kṣepakaḥ) of this edition were incorporated at their respective places according to Kale's edition, however.
Secondary numbering according to Mallinātha's commentary.
Additional markings: <E1>, [Stenzler], {Kale}.




Section: I 
[pūrvamegʰaḥ]


Strophe: 1/1 
Verse: a    
kaś cit kāntāvirahaguruṇā svādʰikārapramattaḥ
   
v.l.: svādʰikārāt pramattaḥ.
Verse: b    
śāpenāstaṃgamitamahimā varṣabʰogyeṇa bʰartuḥ /
Verse: c    
yakṣaś cakre janakatanayāsnānapuṇyodakeṣu
Verse: d    
snigdʰaccʰāyātaruṣu vasatiṃ rāmagiryāśrameṣu // 1 //

Strophe: 2/2 
Verse: a    
tasminn adrau kati cid abalāviprayuktaḥ sa kāmī
Verse: b    
nītvā māsān kanakavalayabʰraṃśariktaprakoṣṭʰaḥ /
Verse: c    
āṣāḍʰasya pratʰamadivase megʰam āśliṣṭasānuṃ
   
v.l.: praśamadivase.
Verse: d    
vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa // 2 //

Strophe: 3/3 
Verse: a    
tasya stʰitvā katʰam api puraḥ ketakādʰānahetor
   
v.l.: kautukādʰānahetor.
Verse: b    
antarbāṣpaś ciram anucaro rājarājasya dadʰyau /
Verse: c    
megʰāloke bʰavati sukʰino 'py anyatʰāvr̥tti cetaḥ
Verse: d    
kaṇṭʰāśleṣapraṇayini jane kiṃ punar dūrasaṃstʰe // 3 //

Strophe: 4/4 
Verse: a    
pratyāsanne nabʰasi dayitājīvitālambanārtʰī
   
v.l.: manasi.
   
v.l.: dayitājīvitālambanārtʰām; dayitājīvitālambanārtʰam.
Verse: b    
jīmūtena svakuśalamayīṃ hārayiṣyan pravr̥ttim /
Verse: c    
sa pratyagraiḥ kuṭajakusumaiḥ kalpitārgʰāya tasmai
   
v.l.: saṃpratyagraiḥ.
Verse: d    
prītaḥ prītipramukʰavacanaṃ svāgataṃ vyājahāra // 4 //

Strophe: 5/5 
Verse: a    
dʰūmajyotiḥsalilamarutāṃ saṃnipātaḥ kva megʰaḥ
Verse: b    
saṃdeśārtʰāḥ kva paṭukaraṇaiḥ prāṇibʰiḥ prāpaṇīyāḥ /
Verse: c    
ity autsukyād aparigaṇayan guhyakas taṃ yayāce
Verse: d    
kāmārtā hi praṇayakr̥paṇāś cetanācetaneṣu // 5 //
   
v.l. (Kale): prakr̥tikr̥paṇāś

Strophe: 6/6 
Verse: a    
jātaṃ vaṃśe bʰuvanavidite puṣkarāvartakānāṃ
   
v.l.: puṣkalāvartakānāṃ.
Verse: b    
jānāmi tvāṃ prakr̥tipuruṣaṃ kāmarūpaṃ magʰonaḥ /
Verse: c    
tenārtʰitvaṃ tvayi vidʰivaśād dūrabandʰur gato 'haṃ
Verse: d    
yācñā vandʰyā varam adʰiguṇe nādʰame labdʰakāmā // 6 //
   
v.l.: yācñā bandʰyā.
   
v.l. (Kale): yācñā mogʰā

Strophe: 7/7 
Verse: a    
saṃtaptānāṃ tvam asi śaraṇaṃ tat payoda priyāyāḥ
Verse: b    
saṃdeśaṃ me hara dʰanapatikrodʰaviśleṣitasya /
   
v.l.: dʰanapateḥ krodʰaviśleṣitasya.
Verse: c    
gantavyā te vasatir alakā nāma yakṣeśvarāṇāṃ
Verse: d    
bāhyodyānastʰitaharaśiraścandrikādʰautaharmyā // 7 //

Strophe: 8/8 
Verse: a    
tvām ārūḍʰaṃ pavanapadavīm udgr̥hītālakāntāḥ
Verse: b    
prekṣiṣyante patʰikavanitāḥ pratyayād āśvasantyaḥ /
Verse: c    
kaḥ saṃnaddʰe virahavidʰurāṃ tvayy upekṣeta jāyāṃ
Verse: d    
na syād anyo 'py aham iva jano yaḥ parādʰīnavr̥ttiḥ // 8 //
   
v.l.: ayam.

