TITUS
Kalidasa, Rtusamhara
Part No. 3
Previous part

Paragraph: 3 


atʰa śarat //


Strophe: 1 
Verse: a    kāśām̐śukā vikacapadmamanojñavaktrā
Verse: b    
sonmādaham̐sarutanūpuranādaramyā {ravanūpuranādaramyā}/
Verse: c    
āpakvaśālilalitānatagātrayaṣṭiḥ {rucirānatagātrayaṣṭiḥ}
Verse: d    
prāptā śarannavavadʰūriva ramyarūpā // 1 //

Strophe: 2 
Verse: a    
kāśairmahī śiśiradīdʰitinā rajanyo
Verse: b    
ham̐sairjalāni saritāṃ kumudaiḥ sarām̐si /
Verse: c    
saptaccʰadaiḥ kusumabʰāranatairvanāntāḥ
Verse: d    
śuklīkr̥tānyupavanāni ca mālatībʰiḥ // 2 //

Strophe: 3 
Verse: a    
cañcanmanojñaśapʰarīrasanākalāpāḥ
Verse: b    
paryantasam̐stʰitasitāṇḍajapam̐ktihārāḥ /
Verse: c    
nadyo viśālapulinorunitambabimbā {viśālapulināntanitambabimbā}
Verse: d    
mandaṃ prayānti samadāḥ pramadā ivādya // 3 //

Strophe: 4 
Verse: a    
vyoma kvacidrajataśaṅkʰamr̥ṇālagaurais
Verse: b    
tyaktāmbubʰirlagʰutayā śataśaḥ prayātaiḥ /
Verse: c    
utprekṣyate {sam̐lakṣyate} pavanavegacalaiḥ payodai
Verse: d    
rājeva cāmaraśatairabʰivījyamānaḥ {cāmaraśatairupavījyamānaḥ} // 4 //

Strophe: 5 
Verse: a    
bʰinnāñjanapracayakānti nabʰo manojñaṃ
Verse: b    
bandʰūkapuṣparajasā 'ruṇitā ca bʰūmiḥ /
Verse: c    
vaprāśca pakvakalamāvr̥tabʰūmibʰāgā {cārukalamāvr̥tabʰūmibʰāgāḥ}
Verse: d    
utkaṇṭʰayanti {protkaṇṭʰayanti} na mano bʰuvi kasya yūnaḥ // 5 //

Strophe: 6 
Verse: a    
mandānilākulitacārutarāgraśākʰaḥ
Verse: b    
puṣpodgamapracayakomalapallavāgraḥ /
Verse: c    
mattadvirepʰaparipītamadʰuprasekaś
Verse: d    
cittaṃ vidārayati kasya na kovidāraḥ // 6 //

Strophe: 7 
Verse: a    
tārāgaṇapracurabʰūṣaṇamudvahantī {tārāgaṇapravarabʰūṣaṇamudvahantī}
Verse: b    
megʰoparodʰaparimuktaśaśāṅkavaktrā {megʰāvarodʰaparimuktaśaśāṅkavaktrā} /
Verse: c    
jyotsnādukūlamamalaṃ rajanī dadʰānā
Verse: d    
vr̥ddʰiṃ prayātyanudinaṃ pramadeva bālā // 7 //

Strophe: 8 
Verse: a    
kāraṇḍavāhanavigʰaṭṭitavīcimālāḥ
Verse: b    
kādambasārasakulākulatīradeśāḥ /
Verse: c    
kurvanti ham̐savirutaiḥ parito janasya
Verse: d    
prītiṃ saroruharajoruṇitāstaṭinyaḥ // 8 //

Strophe: 9 
Verse: a    
netrotsavo hr̥dayahārimarīcimālaḥ
Verse: b    
prahlādakaḥ śiśiraśīkaravārivarṣī /
Verse: c    
patyurviyogaviṣadigdʰaśarakṣatānāṃ
Verse: d    
candro dahatyanudinaṃ {dahatyatitarāṃ} tanumaṅganānām // 9 //

