TITUS
Vatsyayana, Kamasutra
Part No. 2
Previous part

Book: 2  
sāṃprayogikaṃ nāma dvitīyam adʰikaraṇam

Chapter: 1_(6)  
pramāṇa^kāla^bʰāvebʰyo rata^avastʰāpanam


Page of edition: 74 
Sentence: 1     śaśo vr̥ṣo 'śva iti liṅgato nāyakaviśeṣāḥ / nāyikā punarmr̥gī vaḍavā hastinī ceti //
   
śaśo vr̥ṣo +aśva iti liṅgato nāyaka-viśeṣāḥ / nāyikā punarmr̥gī vaḍavā hastinī ca^iti //

Sentence: 2     
tatra sadr̥śasaṃprayoge samaratāni trīṇi //
   
tatra sadr̥śa-saṃprayoge samaratāni trīṇi //

Page of edition: 75 
Sentence: 3     
viparyayeṇa viṣamāṇi ṣaṭ / viṣameṣv api puruṣādʰikyaṃ ced anantarasaṃprayoge dve uccarate / vyavahitam ekam uccatararatam / viparyaye punar dve nīcarate / vyavahitam ekaṃ nīcatararataṃ ca / teṣu samāni śreṣṭʰāni / taraśabdāṅkite dve kaniṣṭʰe / śeṣāṇi madʰyamāni //
   
viparyayeṇa viṣamāṇi ṣaṭ / viṣameṣv api puruṣa^ādʰikyaṃ ced anantara-saṃprayoge dve ucca-rate / vyavahitam ekam uccatararatam / viparyaye punar dve nīca-rate / vyavahitam ekaṃ nīcatara-rataṃ ca / teṣu samāni śreṣṭʰāni / tara-śabda^aṅkite dve kaniṣṭʰe / śeṣāṇi madʰyamāni //

Page of edition: 76 
Sentence: 4     
sāmye 'py uccāṅkaṃ nīcāṅkāj jyāyaḥ / iti pramāṇato navaratāni //
   
sāmye +apy ucca^aṅkaṃ nīca^aṅkāj jyāyaḥ / iti pramāṇato nava-ratāni //

Sentence: 5     
yasya saṃprayogakāle prītir udāsīnā vīryam alpaṃ kṣatāni ca na sahate sa mandavegaḥ //
   
yasya saṃprayoga-kāle prītir udāsīnā vīryam alpaṃ kṣatāni ca na sahate sa manda-vegaḥ //

Page of edition: 77 
Sentence: 6     
tad viparyayau madʰyamacaṇḍavegau bʰavatas tatʰā nāyikāpi //
   
tad viparyayau madʰyama-caṇḍa-vegau bʰavatas tatʰā nāyikā^api //

Sentence: 7     
tatrāpi pramāṇavad eva navaratāni //
   
tatra^api pramāṇavad eva nava-ratāni //

Sentence: 8     
tadvat kālato 'pi śīgʰramadʰyacirakālā nāyakāḥ //
   
tadvat kālato +api śīgʰra-madʰya-cirakālā nāyakāḥ //

Sentence: 9     
tatra striyāṃ vivādaḥ //
   
tatra striyāṃ vivādaḥ //

Sentence: 10     
na strī puruṣavad eva bʰāvam adʰigaccʰati //
   
na strī puruṣavad eva bʰāvam adʰigaccʰati //

Sentence: 11     
sātatyāt tv asyāḥ puruṣeṇa kaṇḍūtir apanudyate //
   
sātatyāt tv asyāḥ puruṣeṇa kaṇḍūtir apanudyate //

Sentence: 12     
punar ābʰimānikena sukʰena saṃsr̥ṣṭā rasāntaraṃ janayati / tasmin sukʰabuddʰir asyāḥ /
   
punar ābʰimānikena sukʰena saṃsr̥ṣṭā rasa^antaraṃ janayati / tasmin sukʰa-buddʰir asyāḥ /

Sentence: 13     
puruṣa*pratīteś [Ch: prīteś] cānabʰijñatvāt katʰaṃ te sukʰam iti praṣṭum aśakyatvāt /
   
puruṣa-*pratīteś [Ch: prīteś] ca^anabʰijñatvāt katʰaṃ te sukʰam iti praṣṭum aśakyatvāt /

Page of edition: 78 
Sentence: 14     
katʰam etad upalabʰyata iti cet puruṣo hi ratim adʰigamya sveccʰayā viramati, na striyam apekṣate, na tv evaṃ strīty auddālakiḥ //
   
katʰam etad upalabʰyata iti cet puruṣo hi ratim adʰigamya sveccʰayā viramati, na striyam apekṣate, na tv evaṃ strī^ity auddālakiḥ //

Page of edition: 79 
Sentence: 15     
tatraitat syāt / ciravege nāyake striyo 'nurajyante śīgʰravegasya bʰāvam anāsādyāvasāne 'bʰyasūyinyo *bʰavati [Ch: bʰavanti] / tat sarvaṃ bʰāvaprāpter aprāpteś ca lakṣaṇam //
   
tatra^etat syāt / cira-vege nāyake striyo +anurajyante śīgʰra-vegasya bʰāvam anāsādya^avasāne +abʰyasūyinyo *bʰavati [Ch: bʰavanti] / tat sarvaṃ bʰāva-prāpter aprāpteś ca lakṣaṇam //

Page of edition: 80 
Sentence: 16     
tac ca na / kaṇḍūtipratīkāro 'pi hi dīrgʰakālaṃ priya iti / etad upapadyata eva / tasmāt saṃdigdʰatvād alakṣaṇam iti //
   
tac ca na / kaṇḍūti-pratīkāro +api hi dīrgʰa-kālaṃ priya iti / etad upapadyata eva / tasmāt saṃdigdʰatvād alakṣaṇam iti //



Sentence: 17a     
saṃyoge yoṣitaḥ puṃsā kaṇḍūtir apanudyate /
   
saṃyoge yoṣitaḥ puṃsā kaṇḍūtir apanudyate /

Sentence: 17b     
tac ca abʰimānasaṃsr̥ṣṭaṃ sukʰam ity abʰidʰīyate //
   
tac ca abʰimāna-saṃsr̥ṣṭaṃ sukʰam ity abʰidʰīyate //



Sentence: 18     
sātatyād yuvatir ārambʰāt prabʰr̥ti bʰāvam adʰigaccʰati / puruṣaḥ punar anta eva / etad upapannataram / na hy asatyāṃ bʰāvaprāptau garbʰasaṃbʰava iti bābʰravīyāḥ //
   
sātatyād yuvatir ārambʰāt prabʰr̥ti bʰāvam adʰigaccʰati / puruṣaḥ punar anta eva / etad upapannataram / na hy asatyāṃ bʰāva-prāptau garbʰa-saṃbʰava iti bābʰravīyāḥ //

Page of edition: 81 
Sentence: 19     
atrāpi tāv evāśaṅkāparihārau bʰūyaḥ //
   
atra^api tāv eva^aśaṅkā-parihārau bʰūyaḥ //

Page of edition: 82 
Sentence: 20     
tatraitat syāt --- sātatyena rasaprāptāv ārambʰakāle madʰyastʰacittatā nātisahiṣṇutā ca / tataḥ krameṇādʰiko rāgayogaḥ śarīre nirapekṣatvam / ante ca virāmābʰīpsety etad upapannam iti //
   
tatra^etat syāt --- sātatyena rasa-prāptāv ārambʰa-kāle madʰyastʰa-cittatā na^atisahiṣṇutā ca / tataḥ krameṇa^adʰiko rāga-yogaḥ śarīre nirapekṣatvam / ante ca virāma^abʰīpsā^ity etad upapannam iti //

Sentence: 21     
tac ca na / sāmānye 'pi bʰrāntisaṃskāre kulālacakrasya bʰramarakasya bʰrāntāv eva vartamānasya prārambʰe mandavegatā tataś ca krameṇa pūraṇam vegasyety upapadyate / dʰātukṣayāc ca virāmābʰīpseti / tasmād anākṣepaḥ //
   
tac ca na / sāmānye +api bʰrānti-saṃskāre kulālacakrasya bʰramarakasya bʰrāntāv eva vartamānasya prārambʰe manda-vegatā tataś ca krameṇa pūraṇam vegasyā^ity upapadyate / dʰātu-kṣayāc ca virāma^abʰīpsā^iti / tasmād anākṣepaḥ //

Page of edition: 83 


Sentence: 22a     
suratānte sukʰaṃ puṃsāṃ strīṇāṃ tu satataṃ sukʰam /
   
suratā^ante sukʰaṃ puṃsāṃ strīṇāṃ tu satataṃ sukʰam /

Sentence: 22b     
dʰātukṣayanimittā ca virāmeccʰopajāyate //
   
dʰātu-kṣaya-nimittā ca virāma^iccʰā^upajāyate //



Sentence: 23     
tasmāt puruṣavad eva yoṣito 'pi rasavyaktir draṣṭavyā //
   
tasmāt puruṣavad eva yoṣito +api rasa-vyaktir draṣṭavyā //

Sentence: 24     
katʰaṃ hi samānāyām evākr̥tāv ekārtʰam abʰiprapannayoḥ kāryavailakṣaṇyaṃ syād
   
katʰaṃ hi samānāyām eva^ākr̥tāv eka^artʰam abʰiprapannayoḥ kārya-vailakṣaṇyaṃ syād

Sentence: 25     
upāyavailakṣaṇyād abʰimānavailakṣaṇyāc ca //
   
upāya-vailakṣaṇyād abʰimāna-vailakṣaṇyāc ca //

Page of edition: 84 
Sentence: 26     
katʰam upāyavailakṣaṇyaṃ tu sargāt / kartā hi puruṣo 'dʰikaraṇaṃ yuvatiḥ / anyatʰā hi kartā kriyāṃ pratipadyate 'nyatʰā cādʰāraḥ / tasmāc copāyavailakṣaṇyāt sargād abʰimānavailakṣaṇyam api bʰavati / abʰiyoktāham iti puruṣo 'nurajyate / abʰiyuktāham aneneti yuvatir iti vātsyāyanaḥ //
   
katʰam upāya-vailakṣaṇyaṃ tu sargāt / kartā hi puruṣo +adʰikaraṇaṃ yuvatiḥ / anyatʰā hi kartā kriyāṃ pratipadyate +anyatʰā ca^ādʰāraḥ / tasmāc ca^upāya-vailakṣaṇyāt sargād abʰimāna-vailakṣaṇyam api bʰavati / abʰiyoktā^aham iti puruṣo +anurajyate/ abʰiyuktā^aham anena^iti yuvatir iti vātsyāyanaḥ //

Page of edition: 85 
Sentence: 27     
tatraitat syād upāyavailakṣaṇyavad eva hi kāryavailakṣaṇyam api kasmān na syād iti / tac ca na / hetumad upāyavailakṣaṇyam / tatra kartrādʰārayor bʰinnalakṣaṇatvād ahetumat kāryavailakṣaṇyam anyāyyaṃ syāt / ākr̥ter abʰedād iti /
   
tatra^etat syād upāya-vailakṣaṇyavad eva hi kārya-vailakṣaṇyam api kasmān na syād iti / tac ca na / hetumad upāya-vailakṣaṇyam / tatra kartrādʰārayor bʰinna-lakṣaṇatvād ahetumat kārya-vailakṣaṇyam anyāyyaṃ syāt / ākr̥ter abʰedād iti /

Sentence: 28     
tatraitat syāt / saṃhatya kārakair eko 'rtʰo 'bʰinirvartyate / pr̥tʰak pr̥tʰak svārtʰasādʰakau punar imau tad ayuktam iti //
   
tatra^etat syāt / saṃhatya kārakair eko +artʰo +abʰinirvartyate / pr̥tʰak pr̥tʰak svārtʰa-sādʰakau punar imau tad ayuktam iti //

Page of edition: 86 
Sentence: 29     
tac ca na / yugapad anekārtʰasiddʰir api dr̥śyate / yatʰā meṣayor abʰigʰāte kapittʰayor bʰede mallayor yuddʰa iti / na tatra kārakabʰeda iti ced ihāpi na vastubʰeda iti / upāyavailakṣaṇyaṃ tu sargād iti tad abʰihitaṃ purastāt / tenobʰayor api sadr̥śī sukʰapratipattir iti //
   
tac ca na / yugapad aneka^artʰa-siddʰir api dr̥śyate / yatʰā meṣayor abʰigʰāte kapittʰayor bʰede mallayor yuddʰa iti / na tatra kāraka-bʰeda iti ced iha^api na vastu-bʰeda iti / upāya-vailakṣaṇyaṃ tu sargād iti tad abʰihitaṃ purastāt / tena^ubʰayor api sadr̥śī sukʰa-pratipattir iti //

Page of edition: 87 


Sentence: 30a     
jāter abʰedād daṃpatyoḥ sadr̥śaṃ sukʰam iṣyate /
   
jāter abʰedād daṃpatyoḥ sadr̥śaṃ sukʰam iṣyate /

Sentence: 30b     
tasmāt tatʰopacaryā strī yatʰāgre prāpnuyād ratim //
   
tasmāt tatʰā^upacaryā strī yatʰā^agre prāpnuyād ratim //



Sentence: 31     
sadr̥śatvasya siddʰatvāt, kālayoginy api bʰāvato 'pi kālataḥ pramāṇavad eva nava ratāni //
   
sadr̥śatvasya siddʰatvāt, kāla-yoginy api bʰāvato +api kālataḥ pramāṇavad eva nava ratāni //

Page of edition: 88 
Sentence: 32     
raso ratiḥ prītir bʰāvo rāgo vegaḥ samāptir iti ratiparyāyāḥ / saṃprayogo rataṃ rahaḥ śayanaṃ mohanaṃ surataparyāyāḥ //
   
raso ratiḥ prītir bʰāvo rāgo vegaḥ samāptir iti rati-paryāyāḥ / saṃprayogo rataṃ rahaḥ śayanaṃ mohanaṃ surata-paryāyāḥ //

Sentence: 33     
pramāṇakālabʰāvajānāṃ saṃprayogāṇām ekaikasya navavidʰatvāt teṣāṃ vyatikare suratasaṃkʰyā na śakyate kartum / atibahutvāt //
   
pramāṇa-kāla-bʰāvajānāṃ saṃprayogāṇām ekaikasya navavidʰatvāt teṣāṃ vyatikare surata-saṃkʰyā na śakyate kartum / atibahutvāt //