Strophe: 9/12 
Verse: a    
āprccʰasva priyasakʰam amuṃ tuṅgam āliṅgya śailaṃ
Verse: b    
vandyaiḥ puṃsāṃ ragʰupatipadair aṅkitaṃ mekʰalāsu /
Verse: c    
kāle kāle bʰavati bʰavatā yasya saṃyogam etya
Verse: d    
snehavyaktiś ciravirahajaṃ muñcato bāṣpam uṣṇam // 9 {12} ʽ12' //

Strophe: 10/9 
Verse: a    
mandaṃ mandaṃ nudati pavanaś cānukūlo yatʰā tvāṃ
Verse: b    
vāmaś cāyaṃ nadati madʰuraṃ cātakas toyagr̥dʰnuḥ /
   
v.l. (Kale): te sagandʰaḥ
Verse: c    
garbʰādʰānastʰiraparicayā nūnam ābaddʰamālāḥ
   
v.l. (Kale): garbʰādʰānakṣaṇaparicayān
Verse: d    
seviṣyante nayanasubʰagaṃ kʰe bʰavantaṃ balākāḥ // 10 ʽ9'//

Strophe: 11/10 
Verse: a    
tāṃ cāvaśyaṃ divasagaṇanātatparām ekapatnīm
Verse: b    
avyāpannām avihatagatir drakṣyasi bʰrātr̥jāyām /
Verse: c    
āśābandʰaḥ kusumasadr̥śaṃ prāyaśo hy aṅganānāṃ
Verse: d    
sadyaḥpātapraṇayi hr̥dayaṃ viprayoge ruṇaddʰi // 11 <11> {9} ʽ10' //
   
v.l. (Kale): sadyaḥpāti praṇayi

Strophe: 12/11 
Verse: a    
kartuṃ yac ca prabʰavati mahīm uccʰilīndʰrām avandʰyāṃ
Verse: b    
tac cʰrutvā te śravaṇasubʰagaṃ garjitaṃ mānasotkāḥ /
Verse: c    
ā kailāsād bisakisalayaccʰedapātʰeyavantaḥ
Verse: d    
saṃpatsyante nabʰasi bʰavato rājahaṃsāḥ sahāyāḥ // 12 <12> {11} ʽ11' //

Strophe: 13/13 
Verse: a    
mārgaṃ tāvac cʰr̥ṇu katʰayatas tvatprayāṇānukūlaṃ
   
v.l.: mārgaṃ mattaḥ śr̥ṇu.
   
v.l. (Kale): tvatprayāṇānurūpaṃ
Verse: b    
saṃdeśaṃ me tadanu jalada śroṣyasi śrotrapeyam /
Verse: c    
kʰinnaḥ kʰinnaḥ śikʰariṣu padaṃ nyasya gantāsi yatra
Verse: d    
kṣīṇaḥ kṣīṇaḥ parilagʰu payaḥ srotasāṃ copayujya // 13 <9> //

Strophe: 14/14 
Verse: a    
adreḥ śr̥ṅgaṃ harati pavanaḥ kiṃ svid ity unmukʰībʰir
Verse: b    
drṣṭotsāhaś cakitacakitaṃ mugdʰasiddʰāṅganābʰiḥ /
Verse: c    
stʰānād asmāt sarasaniculād utpatodaṅmukʰaḥ kʰaṃ
Verse: d    
diṅnāgānāṃ patʰi pariharan stʰūlahastāvalehān // 14 //
   
v.l. (Kale): stʰūlahastāvalepān

Strophe: 15/15 
Verse: a    
ratnaccʰāyāvyatikara iva prekṣyam etat purastād
Verse: b    
valmīkāgrāt prabʰavati dʰanuṣkʰaṇḍam ākʰaṇḍalasya /
Verse: c    
yena śyāmaṃ vapur atitarāṃ kāntim āpatsyate te
Verse: d    
barheṇeva spʰuritarucinā gopaveṣasya viṣṇoḥ // 15 //

Strophe: 16/16 
Verse: a    
tvayy āyattaṃ kr̥ṣipʰalam iti bʰrūvilāsān abʰijñaiḥ
   
v.l. (Kale): bʰrūvikārānabʰijñaiḥ
Verse: b    
prītisnigdʰair janapadavadʰūlocanaiḥ pīyamānaḥ /
Verse: c    
sadyaḥsīrotkaṣaṇasurabʰi kṣetram āruhya mālaṃ
Verse: d    
kiṃ cit paścat pravalaya gatiṃ bʰūya evottareṇa // 16 //
   
v.l. (Kale): vraja lagʰugatir

Strophe: 17/17 
Verse: a    
tvām āsārapraśamitavanopaplavaṃ sādʰu mūrdʰnā
Verse: b    
vakṣyaty adʰvaśramaparigataṃ sānumān āmrakūṭaḥ /
Verse: c    
na kṣudro 'pi pratʰamasukr̥tāpekṣayā saṃśrayāya
Verse: d    
prāpte mitre bʰavati vimukʰaḥ kim punar yas tatʰoccaiḥ // 17 //

Strophe: 18/18 
Verse: a    
cʰannopāntaḥ pariṇatapʰaladyotibʰiḥ kānanāmrais
Verse: b    
tvayy ārūḍʰe śikʰaram acalaḥ snigdʰaveṇīsavarṇe /
Verse: c    
nūnaṃ yāsyaty amaramitʰunaprekṣaṇīyām avastʰāṃ
Verse: d    
madʰye śyāmaḥ stana iva bʰuvaḥ śeṣavistārapāṇḍuḥ // 18 //
   
v.l.: megʰaśyāmaḥ.

