TITUS
Author: Vatsy. 
Vatsyāyana
Text: Kamas. 
Kāmasūtra


On the basis of the edition
Kāmasūtram
with commentary of Yaśodhara,
dvitīyaṃ saṃskaraṇam,
Nirṇayasāgarayantrālaya, 1900

and with reference to the edition by
Śrīdevduṭṭa Śāstrī,
Kāmasūtram,
Chaukhambha Sanskrit Sansthan,
Varanasi, Saṃvat 2049

digitized by Mizue Sugita,
Kyōtō, 1.9.1998;
corrections by Matthias Ahlborn;
TITUS version by Jost Gippert,
Frankfurt a/M, 28.4.2000 / 1.6.2000 / 3.12.2008 / 21.4.2012




(Page numbers at the end of lines according to the Nirṇayasāgarayantrālaya text.)
(Chapter and verse numbers at the head of lines according to the Chaukhambha Sanskrit Sansthan text.)

Variants from the Chaukhambha edition are marked as [Ch.]




Text Input System
(1)   Sanskrit characters which should bear diacritical marks when Romanized have been input mostly by capitals.
   
   vowels:      a,   A,   i,   I,   u,   U,   R,   Y,   L,   e,   ai,   o,   au
         a,   ā,   i,   ī,   u,   ū,   ,   r̥̄,   ,   e,   ai,   o,   au
   gutturals:   k,   kh,   g,   gh,   G
         k,   ,   g,   ,   
   palatals:   c,   ch,   j,   jh,   J
         c,   ,   j,   ,   ñ
   linguals:   T,   Th,   D,   Dh,   N
         ,   ṭʰ,   ,   ḍʰ,   
   dentals:   t,   th,   d,   dh,   n
         t,   ,   d,   ,   n
   labials:   p,   ph,   b,   bh,   m
         p,   ,   b,   ,   m
   semivowels:   y,   r,   l,   v
         y,   r,   l,   v
   sibilants:   z,   S,   s
         ś,   ,   s
   aspiration:   h
         h
   anusvāra:   M
         
   visarga:   H
         



(2) Sandhi
For the convenience of word search, internal and external vowel Sandhis are decomposed by ^.
eg. vizeSa^ukti   =   viśeṣokti
ca^iti      =   ceti
    horA^anyo      =   horānyo
    ko +api      =   ko'pi
   Consonantal sandhis are retained.

(3) Compounds
Members of compound words are sometimes separated by ^, but not consistent.

(4) Others
   Variants for the part beginning with * are supplied in [ ] .


[Different from the original encoding, compound members are separated by hyphens where no vocalic sandhi is involved; vowel sandhi is marked, by carets, both in word-internal and external position. A transliterative rendering of each sentence / verse was added. J.G.]


[In contrast to the original encoding, the chapter index (kāmasūtrasya viṣayānukramaḥ) was removed. J.G.]




Book: 1 
sādʰāraṇam

Chapter: 1_(1) 
śāstra^saṃgrahaḥ


Page of edition: 2 
Sentence: 1     
dʰarmārtʰakāmebʰyo namaḥ //
   
dʰarma^artʰa-kāmebʰyo namaḥ //

Sentence: 2     
śāstre prakr̥tatvāt //
   
śāstre prakr̥tatvāt //

Page of edition: 3 
Sentence: 3     
tatsamayāvabodʰakebʰyaś cācāryebʰyaḥ //
   
tat-samaya^avabodʰakebʰyaś ca^ācāryebʰyaḥ //

Sentence: 4     
tatsaṃbandʰāt //
   
tat-saṃbandʰāt //

Sentence: 5     
prajāpatir hi prajāḥ sr̥ṣṭvā tāṣāṃ stʰitinibandʰanaṃ trivargasya sādʰanam adʰyāyānāṃ śatasahasreṇāgre provāca //
   
prajāpatir hi prajāḥ sr̥ṣṭvā tāṣāṃ stʰiti-nibandʰanaṃ trivargasya sādʰanam adʰyāyānāṃ śatasahasreṇa^agre provāca //

Page of edition: 4 
Sentence: 6     
tasyaikadeśikaṃ manuḥ svāyaṃbʰuvo dʰarmādʰikārikaṃ pr̥tʰak cakāra //
   
tasya^ekadeśikaṃ manuḥ svāyaṃbʰuvo dʰarma^adʰikārikaṃ pr̥tʰak cakāra //

Sentence: 7     
br̥haspatir artʰādʰikārikam //
   
br̥haspatir artʰa^adʰikārikam //

Sentence: 8     
mahādevānucaraś ca nandī sahasreṇādʰyāyānāṃ pr̥tʰak kāmasūtraṃ provāca //
   
mahādeva^anucaraś ca nandī sahasreṇa^adʰyāyānāṃ pr̥tʰak kāmasūtraṃ provāca //

Sentence: 9     
tad eva tu pañcabʰir adʰyāyaśatair auddālakiḥ śvetaketuḥ saṃcikṣepa //
   
tad eva tu pañcabʰir adʰyāyaśatair auddālakiḥ śvetaketuḥ saṃcikṣepa //

Page of edition: 5 
Sentence: 10     
tad eva tu punar adʰyardʰenādʰyāyaśatena sādʰāraṇasāṃprayogikakanyāsaṃprayuktakabʰāryādʰikārikapāradārikavaiśikaupaniṣadikaḥ saptabʰir adʰikaraṇair bābʰravyaḥ pāñcālaḥ saṃcikṣepa //
   
tad eva tu punar adʰyardʰena^adʰyāyaśatena sādʰāraṇa-sāṃprayogika-kanyā-saṃprayuktaka-bʰāryā^adʰikārika-pāradārika-vaiśika^aupaniṣadikaḥ saptabʰir adʰikaraṇair bābʰravyaḥ pāñcālaḥ saṃcikṣepa //

Sentence: 11     
tasya ṣaṣṭʰaṃ vaiśikam adʰikaraṇaṃ pāṭaliputrikāṇāṃ gaṇikānāṃ niyogād dattakaḥ pr̥tʰak cakāra //
   
tasya ṣaṣṭʰaṃ vaiśikam adʰikaraṇaṃ pāṭaliputrikāṇāṃ gaṇikānāṃ niyogād dattakaḥ pr̥tʰak cakāra //

Sentence: 12     
tatprasaṅgāc cārāyaṇaḥ sādʰāraṇam adʰikaraṇaṃ pr̥tʰak provāca / suvarṇanābʰaḥ sāṃprayogikam / gʰoṭakamukʰaḥ kanyāsaṃprayuktakam / gonardīyo bʰāryādʰikārikam / goṇikāputraḥ pāradārikam / kucumāra aupaniṣadikam iti /
   
tat-prasaṅgāc cārāyaṇaḥ sādʰāraṇam adʰikaraṇaṃ pr̥tʰak provāca / suvarṇanābʰaḥ sāṃprayogikam / gʰoṭakamukʰaḥ kanyā-saṃprayuktakam / gonardīyo bʰāryā^adʰikārikam / goṇikāputraḥ pāradārikam / kucumāra aupaniṣadikam iti /

Sentence: 13     
evaṃ bahubʰir ācāryais taccʰāstraṃ kʰaṇḍaśaḥ praṇītam utsannakalpam abʰūt /
   
evaṃ bahubʰir ācāryais taccʰāstraṃ kʰaṇḍaśaḥ praṇītam utsannakalpam abʰūt /

Page of edition: 6 
Sentence: 14     
tatra dattakādibʰiḥ praṇītānāṃ śāstrāvayavānām ekadeśatvāt, mahad iti ca bābʰravīyasya duradʰyeyatvāt, saṃkṣipya sarvam artʰam alpena grantʰena kāmasūtram idaṃ praṇītam //
   
tatra dattaka^ādibʰiḥ praṇītānāṃ śāstra^avayavānām ekadeśatvāt, mahad iti ca bābʰravīyasya duradʰyeyatvāt, saṃkṣipya sarvam artʰam alpena grantʰena kāmasūtram idaṃ praṇītam //

Page of edition: 7 
Sentence: 15     
tasyāyaṃ prakaraṇādʰikaraṇasamuddeśaḥ ---
   
tasya^ayaṃ prakaraṇa^adʰikaraṇa-samuddeśaḥ ---

Sentence: 16     
śāstrasaṃgrahaḥ / trivargapratipattiḥ / vidyāsamuddeśaḥ / nāgarikavr̥ttam / nāyakasahāyadūtīkarmavimarśaḥ / iti sādʰāraṇaṃ pratʰamam adʰikaraṇam / adʰyāyāḥ pañca / prakaraṇāni pañca /
   
śāstra-saṃgrahaḥ / trivarga-pratipattiḥ / vidyā-samuddeśaḥ / nāgarika-vr̥ttam / nāyaka-sahāya-dūtīkarma-vimarśaḥ / iti sādʰāraṇaṃ pratʰamam adʰikaraṇam / adʰyāyāḥ pañca / prakaraṇāni pañca /