Page of edition: 89 
Sentence: 34     
teṣu tarkād upacārān prayojayed iti vātsyāyanaḥ //
   
teṣu tarkād upacārān prayojayed iti vātsyāyanaḥ //

Sentence: 35     
pratʰamarate caṇḍavegatā śīgʰrakālatā ca puruṣasya, tad viparītam uttareṣu / yoṣitaḥ punar etad eva viparītam / ā dʰātukṣayāt /
   
pratʰama-rate caṇḍa-vegatā śīgʰra-kālatā ca puruṣasya, tad viparītam uttareṣu / yoṣitaḥ punar etad eva viparītam / ā dʰātu-kṣayāt /

Page of edition: 90 
Sentence: 36     
prāk ca strīdʰātukṣayāt puruṣadʰātukṣaya iti prāyovādaḥ //
   
prāk ca strī-dʰātu-kṣayāt puruṣa-dʰātu-kṣaya iti prāyovādaḥ //

Page of edition: 91 


Sentence: 37a     
mr̥dutvād upamr̥dyatvān nisargāc caiva yoṣitaḥ /
   
mr̥dutvād upamr̥dyatvān nisargāc ca^eva yoṣitaḥ /

Sentence: 37b     
prāpnuvanty āśu tāḥ prītim ity ācāryā vyavastʰitāḥ //
   
prāpnuvanty āśu tāḥ prītim ity ācāryā vyavastʰitāḥ //

Page of edition: 92 
Sentence: 38a     
etāvad eva yuktānāṃ vyākʰyātaṃ sāṃprayogikam /
   
etāvad eva yuktānāṃ vyākʰyātaṃ sāṃprayogikam /

Sentence: 38b     
mandānām avabodʰārtʰaṃ vistaro 'taḥ pravakṣyate //
   
mandānām avabodʰa^artʰaṃ vistaro +ataḥ pravakṣyate //

Sentence: 39a     
abʰyāsād abʰimānāc ca tatʰā saṃpratyayād api
   
abʰyāsād abʰimānāc ca tatʰā saṃpratyayād api

Sentence: 39b     
viṣayebʰyaś ca tantrajñāḥ prītim āhuś caturvidʰām //
   
viṣayebʰyaś ca tantrajñāḥ prītim āhuś caturvidʰām //

Sentence: 40a     
śabdādibʰyo bahirbʰūtā karmābʰyāsalakṣaṇā /
   
śabda^ādibʰyo bahirbʰūtā karma^abʰyāsa-lakṣaṇā /

Sentence: 40b     
prītiḥ sābʰyāsikī jñeyā mr̥gayādiṣu karmasu //
   
prītiḥ sābʰyāsikī jñeyā mr̥gayā^ādiṣu karmasu //

Sentence: 41a     
anabʰyasteṣv api purā karmasv aviṣayātmikā /
   
anabʰyasteṣv api purā karmasv aviṣaya^ātmikā /

Sentence: 41b     
saṃkalpāj jāyate prītir syād ābʰimānikī //
   
saṃkalpāj jāyate prītir syād ābʰimānikī //

Page of edition: 93 
Sentence: 42a     
prakr̥ter tr̥tīyasyāḥ striyāś caivopariṣṭake /
   
prakr̥ter tr̥tīyasyāḥ striyāś ca^eva^upariṣṭake /

Sentence: 42b     
teṣu teṣu ca vijñeyā cumbanādiṣu karmasu //
   
teṣu teṣu ca vijñeyā cumbana^ādiṣu karmasu //

Sentence: 43a     
nānyo 'yam iti yatra syād anyasmin prītikāraṇe /
   
na^anyo +ayam iti yatra syād anyasmin prīti-kāraṇe /

Sentence: 43b     
tantrajñaiḥ katʰyate sāpi prītiḥ saṃpratyayātmikā //
   
tantrajñaiḥ katʰyate sā^api prītiḥ saṃpratyaya^ātmikā //

Page of edition: 94 
Sentence: 44a     
pratyakṣā lokataḥ siddʰā prītir viṣayātmikā /
   
pratyakṣā lokataḥ siddʰā prītir viṣaya^ātmikā /

Sentence: 44b     
pradʰānapʰalavattvāt tad artʰāś cetarā api //
   
pradʰāna-pʰalavattvāt tad artʰāś ca^itarā api //

Sentence: 45a     
prītīr etāḥ parāmr̥śya śāstrataḥ śāstralakṣaṇāḥ /
   
prītīr etāḥ parāmr̥śya śāstrataḥ śāstra-lakṣaṇāḥ /

Sentence: 45b     
yo yatʰā vartate bʰāvas taṃ tatʰaiva prayojayet //
   
yo yatʰā vartate bʰāvas taṃ tatʰā^eva prayojayet //



Chapter: 2_(7)  
āliṅganavicārā


Page of edition: 95 
Sentence: 1     
saṃprayogāṅgaṃ catuḥṣaṣṭir ity ācakṣate / catuḥṣaṣṭiprakaraṇatvāt //
   
saṃprayoga^aṅgaṃ catuḥṣaṣṭir ity ācakṣate / catuḥṣaṣṭi-prakaraṇatvāt //

Sentence: 2     
śāstram evedaṃ catuḥṣaṣṭir ity ācāryavādaḥ //
   
śāstram eva^idaṃ catuḥṣaṣṭir ity ācārya-vādaḥ //

Sentence: 3     
kalānāṃ catuḥṣaṣṭitvāt tāsāṃ ca saṃprayogāṅgabʰūtatvāt kalāsamūho catuḥṣaṣṭir iti / r̥cāṃ daśatayīnāṃ ca saṃjñitatvāt / ihāpi tadartʰasaṃbandʰāt / pañcālasaṃbandʰāc ca bahvr̥̂cair eṣā pūjārtʰaṃ saṃjñā pravartitā ity eke //
   
kalānāṃ catuḥṣaṣṭitvāt tāsāṃ ca saṃprayoga^aṅga-bʰūtatvāt kalā-samūho catuḥṣaṣṭir iti / r̥cāṃ daśatayīnāṃ ca saṃjñitatvāt / iha^api tad-artʰa-saṃbandʰāt / pañcāla-saṃbandʰāc ca bahvr̥̂cair eṣā pūjā^artʰaṃ saṃjñā pravartitā ity eke //

Page of edition: 96 
Sentence: 4     
āliṅganacumbananakʰaccʰedyadaśanaccʰedyasaṃveśanasītkr̥tapuruṣāyitaupariṣṭakānām aṣṭānām aṣṭadʰā vikalpabʰedād aṣṭāv aṣṭakāś catuḥṣaṣṭir iti bābʰravīyāḥ //
   
āliṅgana-cumbana-nakʰa-ccʰedya-daśana-ccʰedya-saṃveśana-sītkr̥ta-puruṣa^āyita^aupariṣṭakānām aṣṭānām aṣṭadʰā vikalpa-bʰedād aṣṭāv aṣṭakāś catuḥṣaṣṭir iti bābʰravīyāḥ //

Sentence: 5     
vikalpavargāṇām aṣṭānāṃ nyūnādʰikatvadarśanāt prahaṇanavirutapuruṣopasr̥ptacitraratādīnām anyeṣām api vargāṇām iha praveśanāt prāyovādo 'yam / yatʰā saptaparṇo vr̥kṣaḥ pañcavarṇo balir iti vātsyāyanaḥ //
   
vikalpa-vargāṇām aṣṭānāṃ nyūna^adʰikatva-darśanāt prahaṇana-viruta-puruṣopasr̥pta-citrarata^ādīnām anyeṣām api vargāṇām iha praveśanāt prāyovādo +ayam / yatʰā sapta-parṇo vr̥kṣaḥ pañca-varṇo balir iti vātsyāyanaḥ //

Page of edition: 97 
Sentence: 6     
tatrāsamāgatayoḥ prītiliṅgadyotanārtʰam āliṅganacatuṣṭayam ---spr̥ṣṭakam, viddʰakam, uddʰr̥ṣṭakam, pīḍitakam, iti //
   
tatra^asamāgatayoḥ prīti-liṅga-dyotana^artʰam āliṅgana-catuṣṭayam ---spr̥ṣṭakam, viddʰakam, uddʰr̥ṣṭakam, pīḍitakam, iti //

Sentence: 7     
sarvatra saṃjñārtʰenaiva karmātideśaḥ //
   
sarvatra saṃjñā^artʰena^eva karma^atideśaḥ //

Sentence: 8     
saṃmukʰāgatāyāṃ prayojyāyām anyāpadeśena gaccʰato gātreṇa gātrasya sparśanaṃ spr̥ṣṭakam //
   
saṃmukʰa^āgatāyāṃ prayojyāyām anya^apadeśena gaccʰato gātreṇa gātrasya sparśanaṃ spr̥ṣṭakam //

Page of edition: 98 
Sentence: 9     
prayojyaṃ stʰitam upaviṣṭaṃ vijane kiṃcid gr̥hṇatī payodʰareṇa *vidʰyet [Ch: viddʰyet] / nāyako 'pi tām avapīḍya gr̥hṇīyād iti viddʰakam //
   
prayojyaṃ stʰitam upaviṣṭaṃ vijane kiṃcid gr̥hṇatī payodʰareṇa *vidʰyet [Ch: viddʰyet] / nāyako +api tām avapīḍya gr̥hṇīyād iti viddʰakam //

Sentence: 10     
tadubʰayam anatipravr̥ttasaṃbʰāṣaṇayoḥ //
   
tad-ubʰayam anatipravr̥tta-saṃbʰāṣaṇayoḥ //

Sentence: 11     
tamasi janasaṃbādʰe vijane vātʰa śanakair gaccʰator nātihrasvakālam uddʰarṣaṇaṃ parasparasya gātrāṇām uddʰr̥ṣṭakam //
   
tamasi jana-saṃbādʰe vijane vā^atʰa śanakair gaccʰator na^atihrasva-kālam uddʰarṣaṇaṃ parasparasya gātrāṇām uddʰr̥ṣṭakam //

Page of edition: 99 
Sentence: 12     
tad eva kuḍyasaṃdaṃśena stambʰasaṃdaṃśena spʰuṭakam avapīḍayed iti pīḍitakam //
   
tad eva kuḍya-saṃdaṃśena stambʰa-saṃdaṃśena spʰuṭakam avapīḍayed iti pīḍitakam //

Sentence: 13     
tad ubʰayam avagataparasparākārayoḥ //
   
tad ubʰayam avagata-paraspara^ākārayoḥ //

Sentence: 14     
latāveṣṭitakaṃ vr̥kṣādʰirūḍʰakaṃ tilataṇḍulakaṃ kṣīranīrakam iti catvāri saṃprayogakāle //
   
latā-veṣṭitakaṃ vr̥kṣa^adʰirūḍʰakaṃ tila-taṇḍulakaṃ kṣīra-nīrakam iti catvāri saṃprayoga-kāle //

Sentence: 15     
lateva śālam āveṣṭayantī cumbanārtʰaṃ mukʰam avanamayet / uddʰr̥tya mandasītkr̥tā tam āśritā kiṃcid rāmaṇīyakaṃ paśyet tallatāveṣṭitakam //
   
latā^iva śālam āveṣṭayantī cumbana^artʰaṃ mukʰam avanamayet / uddʰr̥tya manda-sītkr̥tā tam āśritā kiṃcid rāmaṇīyakaṃ paśyet tal-latā^āveṣṭitakam //

Page of edition: 100 
Sentence: 16     
caraṇena caraṇam ākramya dvitīyenorudeśam ākramantī veṣṭayantī tatpr̥ṣṭʰasaktaikabāhur dvitīyenāṃsam avanamayantī īṣanmandasītkr̥takūjitā cumbanārtʰam evādʰiroḍʰum iccʰed iti vr̥kṣādʰirūḍʰakam //
   
caraṇena caraṇam ākramya dvitīyena^ūru-deśam ākramantī veṣṭayantī tat-pr̥ṣṭʰa-sakta^ekabāhur dvitīyena^aṃsam avanamayantī īṣan-manda-sītkr̥ta-kūjitā cumbana^artʰam eva^adʰiroḍʰum iccʰed iti vr̥kṣa^adʰirūḍʰakam //

Sentence: 17     
tad ubʰayaṃ stʰitakarma //
   
tad ubʰayaṃ stʰita-karma //

Sentence: 18     
śayanagatāv evorūvyatyāsaṃ bʰujavyatyāsaṃ ca sasaṃgʰarṣam iva gʰanaṃ saṃsvajete tattilataṇḍulakam //
   
śayana-gatāv eva^ūrū-vyatyāsaṃ bʰuja-vyatyāsaṃ ca sasaṃgʰarṣam iva gʰanaṃ saṃsvajete tat-tila-taṇḍulakam //

Page of edition: 101 
Sentence: 19     
rāgāndʰāv anapekṣitātyayau parasparam anuviśata ivotsaṅgagatāyām abʰimukʰopaviṣṭāyāṃ śayane veti kṣīrajalakam //
   
rāga^andʰāv anapekṣita^atyayau parasparam anuviśata iva^utsaṅga-gatāyām abʰimukʰa^upaviṣṭāyāṃ śayane vā^iti kṣīra-jalakam //

Sentence: 20     
tadubʰayaṃ rāgakāle //
   
tad-ubʰayaṃ rāga-kāle //

Sentence: 21     
ity upasūhanayogā bābʰravīyāḥ //
   
ity upasūhana-yogā bābʰravīyāḥ //

Page of edition: 102 
Sentence: 22     
suvarṇanābʰasya tv adʰikam ekāṅgopagūhanacatuṣṭayam //
   
suvarṇanābʰasya tv adʰikam eka^aṅga^upagūhana-catuṣṭayam //

Sentence: 23     
tatrorusaṃdaṃśenaikam ūrum ūrudvayaṃ sarvaprāṇaṃ pīḍayet ity ūrūpagūhanam //
   
tatra^ūru-saṃdaṃśena^ekam ūrum ūrudvayaṃ sarva-prāṇaṃ pīḍayet ity ūru^upagūhanam //