Strophe: A.I/II.8a 
Verse: a    
adʰvaklāntam pratimukʰagataṃ sānumān āmrakūṭas
Verse: b    
tuṅgena tvāṃ jalada śirasā vakṣyati ślāgʰamānaḥ /
Verse: c    
āṣāreṇa tvam api śamayes tasya naidāgʰam agniṃ
Verse: d    
satkār̥ādraḥ pʰalati na cireṇopakāro mahatsu // A.I ʽII.8' {18-19} //
   
v.l. (Kale): satbʰāvārdraḥ

Strophe: 19/19 
Verse: a    
stʰitvā tasmin vanacaravadʰūbʰuktakuñje muhūrtaṃ
Verse: b    
toyotsargadrutataragatis tatparaṃ vartma tīrṇaḥ /
   
v.l.: toyotsargād drutataragatis;
   
v.l.: lagʰutaragatis.
Verse: c    
revāṃ drakṣyasy upalaviṣame vindʰyapāde viśīrṇāṃ
   
v.l.: vikīrṇāṃ.
Verse: d    
bʰakticcʰedair iva viracitāṃ bʰūtim aṅge gajasya // 19 //

Strophe: 20/20 
Verse: a    
tasyās tiktair vanagajamadair vāsitaṃ vāntavr̥ṣṭir
   
v.l.: tīkṣṇaiḥ.
Verse: b    
jambūkʰaṇḍapratihatarayaṃ toyam ādāya gaccʰeḥ /
   
v.l.: jambūṣaṇḍapratihatarayaṃ.
   
v.l. (Kale): jambūkuñjapratihatarayaṃ
Verse: c    
antaḥsāraṃ gʰana tulayituṃ nānilaḥ śakṣyati tvāṃ
Verse: d    
riktaḥ sarvo bʰavati hi lagʰuḥ pūrṇatā gauravāya // 20 //

Strophe: 21/21 
Verse: a    
nīpaṃ dr̥ṣṭvā haritakapiśaṃ kesarair ardʰarūḍʰair
   
v.l. (Stenzler): keśarair.
Verse: b    
āvirbʰūtapratʰamamukulāḥ kandalīś cānukaccʰam /
Verse: c    
dagdʰāraṇyeṣv adʰikasurabʰiṃ gandʰam āgʰrāya corvyāḥ
   
v.l.: jagdʰvāraṇyeṣv;
   
Cm: dagdʰāraṇyeṣv iti pāṭʰe dagdʰam ity adʰikaviśeṣaṇaṃ.
Verse: d    
sāraṅgās te jalalavamucaḥ sūcayiṣyanti mārgam // 21 //
   
v.l.: navajalamucaḥ.

Strophe: A.II/21a 

Verse: a    
ambʰobindugrahanacaturāṃś cātakān vīkṣamāṇāḥ
Verse: b    
śreṇībʰūtāḥ parigaṇanayā nirdiśanto balākāḥ /
Verse: c    
tvām āsādya stanitasamaye mānayiṣyanti siddʰāḥ
Verse: d    
sotkampāni priyasahacarīsaṃbʰramāliṅgitāni // A.II ʽ21a' {22} //
   
v.l. (Kale): sotkaṇṭāni

Strophe: 22/22 
Verse: a    
utpaśyāmi drutam api sakʰe matpriyārtʰaṃ yiyāsoḥ
Verse: b    
kālakṣepaṃ kakubʰasurabʰau parvate parvate te /
Verse: c    
śuklāpāṅgaiḥ sanayanajalaiḥ svāgatīkr̥tya kekāḥ
   
v.l. (Kale): sajalanayanaiḥ
Verse: d    
pratyudyātaḥ katʰam api bʰavān gantum āśu vyavasyet // 22 {23} //

Strophe: 23/23 
Verse: a    
pāṇḍuccʰāyopavanavr̥tayaḥ ketakaiḥ sūcibʰinnair
Verse: b    
nīḍārambʰair gr̥habalibʰujām ākulagrāmacaityāḥ /
   
v.l.: nīḍārambʰe.
Verse: c    
tvayy āsanne pʰalapariṇatiśyāmajambūvanāntāḥ
   
v.l. (Kale): pariṇatapʰalaśyāmajambūvanāntāḥ
Verse: d    
saṃpatsyante katipayadinastʰāyihaṃsā daśārṇāḥ // 23 {24} //