Sentence: 17     
pramāṇakālabʰāvebʰyo ratāvastʰāpanam / prītiviśeṣāḥ / āliṅganavicārāḥ / cumbanavikalpāḥ / nakʰaradanajātayaḥ / daśanaccʰedyavidʰayaḥ / deśyā upacārāḥ / saṃveśanaprakārāḥ / citraratāni / prahaṇanayogāḥ / tadyuktāś ca sītkr̥topakramāḥ / puruṣāyitam / puruṣopasr̥ptāni / aupariṣṭakam / ratārambʰāvasānikam / rataviśeṣāḥ / praṇayakalahaḥ / iti sāṃprayogikaṃ dvitīyam adʰikaraṇam / adʰyāyā daśa / prakaraṇāni saptadaśa /
   
pramāṇa-kāla-bʰāvebʰyo rata^avastʰāpanam / prīti-viśeṣāḥ / āliṅgana-vicārāḥ / cumbana-vikalpāḥ / nakʰa-radana-jātayaḥ / daśana-ccʰedya-vidʰayaḥ / deśyā upacārāḥ / saṃveśana-prakārāḥ / citra-ratāni / prahaṇana-yogāḥ / tadyuktāś ca sītkr̥ta^upakramāḥ / puruṣāyitam / puruṣopasr̥ptāni / aupariṣṭakam / ratārambʰāvasānikam / rataviśeṣāḥ / praṇayakalahaḥ / iti sāṃprayogikaṃ dvitīyam adʰikaraṇam / adʰyāyā daśa / prakaraṇāni saptadaśa /

Sentence: 18     
varaṇavidʰānam / saṃbandʰanirṇayaḥ / kanyāvisrambʰaṇam / *bālāyā [Ch: bālāyāḥ] upakramāḥ / iṅgitākārasūcanam / ekapuruṣābʰiyogaḥ / prayojyasyopāvartanam / abʰiyogataś ca kanyāyāḥ pratipattiḥ / vivāhayogaḥ / iti kanyāsaṃprayuktakaṃ tr̥tīyam adʰikaraṇam / adʰyāyāḥ pañca / prakaraṇāni nava /
   
varaṇa-vidʰānam / saṃbandʰa-nirṇayaḥ / kanyā-visrambʰaṇam / *bālāyā [Ch: bālāyāḥ] upakramāḥ / iṅgita^ākāra-sūcanam / eka-puruṣa^abʰiyogaḥ / prayojyasya^upāvartanam / abʰiyogataś ca kanyāyāḥ pratipattiḥ / vivāha-yogaḥ / iti kanyā-saṃprayuktakaṃ tr̥tīyam adʰikaraṇam / adʰyāyāḥ pañca / prakaraṇāni nava /

Sentence: 19     
ekacāriṇīvr̥ttam / pravāsacaryā / sapatnīṣu jyeṣṭʰāvr̥ttam / kaniṣṭʰāvr̥ttam / punarbʰūvr̥ttam / durbʰagāvr̥ttam / *āntaḥpurikam [Ch: antaḥpurikam] / puruṣasya Page of edition: 8  bahvīṣu pratipattiḥ / iti bʰāryādʰikārikaṃ caturtʰam adʰikaraṇam / adʰyāyau dvau / prakaraṇāny aṣṭau /
   
eka-cāriṇī-vr̥ttam / pravāsa-caryā / sapatnīṣu jyeṣṭʰā-vr̥ttam / kaniṣṭʰā-vr̥ttam / punarbʰū-vr̥ttam / durbʰagā-vr̥ttam / *āntaḥpurikam [Ch: antaḥpurikam] / puruṣasya Page of edition: 8  bahvīṣu pratipattiḥ / iti bʰāryā^adʰikārikaṃ caturtʰam adʰikaraṇam / adʰyāyau dvau / prakaraṇāny aṣṭau /

Sentence: 20     
strīpuruṣaśīlāvastʰāpanam / vyāvartanakāraṇāni / strīṣu siddʰāḥ puruṣāḥ / ayatnasādʰyā yoṣitaḥ / paricayakāraṇāni / abʰiyogāḥ / bʰāvaparīkṣā / dūtīkarmāṇi / īśvarakāmitam / āntaḥpurikaṃ dārarakṣitakam / iti pāradārikaṃ pañcamam adʰikaraṇam / adʰyāyāḥ ṣaṭ / prakaraṇāni daśa /
   
strī-puruṣa-śīla^avastʰāpanam / vyāvartana-kāraṇāni / strīṣu siddʰāḥ puruṣāḥ / ayatna-sādʰyā yoṣitaḥ / paricaya-kāraṇāni / abʰiyogāḥ / bʰāva-parīkṣā / dūtī-karmāṇi / īśvara-kāmitam / āntaḥpurikaṃ dāra-rakṣitakam / iti pāra-dārikaṃ pañcamam adʰikaraṇam / adʰyāyāḥ ṣaṭ / prakaraṇāni daśa /

Sentence: 21     
gamyacintā / gamanakāraṇāni / upāvartanavidʰiḥ / kāntānuvartanam / artʰāgamopāyāḥ / viraktaliṅgāni / viraktapratipattiḥ / niṣkāsanaprakārāḥ / viśīrṇapratisaṃdʰānam / lābʰaviśeṣaḥ / artʰānartʰānubandʰasaṃśayavicāraḥ / veśyāviśeṣāś ca / iti vaiśikaṃ ṣaṣṭʰam adʰikaraṇam / adʰyāyāḥ ṣaṭ / prakaraṇāni dvādaśa /
   
gamya-cintā / gamana-kāraṇāni / upāvartana-vidʰiḥ / kānta^anuvartanam / artʰa^āgama^upāyāḥ / virakta-liṅgāni / virakta-pratipattiḥ / niṣkāsana-prakārāḥ / viśīrṇa-pratisaṃdʰānam / lābʰa-viśeṣaḥ / artʰa^anartʰa^anubandʰa-saṃśaya-vicāraḥ / veśyā-viśeṣāś ca / iti vaiśikaṃ ṣaṣṭʰam adʰikaraṇam / adʰyāyāḥ ṣaṭ / prakaraṇāni dvādaśa /

Sentence: 22     
subʰagaṃkaraṇam / vaśīkaraṇam / vr̥ṣyāś ca yogāḥ / naṣṭarāgapratyānayanam / vr̥ddʰividʰayaḥ / citrāś ca yogāḥ / ity aupaniṣadikaṃ saptamam adʰikaraṇam / adʰyāyau dvau / prakaraṇāni ṣaṭ /
   
subʰagaṃ-karaṇam / vaśīkaraṇam / vr̥ṣyāś ca yogāḥ / naṣṭa-rāga-pratyānayanam / vr̥ddʰi-vidʰayaḥ / citrāś ca yogāḥ / ity aupaniṣadikaṃ saptamam adʰikaraṇam / adʰyāyau dvau / prakaraṇāni ṣaṭ /

Sentence: 23     
evaṃ ṣaṭtriṃśad adʰyāyāḥ / catuḥṣaṣṭiḥ prakaraṇāni / adʰikaraṇāni sapta / sapādaṃ ślokasahasram / iti śāstrasya saṃgrahaḥ //
   
evaṃ ṣaṭtriṃśad adʰyāyāḥ / catuḥṣaṣṭiḥ prakaraṇāni / adʰikaraṇāni sapta / sapādaṃ ślokasahasram / iti śāstrasya saṃgrahaḥ //

Page of edition: 9 


Sentence: 24a     
saṃkṣepam imam uktvāsya vistaro 'taḥ pravakṣyate /
   
saṃkṣepam imam uktvā^asya vistaro +ataḥ pravakṣyate /

Sentence: 24b     
iṣṭaṃ hi viduṣāṃ loke samāsavyāsabʰāṣaṇam //
   
iṣṭaṃ hi viduṣāṃ loke samāsa-vyāsa-bʰāṣaṇam //



Chapter: 2_(2)  
trivargapratipattiḥ


Page of edition: 10 
Sentence: 1     
śatāyur vai puruṣo vibʰajya kālam anyonyānubaddʰaṃ parasparasyānupagʰātakaṃ trivargaṃ seveta //
   
śata^āyur vai puruṣo vibʰajya kālam anyonya^anubaddʰaṃ parasparasya^anupagʰātakaṃ trivargaṃ seveta //

Sentence: 2     
bālye vidyāgrahaṇādīn artʰān //
   
bālye vidyā-grahaṇa^ādīn artʰān //

Page of edition: 11 
Sentence: 3     
kāmaṃ ca yauvane //
   
kāmaṃ ca yauvane //

Sentence: 4     
stʰāvire dʰarmaṃ mokṣaṃ ca //
   
stʰāvire dʰarmaṃ mokṣaṃ ca //

Sentence: 5     
anityatvād āyuṣo yatʰopapādaṃ seveta //
   
anityatvād āyuṣo yatʰā^upapādaṃ seveta //

Sentence: 6     
brahmacaryam eva tv ā vidyāgrahaṇāt //
   
brahmacaryam eva tv ā vidyā-grahaṇāt //

Page of edition: 12 
Sentence: 7     
alaukikatvād adr̥ṣṭārtʰatvād apravr̥ttānāṃ yajñādīnāṃ śāstrāt pravartanam, *laukikatvād [Ch: laukitvād] dr̥ṣṭārtʰatvāc ca pravr̥ttebʰyaś ca māṃsabʰakṣaṇādibʰyaḥ śāstrād eva nivāraṇaṃ dʰarmaḥ //
   
alaukikatvād adr̥ṣṭa^artʰatvād apravr̥ttānāṃ yajñā^ādīnāṃ śāstrāt pravartanam, *laukikatvād [Ch: laukitvād] dr̥ṣṭa^artʰatvāc ca pravr̥ttebʰyaś ca māṃsa-bʰakṣaṇa^ādibʰyaḥ śāstrād eva nivāraṇaṃ dʰarmaḥ //

Sentence: 8     
taṃ śruter dʰarmajñasamavāyāc ca pratipadyeta //
   
taṃ śruter dʰarmajña-samavāyāc ca pratipadyeta //

Sentence: 9     
vidyābʰūmihiraṇyapaśudʰānyabʰāṇḍopaskaramitrādīnām arjanam arjitasya vivardʰanam artʰaḥ //
   
vidyā-bʰūmi-hiraṇya-paśu-dʰānya-bʰāṇḍa^upaskara-mitra^ādīnām arjanam arjitasya vivardʰanam artʰaḥ //