Sentence: 24     
jagʰanena jagʰanam avapīḍya prakīryamāṇakeśahastā nakʰadaśanaprahaṇanacumbanaprayojanāya tadupari laṅgʰayet tajjagʰanopagūhanam //
   
jagʰanena jagʰanam avapīḍya prakīryamāṇa-keśa-hastā nakʰa-daśana-prahaṇana-cumbana-prayojanāya tadupari laṅgʰayet taj-jagʰana^upagūhanam //

Sentence: 25     
stanābʰyām uraḥ praviśya tatraiva bʰāram āropayed iti stanāliṅganam //
   
stanābʰyām uraḥ praviśya tatra^eva bʰāram āropayed iti stana^āliṅganam //

Sentence: 26     
mukʰe mukʰam āsajyākṣiṇī akṣṇor lalāṭena lalāṭam āhanyāt lalāṭikā //
   
mukʰe mukʰam āsajya^akṣiṇī akṣṇor lalāṭena lalāṭam āhanyāt lalāṭikā //

Page of edition: 103 
Sentence: 27     
saṃvāhanam apy upagūhanaprakāram ity eke manyante / saṃsparśatvāt //
   
saṃvāhanam apy upagūhana-prakāram ity eke manyante / saṃsparśatvāt //

Sentence: 28     
pr̥tʰak kālatvād bʰinnaprayojanatvād asādʰāraṇatvān neti vātsyāyanaḥ //
   
pr̥tʰak kālatvād bʰinna-prayojanatvād asādʰāraṇatvān na^iti vātsyāyanaḥ //



Sentence: 29a     
pr̥ccʰatāṃ śr̥ṇvatāṃ vāpi tatʰā katʰayatām api /
   
pr̥ccʰatāṃ śr̥ṇvatāṃ vā^api tatʰā katʰayatām api /

Sentence: 29b     
upagūhavidʰiṃ kr̥tsnaṃ riraṃsā jāyate nr̥ṇām //
   
upagūha-vidʰiṃ kr̥tsnaṃ riraṃsā jāyate nr̥ṇām //

Sentence: 30a     
ye 'pi hy aśāstritāḥ ke cit saṃyogā rāgavardʰanāḥ /
   
ye +api hy aśāstritāḥ ke cit saṃyogā rāga-vardʰanāḥ /

Sentence: 30b     
ādareṇaiva te 'py atra prayojyāḥ sāṃprayogikāḥ //
   
ādareṇa^eva te +apy atra prayojyāḥ sāṃprayogikāḥ //

Page of edition: 104 
Sentence: 31a     
śāstrāṇāṃ viṣayas tāvad yāvan mandarasā narāḥ /
   
śāstrāṇāṃ viṣayas tāvad yāvan manda-rasā narāḥ /

Sentence: 31b     
raticakre pravr̥tte tu naiva śāstraṃ na ca kramaḥ //
   
rati-cakre pravr̥tte tu na^eva śāstraṃ na ca kramaḥ //



Chapter: 3_(8)  
cumbana^vikalpās



Sentence: 1     
cumbananakʰadaśanaccʰedyānāṃ na paurvāparyam asti / rāgayogāt / prāksaṃyogād eṣāṃ prādʰānyena prayogaḥ / prahaṇanasītkr̥tayoś ca saṃprayoge //
   
cumbana-nakʰa-daśana-ccʰedyānāṃ na paurva^aparyam asti / rāga-yogāt / prāk-saṃyogād eṣāṃ prādʰānyena prayogaḥ / prahaṇana-sītkr̥tayoś ca saṃprayoge //

Page of edition: 105 
Sentence: 2     
sarvaṃ sarvatra / rāgasyān apekṣitatvāt / iti vātsyāyanaḥ //
   
sarvaṃ sarvatra / rāgasyān apekṣitatvāt / iti vātsyāyanaḥ //

Sentence: 3     
tāni pratʰamarate nātivyaktāni viśrabdʰikāyāṃ vikalpena ca prayuñjīta / tatʰābʰūtatvād rāgasya / tataḥ param atitvarayā viśeṣavatsam uccayena rāgasaṃdʰukṣaṇārtʰam //
   
tāni pratʰama-rate na^ativyaktāni viśrabdʰikāyāṃ vikalpena ca prayuñjīta / tatʰābʰūtatvād rāgasya / tataḥ param atitvarayā viśeṣavatsam uccayena rāga-saṃdʰu-kṣaṇa^artʰam //

Sentence: 4     
lalāṭālakakapolanayanavakṣaḥstanauṣṭʰāntarmukʰeṣu cumbanam /
   
lalāṭa^alaka-kapola-nayana-vakṣaḥ-stana^oṣṭʰa^antarmukʰeṣu cumbanam /

Sentence: 5     
ūrusaṃdʰibāhunābʰimūlayor lāṭānām /
   
ūru-saṃdʰibāhu-nābʰi-mūlayor lāṭānām /

Page of edition: 106 
Sentence: 6     
rāgavaśād deśapravr̥tteś ca santi tāni tāni stʰānāni, na tu sarvajanaprayojyānīti vātsyāyanaḥ //
   
rāga-vaśād deśa-pravr̥tteś ca santi tāni tāni stʰānāni, na tu sarva-jana-prayojyāni^iti vātsyāyanaḥ //

Sentence: 7     
tad yatʰā --- nimitakaṃ spʰuritakaṃ gʰaṭṭitakam iti trīṇi kanyācumbanāni //
   
tad yatʰā --- nimitakaṃ spʰuritakaṃ gʰaṭṭitakam iti trīṇi kanyā-cumbanāni //

Page of edition: 107 
Sentence: 8     
balāt kāreṇa niyuktā mukʰe mukʰam ādʰatte na tu viceṣṭata iti nimitakam //
   
balāt kāreṇa niyuktā mukʰe mukʰam ādʰatte na tu viceṣṭata iti nimitakam //

Sentence: 9     
vadane praveśitaṃ cauṣṭʰaṃ manāgapatrapāvagrahītum iccʰantī *syandayati [Ch: spandayati] svam oṣṭʰaṃ nottaram utsahata iti spʰuritakam //
   
vadane praveśitaṃ ca^oṣṭʰaṃ manāga-patra-pāvagrahītum iccʰantī *syandayati [Ch: spandayati] svam oṣṭʰaṃ na^uttaram utsahata iti spʰuritakam //

Sentence: 10     
īṣatparigr̥hya vinimīlitanayanā kareṇa ca tasya nayane avaccʰādayantī jihvāgreṇa gʰaṭṭayati iti gʰaṭṭitakam //
   
īṣat-parigr̥hya vinimīlita-nayanā kareṇa ca tasya nayane avaccʰādayantī jihvā^agreṇa gʰaṭṭayati iti gʰaṭṭitakam //

Sentence: 11     
samaṃ tiryag udbʰrāntam avapīḍitakam iti caturvidʰam apare //
   
samaṃ tiryag udbʰrāntam avapīḍitakam iti caturvidʰam apare //

Page of edition: 108 
Sentence: 12     
aṅgulisaṃpuṭena piṇḍīkr̥tya nirdaśanam oṣṭʰapuṭenāvapīḍayed ity avapīḍitakaṃ pañcamam api karaṇam //
   
aṅguli-saṃpuṭena piṇḍīkr̥tya nirdaśanam oṣṭʰa-puṭena^avapīḍayed ity avapīḍitakaṃ pañcamam api karaṇam //

Sentence: 13     
dyūtaṃ cātra pravartayet //
   
dyūtaṃ ca^atra pravartayet //

Sentence: 14     
pūrvam adʰarasaṃpādanena jitam idaṃ syāt //
   
pūrvam adʰara-saṃpādanena jitam idaṃ syāt //

Page of edition: 109 
Sentence: 15     
tatra jitā sārdʰaruditaṃ karaṃ vidʰunuyāt praṇuded daśet parivartayed balād āhr̥tā vivadet punar apy astu paṇa iti brūyāt / tatrāpi jitā dviguṇam āyasyet //
   
tatra jitā sa^ardʰa-ruditaṃ karaṃ vidʰunuyāt praṇuded daśet parivartayed balād āhr̥tā vivadet punar apy astu paṇa iti brūyāt / tatra^api jitā dviguṇam āyasyet //

Sentence: 16     
viśrabdʰasya pramattasya vādʰaram avagr̥hya daśanāntargatam anirgamaṃ kr̥tvā hased utkrośet tarjayed valged *āhvayen [Ch: āhlayen] nr̥tyet pranartitabʰruṇā ca vicalanayanena mukʰena vihasantī tāni tāni ca brūyāt / iti cumbanadyūtakalahaḥ //
   
viśrabdʰasya pramattasya vā^adʰaram avagr̥hya daśana^antargatam anirgamaṃ kr̥tvā hased utkrośet tarjayed valged *āhvayen [Ch: āhlayen] nr̥tyet pranartita-bʰruṇā ca vicala-nayanena mukʰena vihasantī tāni tāni ca brūyāt / iti cumbana-dyūta-kalahaḥ //

Page of edition: 110 
Sentence: 17     
etena nakʰadaśanaccʰedyaprahaṇanadyūtakalahā vyākʰyātāḥ //
   
etena nakʰa-daśana-ccʰedya-prahaṇana-dyūta-kalahā vyākʰyātāḥ //

Page of edition: 111 
Sentence: 18     
caṇḍavegayor eva tv eṣāṃ prayogaḥ / tatsātmyāt //
   
caṇḍa-vegayor eva tv eṣāṃ prayogaḥ / tat-sātmyāt //

Sentence: 19     
tasyāṃ cubanty āmayam apy uttaraṃ gr̥hṇīyāt / ity uttaracumbitam //
   
tasyāṃ cubanty āmayam apy uttaraṃ gr̥hṇīyāt / ity uttara-cumbitam //

Sentence: 20     
oṣṭʰasaṃdaṃśenāvagr̥hyauṣṭʰadvayam api cumbeta / iti saṃpuṭakaṃ striyāḥ, puṃso 'jātavyañ janasya //
   
oṣṭʰa-saṃdaṃśena^avagr̥hya^oṣṭʰa-dvayam api cumbeta / iti saṃpuṭakaṃ striyāḥ, puṃso +ajātavyañ janasya //

Page of edition: 112 
Sentence: 21     
tasminn itaro 'pi jihvayāsyā daśanān gʰaṭṭayet tālu jihvāṃ ceti jihvāyuddʰam //
   
tasminn itaro +api jihvayā^āsyā daśanān gʰaṭṭayet tālu jihvāṃ ca^iti jihvā-yuddʰam //

Sentence: 22     
etena balād vadanaradanagrahaṇaṃ dānaṃ ca vyākʰyātam //
   
etena balād vadana-radana-grahaṇaṃ dānaṃ ca vyākʰyātam //

Sentence: 23     
samaṃ pīḍitam añcitaṃ mr̥du śeṣāṅgeṣu cumbanaṃ stʰānaviśeṣayogāt / iti cumbanaviśeṣāḥ //
   
samaṃ pīḍitam añcitaṃ mr̥du śeṣa^aṅgeṣu cumbanaṃ stʰāna-viśeṣa-yogāt / iti cumbana-viśeṣāḥ //

Sentence: 24     
suptasya mukʰam *avalokayantyāḥ [Ch: avalokayantyā] svābʰiprāyeṇa cumbanaṃ rāgadīpanam //
   
suptasya mukʰam *avalokayantyāḥ [Ch: avalokayantyā] sva^abʰiprāyeṇa cumbanaṃ rāga-dīpanam //

Page of edition: 113 
Sentence: 25     
pramattasya vivadamānasya 'nyato 'bʰimukʰasya suptābʰimukʰasya nidrāvyāgʰātārtʰaṃ calitakam //
   
pramattasya vivadamānasya +anyato +abʰimukʰasya supta^abʰimukʰasya nidrā-vyāgʰāta^artʰaṃ calitakam //

Sentence: 26     
cirarātrāv āgatasya śayanasuptāyāḥ svābʰiprāyacumbanaṃ prātibodʰikam //
   
cirarātrāv āgatasya śayana-suptāyāḥ sva^abʰiprāya-cumbanaṃ prātibodʰikam //

Sentence: 27     
sāpi tu bʰāvajijñāsārtʰinī nāyakasyāgamanakālaṃ saṃlakṣya vyājena suptā syāt //
   
sāpi tu bʰāva-jijñāsa^artʰinī nāyakasya^agamana-kālaṃ saṃlakṣya vyājena suptā syāt //

Page of edition: 114 
Sentence: 28     
ādarśe kuḍye salile prayojyāyāś cʰāyācumbanam ākārapradarśanārtʰam eva kāryam //
   
ādarśe kuḍye salile prayojyāyāś cʰāyā-cumbanam ākāra-pradarśana^artʰam eva kāryam //

Sentence: 29     
bālasya citrakarmaṇaḥ pratimāyāś ca cumbanaṃ saṃkrāntakam āliṅganaṃ ca //
   
bālasya citra-karmaṇaḥ pratimāyāś ca cumbanaṃ saṃkrāntakam āliṅganaṃ ca //

Sentence: 30     
tatʰā niśi prekṣaṇake svajanasamāje samīpe gatasya prayojyāyā hastāṅgulicumbanaṃ saṃviṣṭasya pādāṅgulicumbanam //
   
tatʰā niśi prekṣaṇake svajana-samāje samīpe gatasya prayojyāyā hasta^aṅguli-cumbanaṃ saṃviṣṭasya pāda^aṅguli-cumbanam //

Page of edition: 115 
Sentence: 31     
saṃvāhikāyās tu nāyakam ākārayantyā nidrāvaśād akāmāyā iva tasyorvor vadanasya nidʰānam ūrucumbanaṃ pādāṅguṣṭʰa*cumbanaṃ [Ch: omits] cety ābʰiyogikāni //
   
saṃvāhikāyās tu nāyakam ākāra-yantyā nidrā-vaśād akāmāyā iva tasya^ūrvor vadanasya nidʰānam ūru-cumbanaṃ pāda^aṅguṣṭʰa-*cumbanaṃ [Ch: omits] ca^ity ābʰiyogikāni //



   bʰavati ca^atra ślokaḥ ---


Sentence: 32ab     
kr̥te pratikr̥taṃ kuryāt tāḍite pratitāḍitam //
   
kr̥te pratikr̥taṃ kuryāt tāḍite pratitāḍitam //

Sentence: 32cd     
karaṇena ca tenaiva cumbite praticumbitam //
   
karaṇena ca tena^eva cumbite praticumbitam //



Chapter: 4_(9)  
Page of edition: 116 


Sentence: 1     
rāgavr̥ddʰau saṃgʰarṣātmakaṃ nakʰavilekʰanam //
   
rāga-vr̥ddʰau saṃgʰarṣa^ātmakaṃ nakʰa-vilekʰanam //

Sentence: 2     
tasya pratʰamasamāgame pravāsapratyāgamane pravāsagamane kruddʰaprasannāyāṃ mattāyāṃ ca prayogaḥ / na nityam acaṇḍavegayoḥ //
   
tasya pratʰama-samāgame pravāsa-pratyāgamane pravāsa-gamane kruddʰa-prasannāyāṃ mattāyāṃ ca prayogaḥ / na nityam acaṇḍa-vegayoḥ //