Strophe: 10 
Verse: a    
ākampayan pʰalabʰarānataśālijālān
Verse: b    
yānartayam̐staruvarān kusumāvanamrān /
Verse: c    
utpʰullapaṅkajavanāṃ nalinīṃ vidʰunvan
Verse: d    
yūnāṃ manaścalayati prasabʰaṃ nabʰasvān // 10 //

Strophe: 11 
Verse: a    
sonmādaham̐samitʰunairupaśobʰitāni
Verse: b    
svaccʰaprapʰullakamalotpalabʰūṣitāni /
Verse: c    
mandaprabʰātapavanodgatavīcimālān
Verse: d    
nyutkaṇṭʰayanti hr̥dayaṃ sahasā sarāṃsi // 11 //

Strophe: 12 
Verse: a    
naṣṭaṃ dʰanurbalabʰido jaladodareṣu
Verse: b    
saudāminī spʰurati nādya viyatpatākā /
Verse: c    
dʰunvanti pakṣapavanairna nabʰo balākāḥ
Verse: d    
paśyanti nonnatamukʰā gaganaṃ mayūrāḥ // 12 //

Strophe: 13 
Verse: a    
nr̥tyaprayogarahitāñśikʰino vihāya
Verse: b    
ham̐sānupaiti madano madʰurapragītān /
Verse: c    
muktvā kadambakuṭajārjunasarjanīpān
Verse: d    
saptaccʰadānupagatā kusumodgamaśrīḥ // 13 //

Strophe: 14 
Verse: a    
śepʰālikākusumagandʰamanoharāṇi
Verse: b    
śākʰāstʰitāṇḍajakulapratināditāni {svastʰastʰitāṇḍajakulapratināditāni} /
Verse: c    
paryantasam̐stʰitamr̥gīnayanotpalāni
Verse: d    
protkaṇṭʰayantyupavanāni manām̐si pum̐sām {yūnām} // 14 //

Strophe: 15 
Verse: a    
kahlārapadmakumudāni muhurvidʰunvam̐s
Verse: b    
tatsaṅgamādadʰikaśītalatāmupetaḥ /
Verse: c    
sotkāṃ karoti vanitāṃ {utkaṇṭʰayatyatitarāṃ} pavanaḥ prabʰāte
Verse: d    
patrāntalagnatulināmbu vidʰūyamānaḥ {patrāntalagnatuhināni haram̐starūṇāṃ} // 15 //

Strophe: 16 
Verse: a    
saṃpannaśālinicayāvr̥tabʰūtalāni
Verse: b    
suṣṭʰustʰitapracuragokulaśobʰitāni {svastʰastʰitapracuragokulaśobʰitāni} /
Verse: c    
ham̐saiśca sārasakulaiḥ pratināditāni
Verse: d    
sīmāntarāṇi janayanti janapramodam // 16 //

Strophe: 17 
Verse: a    
ham̐sairjitā sulalitā gatiraṅganānāṃ
Verse: b    
ambʰoruhairvikasitairmukʰacandrakāntiḥ /
Verse: c    
nīlotpalairmadacalāni {nīlotpalairmadakalāni} vilocanāni
Verse: d    
bʰrūvibʰramaśca saritāṃ tanubʰistaraṅgaiḥ {rucirāstanubʰistaraṅgaiḥ} // 17 //

Strophe: 18 
Verse: a    
śyāmā latāḥ kusumabʰāranatapravālāḥ
Verse: b    
strīṇāṃ haranti dʰr̥tabʰūṣaṇabāhukāntim /
Verse: c    
dantāvabʰāsaviśadasmitacandrakāntiṃ
Verse: d    
kaṅkelipuṣparucirā navamālatī ca // 18 //

Strophe: 19 
Verse: a    
keśānnitāntagʰananīlavikuṅcitāgrān
Verse: b    
āpūrayanti vanitā navamālatībʰiḥ /
Verse: c    
karṇeṣu ca pracalakām̐canakuṇḍaleṣu {pravarakām̐canakuṇḍaleṣu}
Verse: d    
nīlotpalāni vividʰāni {vikacāni} niveśayanti // 19 //