Page of edition: 13 
Sentence: 10     
tam adʰyakṣapracārād vārtāsamayavidbʰyo vaṇigbʰyaś ceti //
   
tam adʰyakṣa-pracārād vārtā-samayavidbʰyo vaṇigbʰyaś ca^iti //

Sentence: 11     
srotratvakcakṣurjihvāgʰrāṇānām ātmasaṃyuktena manasādʰiṣṭʰitānāṃ sveṣu sveṣu viṣayeṣv ānukūlyataḥ pravr̥ttiḥ kāmaḥ //
   
srotra-tvak-cakṣur-jihvā-gʰrāṇānām ātma-saṃyuktena manasā^adʰiṣṭʰitānāṃ sveṣu sveṣu viṣayeṣv ānukūlyataḥ pravr̥ttiḥ kāmaḥ //

Page of edition: 14 
Sentence: 12     
sparśaviśeṣaviṣayāt tv asyābʰimānikasukʰānuviddʰā pʰalavaty artʰapratītiḥ prādʰānyāt kāmaḥ //
   
sparśa-viśeṣa-viṣayāt tv asya^abʰimānika-sukʰa^anuviddʰā pʰalavaty artʰa-pratītiḥ prādʰānyāt kāmaḥ //

Page of edition: 15 
Sentence: 13     
taṃ kāmasūtrān nāgarikajanasamavāyāc ca pratipadyeta //
   
taṃ kāmasūtrān nāgarika-jana-samavāyāc ca pratipadyeta //

Sentence: 14     
eṣāṃ samavāye pūrvaḥ pūrvo garīyān //
   
eṣāṃ samavāye pūrvaḥ pūrvo garīyān //

Sentence: 15     
artʰaś ca rājñaḥ / tanmūlatvāl lokayātrāyāḥ / veśyāyāś ceti trivargapratipattiḥ //
   
artʰaś ca rājñaḥ / tan-mūlatvāl lokayātrāyāḥ / veśyāyāś ca^iti trivarga-pratipattiḥ //

Page of edition: 16 
Sentence: 16     
dʰarmasyālaukikatvāt tadabʰidʰāyakaṃ śāstraṃ yuktam / upāyapūrvakatvād artʰasiddʰeḥ / upāyapratipattiḥ śāstrāt //
   
dʰarmasya^alaukikatvāt tadabʰidʰāyakaṃ śāstraṃ yuktam / upāya-pūrvakatvād artʰa-siddʰeḥ / upāya-pratipattiḥ śāstrāt //

Sentence: 17     
tiryagyoniṣv api tu svayaṃ pravr̥ttatvāt kāmasya nityatvāc ca na śāstreṇa kr̥tyam astīty ācāryāḥ //
   
tiryag-yoniṣv api tu svayaṃ pravr̥ttatvāt kāmasya nityatvāc ca na śāstreṇa kr̥tyam asti^ity ācāryāḥ //

Sentence: 18     
saṃprayogaparādʰīnatvāt strīpuṃsayor upāyam apekṣate //
   
saṃprayoga-parādʰīnatvāt strīpuṃsayor upāyam apekṣate //

Page of edition: 17 
Sentence: 19     
copāyapratipattiḥ kāmasūtrād iti vātsyāyanaḥ //
   
ca^upāya-pratipattiḥ kāmasūtrād iti vātsyāyanaḥ //

Sentence: 20     
triyagyoniṣu punar anāvr̥tatvāt strījāteś ca, r̥tau yāvad artʰaṃ pravr̥tter abuddʰipūrvakatvāc ca pravr̥ttīnām anupāyaḥ pratyayaḥ //
   
triyag-yoniṣu punar anāvr̥tatvāt strījāteś ca, r̥tau yāvad artʰaṃ pravr̥tter abuddʰi-pūrvakatvāc ca pravr̥ttīnām anupāyaḥ pratyayaḥ //

Page of edition: 18 
Sentence: 21     
na dʰarmāṃś caret / eṣyatpʰalatvāt, sāṃśayikatvāc ca //
   
na dʰarmāṃś caret / eṣyat-pʰalatvāt, sāṃśayikatvāc ca //

Sentence: 22     
ko hy abāliśo hastagataṃ paragataṃ kuryāt //
   
ko hy abāliśo hastagataṃ paragataṃ kuryāt //

Page of edition: 19 
Sentence: 23     
varam adya kapotaḥ śvo mayūrāt //
   
varam adya kapotaḥ śvo mayūrāt //

Sentence: 24     
varaṃ sāṃśayikān niṣkād asāṃśayikaḥ kārṣāpaṇaḥ / iti *laukāyatikāḥ [Ch: laukāyātikāḥ] //
   
varaṃ sāṃśayikān niṣkād asāṃśayikaḥ kārṣāpaṇaḥ / iti *laukāyatikāḥ [Ch: laukāyātikāḥ] //

Sentence: 25     
śāstrasyānabʰiśaṅkyatvād abʰicārānuvyāhārayoś ca kvacit pʰaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārtʰaṃ buddʰipūrvakam iva pravr̥tter darśanād varṇāśramācārastʰitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bʰaviṣyataḥ sasyārtʰe tyāgadarśanāc cared dʰarmān iti vātsyāyanaḥ //
   
śāstrasya^anabʰiśaṅkyatvād abʰicāra^anuvyāhārayoś ca kvacit pʰala-darśanān nakṣatra-candra-sūrya-tārā-graha-cakrasya loka^artʰaṃ buddʰi-pūrvakam iva pravr̥tter darśanād varṇa^āśrama^ācāra-stʰiti-lakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bʰaviṣyataḥ sasya^artʰe tyāgadarśanāc cared dʰarmān iti vātsyāyanaḥ //

Page of edition: 21 
Sentence: 26     
nārtʰāṃś caret / prayatnato 'pi hy ete 'nuṣṭʰīyamānā naiva kadācit syuḥ // ananuṣṭʰīyamānā api yadr̥ccʰayā bʰaveyuḥ //
   
na^artʰāṃś caret / prayatnato +api hy ete +anuṣṭʰīyamānā na^eva kadācit syuḥ // ananuṣṭʰīyamānā api yadr̥ccʰayā bʰaveyuḥ //

Sentence: 27     
tatsarvaṃ kālakāritam iti //
   
tat-sarvaṃ kālakāritam iti //

Sentence: 28     
kāla eva hi puruṣān artʰānartʰayor jayaparājayayoḥ sukʰaduḥkʰayoś ca stʰāpayati //
   
kāla eva hi puruṣān artʰa^anartʰayor jaya-parājayayoḥ sukʰa-duḥkʰayoś ca stʰāpayati //

Page of edition: 22 
Sentence: 29     
kālena balir indraḥ kr̥taḥ / kālena *vyavaropitaḥ [Ch: vyaparopitaḥ] / kāla eva punar apy enaṃ karteti kālakāraṇikāḥ //
   
kālena balir indraḥ kr̥taḥ / kālena *vyavaropitaḥ [Ch: vyaparopitaḥ] / kāla eva punar apy enaṃ kartā^iti kāla-kāraṇikāḥ //

Sentence: 30     
puruṣakārapūrvakatvāt sarvapravr̥ttīnām upāyaḥ pratyayaḥ //
   
puruṣa-kāra-pūrvakatvāt sarva-pravr̥ttīnām upāyaḥ pratyayaḥ //

Page of edition: 23 
Sentence: 31     
avaśyaṃ bʰāvino 'py artʰasyopāyapūrvakatvād eva / na niṣkarmaṇo bʰadram astīti vātsyāyanaḥ //
   
avaśyaṃ bʰāvino +apy artʰasya^upāya-pūrvakatvād eva / na niṣkarmaṇo bʰadram asti^iti vātsyāyanaḥ //

Sentence: 32     
na kāmāṃś caret / dʰarmārtʰayoḥ pradʰānayor evam anyeṣāṃ ca satāṃ pratyanīkatvāt / anartʰajanasaṃsargam asadvyavasāyam aśaucam anāyatiṃ caite puruṣasya janayanti //
   
na kāmāṃś caret / dʰarma^artʰayoḥ pradʰānayor evam anyeṣāṃ ca satāṃ pratyanīkatvāt / anartʰa-jana-saṃsargam asad-vyavasāyam aśaucam anāyatiṃ ca^ete puruṣasya janayanti //

Sentence: 33     
tatʰā pramādaṃ lāgʰavam apratyayam agrāhyatāṃ ca /
   
tatʰā pramādaṃ lāgʰavam apratyayam agrāhyatāṃ ca /

Page of edition: 24 
Sentence: 34     
bahavaś ca kāmavaśagāḥ sagaṇā eva vinaṣṭāḥ śrūyante //
   
bahavaś ca kāmavaśagāḥ sagaṇā eva vinaṣṭāḥ śrūyante //

Sentence: 35     
yatʰā dāṇḍakyo nāma bʰojaḥ kāmād brāhmaṇakanyām abʰimanyamānaḥ sabandʰurāṣṭro vinanāśa //
   
yatʰā dāṇḍakyo nāma bʰojaḥ kāmād brāhmaṇa-kanyām abʰimanyamānaḥ sabandʰu-rāṣṭro vinanāśa //

Sentence: 36     
devarājaś cāhalyām atibalaś ca kīcako draupadīṃ rāvaṇaś ca sītām apare cānye ca bahavo dr̥śyante kāmavaśagā vinaṣṭā ity artʰacintakāḥ //
   
devarājaś ca^ahalyām atibalaś ca kīcako draupadīṃ rāvaṇaś ca sītām apare ca^anye ca bahavo dr̥śyante kāmavaśagā vinaṣṭā ity artʰa-cintakāḥ //