Sentence: 3     
tatʰā daśanaccʰedyasya sātmyavaśād //
   
tatʰā daśana-ccʰedyasya sātmya-vaśād //

Page of edition: 117 
Sentence: 4     
tadāccʰuritakam ardʰacandro maṇḍalaṃ rekʰā vyāgʰranakʰaṃ mayūrapadakaṃ śaśaplutakam utpalapatrakam iti rūpato 'ṣṭavikalpam //
   
tad-āccʰuritakam ardʰacandro maṇḍalaṃ rekʰā vyāgʰra-nakʰaṃ mayūra-padakaṃ śaśa-plutakam utpala-patrakam iti rūpato +aṣṭa-vikalpam //

Sentence: 5     
kakṣau stanau galaḥ pr̥ṣṭʰaṃ jagʰanam ūrū ca stʰānāni //
   
kakṣau stanau galaḥ pr̥ṣṭʰaṃ jagʰanam ūrū ca stʰānāni //

Sentence: 6     
pravr̥ttaraticakrāṇāṃ na stʰānam astʰānaṃ vidyata iti suvarṇanābʰaḥ //
   
pravr̥tta-rati-cakrāṇāṃ na stʰānam astʰānaṃ vidyata iti suvarṇanābʰaḥ //

Sentence: 7     
tatra savyahastāni pratyagraśikʰarāṇi dvitriśikʰarāṇi caṇḍavegayor nakʰāni syuḥ //
   
tatra savya-hastāni pratyagra-śikʰarāṇi dvi-tri-śikʰarāṇi caṇḍa-vegayor nakʰāni syuḥ //

Page of edition: 118 
Sentence: 8     
anugatarāji samam ujjvalam amalinam avipāṭitaṃ vivardʰiṣṇu mr̥dusnigdʰadarśanam iti nakʰaguṇāḥ //
   
anugatarāji samam ujjvalam amalinam avipāṭitaṃ vivardʰiṣṇu mr̥du-snigdʰa-darśanam iti nakʰa-guṇāḥ //

Sentence: 9     
dīrgʰāṇi hastaśobʰīny āloke ca yoṣitāṃ cittagrāhīṇi gauḍānāṃ nakʰāni syuḥ //
   
dīrgʰāṇi hasta-śobʰīny āloke ca yoṣitāṃ citta-grāhīṇi gauḍānāṃ nakʰāni syuḥ //

Sentence: 10     
hrasvāni karmasahiṣṇūni vikalpayojanāsu ca sveccʰāpātīni dākṣiṇātyānām //
   
hrasvāni karma-sahiṣṇūni vikalpa-yojanāsu ca sveccʰāpātīni dākṣiṇātyānām //

Page of edition: 119 
Sentence: 11     
madʰyamāny ubʰayabʰāñji mahārāṣṭrakāṇām iti //
   
madʰyamāny ubʰaya-bʰāñji mahārāṣṭrakāṇām iti //

Sentence: 12     
taiḥ suniyamitair hanudeśe stanayor adʰare lagʰukaraṇam anudgatalekʰaṃ sparśamātrajananād romāñ cakaramante saṃnipātavardʰamānaśabdam āccʰuritakam //
   
taiḥ suniyamitair hanu-deśe stanayor adʰare lagʰu-karaṇam anudgata-lekʰaṃ sparśa-mātra-jananād romāñ cakaramante saṃnipāta-vardʰamāna-śabdam āccʰuritakam //

Sentence: 13     
prayojyāyāṃ ca tasyāṅgasaṃvāhane śirasaḥ kaṇḍūyane piṭakabʰedane vyākulīkaraṇe bʰīṣaṇena prayogaḥ //
   
prayojyāyāṃ ca tasya^aṅga-saṃvāhane śirasaḥ kaṇḍūyane piṭaka-bʰedane vyākulīkaraṇe bʰīṣaṇena prayogaḥ //

Page of edition: 120 
Sentence: 14     
grīvāyāṃ stanapr̥ṣṭʰe ca vakro nakʰapadaniveśo 'rdʰacandrakaḥ //
   
grīvāyāṃ stana-pr̥ṣṭʰe ca vakro nakʰa-pada-niveśo +ardʰa-candrakaḥ //

Sentence: 15     
tāv eva dvau parasparābʰimukʰau maṇḍalam //
   
tāv eva dvau paraspara^abʰimukʰau maṇḍalam //

Sentence: 16     
nābʰimūlakakundaravaṅkṣaṇeṣu tasya prayogaḥ //
   
nābʰi-mūla-kakundara-vaṅkṣaṇeṣu tasya prayogaḥ //

Sentence: 17     
sarvastʰāneṣu nātidīrgʰā lekʰā //
   
sarva-stʰāneṣu na^atidīrgʰā lekʰā //

Sentence: 18     
saiva vakrā vyāgʰranakʰakamāstanamukʰam //
   
sa^eva vakrā vyāgʰra-nakʰa-kamā-stana-mukʰam //

Sentence: 19     
pañcabʰir abʰimukʰair lekʰā cūcukābʰimukʰī mayūrapadakam //
   
pañcabʰir abʰimukʰair lekʰā cūcuka^abʰimukʰī mayūra-padakam //

Page of edition: 121 
Sentence: 20     
tatsaṃprayogaślāgʰāyāḥ stanacūcuke saṃnikr̥ṣṭāni pañcanakʰapadāni śaśaplutakam //
   
tat-saṃprayoga-ślāgʰāyāḥ stana-cūcuke saṃnikr̥ṣṭāni pañca-nakʰa-padāni śaśa-plutakam //

Sentence: 21     
stanapr̥ṣṭʰe mekʰalāpatʰe cotpalapattrākr̥tīty utpalapatrakam //
   
stana-pr̥ṣṭʰe mekʰalā-patʰe ca^utpala-pattra^ākr̥ti^ity utpala-patrakam //

Sentence: 22     
ūrvoḥ stanapr̥ṣṭʰe ca pravāsaṃ gaccʰataḥ smāraṇīyakaṃ saṃhatāś catasras tisro lekʰāḥ / iti nakʰakarmāṇi //
   
ūrvoḥ stana-pr̥ṣṭʰe ca pravāsaṃ gaccʰataḥ smāraṇīyakaṃ saṃhatāś catasras tisro lekʰāḥ / iti nakʰa-karmāṇi //

Sentence: 23     
ākr̥tivikārayuktāni cānyāny api kurvīta //
   
ākr̥ti-vikāra-yuktāni ca^anyāny api kurvīta //

Page of edition: 122 
Sentence: 24     
vikalpānām anantatvād ānantyāc ca kauśalavidʰer abʰyāsasya ca sarvagāmitvād rāgātmakatvāc cʰedyasya prakārān ko 'bʰisamīkṣitum arhatīty ācāryāḥ //
   
vikalpānām anantatvād ānantyāc ca kauśala-vidʰer abʰyāsasya ca sarva-gāmitvād rāga^ātmakatvāc cʰedyasya prakārān ko +abʰisamīkṣitum arhati^ity ācāryāḥ //

Sentence: 25     
bʰavati hi rāge 'pi citrāpekṣā / vaicitryāc ca parasparaṃ rāgo janayitavyaḥ / vaicakṣaṇyayuktāś ca gaṇikās tatkāminaś ca parasparaṃ prārtʰanīyā bʰavanti / dʰanurvedād iṣv api hi śastrakarmaśāstreṣu vaicitryam evāpekṣyate kiṃ punar iheti vātsyāyanaḥ //
   
bʰavati hi rāge +api citra^apekṣā / vaicitryāc ca parasparaṃ rāgo janayitavyaḥ / vaicakṣaṇya-yuktāś ca gaṇikās tat-kāminaś ca parasparaṃ prārtʰanīyā bʰavanti / dʰanur-vedād iṣv api hi śastra-karma-śāstreṣu vaicitryam eva^apekṣyate kiṃ punar iha^iti vātsyāyanaḥ //

Page of edition: 123 
Sentence: 26     
na tu paraparigr̥hītāsv evaṃ *kurtʰāt [Ch: kuryāt] / praccʰanneṣu pradeśeṣu tāsām anusmaraṇārtʰaṃ rāgavardʰanāc ca viśeṣān darśayet //
   
na tu paraparigr̥hītāsv evaṃ *kurtʰāt [Ch: kuryāt] / praccʰanneṣu pradeśeṣu tāsām anusmaraṇa^artʰaṃ rāga-vardʰanāc ca viśeṣān darśayet //



Sentence: 27a     
nakʰakṣatāni paśyantyā gūḍʰastʰāneṣu yoṣitaḥ /
   
nakʰa-kṣatāni paśyantyā gūḍʰa-stʰāneṣu yoṣitaḥ /

Sentence: 27b     
cirotsr̥ṣṭāpy abʰinavā pītir bʰavati peśalā //
   
cira^utsr̥ṣṭa^apy abʰinavā pītir bʰavati peśalā //

Sentence: 28a     
cirotsr̥ṣṭeṣu rāgeṣu prītir gaccʰet parābʰavam /
   
cira^utsr̥ṣṭeṣu rāgeṣu prītir gaccʰet parābʰavam /

Sentence: 28b     
rāgāyatanasaṃsmāri yadi na syān nakʰakṣatam //
   
rāga^āyatana-saṃsmāri yadi na syān nakʰa-kṣatam //

Page of edition: 124 
Sentence: 29a     
paśyato yuvatiṃ dūrān nakʰoccʰiṣṭapayodʰarām /
   
paśyato yuvatiṃ dūrān nakʰa^uccʰiṣṭa-payodʰarām /

Sentence: 29b     
bahumānaḥ parasyāpi rāgayogaś ca jāyate //
   
bahu-mānaḥ parasya^api rāga-yogaś ca jāyate //

Sentence: 30a     
puruṣaś ca pradeśeṣu nakʰacihnair vicihnitaḥ /
   
puruṣaś ca pradeśeṣu nakʰa-cihnair vicihnitaḥ /

Sentence: 30b     
cittaṃ stʰiram api prāyaś calayaty eva yoṣitaḥ //
   
cittaṃ stʰiram api prāyaś calayaty eva yoṣitaḥ //

Sentence: 31a     
nānyat paṭutaraṃ kiṃ cid asti rāgavivardʰanam /
   
na^anyat paṭutaraṃ kiṃ cid asti rāga-vivardʰanam /

Sentence: 31b     
nakʰadantasamuttʰānāṃ karmaṇāṃ gatayo yatʰā //
   
nakʰa-danta-samuttʰānāṃ karmaṇāṃ gatayo yatʰā //


Chapter: 5_(10)  
daśana^ccʰedyavihayo


Page of edition: 125 
Sentence: 1.     
uttarauṣṭʰam antarmukʰaṃ nayanam iti muktvā cumbanavad daśanaradanastʰānāni //
   
uttarauṣṭʰam antarmukʰaṃ nayanam iti muktvā cumbanavad daśana-radana-stʰānāni //

Sentence: 2     
samāḥ snigdʰaccʰāyā rāgagrāhiṇo yuktapramāṇā niścʰidrās tīkṣṇāgrā iti daśanaguṇāḥ //
   
samāḥ snigdʰa-ccʰāyā rāga-grāhiṇo yukta-pramāṇā niścʰidrās tīkṣṇa^agrā iti daśana-guṇāḥ //

Sentence: 3     
kuṇṭʰā rājyudgatāḥ paruṣāḥ viṣamāḥ ślakṣṇāḥ pr̥tʰavo viralā iti ca doṣāḥ //
   
kuṇṭʰā rājy-udgatāḥ paruṣāḥ viṣamāḥ ślakṣṇāḥ pr̥tʰavo viralā iti ca doṣāḥ //

Page of edition: 126 
Sentence: 4     
gūḍʰakam uccʰūnakaṃ bindur bindumālā *pravāsa [Ch: pravāla]maṇir maṇimālā kʰaṇḍābʰrakaṃ varāhacarvitakam iti daśanaccʰedanavikalpāḥ //
   
gūḍʰakam uccʰūnakaṃ bindur bindumālā *pravāsa [Ch: pravāla]-maṇir maṇi-mālā kʰaṇḍa^abʰrakaṃ varāha-carvitakam iti daśana-ccʰedana-vikalpāḥ //