Strophe: 24/24 
Verse: a    
teṣāṃ dikṣu pratʰitavidiśālakṣaṇāṃ rājadʰānīṃ
Verse: b    
gatvā sadyaḥ pʰalam avikalaṃ kāmukatvasya labdʰā /
   
v.l.: pʰalam atimahat; tv avikalapʰalaṃ.
   
v.l. (Kale): pʰalam api mahat
Verse: c    
tīropāntastanitasubʰagaṃ pāsyasi svādu yat tat
   
v.l.: svādu yatra; svādu yuktaṃ; svādu yasmāt; svādu yat tvaṃ.
Verse: d    
sabʰrūbʰaṅgaṃ mukʰam iva payo vetravatyāś calormi // 24 {25} //

Strophe: 25/25 
Verse: a    
nīcairākʰyaṃ girim adʰivases tatra viśrāmahetos
   
v.l.: visrāntihetoḥ.
Verse: b    
tvatsaṃparkāt pulakitam iva prauḍʰapuṣpaiḥ kadambaiḥ /
Verse: c    
yaḥ paṇyastrīratiparimalodgāribʰir nāgarāṇām
Verse: d    
uddāmāni pratʰayati śilāveśmabʰir yauvanāni // 25 {26} //

Strophe: 26/26 
Verse: a    
viśrāntaḥ san vraja vananadītīrajātāni siñcann
Verse: b    
udyānānāṃ navajalakaṇair yūtʰikājālakāni /
Verse: c    
gaṇḍasvedāpanayanarujāklāntakarṇotpalānāṃ
Verse: d    
cʰāyādānāt kṣaṇaparicitaḥ puṣpalāvīmukʰānām // 26 {27} //

Strophe: 27/27 
Verse: a    
vakraḥ pantʰā yad api bʰavataḥ prastʰitasyottarāśāṃ
Verse: b    
saudʰotsaṅgapraṇayavimukʰo sma bʰūr ujjayinyāḥ /
Verse: c    
vidyuddāmaspʰuritacakitais tatra paurāṅganānāṃ
Verse: d    
lolāpāṅgair yadi na ramase locanair vañcito 'si // 27 {28} //

Strophe: 28/28 
Verse: a    
vīcikṣobʰastanitavihagaśreṇikāñcīguṇāyāḥ
Verse: b    
saṃsarpantyāḥ skʰalitasubʰagaṃ darśitāvartanābʰeḥ /
Verse: c    
nirvindʰyāyāḥ patʰi bʰava rasābʰyantaraḥ saṃnipatya
Verse: d    
strīṇām ādyaṃ praṇayavacanaṃ vibʰramo hi priyeṣu // 28 {29} //

Strophe: 29/29 
Verse: a    
veṇībʰūtapratanusalilāṃ tām atītasya sindʰuṃ
   
v.l. (Kale): sindʰuḥ
Verse: b    
pāṇḍuccʰāyāṃ taṭaruhatarubʰraṃśibʰir jīrṇaparṇaiḥ /
   
v.l. (Kale): pāṇḍuccʰāyā
Verse: c    
saubʰāgyaṃ te subʰaga virahāvastʰayā vyañjayantīṃ
   
v.l. (Kale): vyañjayantī
Verse: d    
kārśyaṃ yena tyajati vidʰinā sa tvayaivopapādyaḥ // 29 {30} //

Strophe: 30/30 
Verse: a    
prāpyāvantīn udayanakatʰākovidagrāmavr̥ddʰān
Verse: b    
pūrvoddiṣṭām anusara purīṃ śrīviśālāṃ viśālām /
Verse: c    
svalpībʰūte sucaritapʰale svargiṇāṃ gāṃ gatānāṃ
Verse: d    
śeṣaiḥ puṇyair hr̥tam iva divaḥ kāntimat kʰaṇḍam ekam // 30 {31} //

Strophe: 31/31 
Verse: a    
dīrgʰīkurvan paṭu madakalaṃ kūjitaṃ sārasānāṃ
Verse: b    
pratyūṣeṣu spʰuṭitakamalāmodamaitrīkaṣāyaḥ /
Verse: c    
yatra strīṇāṃ harati surataglānim aṅgānukūlaḥ
Verse: d    
siprāvātaḥ priyatama iva prārtʰanācāṭukāraḥ // 31 {32} //

Strophe: A.III/31a 
Verse: a    
hārāṃs tārāṃs taralaguṭikān koṭiśaḥ śaṅkʰaśuktīḥ
Verse: b    
śaṣpaśyāmān marakatamaṇīn unmayūkʰaprarohān /
Verse: c    
dr̥ṣṭvā yasyāṃ vipaṇiracitān vidrumāṇāṃ ca bʰaṅgān
Verse: d    
saṃlakṣyante salilanidʰayas toyamātrāvaśeṣāḥ // A.III ʽ31a' {33} //