Page of edition: 25 
Sentence: 37     
śarīrastʰitihetutvād āhārasadʰarmāṇo hi kāmāḥ / pʰalabʰūtāś ca dʰarmārtʰayoḥ //
   
śarīra-stʰiti-hetutvād āhāra-sadʰarmāṇo hi kāmāḥ / pʰala-bʰūtāś ca dʰarma^artʰayoḥ //

Sentence: 38     
boddʰavyaṃ tu doṣeṣv iva / na hi bʰikṣukāḥ santīti stʰālyo nādʰiśrīyante / na hi mr̥gāḥ santīti yavā nopayanta iti vātsyāyanaḥ //
   
boddʰavyaṃ tu doṣeṣv iva / na hi bʰikṣukāḥ santi^iti stʰālyo na^adʰiśrīyante / na hi mr̥gāḥ santi^iti yavā na^upayanta iti vātsyāyanaḥ //



   bʰavanti ca^atra ślokāḥ: ---


Sentence: 39ab     
evam artʰaṃ ca kāmaṃ ca dʰarmaṃ copācaran naraḥ /
   
evam artʰaṃ ca kāmaṃ ca dʰarmaṃ ca^upācaran naraḥ /

Sentence: 39cd     
ihāmutra ca niḥśalyam atyantaṃ sukʰam aśnute //
   
iha^amutra ca niḥśalyam atyantaṃ sukʰam aśnute //

Page of edition: 26 
Sentence: 40ab     
kiṃ syāt paratrety āśaṅkā kārye yasmin na jāyate /
   
kiṃ syāt paratra^ity āśaṅkā kārye yasmin na jāyate /

Sentence: 40cd     
na cārtʰagʰnaṃ sukʰaṃ ceti śiṣṭās tatra vyavastʰitāḥ //
   
na ca^artʰagʰnaṃ sukʰaṃ ca^iti śiṣṭās tatra vyavastʰitāḥ //

Sentence: 41ab     
trivargasādʰakaṃ yat syād dvayor ekasya punaḥ /
   
trivarga-sādʰakaṃ yat syād dvayor ekasya punaḥ /

Sentence: 41cd     
kāryaṃ tad api kurvīta na tv ekārtʰaṃ dvibādʰakam //
   
kāryaṃ tad api kurvīta na tv eka^artʰaṃ dvi-bādʰakam //



Chapter: 3_(3)  
vidyāsamuddeśaḥ


Page of edition: 27 
Sentence: 1     
dʰarmārtʰāṅgavidyākālān anuparodʰayan kāmasūtraṃ tadaṅgavidyāś ca puruṣo 'dʰīyīta //
   
dʰarma^artʰa^aṅgavidyā-kālān anuparodʰayan kāmasūtraṃ tad-aṅgavidyāś ca puruṣo +adʰīyīta //

Sentence: 2     
prāgyauvanāt strī / prattā ca patyur abʰiprāyāt /
   
prāg-yauvanāt strī / prattā ca patyur abʰiprāyāt /

Sentence: 3     
yoṣitāṃ śāstragrahaṇasyābʰāvād anartʰakam iha śāstre strīśāsanam ity ācāryāḥ //
   
yoṣitāṃ śāstra-grahaṇasya^abʰāvād anartʰakam iha śāstre strī-śāsanam ity ācāryāḥ //

Page of edition: 28 
Sentence: 4     
prayogagrahaṇaṃ tv āsām / prayogasya ca śāstrapūrvakatvād iti vātsyāyanaḥ //
   
prayoga-grahaṇaṃ tv āsām / prayogasya ca śāstra-pūrvakatvād iti vātsyāyanaḥ //

Sentence: 5     
tan na kevalam ihaiva / sarvatra hi loke kati cid eva śāstrajñāḥ / sarvajanaviṣayaś ca prayogaḥ //
   
tan na kevalam iha^eva / sarvatra hi loke kati cid eva śāstrajñāḥ / sarvajana-viṣayaś ca prayogaḥ //

Sentence: 6     
prayogasya ca dūrastʰam api śāstram eva hetuḥ //
   
prayogasya ca dūrastʰam api śāstram eva hetuḥ //

Page of edition: 29 
Sentence: 7     
asti vyākaraṇam ity avaiyākaraṇā api yājñikā ūhaṃ kratuṣu prayuñjate //
   
asti vyākaraṇam ity avaiyākaraṇā api yājñikā ūhaṃ kratuṣu prayuñjate //

Sentence: 8     
asti jyautiṣam iti puṇyāheṣu karma kurvate //
   
asti jyautiṣam iti puṇya^aheṣu karma kurvate //

Sentence: 9     
tatʰāśvārohā gajārohāś cāśvān gajāṃś cānadʰigataśāstrā api vinayante //
   
tatʰā^aśva^ārohā gaja^ārohāś ca^aśvān gajāṃś ca^anadʰigata-śāstrā api vinayante //

Sentence: 10     
tatʰāsti rājeti dūrastʰā api janapadā na maryādām ativartante tadvad etat //
   
tatʰā^asti rājā^iti dūrastʰā api janapadā na maryādām ativartante tadvad etat //

Page of edition: 30 
Sentence: 11     
santy api kʰalu śāstraprahatabuddʰayo gaṇikā rājaputryo mahāmātraduhitaraś ca //
   
santy api kʰalu śāstra-prahata-buddʰayo gaṇikā rājaputryo mahāmātra-duhitaraś ca //

Sentence: 12     
tasmād vaiśvāsikāj janād rahasi prayogāñ cʰāstram ekadeśaṃ strī gr̥hṇīyāt //
   
tasmād vaiśvāsikāj janād rahasi prayogāñ cʰāstram ekadeśaṃ strī gr̥hṇīyāt //

Sentence: 13     
abʰyāsaprayojyāṃś ca cātuḥṣaṣṭikān yogān kanyā rahasy ekākiny abʰyaset //
   
abʰyāsa-prayojyāṃś ca cātuḥṣaṣṭikān yogān kanyā rahasy ekākiny abʰyaset //

Sentence: 14     
ācāryās tu kanyānāṃ pravr̥ttapuruṣasaṃprayogā sahasaṃpravr̥ddʰā dʰātreyikā / tatʰābʰūtā niratyayasaṃbʰāṣaṇā sakʰī / savayāś ca mātr̥ṣvasā / visrabdʰā tatstʰānīyā vr̥ddʰadāsī / pūrvasaṃsr̥ṣṭā bʰikṣukī / svasā ca viśvāsaprayogāt //
   
ācāryās tu kanyānāṃ pravr̥tta-puruṣa-saṃprayogā saha-saṃpravr̥ddʰā dʰātreyikā / tatʰā-bʰūtā niratyaya-saṃbʰāṣaṇā sakʰī / savayāś ca mātr̥ṣvasā / visrabdʰā tat-stʰānīyā vr̥ddʰa-dāsī / pūrva-saṃsr̥ṣṭā bʰikṣukī / svasā ca viśvāsa-prayogāt //

Sentence: 15     
gītaṃ, vādyaṃ, nr̥tyaṃ, ālekʰyaṃ, viśeṣakaccʰedyaṃ, taṇḍulakusumavalivikārāḥ, puṣpāstaraṇaṃ, daśanavasanāṅgarāgaḥ, maṇibʰūmikākarma, śayanaracanam, udakavādyam, udakāgʰātaḥ, citrāś ca yogāḥ, mālyagratʰanavikalpāḥ, śekʰarakāpīḍayojanaṃ, nepatʰyaprayogāḥ, karṇapattrabʰaṅgāḥ, gandʰayuktiḥ, bʰūṣaṇayojanam, Page of edition: 32  aindrajālāḥ, kaucumārāś ca yogāḥ, hastalāgʰavaṃ, vicitraśākayūṣabʰakṣyavikārakriyā, pānakarasarāgāsavayojanaṃ, sūcīvānakarmāṇi, sūtrakrīḍā, vīṇāḍamarukavādyāni, prahelikā, pratimālā, durvācakayogāḥ, pustakavācanaṃ, nāṭakākʰyāyikādarśanaṃ, kāvyasamasyāpūraṇaṃ, paṭṭikā*vetravāna [Ch: vāna.vetra]vikalpāḥ, takṣakarmāṇi, takṣaṇaṃ, vāstuvidyā, rūpya*ratna [Ch omits] parīkṣā, dʰātuvādaḥ, maṇirāgākarajñānaṃ, vr̥kṣāyurvedayogāḥ, meṣakukkuṭalāvakayuddʰavidʰiḥ, śukasārikāpralāpanam, utsādane saṃvāhane keśamardane ca kauśalyaṃ [Ch: kauśalaṃ], akṣaramuṣṭikākatʰanaṃ, mleccʰitavikalpāḥ, deśabʰāṣāvijñānaṃ, puṣpaśakaṭikā, nimittajñānaṃ, yantramātr̥kā, dʰāraṇamātr̥kā, saṃpātʰyaṃ, mānasī, kāvyakriyā, abʰidʰāna*koṣaḥ [Ch: kāṣaḥ], cʰandojñānaṃ, kriyākalpaḥ, cʰalitakayogāḥ, vastragopanāni, *dyūtiviśeṣāḥ [Ch: dyūtaviśeṣaḥ], ākarṣakrīḍā, bālakrīḍanakāni, vainayikīnāṃ Page of edition: 33  vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam, iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
   