Sentence: 5     
nātilohitena rāgamātreṇa vibʰāvanīyaṃ gūḍʰakam //
   
na^atilohitena rāga-mātreṇa vibʰāvanīyaṃ gūḍʰakam //

Sentence: 6     
tad eva pīḍanād uccʰūnakam //
   
tad eva pīḍanād uccʰūnakam //

Sentence: 7     
tad ubʰayaṃ bindur adʰaramadʰya iti //
   
tad ubʰayaṃ bindur adʰara-madʰya iti //

Sentence: 8     
uccʰūnakaṃ pravālamaṇiś ca kapole //
   
uccʰūnakaṃ pravāla-maṇiś ca kapole //

Sentence: 9     
karṇapūracumbanaṃ nakʰadaśanaccʰedyam iti savyakapolamaṇḍanāni //
   
karṇa-pūra-cumbanaṃ nakʰa-daśana-ccʰedyam iti savya-kapola-maṇḍanāni //

Page of edition: 127 
Sentence: 10     
dantauṣṭʰasaṃyogābʰyāsaniṣpādanāt pravālamaṇisiddʰiḥ //
   
danta^oṣṭʰa-saṃyoga^abʰyāsa-niṣpādanāt pravāla-maṇi-siddʰiḥ //

Sentence: 11     
sarvasyeyaṃ maṇimālāyāś ca //
   
sarvasya^iyaṃ maṇi-mālāyāś ca //

Sentence: 12     
alpadeśāyāś ca tvaco daśanadvayasaṃdaṃśajā bindusiddʰiḥ //
   
alpa-deśāyāś ca tvaco daśana-dvaya-saṃdaṃśajā bindu-siddʰiḥ //

Sentence: 13     
sarvair bindumālāyāś ca //
   
sarvair bindu-mālāyāś ca //

Sentence: 14     
tasmān mālādvayam api galakakṣavaṅkṣaṇapradeśeṣu //
   
tasmān mālā-dvayam api gala-kakṣa-vaṅkṣaṇa-pradeśeṣu //

Sentence: 15     
lalāṭe corvor bindumāla //
   
lalāṭe ca^ūrvor bindu-māla //

Sentence: 16     
maṇḍalam iva viṣamakūṭakayuktaṃ kʰaṇḍābʰrakaṃ stanapr̥ṣṭʰa eva //
   
maṇḍalam iva viṣama-kūṭaka-yuktaṃ kʰaṇḍa^abʰrakaṃ stana-pr̥ṣṭʰa eva //

Page of edition: 128 
Sentence: 17     
saṃhatāḥ pradīrgʰā bahvyo daśanapadarājayas tāmrāntarālā varāhacarvitakam / stanapr̥ṣṭʰa eva //
   
saṃhatāḥ pradīrgʰā bahvyo daśana-pada-rājayas tāmra^antarālā varāha-carvitakam / stana-pr̥ṣṭʰa eva //

Sentence: 18     
tadubʰayam api ca caṇḍavegayoḥ / iti daśanaccʰedyāni //
   
tad-ubʰayam api ca caṇḍa-vegayoḥ / iti daśana-ccʰedyāni //

Sentence: 19     
viśeṣake karṇapūre puṣpāpīḍe tāmbūlapalāśe tamālapattre ceti prayojyāgāmiṣu nakʰadaśanaccʰedyādīny ābʰiyogikāni //
   
viśeṣake karṇa-pūre puṣpa^āpīḍe tāmbūla-palāśe tamāla-pattre ca^iti prayojya^āgāmiṣu nakʰa-daśana-ccʰedya^ādīny ābʰiyogikāni //

Page of edition: 129 
Sentence: 20     
deśasātmyāc ca yoṣita upacaret //
   
deśasātmyāc ca yoṣita upacaret //

Sentence: 21     
madʰyadeśyā āryaprāyāḥ śucyupacarāś cumbananakʰadantapadadveṣiṇyaḥ //
   
madʰyadeśyā ārya-prāyāḥ śucy-upacarāś cumbana-nakʰa-danta-pada-dveṣiṇyaḥ //

Sentence: 22     
bāhlīkadeśyā āvantikāś ca //
   
bāhlīkadeśyā āvantikāś ca //

Sentence: 23     
citrarateṣu tv āsām abʰiniveśaḥ //
   
citra-rateṣu tv āsām abʰiniveśaḥ //

Sentence: 24     
pariṣvaṅgacumbananakʰadantacūṣaṇapradʰānāḥ kṣatavarjitāḥ prahaṇanasādʰyā mālavya ābʰīryaś ca //
   
pariṣvaṅga-cumbana-nakʰa-danta-cūṣaṇa-pradʰānāḥ kṣata-varjitāḥ prahaṇana-sādʰyā mālavya ābʰīryaś ca //

Page of edition: 130 
Sentence: 25     
sindʰuṣaṣṭʰānāṃ ca nadīnām antarālīyā aupariṣṭakasātmyāḥ //
   
sindʰu-ṣaṣṭʰānāṃ ca nadīnām antarālīyā aupariṣṭaka-sātmyāḥ //

Sentence: 26     
caṇḍavegā mandasītkr̥tā āparāntikā lāṭʰyaś ca //
   
caṇḍa-vegā manda-sītkr̥tā āparāntikā lāṭʰyaś ca //

Sentence: 27     
dr̥ḍʰaprahaṇanayoginyaḥ kʰaravegā eva, apadravyapradʰānāḥ strīrājye kośalāyāṃ ca //
   
dr̥ḍʰa-prahaṇana-yoginyaḥ kʰara-vegā eva, apadravya-pradʰānāḥ strīrājye kośalāyāṃ ca //

Sentence: 28     
prakr̥tyā mr̥dvyo ratipriyā aśucirucayo nirācārāś cāndʰryaḥ //
   
prakr̥tyā mr̥dvyo rati-priyā aśucirucayo nirācārāś ca^āndʰryaḥ //

Sentence: 29     
sakalacatuḥṣaṣṭiprayogarāgiṇyo 'ślīlaparuṣavākyapriyāḥ śayane ca sarabʰasopakramā mahārāṣṭrikāḥ //
   
sakala-catuḥṣaṣṭi-prayoga-rāgiṇyo +aślīla-paruṣa-vākya-priyāḥ śayane ca sarabʰasa^upakramā mahārāṣṭrikāḥ //

Page of edition: 131 
Sentence: 30     
tatʰāvidʰā eva rahasi prakāśante nāgarikāḥ //
   
tatʰā-vidʰā eva rahasi prakāśante nāgarikāḥ //

Sentence: 31     
mr̥dyamānāś cābʰiyogān mandaṃ mandaṃ prasiñcante draviḍyaḥ //
   
mr̥dyamānāś ca^abʰiyogān mandaṃ mandaṃ prasiñcante draviḍyaḥ //

Sentence: 32     
madʰyamavegāḥ sarvaṃsahāḥ svāṅgapraccʰādinyaḥ parāṅgahāsinyaḥ kutsitāślīlaparuṣaparihāriṇyo vānavāsikāḥ //
   
madʰyama-vegāḥ sarvaṃsahāḥ svāṅga-praccʰādinyaḥ parāṅga-hāsinyaḥ kutsita^aślīla-paruṣa-parihāriṇyo vānavāsikāḥ //

Sentence: 33     
mr̥dubʰāṣiṇyo 'nurāgavatyo mr̥dvyaṅgyaś ca gauḍyaḥ //
   
mr̥du-bʰāṣiṇyo +anurāgavatyo mr̥dvyaṅgyaś ca gauḍyaḥ //

Page of edition: 132 
Sentence: 34     
deśasātmyāt prakr̥tisātmyaṃ balīya iti suvarṇanābʰaḥ / na tatra deśyā upacārāḥ //
   
deśa-sātmyāt prakr̥ti-sātmyaṃ balīya iti suvarṇanābʰaḥ / na tatra deśyā upacārāḥ //

Sentence: 35     
kālayogāc ca deśād deśāntaram upacāraveṣalīlāś ca*anugaccʰanti [Ch: anuccʰanti] / tac ca vidyāt //
   
kāla-yogāc ca deśād deśa^antaram upacāra-veṣa-līlāś ca-*anugaccʰanti [Ch: anuccʰanti] / tac ca vidyāt //

Sentence: 36     
upagūhanādiṣu ca rāgavardʰanaṃ pūrvaṃ pūrvaṃ vicitram uttaram uttaraṃ ca //
   
upagūhana^ādiṣu ca rāga-vardʰanaṃ pūrvaṃ pūrvaṃ vicitram uttaram uttaraṃ ca //

Page of edition: 133 


Sentence: 37a     
vāryamāṇaś ca puruṣo yat kuryāt tad anu kṣatam /
   
vāryamāṇaś ca puruṣo yat kuryāt tad anu kṣatam /

Sentence: 37b     
amr̥ṣyamāṇā dviguṇaṃ tad eva pratiyojayet //
   
amr̥ṣyamāṇā dviguṇaṃ tad eva pratiyojayet //

Sentence: 38a     
bindoḥ pratikriyā mālā mālāyāś cābʰrakʰaṇḍakam /
   
bindoḥ pratikriyā mālā mālāyāś ca^abʰra-kʰaṇḍakam /

Sentence: 38b     
iti krodʰādivāviṣṭā kalahān pratiyojayet //
   
iti krodʰa^ādi-vāviṣṭā kalahān pratiyojayet //

Sentence: 39a     
sakacagraham unnamya mukʰaṃ tasya tataḥ pibet /
   
sakaca-graham unnamya mukʰaṃ tasya tataḥ pibet /

Sentence: 39b     
nilīyeta daśec caiva tatra tatra maderitā //
   
nilīyeta daśec ca^eva tatra tatra maderitā //

Page of edition: 134 
Sentence: 40a     
unnamya kaṇṭʰe kāntasya saṃśritā vakṣasaḥ stʰalīm /
   
unnamya kaṇṭʰe kāntasya saṃśritā vakṣasaḥ stʰalīm /

Sentence: 40b     
maṇimālāṃ prayuñjīta yac cānyad api lakṣitam //
   
maṇi-mālāṃ prayuñjīta yac ca^anyad api lakṣitam //

Sentence: 41a     
divāpi janasaṃbādʰe nāyakena pradarśitam /
   
divā^api janasaṃbādʰe nāyakena pradarśitam /

Sentence: 41b     
uddiśya svakr̥taṃ cihnaṃ hased anyair alakṣitā //
   
uddiśya svakr̥taṃ cihnaṃ hased anyair alakṣitā //

Sentence: 42a     
vikūṇayantīva mukʰaṃ kutsayantīva nāyakam /
   
vikūṇayanti^iva mukʰaṃ kutsayanti^iva nāyakam /

Sentence: 42b     
svagātrastʰāni cihnāni sāsūyeva pradarśayet //
   
sva-gātra-stʰāni cihnāni sāsūya^iva pradarśayet //

Sentence: 43a     
parasparānukūlyena tad evaṃ lajjamānayoḥ /
   
paraspara^anukūlyena tad evaṃ lajjamānayoḥ /

Sentence: 43b     
saṃvatsaraśatenāpi prītir na parihīyate //
   
saṃvatsara-śatena^api prītir na parihīyate //



Chapter: 6_(11)  
saṃveśanaprakārāścitraratāni


Page of edition: 135 
Sentence: 1     
rāgakāle viśālayanty eva jagʰanaṃ mr̥gī saṃviśed uccarate //
   
rāga-kāle viśālayanty eva jagʰanaṃ mr̥gī saṃviśed ucca-rate //

Sentence: 2     
avahrāsayantīva hastinī nīcarate //
   
avahrāsayantī^iva hastinī nīca-rate //

Sentence: 3     
nyāyyo yatra yogas tatra samapr̥ṣṭʰam //
   
nyāyyo yatra yogas tatra sama-pr̥ṣṭʰam //

Sentence: 4     
ābʰyāṃ vaḍavā vyākʰyātā //
   
ābʰyāṃ vaḍavā vyākʰyātā //

Page of edition: 136 
Sentence: 5     
tatra jagʰanena nāyakaṃ pratigr̥hṇīyāt //
   
tatra jagʰanena nāyakaṃ pratigr̥hṇīyāt //

Sentence: 6     
apadravyāṇi ca saviśeṣaṃ nīcarate //
   
apadravyāṇi ca saviśeṣaṃ nīca-rate //

Sentence: 7     
utpʰullakaṃ vijr̥mbʰitakam indrāṇikaṃ ceti tritayaṃ mr̥gyāḥ prāyeṇa //
   
utpʰullakaṃ vijr̥mbʰitakam indrāṇikaṃ ca^iti tritayaṃ mr̥gyāḥ prāyeṇa //

Sentence: 8     
śiro vinipātyordʰvaṃ jagʰanam utpʰullakam //
   
śiro vinipātya^ūrdʰvaṃ jagʰanam utpʰullakam //

Page of edition: 137 
Sentence: 9     
tatrāpasāraṃ dadyāt //
   
tatra^apasāraṃ dadyāt //

Sentence: 10     
anīce saktʰinī tiryag avasajya pratīccʰed iti vijr̥mbʰitakam //
   
anīce saktʰinī tiryag avasajya pratīccʰed iti vijr̥mbʰitakam //

Sentence: 11     
pārśvayoḥ samam ūrū vinyasya pārśvayor jānunī nidadʰyād ity abʰyāsayogād indrāṇī //
   
pārśvayoḥ samam ūrū vinyasya pārśvayor jānunī nidadʰyād ity abʰyāsa-yogād indrāṇī //

Sentence: 12     
tayoccatararatasyāpi parigrahaḥ //
   
tayā^uccatara-ratasya^api parigrahaḥ //

Sentence: 13     
saṃpuṭena pratigraho nīcarate //
   
saṃpuṭena pratigraho nīca-rate //

Sentence: 14     
etena nīcatararate 'pi hastinyāḥ //
   
etena nīcatara-rate +api hastinyāḥ //

Sentence: 15     
saṃpuṭakaṃ pīḍitakaṃ veṣṭitakaṃ vāḍavakam iti //
   
saṃpuṭakaṃ pīḍitakaṃ veṣṭitakaṃ vāḍavakam iti //

Page of edition: 138 
Sentence: 16     
r̥juprasāritāv ubʰāv apy ubʰayoś caraṇāv iti saṃpuṭaḥ //
   
r̥ju-prasāritāv ubʰāv apy ubʰayoś caraṇāv iti saṃpuṭaḥ //

Sentence: 17     
sa dvividʰaḥ --- pārśvasaṃpuṭa uttānasaṃpuṭaś ca / tatʰā karmayogāt /
   
sa dvividʰaḥ --- pārśva-saṃpuṭa uttāna-saṃpuṭaś ca / tatʰā karma-yogāt /

Sentence: 18     
pārśveṇa tu śayāno dakṣiṇena nārīm adʰiśayīteti sārvatrikam etat //
   
pārśveṇa tu śayāno dakṣiṇena nārīm adʰiśayīteti sārva-trikam etat //

Page of edition: 139 
Sentence: 19     
saṃpuṭakaprayuktayantreṇaiva dr̥ḍʰam ūrū pīḍayed iti pīḍitakam //
   
saṃpuṭaka-prayukta-yantreṇa^eva dr̥ḍʰam ūrū pīḍayed iti pīḍitakam //

Sentence: 20     
ūrū vyatyasyed iti veṣṭitakam //
   
ūrū vyatyasyed iti veṣṭitakam //

Sentence: 21     
vaḍaveva niṣṭʰuram avagr̥hṇīyād iti vāḍavakam ābʰyāsikam //
   
vaḍavā^iva niṣṭʰuram avagr̥hṇīyād iti vāḍavakam ābʰyāsikam //

Sentence: 22     
tadāndʰrīṣu prāyeṇa / iti saṃveśanaprakārā bābʰravīyāḥ //
   
tadā^andʰrīṣu prāyeṇa / iti saṃveśana-prakārā bābʰravīyāḥ //

Sentence: 23     
sauvarṇanābʰās tu /
   
sauvarṇanābʰās tu /

Sentence: 24     
ubʰāv apy ūrū ūrdʰvāv iti tadbʰugnakam //
   
ubʰāv apy ūrū ūrdʰvāv iti tad-bʰugnakam //

Page of edition: 140 
Sentence: 25     
caraṇāv ūrdʰvaṃ nāyako 'syā dʰārayed iti jr̥mbʰitakam //
   
caraṇāv ūrdʰvaṃ nāyako +asyā dʰārayed iti jr̥mbʰitakam //

Sentence: 26     
tatkuñcitāv utpīḍitakam //
   
tat-kuñcitāv utpīḍitakam //

Sentence: 27     
tad ekasmin prasārite 'rdʰapīḍitakam //
   
tad ekasmin prasārite +ardʰa-pīḍitakam //

Sentence: 28     
nāyakasyāṃsa eko dvitīyakaḥ prasārita iti punaḥ punar vyatyāsena veṇudāritakam //
   
nāyakasya^aṃsa eko dvitīyakaḥ prasārita iti punaḥ punar vyatyāsena veṇu-dāritakam //

