TITUS
Kalidasa, Meghaduta
Part No. 3
Previous part

Section: A. 
Strophe: XV/_ 
Verse: a    ity ākʰyāte surapatisakʰaḥ śailakulyāpurīṣu
Verse: b    
stʰitvā stʰitvā dʰanapatipurīṃ vāsaraiḥ kaiś cid āpa /
Verse: c    
matvāgāraṃ kanakaruciraṃ lakṣaṇaiḥ pūrvam uktais
Verse: d    
tasyotsaṅge kṣititalagatāṃ tāṃ ca dīnāṃ dadarśa // A._XV {Add._1} //

Strophe: XVI/52a 
Verse: a    
tasmād adrer nigaditapatʰaḥ śīgʰram etyālakāyāṃ
Verse: b    
yakṣāgāraṃ vigalitanibʰaṃ dr̥ṣṭacihnair viditvā /
Verse: c    
yat saṃdiṣṭaṃ praṇayamadʰuraṃ guhyakena prayatnāt
Verse: d    
tadgehinyāḥ sakalam avadat kāmarūpī payodaḥ // A._XVI ʽ52a' {Add._2} //

Strophe: XVII/52b 
Verse: a    
tatsaṃdeśaṃ jaladʰaravaro divyavācā cacakṣe
Verse: b    
prāṇāṃs tasyā janahitaravo rakṣitum yakṣavadʰvāḥ /
Verse: c    
prāpyodantaṃ pramuditamanāḥ sāpi tastʰau svabʰartuḥ
Verse: d    
keṣāṃ na syād abʰimatapʰalā prārtʰanā hy uttameṣu // A._XVII ʽ52b' {Add._3} //

Strophe: XVIII/52c 
Verse: a    
śrutvā vārttāṃ jaladakatʰitāṃ tāṃ dʰaneśo 'pi sadyaḥ
Verse: b    
śāpasyāntaṃ sadayahr̥dayaḥ saṃvidʰāyāstakopaḥ /
Verse: c    
saṃyojyaitau vigalitaśucau daṃpatī hr̥ṣṭacittau
Verse: d    
bʰogān iṣṭān aviratasukʰaṃ bʰojayām āsa śaśvat // A._XVIII ʽ52c' {Add._4} //

Strophe: XIX/_ 
Verse: a    
ittʰaṃbʰūtaṃ suracitapadaṃ megʰadūtābʰidʰānaṃ
Verse: b    
kāmakrīḍāvirahitajane viprayoge vinodaḥ /
Verse: c    
megʰasyāsminn atinipuṇatā buddʰibʰāvaḥ kavīnāṃ
Verse: d    
natvāryāyāś caraṇakamalaṃ kālidāsaś cakāra // A._XIX {Add._5} //


This text is part of the TITUS edition of Kalidasa, Meghaduta.

Copyright TITUS Project, Frankfurt a/M, 18.8.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.