gītaṃ, vādyaṃ, nr̥tyaṃ, ālekʰyaṃ, viśeṣakaccʰedyaṃ, taṇḍula-kusuma-vali-vikārāḥ, puṣpa^āstaraṇaṃ, daśana-vasana^aṅga-rāgaḥ, maṇi-bʰūmikā-karma, śayana-racanam, udaka-vādyam, udaka^āgʰātaḥ, citrāś ca yogāḥ, mālya-gratʰana-vikalpāḥ, śekʰarakā-pīḍa-yojanaṃ, nepatʰya-prayogāḥ, karṇa-pattra-bʰaṅgāḥ, gandʰa-yuktiḥ, bʰūṣaṇa-yojanam, Page of edition: 32  aindrajālāḥ, kaucumārāś ca yogāḥ, hasta-lāgʰavaṃ, vicitra-śāka-yūṣa-bʰakṣya-vikāra-kriyā, pānaka-rasa-rāga^āsava-yojanaṃ, sūcīvāna-karmāṇi, sūtra-krīḍā, vīṇā-ḍamaruka-vādyāni, prahelikā, pratimālā, durvācakayogāḥ, pustaka-vācanaṃ, nāṭaka^ākʰyāyikā-darśanaṃ, kāvya-samasyā-pūraṇaṃ, paṭṭikā-*vetra-vāna[cʰ:vāna.vetra]-vikalpāḥ, takṣa-karmāṇi, takṣaṇaṃ, vāstu-vidyā, rūpya-*ratna [cʰ omits] -parīkṣā, dʰātu-vādaḥ, maṇi-rāga^ākara-jñānaṃ, vr̥kṣāyurveda-yogāḥ, meṣa-kukkuṭa-lāvaka-yuddʰa-vidʰiḥ, śuka-sārikā-pralāpanam, utsādane saṃvāhane keśa-mardane ca kauśalyaṃ[cʰ:kauśalaṃ], akṣara-muṣṭikā-katʰanaṃ, mleccʰita-vikalpāḥ, deśa-bʰāṣā-vijñānaṃ, puṣpa-śakaṭikā, nimitta-jñānaṃ, yantra-mātr̥kā, dʰāraṇa-mātr̥kā, saṃpātʰyaṃ, mānasī, kāvya-kriyā, abʰidʰāna-*koṣaḥ[cʰ:kāṣaḥ], cʰando-jñānaṃ, kriyā-kalpaḥ, cʰalitaka-yogāḥ, vastra-gopanāni, *dyūti-viśeṣāḥ [Ch.: dyūta-viśeṣaḥ], ākarṣa-krīḍā, bāla-krīḍanakāni, vainayikīnāṃ Page of edition: 33  vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam, iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasya^avayavinyaḥ //

Page of edition: 34 
Page of edition: 41 
Sentence: 16     
pāñcālikī ca catuḥṣaṣṭir aparā / tasyāḥ prayogān anvavetya sāṃprayogike vakṣyāmaḥ / kāmasya tadātmakatvāt //
   
pāñcālikī ca catuḥṣaṣṭir aparā / tasyāḥ prayogān anvavetya sāṃprayogike vakṣyāmaḥ / kāmasya tad-ātmakatvāt //



Sentence: 17a     
ābʰir abʰyuccʰritā veśyā śīlarūpaguṇānvitā /
   
ābʰir abʰyuccʰritā veśyā śīla-rūpa-guṇa^anvitā /

Sentence: 17b     
labʰate gaṇikāśabdaṃ stʰānaṃ ca janasaṃsadi //
   
labʰate gaṇikā-śabdaṃ stʰānaṃ ca janasaṃsadi //

Page of edition: 42 
Sentence: 18a     
pūjitā sadā rājñā guṇavadbʰiś ca saṃstutā /
   
pūjitā sadā rājñā guṇavadbʰiś ca saṃstutā /

Sentence: 18b     
prārtʰanīyābʰigamyā ca lakṣyabʰūtā ca jāyate //
   
prārtʰanīyā^abʰigamyā ca lakṣya-bʰūtā ca jāyate //

Sentence: 19a     
yogajñā rājaputrī ca mahāmātrasutā tatʰā /
   
yogajñā rājaputrī ca mahāmātra-sutā tatʰā /

Sentence: 19b     
sahasra*antaḥpunar [Ch: antaḥpuram] api svavaśe kurute patim //
   
sahasra-*antaḥpunar [Ch: antaḥpuram] api svavaśe kurute patim //

Sentence: 20a     
tatʰā pativiyoge ca vyasanaṃ dāruṇaṃ gatā /
   
tatʰā pativiyoge ca vyasanaṃ dāruṇaṃ gatā /

Sentence: 20b     
deśāntare 'pi vidyābʰiḥ sukʰenaiva jīvati //
   
deśa^antare +api vidyābʰiḥ sukʰena^eva jīvati //

Sentence: 21a     
naraḥ kalāsu kuśalo vācālaś cāṭukārakaḥ /
   
naraḥ kalāsu kuśalo vācālaś cāṭukārakaḥ /

Sentence: 21b     
asaṃstuto 'pi nārīṇāṃ cittam āśv eva vindati //
   
asaṃstuto +api nārīṇāṃ cittam āśv eva vindati //

Sentence: 22a     
kalānāṃ grahanād eva saubʰāgyam upajāyate /
   
kalānāṃ grahanād eva saubʰāgyam upajāyate /

Sentence: 22b     
deśakālau tv apekṣyāsāṃ prayogaḥ saṃbʰaven na //
   
deśa-kālau tv apekṣya^āsāṃ prayogaḥ saṃbʰaven na //



Chapter: 4_(4)  
nāgarakavr̥ttam


Page of edition: 43 
Sentence: 1     
gr̥hītavidyaḥ pratigrahajayakrayanirveśādʰigatair artʰair anvayāgatair ubʰayair gārhastʰyam adʰigamya nāgarakavr̥ttaṃ varteta //
   
gr̥hītavidyaḥ pratigraha-jaya-kraya-nirveśa^adʰigatair artʰair anvaya^āgatair ubʰayair gārhastʰyam adʰigamya nāgaraka-vr̥ttaṃ varteta //

Page of edition: 44 
Sentence: 2     
nagare pattane kʰarvaṭe mahati sajjanāśraye stʰānam / yātrāvaśād //
   
nagare pattane kʰarvaṭe mahati sajjana^āśraye stʰānam / yātrā-vaśād //

Sentence: 3     
tatra bʰavanam āsannodakaṃ vr̥kṣavāṭikāvad vibʰaktakarmakakṣaṃ dvivāsagr̥haṃ kārayet //
   
tatra bʰavanam āsanna^udakaṃ vr̥kṣa-vāṭikāvad vibʰakta-karma-kakṣaṃ dvi-vāsa-gr̥haṃ kārayet //

Page of edition: 45 
Sentence: 4     
bāhye ca vāsagr̥he suślakṣṇam ubʰayopadʰānaṃ madʰye vinataṃ śuklottaraccʰadaṃ śayanīyaṃ syāt / pratiśayyikā ca / tasya śirobʰāge kūrcastʰānam, vedikā ca / tatra rātriśeṣam anulepanaṃ mālyaṃ siktʰakaraṇḍakaṃ saugandʰikapuṭikā mātuluṅgatvacas tāmbūlāni ca syuḥ / bʰūmau patadgrahaḥ / nāgadantāvasaktā vīṇā /citrapʰalakam / vartikāsamudgakaḥ / yaḥ kaścit pustakaḥ / kuraṇṭakamālāś ca / nātidūre bʰūmau vr̥ttāstaraṇaṃ samastakam / ākarṣapʰalakaṃ dyūtapʰalakaṃ ca / tasya bahiḥ krīḍāśakunipañjarāṇi / ekānte ca takṣatakṣaṇastʰānam anyāsāṃ ca krīḍānām / svāstīrṇā preṅkʰādolā vr̥kṣavāṭikāyāṃ sapraccʰāyā / stʰaṇḍilapīṭʰikā ca sakusumeti bʰavanavinyāsaḥ //
   
bāhye ca vāsa-gr̥he suślakṣṇam ubʰaya^upadʰānaṃ madʰye vinataṃ śukla^uttara-ccʰadaṃ śayanīyaṃ syāt / pratiśayyikā ca / tasya śiro-bʰāge kūrca-stʰānam, vedikā ca / tatra rātri-śeṣam anulepanaṃ mālyaṃ siktʰa-karaṇḍakaṃ saugandʰika-puṭikā mātuluṅga-tvacas tāmbūlāni ca syuḥ / bʰūmau patad-grahaḥ / nāga-danta^avasaktā vīṇā /citrapʰalakam / vartikāsamudgakaḥ / yaḥ kaścit pustakaḥ / kuraṇṭakamālāś ca / nātidūre bʰūmau vr̥tta^āstaraṇaṃ samastakam / ākarṣa-pʰalakaṃ dyūta-pʰalakaṃ ca / tasya bahiḥ krīḍā-śakuni-pañjarāṇi / ekānte ca takṣa-takṣaṇa-stʰānam anyāsāṃ ca krīḍānām / svāstīrṇā preṅkʰādolā vr̥kṣavāṭikāyāṃ sapraccʰāyā / stʰaṇḍila-pīṭʰikā ca sakusumeti bʰavana-vinyāsaḥ //

Page of edition: 47 
Sentence: 5     
sa prātar uttʰāya kr̥taniyatakr̥tyaḥ, gr̥hītadantadʰāvanaḥ, mātrayānulepanaṃ dʰūpaṃ srajam iti ca gr̥hītvā, dattvā siktʰakam alaktakaṃ ca, dr̥ṣṭvādarśe mukʰam, gr̥hītamukʰavāsatāmbūlaḥ, kāryāṇy anutiṣṭʰet //
   
sa prātar uttʰāya kr̥ta-niyata-kr̥tyaḥ, gr̥hīta-danta-dʰāvanaḥ, mātrayā^anulepanaṃ dʰūpaṃ srajam iti ca gr̥hītvā, dattvā siktʰakam alaktakaṃ ca, dr̥ṣṭvā^ādarśe mukʰam, gr̥hīta-mukʰa-vāsa-tāmbūlaḥ, kāryāṇy anutiṣṭʰet //