Sentence: 29     
ekaḥ śirasa upari gaccʰed dvitīyaḥ prasārita iti śūlacitakam ābʰyāsikam //
   
ekaḥ śirasa upari gaccʰed dvitīyaḥ prasārita iti śūla-citakam ābʰyāsikam //

Sentence: 30     
saṃkucitau *svabastideśe [Ch: svastideśe] nidadʰyād iti kārkaṭakam //
   
saṃkucitau *svabastideśe [Ch: svastideśe] nidadʰyād iti kārkaṭakam //

Page of edition: 141 
Sentence: 31     
ūrdʰvāv ūrū vyatyasyed iti pīḍitakam //
   
ūrdʰvāv ūrū vyatyasyed iti pīḍitakam //

Sentence: 32     
jaṅgʰāvyatyāsena padmāsanavat //
   
jaṅgʰā-vyatyāsena padma^āsanavat //

Sentence: 33     
pr̥ṣṭʰaṃ pariṣvajamānāyāḥ parāṅmukʰeṇa parāvr̥ttakam ābʰyāsikam //
   
pr̥ṣṭʰaṃ pariṣvajamānāyāḥ parāṅmukʰeṇa parāvr̥ttakam ābʰyāsikam //

Sentence: 34     
jale ca saṃviṣṭopaviṣṭastʰitātmakāṃś citrān yogān upalakṣayet / tatʰā sukaratvād iti suvarṇanābʰaḥ //
   
jale ca saṃviṣṭa^upaviṣṭa-stʰita^ātmakāṃś citrān yogān upalakṣayet / tatʰā sukaratvād iti suvarṇanābʰaḥ //

Sentence: 35     
vārtaṃ tu tat / śiṣṭair apasmr̥tatvād iti vātsyāyanaḥ //
   
vārtaṃ tu tat / śiṣṭair apasmr̥tatvād iti vātsyāyanaḥ //

Page of edition: 142 
Sentence: 36     
atʰa citraratāni //
   
atʰa citraratāni //

Sentence: 37     
ūrdʰvastʰitayor yūnoḥ parasparāpāśrayayoḥ kuḍyastambʰāpāśritayor stʰitaratam /
   
ūrdʰva-stʰitayor yūnoḥ paraspara^apāśrayayoḥ kuḍyastambʰa^apāśritayor stʰita-ratam /

Sentence: 38     
kuḍyāpāśritasya kaṇṭʰāvasaktabāhupāśāyās taddʰastapañjaropaviṣṭāyā ūrupāśena jagʰanam abʰiveṣṭayantyā kuḍye caraṇakrameṇa valantyā avalambitakaṃ ratam //
   
kuḍya^apāśritasya kaṇṭʰa^avasakta-bāhu-pāśāyās tad-dʰasta-pañjara^upaviṣṭāyā ūrupāśena jagʰanam abʰiveṣṭayantyā kuḍye caraṇa-krameṇa valantyā avalambitakaṃ ratam //

Page of edition: 143 
Sentence: 39     
bʰūmau catuṣpadavad āstʰitāyā vr̥ṣalīlayāvaskandanaṃ dʰenukam //
   
bʰūmau catuṣpadavad āstʰitāyā vr̥ṣa-līlayā^avaskandanaṃ dʰenukam //

Sentence: 40     
tatra pr̥ṣṭʰam uraḥkarmāṇi labʰate //
   
tatra pr̥ṣṭʰam uraḥkarmāṇi labʰate //

Sentence: 41     
etenaiva yogena śaunamaiṇeyaṃ cʰāgalaṃ gardabʰākrāntaṃ mārjāralalitakaṃ vyāgʰrāvaskandanaṃ gajopamarditaṃ varāhagʰr̥ṣṭakaṃ turagādʰirūḍʰakam iti yatra yatra viśeṣo yogo 'pūrvas tat tad upalakṣayet //
   
etena^eva yogena śauna-maiṇeyaṃ cʰāgalaṃ gardabʰa^ākrāntaṃ mārjāra-lalitakaṃ vyāgʰra^avaskandanaṃ gaja^upamarditaṃ varāha-gʰr̥ṣṭakaṃ turaga^adʰirūḍʰakam iti yatra yatra viśeṣo yogo +apūrvas tat tad upalakṣayet //

Sentence: 42     
miśrīkr̥tasadbʰāvābʰyāṃ dvābʰyāṃ saha saṃgʰāṭakaṃ ratam //
   
miśrīkr̥ta-sadbʰāvābʰyāṃ dvābʰyāṃ saha saṃgʰāṭakaṃ ratam //

Page of edition: 144 
Sentence: 43     
bahvībʰiś ca saha goyūtʰikam //
   
bahvībʰiś ca saha goyūtʰikam //

Sentence: 44     
vārikrīḍitakaṃ cʰāgalamaiṇeyam iti tatkarmānukr̥tiyogāt //
   
vāri-krīḍitakaṃ cʰāgala-maiṇeyam iti tat-karma^anukr̥ti-yogāt //

Sentence: 45     
grāmanāriviṣaye strīrājye ca bāhlīke bahavo yuvāno 'ntaḥpurasadʰarmāṇa ekaikasyāḥ parigrahabʰūtāḥ /
   
grāma-nāri-viṣaye strīrājye ca bāhlīke bahavo yuvāno +antaḥpura-sadʰarmāṇa ekaikasyāḥ parigraha-bʰūtāḥ /

Sentence: 46     
teṣām ekaikaśo yugapac ca yatʰāsātmyaṃ yatʰāyogaṃ ca rañjayeyuḥ //
   
teṣām ekaikaśo yugapac ca yatʰā-sātmyaṃ yatʰā-yogaṃ ca rañjayeyuḥ //

Page of edition: 145 
Sentence: 47     
eko dʰārayed enām anyo niṣeveta / anyo *jagʰanamukʰam [Ch: jagʰanaṃ mukʰam] anyo madʰyam anya iti vāraṃ vāreṇa vyatikareṇa cānutiṣṭʰeyuḥ //
   
eko dʰārayed enām anyo niṣeveta / anyo *jagʰana-mukʰam [Ch: jagʰanaṃ mukʰam] anyo madʰyam anya iti vāraṃ vāreṇa vyatikareṇa ca^anutiṣṭʰeyuḥ //

Sentence: 48     
etayā goṣṭʰīparigrahā veśyā rājayoṣā*parigrahaś [Ch: parigrahāś] ca vyākʰyātaḥ //
   
etayā goṣṭʰī-parigrahā veśyā rāja-yoṣā-*parigrahaś [Ch: parigrahāś] ca vyākʰyātaḥ //

Sentence: 49     
agʰorataṃ pāyāv api dākṣiṇātyānām / iti citraratāni //
   
agʰorataṃ pāyāv api dākṣiṇātyānām / iti citraratāni //

Page of edition: 146 
Sentence: 50     
puruṣopasr̥ptakāni puruṣāyite vakṣyāmaḥ //
   
puruṣopasr̥ptakāni puruṣāyite vakṣyāmaḥ //



   bʰavataś ca^atra ślokau ---


Sentence: 51ab     
paśūnāṃ mr̥gajātīnāṃ pataṅgānāṃ ca vibʰramaiḥ /
   
paśūnāṃ mr̥gajātīnāṃ pataṅgānāṃ ca vibʰramaiḥ /

Sentence: 51cd     
tais tais upāyaiś cittajño ratiyogān vivardʰayet //
   
tais tais upāyaiś cittajño rati-yogān vivardʰayet //

Sentence: 52ab     
tatsātmyād deśasātmyāc ca tais tair bʰāvaiḥ prayojitaiḥ /
   
tat-sātmyād deśa-sātmyāc ca tais tair bʰāvaiḥ prayojitaiḥ /

Sentence: 52cd     
strīṇāṃ snehaś ca rāgaś ca bahumānaś ca jāyate //
   
strīṇāṃ snehaś ca rāgaś ca bahumānaś ca jāyate //



Chapter: 7_(12)  
prahaṇanaprayogās tadyuktāś ca sītkr̥takramāḥ


Page of edition: 147 
Sentence: 1     
kalaharūpaṃ suratam ācakṣate / vivādātmakatvād vāmaśīlatvāc ca kāmasya //
   
kalaha-rūpaṃ suratam ācakṣate / vivāda^ātmakatvād vāma-śīlatvāc ca kāmasya //

Sentence: 2     
tasmāt prahaṇanastʰānam aṅgam / skandʰau śiraḥ stanāntaraṃ pr̥ṣṭʰaṃ jagʰanaṃ pārśva iti stʰānāni //
   
tasmāt prahaṇana-stʰānam aṅgam / skandʰau śiraḥ stana^antaraṃ pr̥ṣṭʰaṃ jagʰanaṃ pārśva iti stʰānāni //

Sentence: 3     
tac caturvidʰam --- apahastakaṃ prasr̥takaṃ muṣṭiḥ samatalakam iti //
   
tac caturvidʰam --- apahastakaṃ prasr̥takaṃ muṣṭiḥ sama-talakam iti //

Page of edition: 148 
Sentence: 4     
tad udbʰavaṃ ca sītkr̥tam / tasya*atirūpatvāt [Ch: ārtirūpatvāt] / tad anekavidʰam //
   
tad udbʰavaṃ ca sītkr̥tam / tasya-*atirūpatvāt [Ch: ārtirūpatvāt] / tad aneka-vidʰam //

Sentence: 5     
virutāni cāṣṭau //
   
virutāni ca^aṣṭau //

Sentence: 6     
hiṃkārastanitakūjitaruditasūtkr̥tadūtkr̥tapʰūtkr̥tāni //
   
hiṃkāra-stanita-kūjita-rudita-sūtkr̥ta-dūtkr̥ta-pʰūtkr̥tāni //

Sentence: 7     
amvārtʰāḥ śabdā vāraṇārtʰā mokṣaṇārtʰāś cālam artʰās te te cārtʰayogāt //
   
amvārtʰāḥ śabdā vāraṇa^artʰā mokṣaṇa^artʰāś cālam artʰās te te ca^artʰa-yogāt //

Page of edition: 149 
Sentence: 8     
pārāvataparabʰr̥tahārītaśukamadʰukaradāt yūhahaṃsakāraṇḍavalāvakavirutāni sītkr̥tabʰūyiṣṭʰāni vikalpaśaḥ prayuñjīta //
   
pārāvata-parabʰr̥ta-hārīta-śuka-madʰuka-radāt yūha-haṃsa-kāraṇḍava-lāvaka-virutāni sītkr̥ta-bʰūyiṣṭʰāni vikalpaśaḥ prayuñjīta //

Sentence: 9     
utsaṅgopaviṣṭāyāḥ pr̥ṣṭʰe muṣṭinā prahāraḥ //
   
utsaṅga^upaviṣṭāyāḥ pr̥ṣṭʰe muṣṭinā prahāraḥ //

Sentence: 10     
tatra sāsūyāyā iva stanitaruditakūjitāni pratīgʰātaś ca syāt //
   
tatra sāsūyāyā iva stanita-rudita-kūjitāni pratīgʰātaś ca syāt //

Sentence: 11     
yuktayantrāyāḥ stanāntare 'pahastakena praharet //
   
yukta-yantrāyāḥ stana^antare +apahastakena praharet //

Sentence: 12     
mandopakramaṃ vardʰamānarāgamā *parisamāpteḥ [Ch: parisamāptaḥ] //
   
manda^upakramaṃ vardʰamānarāgamā *parisamāpteḥ [Ch: parisamāptaḥ] //

Page of edition: 150 
Sentence: 13     
tatra hiṃkārādīnām aniyamenābʰyāsena vikalpena ca tatkālam eva prayogaḥ //
   
tatra hiṃkāra^ādīnām aniyamena^abʰyāsena vikalpena ca tatkālam eva prayogaḥ //

Sentence: 14     
śirasi kiṃ cid ākuñcitāṅgulinā kareṇa vivadantyāḥ pʰūtkr̥tya prahaṇanaṃ tatprasr̥takam //
   
śirasi kiṃ cid ākuñcita^aṅgulinā kareṇa vivadantyāḥ pʰūtkr̥tya prahaṇanaṃ tatprasr̥takam //