Strophe: A.IV/31b 
Verse: a    
pradyotasya priyaduhitaraṃ vatsarājo 'tra jahre
Verse: b    
haimaṃ tāladrumavanam abʰūd atra tasyaiva rājñaḥ /
Verse: c    
atrodbʰrāntaḥ kila nalagiriḥ stambʰam utpāṭya darpād
Verse: d    
ity āgantūn ramayati jano yatra bandʰūn abʰijñāḥ // A.IV ʽ31b' {34} //

Strophe: 32/32 
Verse: a    
jālodgīrṇair upacitavapuḥ keśasaṃskāradʰūmair
   
v.l. (Kale): keśasaṃskāradʰūpair
Verse: b    
bandʰuprītyā bʰavanaśikʰibʰir dattanr̥ttopahāraḥ /
Verse: c    
harmyeṣv asyāḥ kusumasurabʰiṣv adʰvakʰinnāntarātmā
   
v.l. (Kale): adʰvakʰedaṃ nayetʰa
Verse: d    
nītvā rātriṃ lalitavanitāpādarāgāṅkiteṣu // 32 {35} //
   
v.l.: lakṣmīṃ paśyan

Strophe: 33/33 
Verse: a    
bʰartuḥ kaṇṭʰaccʰavir iti gaṇaiḥ sādaraṃ dr̥śyamānaḥ
   
v.l. (Kale): vīkṣyamāṇaḥ
Verse: b    
puṇyaṃ yāyās tribʰuvanaguror dʰāma caṇḍeśvarasya /
Verse: c    
dʰūtodyānaṃ kuvalayarajogandʰibʰir gandʰavatyās
Verse: d    
toyakrīḍāniratayuvatisnānatiktair marudbʰiḥ // 33 {36} //

Strophe: 34/34 
Verse: a    
apy anyasmiñ jaladʰara mahākālam āsādya kāle
Verse: b    
stʰātavyaṃ te nayanaviṣayaṃ yāvad abʰyeti bʰānuḥ /
   
v.l. (Kale): atyeti
Verse: c    
kurvan saṃdʰyābalipaṭahatāṃ śūlinaḥ ślāgʰanīyām
Verse: d    
āmandrāṇāṃ pʰalam avikalaṃ lapsyase garjitānām // 34 {37} //

Strophe: 35/35 
Verse: a    
pādanyāsakvaṇitaraśanās tatra līlāvadʰūtai
   
v.l. (Kale): pādanyāsaiḥ kvaṇitaraśanās
Verse: b    
ratnaccʰāyākʰacitavalibʰiś cāmaraiḥ klāntahastāḥ /
   
v.l. (Kale): ratnaccʰāyāracitavalibʰiś
Verse: c    
veśyās tvatto nakʰapadasukʰān prāpya varṣāgrabindūn
Verse: d    
āmokṣyanti tvayi madʰukaraśreṇidīrgʰān kaṭākṣān // 35 {38} //
   
v.l. (Kale): āmokṣyante

Strophe: 36/36 
Verse: a    
paścād uccairbʰujataruvanaṃ maṇḍalenābʰilīnaḥ
Verse: b    
sāṃdʰyaṃ tejaḥ pratinavajapāpuṣparaktaṃ dadʰānaḥ /
Verse: c    
nr̥ttārambʰe hara paśupater ārdranāgājineccʰāṃ
Verse: d    
śāntodvegastimitanayanaṃ dr̥ṣṭabʰaktir bʰavānyā // 36 {39} //

Strophe: 37/37 
Verse: a    
gaccʰantīnāṃ ramaṇavasatiṃ yoṣitāṃ tatra naktaṃ
Verse: b    
ruddʰāloke narapatipatʰe sūcibʰedyais tamobʰiḥ /
Verse: c    
saudāminyā kanakanikaṣasnigdʰayā darśayorvīṃ
   
v.l. (Kale): saudāmanyā
Verse: d    
toyotsargastanitamukʰaro sma bʰūr viklavās tāḥ // 37 {40} //

Strophe: 38/38 
Verse: a    
tāṃ kasyāṃ cid bʰavanavalabʰau suptapārāvatāyāṃ
Verse: b    
nītvā rātriṃ ciravilasanāt kʰinnavidyutkalatraḥ /
Verse: c    
dr̥ṣṭe sūrye punar api bʰavān vāhayed adʰvaśeṣaṃ
Verse: d    
mandāyante na kʰalu suhr̥dām abʰyupetārtʰakr̥tyāḥ // 38 {41} //