Sentence: 6     
nityaṃ snānam / dvitīyakam utsādanam / tr̥tīyakaḥ pʰenakaḥ / caturtʰakam āyuṣyam / pañcamakaṃ daśamakaṃ pratyāyuṣyam ity ahīnam / sātatyāc ca saṃvr̥takakṣāsvedāpanodaḥ /
   
nityaṃ snānam / dvitīyakam utsādanam / tr̥tīyakaḥ pʰenakaḥ / caturtʰakam āyuṣyam / pañcamakaṃ daśamakaṃ pratyāyuṣyam ity ahīnam / sātatyāc ca saṃvr̥ta-kakṣā-sveda^apanodaḥ /

Sentence: 7     
pūrvāhṇāparāhṇayor bʰojanam / sāyaṃ cārāyaṇasya /
   
pūrvāhṇa^aparāhṇayor bʰojanam / sāyaṃ cārāyaṇasya /

Sentence: 8     
bʰojanānantaraṃ śukasārikāpralāpanavyāpārāḥ / lāvaka*kukkaṭa [Ch: kukkuṭa]meṣayuddʰāni / tās tāś ca kalākrīḍāḥ / pīṭʰamardaviṭavidūṣakāyattā vyāpārāḥ / divāśayyā ca /
   
bʰojana^anantaraṃ śuka-sārikā-pralāpana-vyāpārāḥ / lāvaka-*kukkaṭa [Ch: kukkuṭa]-meṣa-yuddʰāni / tās tāś ca kalā-krīḍāḥ / pīṭʰamarda-viṭa-vidūṣaka^āyattā vyāpārāḥ / divā-śayyā ca /

Sentence: 9     
gr̥hītaprasādʰanasyāparāhṇe goṣṭʰīvihārāḥ /
   
gr̥hīta-prasādʰanasya^aparāhṇe goṣṭʰī-vihārāḥ /

Sentence: 10     
pradoṣe ca saṃgītakāni / tad ante ca prasādʰite vāsagr̥he saṃcāritasurabʰidʰūpe sasahāyasya śayyāyām abʰisārikāṇāṃ pratīkṣaṇam,
   
pradoṣe ca saṃgītakāni / tad ante ca prasādʰite vāsa-gr̥he saṃcārita-surabʰi-dʰūpe sasahāyasya śayyāyām abʰisārikāṇāṃ pratīkṣaṇam,

Sentence: 11     
dūtīnāṃ preṣaṇam, svayaṃ gamanam /
   
dūtīnāṃ preṣaṇam, svayaṃ gamanam /

Sentence: 12     
āgatānāṃ ca manoharair ālāpair upacāraiś ca sasahāyasyopakramāḥ /
   
āgatānāṃ ca manoharair ālāpair upacāraiś ca sasahāyasya^upakramāḥ /

Page of edition: 48 
Sentence: 13     
varṣapramr̥ṣṭane patʰyānāṃ durdinābʰisārikāṇāṃ svayam eva punar maṇḍanam, mitrajanena paricaraṇam ity āhorātrikam //
   
varṣa-pramr̥ṣṭane patʰyānāṃ durdinā^abʰisārikāṇāṃ svayam eva punar maṇḍanam, mitra-janena paricaraṇam ity āhorātrikam //

Sentence: 14     
gʰaṭānibandʰanam, goṣṭʰīsamavāyaḥ, samāpānakam, udyānagamanam, samasyāḥ krīḍāś ca pravartayet /
   
gʰaṭā-nibandʰanam, goṣṭʰī-samavāyaḥ, samāpānakam, udyāna-gamanam, samasyāḥ krīḍāś ca pravartayet /

Sentence: 15     
pakṣasya māsasya prajñāte Page of edition: 50  'hani sarasvatyā bʰavane niyuktānāṃ nityaṃ samājaḥ /
   
pakṣasya māsasya prajñāte Page of edition: 50  +ahani sarasvatyā bʰavane niyuktānāṃ nityaṃ samājaḥ /

Sentence: 16     
kuśīlavāś cāgantavaḥ prekṣaṇakam eṣāṃ dadyuḥ / dvitīye 'hani tebʰyaḥ pūjā niyataṃ labʰeran / tato yatʰāśraddʰam eṣāṃ darśanam utsargo / vyasanotsaveṣu caiṣāṃ parasparasyaikakāryatā /
   
kuśīlavāś ca^āgantavaḥ prekṣaṇakam eṣāṃ dadyuḥ / dvitīye +ahani tebʰyaḥ pūjā niyataṃ labʰeran / tato yatʰāśraddʰam eṣāṃ darśanam utsargo / vyasana^utsaveṣu ca^eṣāṃ parasparasya^ekakāryatā /

Sentence: 17     
āgantūnāṃ ca kr̥tasamavāyānāṃ pūjanam abʰyupapattiś ca / iti gaṇadʰarmaḥ /
   
āgantūnāṃ ca kr̥ta-samavāyānāṃ pūjanam abʰyupapattiś ca / iti gaṇa-dʰarmaḥ /

Page of edition: 51 
Sentence: 18     
etena taṃ taṃ devatāviśeṣam uddiśya saṃbʰāvitastʰitayo gʰaṭā vyākʰyātāḥ //
   
etena taṃ taṃ devatā-viśeṣam uddiśya saṃbʰāvita-stʰitayo gʰaṭā vyākʰyātāḥ //

Sentence: 19     
veśyābʰavane sabʰāyām anyatamasya*udavasite [Ch: udvasite] samānavidyābuddʰiśīlavittavayasāṃ saha veśyābʰir anurūpair ālāpair āsanabandʰo goṣṭʰī /
   
veśyā-bʰavane sabʰāyām anyatamasya-*udavasite [Ch: udvasite] samāna-vidyā-buddʰi-śīla-vitta-vayasāṃ saha veśyābʰir anurūpair ālāpair āsana-bandʰo goṣṭʰī /

Sentence: 20     
tatra caiṣāṃ kāvyasamasyā kalāsamasyā /
   
tatra ca^eṣāṃ kāvya-samasyā kalāsamasyā /

Page of edition: 53 
Sentence: 21     
tasyām ujjvalā lokakāntāḥ pūjyāḥ / prītisamānāś *cāhāritāḥ [Ch: cāhāritaḥ] //
   
tasyām ujjvalā loka-kāntāḥ pūjyāḥ / prītisamānāś *cāhāritāḥ [Ch: cāhāritaḥ] //

Sentence: 22     
parasparabʰavaneṣu cāpānakāni //
   
paraspara-bʰavaneṣu ca^āpānakāni //

Sentence: 23     
tatra madʰumaireyasurāsavān vividʰalavaṇapʰalaharitaśākatiktakaṭukāmlopadaṃśān Page of edition: 53  veśyāḥ pāyayeyur anupibeyuś ca /
   
tatra madʰu-maireya-surā^āsavān vividʰa-lavaṇa-pʰala-harita-śāka-tikta-kaṭuka^amla^upadaṃśān Page of edition: 53  veśyāḥ pāyayeyur anupibeyuś ca /

Page of edition: 54 
Sentence: 24     
etenodyānagamanaṃ vyākʰyātam //
   
etena^udyāna-gamanaṃ vyākʰyātam //

Sentence: 25     
pūrvāhṇa eva svalaṃkr̥tās turagādʰirūḍʰā veśyābʰiḥ saha paricārakānugatā gaccʰeyuḥ / daivasikīṃ ca yātrāṃ tatrānubʰūya kukkuṭayuddʰadyūtaiḥ prekṣābʰir anukūlaiś ca ceṣṭitaiḥ kālaṃ gamayitvā aparāhṇe gr̥hītatadudyānopabʰogacihnās tatʰaiva pratyāvrajeyuḥ /
   
pūrvāhṇa eva svalaṃkr̥tās turaga^adʰirūḍʰā veśyābʰiḥ saha paricāraka^anugatā gaccʰeyuḥ / daivasikīṃ ca yātrāṃ tatra^anubʰūya kukkuṭa-yuddʰa-dyūtaiḥ prekṣābʰir anukūlaiś ca ceṣṭitaiḥ kālaṃ gamayitvā aparāhṇe gr̥hīta-tad-udyāna^upabʰoga-cihnās tatʰā^eva pratyāvrajeyuḥ /

Sentence: 26     
etena racitodgrāhodakānāṃ grīṣme jalakrīḍāgamanaṃ vyākʰyātam //
   
etena racita^udgrāha^udakānāṃ grīṣme jala-krīḍā-gamanaṃ vyākʰyātam //

Page of edition: 55 
Sentence: 27     
yakṣarātriḥ / kaumudījāgaraḥ / suvasantakaḥ //
   
yakṣa-rātriḥ / kaumudī-jāgaraḥ / suvasantakaḥ //

Page of edition: 56 
Sentence: 28     
sahakārabʰañjikā, abʰyūṣakʰādikā, visakʰādikā, navapatrikā, udakakṣveḍikā, pāñcālānuyānam, ekaśālmalī, kadambayuddʰāni, tās tāś ca māhimānyo deśyāś ca krīḍā janebʰyo viśiṣṭam ācareyuḥ / iti saṃbʰūya krīḍāḥ //
   
sahakāra-bʰañjikā, abʰyūṣakʰādikā, visakʰādikā, navapatrikā, udakakṣveḍikā, pāñcāla^anuyānam, eka-śālmalī, kadambayuddʰāni, tās tāś ca māhimānyo deśyāś ca krīḍā janebʰyo viśiṣṭam ācareyuḥ / iti saṃbʰūya krīḍāḥ //