Sentence: 15     
tatrāntarmukʰena kūjitaṃ pʰūtkr̥taṃ ca //
   
tatra^antarmukʰena kūjitaṃ pʰūtkr̥taṃ ca //

Sentence: 16     
ratānte ca śvasitarudite /
   
rata^ante ca śvasita-rudite /

Sentence: 17     
veṇor iva spʰuṭataḥ śabdānukaraṇaṃ dūtkr̥tam //
   
veṇor iva spʰuṭataḥ śabda^anukaraṇaṃ dūtkr̥tam //

Page of edition: 151 
Sentence: 18     
apsu badarasyeva nipatataḥ (śabdānukaraṇaṃ) pʰūtkr̥tam //
   
apsu badarasya^iva nipatataḥ (śabda^anukaraṇaṃ) pʰūtkr̥tam //

Sentence: 19     
sarvatra cumbanādiṣv apakrāntāyāḥ sasītkr̥taṃ tenaiva pratyuttaram //
   
sarvatra cumbana^ādiṣv apakrāntāyāḥ sasītkr̥taṃ tena^eva pratyuttaram //

Sentence: 20     
rāgavaśāt prahaṇanābʰyāse vāraṇamokṣaṇālam artʰānāṃ śabdānām ambārtʰānāṃ ca satāntaśvasitaruditastanitamiśrīkr̥taprayogā virutānāṃ ca / rāgāvasānakāle jagʰanapārśvayos tāḍanam ity atitvarayā cāparisamāpteḥ //
   
rāgavaśāt prahaṇana^abʰyāse vāraṇa-mokṣaṇālam artʰānāṃ śabdānām amba^artʰānāṃ ca satānta-śvasita-rudita-stanita-miśrīkr̥ta-prayogā virutānāṃ ca / rāga^avasāna-kāle jagʰana-pārśvayos tāḍanam ity atitvarayā ca^aparisamāpteḥ //

Sentence: 21     
tatra lāvakahaṃsavikūjitaṃ tvarayaivaíti stananaprahaṇanayogāḥ //
   
tatra lāvaka-haṃsa-vikūjitaṃ tvarayā^evaíti stanana-prahaṇana-yogāḥ //

Page of edition: 152 


Sentence: 22a     
pāruṣyaṃ rabʰasatvaṃ ca pauruṣaṃ teja ucyate /
   
pāruṣyaṃ rabʰasatvaṃ ca pauruṣaṃ teja ucyate /

Sentence: 22b     
aśaktir ārtirvyāvr̥ttir abalatvaṃ ca yoṣitaḥ //
   
aśaktir ārtirvyāvr̥ttir abalatvaṃ ca yoṣitaḥ //

Sentence: 23a     
rāgāt prayogasātmyāc ca vyatyayo 'pi kva cid bʰavet /
   
rāgāt prayoga-sātmyāc ca vyatyayo +api kva cid bʰavet /

Sentence: 23b     
na ciraṃ tasya caivānte prakr̥ter eva yojanam //
   
na ciraṃ tasya ca^eva^ante prakr̥ter eva yojanam //

Page of edition: 153 


Sentence: 24     
kīlām urasi kartarīṃ śirasi viddʰāṃ kapolayoḥ saṃdaṃśikāṃ stanayoḥ pārśvayoś ceti pūrvaiḥ saha prahaṇanam aṣṭavidʰam iti dākṣiṇātyānām / tadyuvatīnām urasi kīlāni ca tatkr̥tāni dr̥ṣyante / deśasātmyam etat //
   
kīlām urasi kartarīṃ śirasi viddʰāṃ kapolayoḥ saṃdaṃśikāṃ stanayoḥ pārśvayoś ca^iti pūrvaiḥ saha prahaṇanam aṣṭavidʰam iti dākṣiṇātyānām / tad-yuvatīnām urasi kīlāni ca tatkr̥tāni dr̥ṣyante / deśa-sātmyam etat //

Sentence: 25     
kaṣṭam anāryavr̥ttam anādr̥tam iti vātsyāyanaḥ //
   
kaṣṭam anārya-vr̥ttam anādr̥tam iti vātsyāyanaḥ //

Sentence: 26     
tatʰānyad api deśasātmyāt prayuktam anyatra na prayuñjīt //
   
tatʰā^anyad api deśa-sātmyāt prayuktam anyatra na prayuñjīt //

Sentence: 27     
ātyayikaṃ tu tatrāpi pariharet //
   
ātyayikaṃ tu tatra^api pariharet //

Page of edition: 154 
Sentence: 28     
ratiyoge hi kīlayā gaṇikāṃ citraseṇāṃ colarājo jagʰāna /
   
rati-yoge hi kīlayā gaṇikāṃ citraseṇāṃ cola-rājo jagʰāna /

Sentence: 29     
kartaryā kuntalaḥ śātakarṇiḥ śātavāhano mahādevīṃ malayavatīm //
   
kartaryā kuntalaḥ śātakarṇiḥ śātavāhano mahādevīṃ malayavatīm //

Sentence: 30     
naradevaḥ kupāṇir viddʰayā duṣprayuktayā naṭīṃ kāṇāṃ cakāra //
   
nara-devaḥ kupāṇir viddʰayā duṣprayuktayā naṭīṃ kāṇāṃ cakāra //



   bʰavanti ca^atra ślokāḥ ---


Sentence: 31ab     
nāsty atra gaṇanā cin na ca śāstraparigrahaḥ /
   
nāsty atra gaṇanā cin na ca śāstra-parigrahaḥ /

Sentence: 31cd     
pravr̥tte ratisaṃyoge rāga evātra kāraṇam //
   
pravr̥tte rati-saṃyoge rāga eva^atra kāraṇam //

Page of edition: 155 
Sentence: 32ab     
svapneṣv api na dr̥śyante te bʰāvās te ca vibʰramāḥ /
   
svapneṣv api na dr̥śyante te bʰāvās te ca vibʰramāḥ /

Sentence: 32cd     
suratavyavahāreṣu ye syus tatkṣaṇakalpitāḥ //
   
surata-vyavahāreṣu ye syus tat-kṣaṇa-kalpitāḥ //

Sentence: 33ab     
yatʰā hi pañcamīṃ dʰārām āstʰāya turagaḥ patʰi /
   
yatʰā hi pañcamīṃ dʰārām āstʰāya turagaḥ patʰi /

Sentence: 33cd     
stʰāṇum śvabʰraṃ darīṃ vāpi vegāndʰo na samīkṣate //
   
stʰāṇum śvabʰraṃ darīṃ vā^api vega^andʰo na samīkṣate //

Sentence: 33c     
evaṃ suratasaṃmarde rāgāndʰau kāmināv api /
   
evaṃ surata-saṃmarde rāga^andʰau kāmināv api /

Sentence: 33d     
caṇḍavegau pravartete samīkṣete na cātyayam //
   
caṇḍa-vegau pravartete samīkṣete na ca^atyayam //

Sentence: 34ab     
tasmān mr̥dutvaṃ caṇḍatvaṃ yuvatyā balam eva ca /
   
tasmān mr̥dutvaṃ caṇḍatvaṃ yuvatyā balam eva ca /

Sentence: 34cd     
ātmanaś ca balaṃ jñātvā tatʰā yuñjīta śāstravit //
   
ātmanaś ca balaṃ jñātvā tatʰā yuñjīta śāstravit //

Page of edition: 156 
Sentence: 35ab     
na sarvadā na sarvāsu prayogāḥ sāṃprayogikāḥ /
   
na sarvadā na sarvāsu prayogāḥ sāṃprayogikāḥ /

Sentence: 35cd     
stʰāne deśe ca kāle ca yoga eṣāṃ vidʰīyate //
   
stʰāne deśe ca kāle ca yoga eṣāṃ vidʰīyate //



Chapter: 8_(13)  
puruṣopasr̥ptāni puruṣāyitaṃ



Sentence: 1     
nāyakasya saṃtatābʰyāsāt pariśramam upalabʰya rāgasya cānupaśamam, anumatā tena tamadʰo 'vapātya puruṣāyitena sāhāyyaṃ dadyāt /
   
nāyakasya saṃtata^ābʰyāsāt pariśramam upalabʰya rāgasya ca^anupaśamam, anumatā tena tam-adʰo +avapātya puruṣa^āyitena sāhāyyaṃ dadyāt /

Sentence: 2     
svābʰiprāyād vikalpayojanārtʰinī
   
sva^abʰiprāyād vikalpa-yojana^artʰinī

Sentence: 3     
nāyakakutūhalād //
   
nāyaka-kutūhalād //

Sentence: 4     
tatra yuktayantreṇaivetareṇottʰāpyamānā tamadʰaḥ pātayet / evaṃ ca ratam aviccʰinnarasaṃ tatʰā pravr̥ttam eva syāt / ity eko 'yaṃ mārgaḥ /
   
tatra yukta-yantreṇa^eva^itareṇa^uttʰāpyamānā tam-adʰaḥ pātayet / evaṃ ca ratam aviccʰinna-rasaṃ tatʰā pravr̥ttam eva syāt / ity eko +ayaṃ mārgaḥ /

Page of edition: 157 
Sentence: 5     
punar ārambʰeṇādita evopakramet / iti dvitīyaḥ //
   
punar ārambʰeṇa^ādita eva^upakramet / iti dvitīyaḥ //

Page of edition: 158 
Sentence: 6     
prakīryamāṇakeśakusumā śvāsaviccʰinnahāsinī vaktrasaṃsargārtʰaṃ stanābʰyām uraḥ pīḍayantī punaḥ punaḥ śiro nāmayantī yāś ceṣṭāḥ pūrvam *aṃsau [Ch: asau] darśitavāṃs eva pratikurvīta / pātitā pratipātayāmīti / hasantī tarjayantī pratigʰnatī ca brūyāt / punaś ca vrīḍāṃ darśayet / śramaṃ virāmābʰīpsāṃ ca / puruṣopasr̥ptair evopasarpet //
   
prakīryamāṇa-keśa-kusumā śvāsa-viccʰinna-hāsinī vaktra-saṃsarga^artʰaṃ stanābʰyām uraḥ pīḍayantī punaḥ punaḥ śiro nāmayantī yāś ceṣṭāḥ pūrvam *aṃsau [Ch: asau] darśitavāṃs eva pratikurvīta / pātitā pratipātayāmi^iti / hasantī tarjayantī pratigʰnatī ca brūyāt / punaś ca vrīḍāṃ darśayet / śramaṃ virāma^abʰīpsāṃ ca / puruṣopasr̥ptair eva^upasarpet //

Sentence: 7     
tāni ca vakṣyāmaḥ //
   
tāni ca vakṣyāmaḥ //

Sentence: 8     
puruṣaḥ śayanastʰāyā yoṣitas tad vacanavyākṣiptacittāyā iva nīvīṃ viśleṣayet / tatra vivadamānāṃ kapolacumbanena paryākulayet /
   
puruṣaḥ śayanastʰāyā yoṣitas tad vacana-vyākṣipta-cittāyā iva nīvīṃ viśleṣayet / tatra vivadamānāṃ kapola-cumbanena paryākulayet /

Sentence: 9     
stʰiraliṅgaś ca tatra tatraināṃ parispr̥śet /
   
stʰira-liṅgaś ca tatra tatra^enāṃ parispr̥śet /

Sentence: 10     
pratʰamasaṃgatā cet saṃhatorvor antare gʰaṭṭanam /
   
pratʰama-saṃgatā cet saṃhata^ūrvor antare gʰaṭṭanam /

Sentence: 11     
kanyāyāś ca /
   
kanyāyāś ca /

Sentence: 12     
tatʰā stanayoḥ saṃhatayor hastayoḥ kakṣayor aṃsayor grīvāyām iti ca /
   
tatʰā stanayoḥ saṃhatayor hastayoḥ kakṣayor aṃsayor grīvāyām iti ca /

Sentence: 13     
svairiṇyāṃ yatʰāsātmyaṃ yatʰāyogaṃ ca / alake cumbanārtʰam enāṃ nirdayam avalambet / hanudeśe cāṅgulisaṃpuṭena /
   
svairiṇyāṃ yatʰā-sātmyaṃ yatʰā-yogaṃ ca / alake cumbana^artʰam enāṃ nirdayam avalambet / hanu-deśe ca^aṅguli-saṃpuṭena /

Page of edition: 159 
Sentence: 14     
tatretarasyā vrīḍā nimīlanaṃ ca / pratʰamasamāgame kanyāyāś ca //
   
tatra^itarasyā vrīḍā nimīlanaṃ ca / pratʰama-samāgame kanyāyāś ca //

Page of edition: 160 
Sentence: 15     
ratisaṃyoge caināṃ katʰam anurajyata iti pravr̥ttyā parīkṣeta //
   
rati-saṃyoge ca^enāṃ katʰam anurajyata iti pravr̥ttyā parīkṣeta //

Sentence: 16     
yuktayantreṇopasr̥pyamāṇā yato dr̥ṣṭim āvartayet tata evaināṃ pīḍayet // etad rahasyaṃ yuvatīnām iti suvarṇanābʰaḥ //
   
yukta-yantreṇa^upasr̥pyamāṇā yato dr̥ṣṭim āvartayet tata eva^enāṃ pīḍayet // etad rahasyaṃ yuvatīnām iti suvarṇanābʰaḥ //

Page of edition: 161 
Sentence: 17     
gātrāṇāṃ sraṃsanaṃ netranimīlanaṃ vrīḍānāśaḥ samadʰikā ca ratiyojaneti strīṇāṃ bʰāvalakṣaṇam //
   
gātrāṇāṃ sraṃsanaṃ netra-nimīlanaṃ vrīḍā-nāśaḥ samadʰikā ca rati-yojanā^iti strīṇāṃ bʰāva-lakṣaṇam //

Sentence: 18     
hastau vidʰunoti svidyati daśaty uttʰātuṃ na dadāti pādenāhanti ratāvamāne ca puruṣātivartinī //
   
hastau vidʰunoti svidyati daśaty uttʰātuṃ na dadāti pādena^āhanti rata^avamāne ca puruṣa^ativartinī //

Sentence: 19     
tasyāḥ prāgyantrayogāt kareṇa saṃbādʰaṃ gaja eva kṣobʰayet / ā mr̥dubʰāvāt / tato yantrayojanam //
   
tasyāḥ prāg-yantra-yogāt kareṇa saṃbādʰaṃ gaja eva kṣobʰayet / ā mr̥dubʰāvāt / tato yantra-yojanam //

Sentence: 20     
upasr̥ptakaṃ mantʰanaṃ hulo 'vamardanaṃ pīḍitakaṃ nirgʰāto varāhagʰāto vr̥ṣāgʰātaś caṭakavilasitaṃ saṃpuṭa iti puruṣopasr̥ptāni /
   
upasr̥ptakaṃ mantʰanaṃ hulo +avamardanaṃ pīḍitakaṃ nirgʰāto varāha-gʰāto vr̥ṣa^āgʰātaś caṭaka-vilasitaṃ saṃpuṭa iti puruṣopasr̥ptāni /