Strophe: 39/39 
Verse: a    
tasmin kāle nayanasalilaṃ yoṣitāṃ kʰaṇḍitānāṃ
Verse: b    
śāntiṃ neyaṃ praṇayibʰir ato vartma bʰānos tyajāśu /
Verse: c    
prāleyāsraṃ kamalavadanāt so 'pi hartuṃ nalinyāḥ
Verse: d    
pratyāvr̥ttas tvayi kararudʰi syād analpābʰyasūyaḥ // 39 {42} //

Strophe: 40/40 
Verse: a    
gambʰīrāyāḥ payasi saritaś cetasīva prasanne
Verse: b    
cʰāyātmāpi prakr̥tisubʰago lapsyate te praveśam /
Verse: c    
tasmāt tasyāḥ kumudaviśadāny arhasi tvaṃ na dʰairyān
   
v.l. (Kale): tasmād asyāḥ
Verse: d    
mogʰīkartuṃ caṭulaśapʰarodvartanaprekṣitāni // 40 {43} //

Strophe: 41/41 
Verse: a    
tasyāḥ kiṃ cit karadʰr̥tam iva prāptavānīraśākʰaṃ
Verse: b    
hr̥tvā nīlaṃ salilavasanaṃ muktarodʰonitambam /
Verse: c    
prastʰānaṃ te katʰam api sakʰe lambamānasya bʰāvi
Verse: d    
jñātāsvādaḥ pulinajagʰanāṃ ko vihātuṃ samartʰaḥ // 41 {44} //
   
v.l. (Kale): jñātāsvādo vivr̥tajagʰanāṃ, jñātāsvādo vipulajagʰanāṃ

Strophe: 42/42 
Verse: a    
tvanniṣyandoccʰvasitavasudʰāgandʰasaṃparkapuṇyaḥ
   
v.l. (Kale): tvanniṣyandoccʰvasitavasudʰāgandʰasaṃparkaramyaḥ
Verse: b    
srotorandʰradʰvanitasubʰagaṃ dantibʰiḥ pīyamānaḥ /
Verse: c    
nīcair vāsyaty upajigamiṣor devapūrvaṃ giriṃ te
Verse: d    
śīto vāyuḥ pariṇamayitā kānanodumbarāṇām // 42 {45} //

Strophe: 43/43 
Verse: a    
tatra skandaṃ niyatavasatiṃ puṣpamegʰīkr̥tātmā
Verse: b    
puṣpāsāraiḥ snapayatu bʰavān vyomagaṅgājalārdraiḥ /
Verse: c    
rakṣāhetor navaśaśibʰr̥tā vāsavīnāṃ camūnām
Verse: d    
atyādityaṃ hutavahamukʰe saṃbʰr̥taṃ tad dʰi tejaḥ // 43 {46} //

Strophe: 44/44 
Verse: a    
jyotirlekʰāvalayi galitaṃ yasya barhaṃ bʰavānī
Verse: b    
putraprītyā kuvalayapadaprāpi karṇe karoti /
   
v.l. (Kale): putrapremṇā kuvalayadalaprāpi, kuvalayadalaspardʰi
Verse: c    
dʰautāpāṅgaṃ haraśaśirucā pāvakes taṃ mayūraṃ
Verse: d    
paścād adrigrahaṇagurubʰir garjitair nartayetʰāḥ // 44 {47} //

Strophe: 45/45 
Verse: a    
ārādʰyaivaṃ śaravaṇabʰuvaṃ devam ullaṅgʰitādʰvā
   
v.l. (Kale): ārādʰyainaṃ śaravaṇabʰavaṃ
Verse: b    
siddʰadvaṃdvair jalakaṇabʰayād vīṇibʰir muktamārgaḥ /
Verse: c    
vyālambetʰāḥ surabʰitanayālambʰajāṃ mānayiṣyan
Verse: d    
srotomūrtyā bʰuvi pariṇatāṃ rantidevasya kīrtim // 45 {48} //

Strophe: 46/46 
Verse: a    
tvayy ādātuṃ jalam avanate śārṅgiṇo varṇacaure
Verse: b    
tasyāḥ sindʰoḥ pr̥tʰum api tanuṃ dūrabʰāvāt pravāham /
Verse: c    
prekṣiṣyante gaganagatayo dūram āvarjya dr̥ṣṭīr
Verse: d    
ekaṃ muktāguṇam iva bʰuvaḥ stʰūlamadʰyendranīlam // 46 {49} //
   
v.l. (Kale): nūnam

Strophe: 47/47 
Verse: a    
tām uttīrya vraja paricitabʰrūlatāvibʰramāṇāṃ
Verse: b    
pakṣmotkṣepād uparivilasatkr̥ṣṇaśāraprabʰāṇām /
Verse: c    
kundakṣepānugamadʰukaraśrīmuṣām ātmabimbaṃ
Verse: d    
pātrīkurvan daśapuravadʰūnetrakautūhalānām // 47 {50} //