Sentence: 29     
ekacāriṇaś ca vibʰavasāmartʰyād
   
ekacāriṇaś ca vibʰava-sāmartʰyād

Page of edition: 57 
Sentence: 30     
gaṇikāyā nāyikāyāś ca sakʰībʰir nāgarakaiś ca saha caritam etena vyākʰyātam //
   
gaṇikāyā nāyikāyāś ca sakʰībʰir nāgarakaiś ca saha caritam etena vyākʰyātam //

Sentence: 31     
avibʰavas tu śarīramātro mallikāpʰenakakaṣāyamātrapariccʰadaḥ pūjyād Page of edition: 57  deśād āgataḥ kalāsu vicakṣaṇas tadupadeśena goṣṭʰyāṃ veśocite ca vr̥tte sādʰayed ātmānam iti pīṭʰamardaḥ //
   
avibʰavas tu śarīra-mātro mallikā-pʰenaka-kaṣāya-mātra-pariccʰadaḥ pūjyād Page of edition: 57  deśād āgataḥ kalāsu vicakṣaṇas tad-upadeśena goṣṭʰyāṃ veśa^ucite ca vr̥tte sādʰayed ātmānam iti pīṭʰa-mardaḥ //

Page of edition: 58 
Sentence: 32     
bʰuktavibʰavas tu guṇavān sakalatro veśe goṣṭʰyāṃ ca bahumatas tad upajīvī ca viṭaḥ //
   
bʰukta-vibʰavas tu guṇavān sakalatro veśe goṣṭʰyāṃ ca bahumatas tad upajīvī ca viṭaḥ //

Sentence: 33     
ekadeśavidyas tu krīḍanako viśvāsyaś ca vidūṣakaḥ / vaihāsiko /
   
ekadeśa-vidyas tu krīḍanako viśvāsyaś ca vidūṣakaḥ / vaihāsiko /

Page of edition: 59 
Sentence: 34     
ete veśyānāṃ nāgarakāṇāṃ ca mantriṇaḥ saṃdʰivigrahaniyuktāḥ //
   
ete veśyānāṃ nāgarakāṇāṃ ca mantriṇaḥ saṃdʰi-vigraha-niyuktāḥ //

Sentence: 35     
tair bʰikṣukyaḥ kalāvidagdʰā muṇḍā vr̥ṣalyo vr̥ddʰagaṇikāś ca vyākʰyātāḥ //
   
tair bʰikṣukyaḥ kalā-vidagdʰā muṇḍā vr̥ṣalyo vr̥ddʰa-gaṇikāś ca vyākʰyātāḥ //

Sentence: 36     
grāmavāsī ca sajātān vicakṣaṇān kautūhalikān protsāhya nāgarakajanasya vr̥ttaṃ varṇayañ śraddʰāṃ ca janayaṃs tad evānukurvīta / goṣṭʰīś ca pravartayet / saṃgatyā janam anurañjayet / karmasu ca sāhāyyena cānugr̥hṇīyāt / upakārayec ca / iti nāgarakavr̥ttam //
   
grāma-vāsī ca sajātān vicakṣaṇān kautūhalikān protsāhya nāgarakajanasya vr̥ttaṃ varṇayañ śraddʰāṃ ca janayaṃs tad eva^anukurvīta / goṣṭʰīś ca pravartayet / saṃgatyā janam anurañjayet / karmasu ca sāhāyyena ca^anugr̥hṇīyāt / upakārayec ca / iti nāgaraka-vr̥ttam //

Page of edition: 60 


Sentence: 37a     
nātyantaṃ saṃskr̥tenaiva nātyantaṃ deśabʰāṣayā /
   
na^atyantaṃ saṃskr̥tena^eva na^atyantaṃ deśa-bʰāṣayā /

Sentence: 37b     
katʰāṃ goṣṭʰīṣu katʰayaṃl loke bahumato bʰavet //
   
katʰāṃ goṣṭʰīṣu katʰayaṃl loke bahumato bʰavet //

Sentence: 38a     
goṣṭʰī lokavidviṣṭā ca svairavisarpiṇī /
   
goṣṭʰī loka-vidviṣṭā ca svaira-visarpiṇī /

Sentence: 38b     
parahiṃsātmikā ca na tām avatared budʰaḥ //
   
parahiṃsā^ātmikā ca na tām avatared budʰaḥ //

Sentence: 39a     
lokacittānuvartinyā krīḍāmātraikakāryayā /
   
loka-citta^anuvartinyā krīḍā-mātra^ekakāryayā /

Sentence: 39b     
goṣṭʰyā sahacaran vidvāṃl loke siddʰiṃ niyaccʰati //
   
goṣṭʰyā sahacaran vidvāṃl loke siddʰiṃ niyaccʰati //



Chapter: 5_(5)  
nāyakasahāyadūtīkarmavimarśaḥ


Page of edition: 61 
Sentence: 1     
kāmaś caturṣu varṇeṣu savarṇataḥ śāstrataś cānanyapūrvāyāṃ prayujyamānaḥ putrīyo yaśasyo laukikaś ca bʰavati //
   
kāmaś caturṣu varṇeṣu savarṇataḥ śāstrataś ca^ananya-pūrvāyāṃ prayujyamānaḥ putrīyo yaśasyo laukikaś ca bʰavati //

Sentence: 2     
tadviparīta uttamavarṇāsu paraparigr̥hītāsu ca / pratiṣiddʰo 'varavarṇāsv aniravasitāsu / veśyāsu punarbʰūṣu ca na śiṣṭo na pratiṣiddʰaḥ / sukʰārtʰatvāt //
   
tad-viparīta uttama-varṇāsu para-parigr̥hītāsu ca / pratiṣiddʰo +avara-varṇāsv aniravasitāsu / veśyāsu punarbʰūṣu ca na śiṣṭo na pratiṣiddʰaḥ / sukʰa^artʰatvāt //

Page of edition: 62 
Sentence: 3     
tatra nāyikās tisraḥ kanyā punarbʰūr veśyā ca / iti //
   
tatra nāyikās tisraḥ kanyā punarbʰūr veśyā ca / iti //

Page of edition: 63 
Sentence: 4     
anyakāraṇavaśāt paraparigr̥hītāpi pākṣikī caturtʰīti goṇikāputraḥ //
   
anyakāraṇa-vaśāt paraparigr̥hītāpi pākṣikī caturtʰī^iti goṇikāputraḥ //

Sentence: 5     
sa yadā manyate svairiṇīyam //
   
sa yadā manyate svairiṇīyam //

Sentence: 6     
anyato 'pi bahuśo vyavasitacāritrā tasyāṃ veśyāyām iva gamanam uttamavarṇinyām api na dʰarmapīḍāṃ kariṣyati / punarbʰūr iyam //
   
anyato +api bahuśo vyavasita-cāritrā tasyāṃ veśyāyām iva gamanam uttama-varṇinyām api na dʰarma-pīḍāṃ kariṣyati / punarbʰūr iyam //

Page of edition: 64 
Sentence: 7     
anyapūrvāvaruddʰā nātra śaṅkāsti //
   
anya-pūrvā^avaruddʰā na^atra śaṅkā^asti //

Sentence: 8     
patiṃ mahāntam īśvaram asmadamitrasaṃsr̥ṣṭam iyam avagr̥hya prabʰutvena carati / mayā saṃsr̥ṣṭā snehād enaṃ vyāvartayiṣyati //
   
patiṃ mahāntam īśvaram asmad-amitra-saṃsr̥ṣṭam iyam avagr̥hya prabʰutvena carati / mayā saṃsr̥ṣṭā snehād enaṃ vyāvartayiṣyati //

Sentence: 9     
virasaṃ mayi śaktam apakartukāmaṃ ca prakr̥tim āpādayiṣyati //
   
virasaṃ mayi śaktam apakartukāmaṃ ca prakr̥tim āpādayiṣyati //

Page of edition: 65 
Sentence: 10     
tayā mitrīkr̥tena mitrakāryam amitrapratīgʰātam anyad duṣpratipādakaṃ kāryaṃ sādʰayiṣyāmi //
   
tayā mitrī-kr̥tena mitra-kāryam amitra-pratīgʰātam anyad duṣpratipādakaṃ kāryaṃ sādʰayiṣyāmi //

Sentence: 11     
saṃsr̥ṣṭo vānayā hatvāsyāḥ patim asmadbʰāvyaṃ tad aiśvaryam evam adʰigamiṣyāmi //
   
saṃsr̥ṣṭo vā^anayā hatvā^asyāḥ patim asmadbʰāvyaṃ tad aiśvaryam evam adʰigamiṣyāmi //

Sentence: 12     
niratyayaṃ vāsyā gamanam artʰānubaddʰam / ahaṃ ca niḥsāratvāt kṣīṇavr̥ttyupāyaḥ / so 'ham anenopāyena taddʰanam atimahad akr̥ccʰrād adʰigamiṣyāmi /
   
niratyayaṃ vā^asyā gamanam artʰa^anubaddʰam / ahaṃ ca niḥsāratvāt kṣīṇa-vr̥tty-upāyaḥ / so +aham anena^upāyena taddʰanam atimahad akr̥ccʰrād adʰigamiṣyāmi /