Strophe: 20 
Verse: a    
hāraiḥ sacandanarasaiḥ stanamaṇdalāni
Verse: b    
śroṇītaṭaṃ suvipulaṃ raśanākalāpaiḥ /
Verse: c    
pādāmbujāni kalanūpuraśekʰaraiśca
Verse: d    
nāryaḥ prahr̥ṣṭamanaso 'dya vibʰūṣayanti // 20 //

Strophe: 21 
Verse: a    
spʰuṭakumudacitānāṃ rājaham̐sāstʰitānāṃ {rājaham̐sāśritānāṃ}
Verse: b    
marakatamaṇibʰāsā vāriṇā bʰūṣitānām {āpūritānām} /
Verse: c    
śriyamatiśayarūpāṃ vyoma toyāśayānāṃ
Verse: d    
vahati vigatamegʰaṃ candratārāvakīrṇam // 21 //

Strophe: 22 
Verse: a    
sarasi kumudasaṅgād{kusumasaṅgāda} vāyavo vānti śītā
Verse: b    
vigatajaladavr̥ndā digvibʰāgā manojñāḥ
Verse: c    
vigatakaluṣamambʰaḥ śyānapaṅkā dʰaritrī
Verse: d    
vimalakiraṇacandraṃ vyoma tārāvicitram // 22 //

Strophe: 23 
Verse: a    
karakamalamanojñāḥ kāntasaṃsaktahastā
Verse: b    
vadanavijitacandrāḥ kāś cid anyās taruṇyaḥ /
Verse: c    
citakusumasugandʰi prāviśantīva veśma
Verse: d    
prabalamadanahetos tyaktasaṃgītāragāḥ // 23 //

Strophe: 24(23) 
Verse: a    
suratarasavilāsāt satsakʰībʰiḥ sametya
Verse: b    
asamarasavinodaṃ sūcayanti prakāmam /
Verse: c    
anupamamukʰarāgā rātrimadʰye vinodān
Verse: d    
śaradi taruṇakāntāḥ sūcayanti pramodāt // 24(23) // {prakṣiptaḥ}

Strophe: 25(24) 
Verse: a    
divasakaramayūkʰairbodʰyamānaṃ prabʰāte
Verse: b    
varayuvatimukʰābʰaṃ paṅkajaṃ jr̥mbʰate 'dya /
Verse: c    
kumudamapi gate 'staṃ līyate candrabimbe
Verse: d    
hasitamiva vadʰūnāṃ proṣiteṣu priyeṣu // 25(24) //

Strophe: 26(25) 
Verse: a    
asitanayanalakṣmīṃ lakṣayitvotpaleṣu
Verse: b    
kvaṇitakanakakāñcīṃ mattaham̐sasvaneṣu /
Verse: c    
adʰararuciraśobʰāṃ bandʰujīve priyāyāḥ
Verse: d    
patʰikajana idānīṃ roditi bʰrāntacittaḥ {bʰrāntacetāḥ} // 26(25) //

Strophe: 27(26) 
Verse: a    
strīṇāṃ nidʰāya vadaneṣu śaśāṅkalakṣmīṃ
Verse: b    
hāsye viśuddʰavadane kumudākaraśrīm / {kāmyaṃ ca ham̐savacanaṃ maṇinūpureṣu}
Verse: c    
bandʰūkakāntimadʰareṣu manohareṣu
Verse: d    
kvāpi prayāti subʰagā śaradāgamaśrīḥ // 27(26) //

Strophe: 28 
Verse: a    
vikacakamalavaktrā pʰullanīlotpalākṣī
Verse: b    
kusumitanavakāśā śvetavāso {vikasitanavakāśaśvetavāso} vasānā /
Verse: c    
kumudarucirahāsā {kumudarucirakām̐tiḥ} kāminīvonmadeyaṃ
Verse: d    
upadiśatu {pratidiśatu} śaradvaścetasaḥ prītimagryām // 28 (27) //



iti śarat //


Next part



This text is part of the TITUS edition of Kalidasa, Rtusamhara.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.