Strophe: 48/48 
Verse: a    
brahmāvartaṃ janapadam adʰaścʰāyayā gāhamānaḥ
   
v.l. (Kale): atʰaścʰāyayā, adʰaścʰāyayā
Verse: b    
kṣetraṃ kṣatrapradʰanapiśunaṃ kauravaṃ tad bʰajetʰāḥ /
Verse: c    
rājanyānāṃ śitaśaraśatair yatra gāṇḍīvadʰanvā
Verse: d    
dʰārāpātais tvam iva kamalāny abʰyaṣiñcan mukʰāni // 48 {51} //
   
v.l. (Kale): abʰyavarṣan

Strophe: 49/49 
Verse: a    
hitvā hālām abʰimatarasāṃ revatīlocanāṅkāṃ
Verse: b    
bandʰuprītyā samaravimukʰo lāṅgalī yāḥ siṣeve /
Verse: c    
kr̥tvā tāsām abʰigamam apāṃ saumya sārasvatīnām
Verse: d    
antaḥsvaccʰas tvam api bʰavitā varṇamātrena kr̥ṣṇaḥ // 49 {52} //
   
v.l. (Kale): antaḥśuddʰas, mantaḥśuddʰas, tvam asi

Strophe: 50/50 
Verse: a    
tasmād gaccʰer anukanakʰalaṃ śailarājāvatīrṇāṃ
Verse: b    
jahnoḥ kanyāṃ sagaratanayasvargasopānapaṅktim /
Verse: c    
gaurīvaktrabʰrukuṭiracanāṃ vihasyeva pʰenaiḥ
Verse: d    
śaṃbʰoḥ keśagrahaṇam akarod indulagnormihastā // 50 {53} //

Strophe: 51/51 
Verse: a    
tasyāḥ pātuṃ suragaja iva vyomni pūrvārdʰalambī
   
v.l. (Kale): paścārdʰalambī
Verse: b    
tvaṃ ced accʰaspʰaṭikaviśadaṃ tarkayes tiryag ambʰaḥ /
Verse: c    
saṃsarpantyā sapadi bʰavataḥ srotasi ccʰāyayā
Verse: d    
syād astʰānopanatayamunāsaṃgamevābʰirāmā // 51 {54} //
   
v.l. (Kale): astʰānopagatayamunāsaṃgamevābʰirāmā

Strophe: 52/52 
Verse: a    
āsīnānāṃ surabʰitaśilaṃ nābʰigandʰair mr̥gāṇāṃ
Verse: b    
tasyā eva prabʰavam acalaṃ prāpya gauraṃ tuṣāraiḥ /
Verse: c    
vakṣyasy adʰvaśramavinayane tasya śr̥ṅge niṣaṇṇaḥ
Verse: d    
śobʰāṃ ramyāṃ trinayanavr̥ṣotkʰātapaṅkopameyām // 52 {55} //
   
v.l. (Kale): śubʰrāṃ trinayanavr̥ṣotkʰātapaṅkopameyām, śubʰratrinayanavr̥ṣotkʰātapaṅkopameyām

Strophe: 53/53 
Verse: a    
taṃ ced vāyau sarati saralaskandʰasaṃgʰaṭṭajanma
Verse: b    
bādʰetolkākṣapitacamarībālabʰāro davāgniḥ /
   
v.l. (Stenzler etc.): vāla.
Verse: c    
arhasy enaṃ śamayitum alaṃ vāridʰārāsahasrair
Verse: d    
āpannārtipraśamanapʰalāḥ saṃpado hy uttamānām // 53 {56} //

Strophe: 54/54 
Verse: a    
ye tvāṃ muktadʰvanim asahanāḥ kāyabʰaṅgāya tasmin
   
v.l. (Kale): svāṅgabʰaṅgāya
Verse: b    
darpotsekād upari śarabʰā laṅgʰayiṣyanty alaṅgʰyam /
Verse: c    
tān kurvītʰās tumulakarakāvr̥ṣṭihāsāvakīrṇān
Verse: d    
ke na syuḥ paribʰavapadaṃ niṣpʰalārambʰayatnāḥ // 54 {57} //

Strophe: 55/55 
Verse: a    
tatra vyaktaṃ dr̥ṣadi caraṇanyāsam ardʰendumauleḥ
Verse: b    
śaśvat siddʰair upahr̥tabaliṃ bʰaktinamraḥ parīyāḥ /
Verse: c    
yasmin dr̥ṣṭe karaṇavigamād ūrdʰvam uddʰūtapāpāḥ
Verse: d    
kalpante 'sya stʰiragaṇapadaprāptaye śraddadʰānāḥ // 55 {58} //