Sentence: 13     
marmajñā mayi dr̥dʰam abʰikāmā mām aniccʰantaṃ doṣavikʰyāpānena dūṣayiṣyati //
   
marmajñā mayi dr̥dʰam abʰikāmā mām aniccʰantaṃ doṣa-vikʰyāpānena dūṣayiṣyati //

Page of edition: 66 
Sentence: 14     
asadbʰūtaṃ doṣaṃ śraddʰeyaṃ duṣparihāraṃ mayi kṣepsyati yena me vināśaḥ syāt //
   
asad-bʰūtaṃ doṣaṃ śraddʰeyaṃ duṣparihāraṃ mayi kṣepsyati yena me vināśaḥ syāt //

Sentence: 15     
āyatimantaṃ vaśyaṃ patiṃ matto vibʰidya dviṣataḥ saṃgrāhayiṣyati //
   
āyatimantaṃ vaśyaṃ patiṃ matto vibʰidya dviṣataḥ saṃgrāhayiṣyati //

Sentence: 16     
svayaṃ taiḥ saha saṃsr̥jyeta / madavarodʰānāṃ dūṣayitā patir asyās tad asyāham api dārān eva dūṣayan pratikariṣyāmi //
   
svayaṃ taiḥ saha saṃsr̥jyeta / madavarodʰānāṃ dūṣayitā patir asyās tad asyāham api dārān eva dūṣayan pratikariṣyāmi //

Sentence: 17     
rājaniyogāc cāntarvartinaṃ śatruṃ vāsya nirhaniṣyāmi //
   
rājaniyogāc ca^antarvartinaṃ śatruṃ vāsya nirhaniṣyāmi //

Sentence: 18     
yāmanyāṃ kāmayiṣye sāsyā vaśagā / tām anena saṃkrameṇādʰigamiṣyāmi /
   
yāmanyāṃ kāmayiṣye sāsyā vaśagā / tām anena saṃkrameṇa^adʰigamiṣyāmi /

Sentence: 19     
kanyām alabʰyāṃ vātmādʰīnām artʰarūpavatīṃ mayi saṃkrāmayiṣyati /
   
kanyām alabʰyāṃ vātmādʰīnām artʰarūpavatīṃ mayi saṃkrāmayiṣyati /

Page of edition: 67 
Sentence: 20     
mamāmitro vāsyāḥ patyā sahaikībʰāvam upagatas tam anayā rasena yojayiṣyāmīty evam ādibʰiḥ kāraṇaiḥ parastriyam api prakurvīta //
   
mama^amitro vāsyāḥ patyā sahaikībʰāvam upagatas tam anayā rasena yojayiṣyāmi^ity evam ādibʰiḥ kāraṇaiḥ parastriyam api prakurvīta //

Sentence: 21     
iti sāhasikyaṃ na kevalaṃ rāgād eva / iti paraparigrahagamanakāraṇāni /
   
iti sāhasikyaṃ na kevalaṃ rāgād eva / iti para-parigraha-gamana-kāraṇāni /

Sentence: 22     
etair eva kāraṇair mahāmātrasaṃbaddʰā rājasaṃbaddʰā tatraikadeśacāriṇī cid anyā kāryasaṃpādinī vidʰavā pañcamīti cārāyaṇaḥ /
   
etair eva kāraṇair mahāmātra-saṃbaddʰā rāja-saṃbaddʰā tatra^eka-deśa-cāriṇī cid anyā kārya-saṃpādinī vidʰavā pañcamī^iti cārāyaṇaḥ /

Sentence: 23     
saiva pravrajitā ṣaṣṭʰīti suvarṇanābʰaḥ /
   
saiva pravrajitā ṣaṣṭʰī^iti suvarṇanābʰaḥ /

Sentence: 24     
gaṇikāyā duhitā paricārikā vānanyapūrvā saptamīti gʰoṭakamukʰaḥ /
   
gaṇikāyā duhitā paricārikā vānanya-pūrvā saptamī^iti gʰoṭakamukʰaḥ /

Sentence: 25     
utkrāntabālabʰāvā kulayuvatir upacārānyatvād aṣṭamīti gonardīyaḥ /
   
utkrānta-bāla-bʰāvā kulayuvatir upacāra^anyatvād aṣṭamī^iti gonardīyaḥ /

Sentence: 26     
kāryāntarābʰāvād etāsām api pūrvāsv evopalakṣaṇam, tasmāc catasra eva nāyikā iti vātsyāyanaḥ /
   
kārya^antara^abʰāvād etāsām api pūrvāsv eva^upalakṣaṇam, tasmāc catasra eva nāyikā iti vātsyāyanaḥ /

Sentence: 27     
bʰinnatvāt tr̥tīyā prakr̥tiḥ pañcamīty eke //
   
bʰinnatvāt tr̥tīyā prakr̥tiḥ pañcamī^ity eke //

Page of edition: 69 
Sentence: 28     
eka eva tu sārvalaukiko nāyakaḥ / praccʰannas tu dvitīyaḥ / viśeṣālābʰāt / uttamādʰamamadʰyamatāṃ tu guṇāguṇato vidyāt / tāṃs tūbʰayor api guṇāguṇān vaiśike vakṣyāmaḥ //
   
eka eva tu sārva-laukiko nāyakaḥ / praccʰannas tu dvitīyaḥ / viśeṣā-lābʰāt / uttama^adʰama-madʰyamatāṃ tu guṇa^aguṇato vidyāt / tāṃs tu^ubʰayor api guṇa^aguṇān vaiśike vakṣyāmaḥ //

Sentence: 29     
agamyās tv evaitāḥ ---kuṣṭʰiny unmattā patitā bʰinnarahasyā prakāśaprārtʰinī gataprāyayauvanātiśvetātikr̥ṣṇā durgandʰā saṃbandʰinī sakʰī pravrajitā saṃbandʰisakʰiśrotriyarājadārāś ca //
   
agamyās tv eva^etāḥ ---kuṣṭʰiny unmattā patitā bʰinnarahasyā prakāśaprārtʰinī gataprāyayauvanā^atiśvetā^atikr̥ṣṇā durgandʰā saṃbandʰinī sakʰī pravrajitā saṃbandʰi-sakʰi-śrotriya-rājadārāś ca //

Page of edition: 70 
Sentence: 30     
dr̥ṣṭapañcapuruṣā nāgamyā cid astīti bābʰravīyāḥ //
   
dr̥ṣṭa-pañca-puruṣā na^agamyā cid asti^iti bābʰravīyāḥ //

Sentence: 31     
saṃbandʰisakʰiśrotriyarājadāravarjam iti goṇikāputraḥ //
   
saṃbandʰi-sakʰi-śrotriya-rājadāra-varjam iti goṇikāputraḥ //

Page of edition: 71 
Sentence: 32     
saha pāṃsukrīḍitam upakārasaṃbaddʰaṃ samānaśīlavyasanaṃ sahādʰyāyinaṃ yaś cāsya marmāṇi rahasyāni ca vidyāt, yasya cāyaṃ vidyād dʰātrapatyaṃ sahasaṃvr̥ddʰaṃ mitram //
   
saha pāṃsu-krīḍitam upakāra-saṃbaddʰaṃ samāna-śīla-vyasanaṃ saha^adʰyāyinaṃ yaś ca^asya marmāṇi rahasyāni ca vidyāt, yasya ca^ayaṃ vidyād dʰātrapatyaṃ sahasaṃvr̥ddʰaṃ mitram //

Sentence: 33     
pitr̥paitāmaham avisaṃvādakam adr̥ṣṭavaikr̥taṃ vaśyaṃ dʰruvam alobʰaśīlam aparihāryam amantravisrāvīti mitrasaṃpat //
   
pitr̥-paitāmaham avisaṃvādakam adr̥ṣṭa-vaikr̥taṃ vaśyaṃ dʰruvam alobʰa-śīlam aparihāryam amantra-visrāvi^iti mitrasaṃpat //

Page of edition: 72 
Sentence: 34     
rajakanāpitamālākāragāndʰikasaurikabʰikṣukagopālakatāmbūlikasauvarṇikapīṭʰamardaviṭavidūṣakādayo mitrāṇi / tadyoṣinmitrāś ca nāgarakāḥ syur iti vātsyāyanaḥ //
   
rajaka-nāpita-mālākāra-gāndʰika-saurika-bʰikṣuka-gopālaka-tāmbūlika-sauvarṇika-pīṭʰamarda-viṭa-vidūṣakādayo mitrāṇi / tad-yoṣin-mitrāś ca nāgarakāḥ syur iti vātsyāyanaḥ //

Sentence: 35     
yad ubʰayoḥ sādʰāraṇam ubʰayatrodāraṃ viśeṣato nāyikāyāḥ suvisrabdʰaṃ tatra dūtakarma //
   
yad ubʰayoḥ sādʰāraṇam ubʰayatrodāraṃ viśeṣato nāyikāyāḥ suvisrabdʰaṃ tatra dūtakarma //

Sentence: 36     
paṭutā dʰārṣṭyam iṅgitākārajñatā pratāraṇakālajñatā viṣahyabuddʰitvaṃ lagʰvī pratipattiḥ sopāyā ceti dūtaguṇāḥ //
   
paṭutā dʰārṣṭyam iṅgitākārajñatā pratāraṇa-kālajñatā viṣahya-buddʰitvaṃ lagʰvī pratipattiḥ sa^upāyā ca^iti dūtaguṇāḥ //

Page of edition: 73 


   bʰavati ca^atra ślokaḥ ---


Sentence: 37ab     
ātmavān mitravān yukto bʰāvajño deśakālavit /
   
ātmavān mitravān yukto bʰāvajño deśa-kālavit /

Sentence: 37cd     
alabʰyām apy ayatnena striyaṃ saṃsādʰayen naraḥ //
   
alabʰyām apy ayatnena striyaṃ saṃsādʰayen naraḥ //



Next part



This text is part of the TITUS edition of Vatsyayana, Kamasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.