Strophe: 56/56 
Verse: a    
śabdāyante madʰuram anilaiḥ kīcakāḥ pūryamāṇāḥ
Verse: b    
saṃraktābʰis tripuravijayo gīyate kiṃnarībʰiḥ /
Verse: c    
nirhrādī te muraja iva cet kandarāsu dʰvaniḥ syāt
   
v.l. (Kale): kandareṣu
Verse: d    
saṃgītārtʰo nanu paśupates tatra bʰāvī samastaḥ // 56 {59} //

Strophe: 57/57 
Verse: a    
prāleyādrer upataṭam atikramya tāṃs tān viśeṣān
Verse: b    
haṃsadvāraṃ bʰr̥gupatiyaśovartma yat krauñcarandʰram /
Verse: c    
tenodīcīṃ diśam abʰisares tiryagāyāmaśobʰī
   
v.l. (Kale): anusares
Verse: d    
śyāmaḥ pādo baliniyamanābʰyudyatasyeva viṣṇoḥ // 57 {60} //

Strophe: 58/58 
Verse: a    
gatvā cordʰvaṃ daśamukʰabʰujoccʰvāsitaprastʰasaṃdʰeḥ
Verse: b    
kailāsasya tridaśavanitādarpaṇasyātitʰiḥ syāḥ /
Verse: c    
śr̥ṅgoccʰrāyaiḥ kumudaviśadair yo vitatya stʰitaḥ kʰaṃ
Verse: d    
rāśībʰūtaḥ pratiniśam iva tryambakasyāṭṭahāsaḥ // 58 {61} //
   
v.l. (Kale): pratidiśam, pratidinam

Strophe: 59/59 
Verse: a    
utpaśyāmi tvayi taṭagate snigdʰabʰinnāñjanābʰe
Verse: b    
sadyaḥkr̥ttadviradadaśanaccʰedagaurasya tasya /
Verse: c    
līlām adreḥ stimitanayanaprekṣaṇīyāṃ bʰavitrīm
   
v.l. (Stenzler): śobʰām.
Verse: d    
aṃsanyaste sati halabʰr̥to mecake vāsasīva // 59 {62} //

Strophe: 60/60 
Verse: a    
hitvā nīlaṃ bʰujagavalayaṃ śaṃbʰunā dattahastā
   
v.l. (Kale): tasmin
Verse: b    
krīḍāśaile yadi ca viharet pādacāreṇa gaurī /
Verse: c    
bʰaṅgībʰaktyā viracitavapuḥ stambʰitāntarjalo 'syāḥ
   
v.l. (Kale): stambʰitāntarjalaudʰaḥ
Verse: d    
sopānatvaṃ kuru sukʰapadasparśam ārohaṇeṣu // 60 {63} //
   
v.l. (Kale): kuru maṇitaṭārohaṇāyāgrayāyī, kuru sukʰapadarohaṇāyāgrayāyī, vraja padasukʰasparśam

Strophe: 61/61 
Verse: a    
tatrāvaśyaṃ janitasalilodgāram antaḥpraveśān
   
v.l. (Kale): antaḥpraveśaṃ, valayakuliśodgʰaṭṭanodgīrṇatoyaṃ
Verse: b    
neṣyanti tvāṃ surayuvatayo yantradʰārāgr̥hatvam /
Verse: c    
tābʰyo mokṣas tava yadi sakʰe gʰarmalabdʰasya na syāt
Verse: d    
krīḍālolāḥ śravaṇaparuṣair garjitair bʰāyayes tāḥ // 61 {64} //

Strophe: 62/62 
Verse: a    
hemāmbʰojaprasavi salilaṃ mānasasyādadānaḥ
Verse: b    
kurvan kāmāt kṣaṇamukʰapaṭaprītim airāvaṇasya /
   
v.l. (Stenzler): airāvatasya.
Verse: c    
dʰunvan vātaiḥ sajalapr̥ṣataiḥ kalpavr̥kṣāṃśukāni
   
v.l. (Kale): dʰunvan kalpadrumakisalayān yaṃśukānīva vātair
Verse: d    
ccʰāyābʰinnaḥ spʰaṭikaviśadaṃ nirviśeḥ parvataṃ tam // 62 {65} //
   
v.l. (Kale): nānāceṣṭair jaladalailtair nirviśes taṃ nagendram

Strophe: 63/63 
Verse: a    
tasyotsaṅge praṇayina iva srastagaṅgādugūlāṃ
   
v.l. (Kale): srastagaṅgādukūlāṃ
Verse: b    
na tvaṃ dr̥ṣṭvā na punar alakāṃ jñāsyase kāmacārin /
Verse: c    
vaḥ kāle vahati salilodgāram uccair vimānā
   
v.l. (Stenzler): vimānair.
Verse: d    
muktājālagratʰitam alakaṃ kāminīvābʰravr̥ndam // 63 {66} //



Next part



This text is part of the TITUS edition of Kalidasa, Meghaduta.

Copyright TITUS Project, Frankfurt a/M, 18.8.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.