Sentence: 21     
nyāyyam r̥jusaṃmiśraṇam upasr̥ptakam /
   
nyāyyam r̥ju-saṃmiśraṇam upasr̥ptakam /

Sentence: 22     
hastena liṅgaṃ sarvato bʰrāmayet iti mantʰanam /
   
hastena liṅgaṃ sarvato bʰrāmayet iti mantʰanam /

Sentence: 23     
nīcīkr̥tya jagʰanam upariṣṭād gʰaṭṭayed iti hulaḥ /
   
nīcīkr̥tya jagʰanam upariṣṭād gʰaṭṭayed iti hulaḥ /

Sentence: 24     
tad eva viparītaṃ sarabʰasamavamardanam /
   
tad eva viparītaṃ sarabʰa-samavamardanam /

Sentence: 25     
liṅgena samāhatya pīḍayaṃś ciram *avatiṣṭʰed [Ch: avatiṣṭʰeta] iti pīḍitakam /
   
liṅgena samāhatya pīḍayaṃś ciram *avatiṣṭʰed [Ch: avatiṣṭʰeta-] iti pīḍitakam /

Sentence: 26     
sudūram utkr̥ṣya vegena svajagʰanam avapātayed iti nirgʰātaḥ /
   
sudūram utkr̥ṣya vegena svajagʰanam avapātayed iti nirgʰātaḥ /

Sentence: 27     
ekata eva bʰūyiṣṭʰam avalikʰed iti varāhagʰātaḥ /
   
ekata eva bʰūyiṣṭʰam avalikʰed iti varāha-gʰātaḥ /

Sentence: 28     
sa evobʰayataḥ paryāyeṇa vr̥ṣāgʰātaḥ /
   
sa eva^ubʰayataḥ paryāyeṇa vr̥ṣa^āgʰātaḥ /

Sentence: 29     
sakr̥nmiśritam aniṣkramayya dvistriś catur iti gʰaṭṭayed iti caṭakavilasitam /
   
sakr̥n-miśritam aniṣkramayya dvistriś catur iti gʰaṭṭayed iti caṭaka-vilasitam /

Page of edition: 162 
Sentence: 30     
rāgāvasānikaṃ vyākʰātaṃ karaṇaṃ saṃpuṭam iti //
   
rāga^avasānikaṃ vyākʰātaṃ karaṇaṃ saṃpuṭam iti //

Page of edition: 163 
Sentence: 31     
teṣāṃ strīsātmyād vikalpena prayogaḥ //
   
teṣāṃ strī-sātmyād vikalpena prayogaḥ //

Sentence: 32     
puruṣāyite tu saṃdaṃśo bʰramarakaḥ preṅkʰolitam ity adʰikāni //
   
puruṣāyite tu saṃdaṃśo bʰramarakaḥ preṅkʰolitam ity adʰikāni //

Sentence: 33     
vāḍavena liṅgam avagr̥hya niṣkarṣantyāḥ pīḍayantyā cirāvastʰānaṃ saṃdaṃśaḥ //
   
vāḍavena liṅgam avagr̥hya niṣkarṣantyāḥ pīḍayantyā cira^avastʰānaṃ saṃdaṃśaḥ //

Sentence: 34     
yuktayantrā cakravad bʰramed iti bʰramaraka ābʰyāsikaḥ //
   
yukta-yantrā cakravad bʰramed iti bʰramaraka ābʰyāsikaḥ //

Sentence: 35     
tatretaraḥ svajagʰanam utkṣipet //
   
tatra^itaraḥ svajagʰanam utkṣipet //

Page of edition: 164 
Sentence: 36     
jagʰanam eva dolāyamānaṃ sarvato bʰrāmayed iti preṅkʰolitakam //
   
jagʰanam eva dolāyamānaṃ sarvato bʰrāmayed iti preṅkʰolitakam //

Sentence: 37     
yuktayantraiva lalāṭe lalāṭe nidʰāya viśrāmyeta //
   
yukta-yantra^eva lalāṭe lalāṭe nidʰāya viśrāmyeta //

Sentence: 38     
viśrāntāyāṃ ca puruṣasya punar āvartanam / iti puruṣāyitāni //
   
viśrāntāyāṃ ca puruṣasya punar āvartanam / iti puruṣa^āyitāni //



   bʰavanti ca^atra ślokāḥ ---


Sentence: 39ab     
praccʰāditasvabʰāvāpi gūḍʰākārāpi kāminī /
   
praccʰādita-svabʰāvā^api gūḍʰa^ākārā^api kāminī /

Sentence: 39cd     
vivr̥ṇoty eva bʰāvaṃ svaṃ rāgād uparivartinī //
   
vivr̥ṇoty eva bʰāvaṃ svaṃ rāgād uparivartinī //

Sentence: 40ab     
yatʰāśīlā bʰaven nārī yatʰā ca ratilālasā /
   
yatʰāśīlā bʰaven nārī yatʰā ca rati-lālasā /

Sentence: 40cd     
tasyā eva viceṣṭābʰis tatsarvam upalakṣayet //
   
tasyā eva viceṣṭābʰis tatsarvam upalakṣayet //

Page of edition: 165 
Sentence: 41ab     
na tv evartau na prasūtāṃ na mr̥gīṃ na ca garbʰiṇīm
   
na tv eva-rtau na prasūtāṃ na mr̥gīṃ na ca garbʰiṇīm

Sentence: 41cd     
na cātivyāyatāṃ nārīṃ yojayet puruṣāyite //
   
na ca^ativyāyatāṃ nārīṃ yojayet puruṣa^āyite //



Chapter: 9_(14)  
aupariṣṭakaṃ navamo



Sentence: 1     
dvividʰā tr̥tīyāprakr̥tiḥ strīrūpiṇī puruṣarūpiṇī ca //
   
dvividʰā tr̥tīyā-prakr̥tiḥ strī-rūpiṇī puruṣa-rūpiṇī ca //

Page of edition: 166 
Sentence: 2     
tatra strīrūpiṇī strīyā veṣamālāpaṃ līlāṃ bʰāvaṃ mr̥dutvaṃ bʰīrutvaṃ mugdʰatām asahiṣṇutāṃ vrīḍāṃ cānukurvīta //
   
tatra strī-rūpiṇī strīyā veṣa-mālāpaṃ līlāṃ bʰāvaṃ mr̥dutvaṃ bʰīrutvaṃ mugdʰatām asahiṣṇutāṃ vrīḍāṃ ca^anukurvīta //

Sentence: 3     
tasyā vadane jagʰanakarma / tadaupariṣṭakam ācakṣate //
   
tasyā vadane jagʰana-karma / tad-aupariṣṭakam ācakṣate //

Sentence: 4     
tato ratim ābʰimānikīṃ vr̥ttiṃ ca lipset /
   
tato ratim ābʰimānikīṃ vr̥ttiṃ ca lipset /

Sentence: 5     
veśyāvac caritaṃ prakāśayet / iti strīrūpiṇī //
   
veśyāvac caritaṃ prakāśayet / iti strī-rūpiṇī //

Sentence: 6     
puruṣarūpiṇī tu praccʰannakāmā puruṣaṃ lipsamānā saṃvāhakabʰāvam upajīvet /
   
puruṣa-rūpiṇī tu praccʰanna-kāmā puruṣaṃ lipsamānā saṃvāhaka-bʰāvam upajīvet /

Sentence: 7     
saṃvāhane pariṣvajamāneva gātrair ūrūnāyakasya mr̥dgīyāt /
   
saṃvāhane pariṣvajamānā^iva gātrair ūrū-nāyakasya mr̥dgīyāt /

Sentence: 8     
prasr̥taparicayā corumūlaṃ sajagʰanam iti saṃspr̥śet /
   
prasr̥ta-paricayā ca^ūrumūlaṃ sajagʰanam iti saṃspr̥śet /

Sentence: 9     
tatra stʰiraliṅgatām upalabʰya cāsya pāṇimantʰena parigʰaṭṭayet / cāpalam asya kutsayantīva haset /
   
tatra stʰira-liṅgatām upalabʰya ca^asya pāṇimantʰena parigʰaṭṭayet / ca^apalam asya kutsayantī^iva haset /

Sentence: 10     
kr̥talakṣaṇenāpy upalabdʰavaikr̥tenāpi na codyata iti cet svayam upakramet /
   
kr̥ta-lakṣaṇena^apy upalabdʰa-vaikr̥tena^api na codyata iti cet svayam upakramet /

Page of edition: 167 
Sentence: 11     
puruṣeṇa ca codyamānā vivadet / kr̥ccʰreṇa cābʰyupagaccʰet //
   
puruṣeṇa ca codyamānā vivadet / kr̥ccʰreṇa ca^abʰyupagaccʰet //

Sentence: 12     
tatra karmāṣṭavidʰaṃ samuccayaprayojyam /
   
tatra karma^aṣṭavidʰaṃ samuccaya-prayojyam /

Sentence: 13     
nimitaṃ pārśvato daṣṭaṃ bahiḥsaṃdaṃśo 'ntaḥsaṃdaṃśaś cumbitakaṃ parimr̥ṣṭakam āmracūṣitakaṃ saṃgara iti //
   
nimitaṃ pārśvato daṣṭaṃ bahiḥsaṃdaṃśo +antaḥsaṃdaṃśaś cumbitakaṃ parimr̥ṣṭakam āmracūṣitakaṃ saṃgara iti //

Page of edition: 168 
Sentence: 14     
teṣv ekaikam abʰyupagamya virāmābʰīpsāṃ darśayet //
   
teṣv ekaikam abʰyupagamya virāma^abʰīpsāṃ darśayet //

Sentence: 15     
itaraś ca pūrvasminn abʰyupagate taduttaram evāparaṃ nirdiśet / tasminn api siddʰe taduttaram iti //
   
itaraś ca pūrvasminn abʰyupagate taduttaram eva^aparaṃ nirdiśet / tasminn api siddʰe taduttaram iti //

Sentence: 16     
karāvalambitam oṣṭʰayor upari vinyastam apavidʰya mukʰaṃ vidʰunuyāt / tannimitam //
   
kara^avalambitam oṣṭʰayor upari vinyastam apavidʰya mukʰaṃ vidʰunuyāt / tan-nimitam //

Sentence: 17     
hasteṇāgram avaccʰādya pārśvato nirdaśanam oṣṭābʰyām avapīḍya bʰavatv etāvad iti sāntvayet / tatpārśvato daṣṭam //
   
hasteṇa^agram avaccʰādya pārśvato nirdaśanam oṣṭābʰyām avapīḍya bʰavatv etāvad iti sāntvayet / tat-pārśvato daṣṭam //

Page of edition: 169 
Sentence: 18     
bʰūyaś coditā saṃmīlitauṣṭʰī tasyāgraṃ niṣpīḍya karṣayantīva cumbet / iti bahiḥsaṃdaṃśaḥ //
   
bʰūyaś coditā saṃmīlita^oṣṭʰī tasya^agraṃ niṣpīḍya karṣayantī^iva cumbet / iti bahiḥsaṃdaṃśaḥ //

Sentence: 19     
tasminn evābʰyartʰanayā kiṃ cid adʰikaṃ praveśayet / sāpi cāgram oṣṭʰābʰyāṃ niṣpīḍya niṣṭʰīvet / ity antaḥsaṃdaṃśaḥ //
   
tasminn eva^abʰyartʰanayā kiṃ cid adʰikaṃ praveśayet / sā^api ca^agram oṣṭʰābʰyāṃ niṣpīḍya niṣṭʰīvet / ity antaḥsaṃdaṃśaḥ //

Sentence: 20     
karāvalambitasyauṣṭʰavad grahaṇaṃ cumbitakam //
   
kara^avalambitasya^oṣṭʰavad grahaṇaṃ cumbitakam //

Sentence: 21     
tat kr̥tvā jihvāgreṇa sarvato gʰaṭṭanam agre ca vyadʰanam iti parimr̥ṣṭakam //
   
tat kr̥tvā jihvā^agreṇa sarvato gʰaṭṭanam agre ca vyadʰanam iti parimr̥ṣṭakam //

Sentence: 22     
tatʰābʰūtam eva rāgavaśād ardʰapraviṣṭaṃ nirdayam avapīḍyāv apīḍya muñcet / iti āmracūṣitakam //
   
tatʰābʰūtam eva rāgavaśād ardʰa-praviṣṭaṃ nirdayam avapīḍyāv apīḍya muñcet / iti āmra-cūṣitakam //

Page of edition: 170 
Sentence: 23     
puruṣābʰiprāyād eva giret pīḍayec cāparisamāpteḥ / iti saṃgaraḥ //
   
puruṣa^abʰiprāyād eva giret pīḍayec ca^aparisamāpteḥ / iti saṃgaraḥ //

Sentence: 24     
yatʰārtʰaṃ cātra stananaprahaṇanayoḥ prayogaḥ / ity aupariṣṭakam //
   
yatʰā^artʰaṃ ca^atra stanana-prahaṇanayoḥ prayogaḥ / ity aupariṣṭakam //

Sentence: 25     
kulaṭāḥ svairiṇyaḥ paricārikāḥ saṃvāhikāś cāpy etat prayojayanti //
   
kulaṭāḥ svairiṇyaḥ paricārikāḥ saṃvāhikāś ca^apy etat prayojayanti //

Sentence: 26     
tad etat tu na kāryam / samayavirodʰād asabʰyatvāc ca / punar api hy āsāṃ vadanasaṃsarge svayam evārtiṃ prapadyeta / ity ācāryāḥ //
   
tad etat tu na kāryam / samaya-virodʰād asabʰyatvāc ca / punar api hy āsāṃ vadana-saṃsarge svayam eva^ārtiṃ prapadyeta / ity ācāryāḥ //

Page of edition: 171 
Sentence: 27     
veśyākāmino 'yam adoṣaḥ / anyato 'pi parihāryaḥ syāt / iti vātsyāyanaḥ //
   
veśyā-kāmino +ayam adoṣaḥ / anyato +api parihāryaḥ syāt / iti vātsyāyanaḥ //

Sentence: 28     
tasmād yās tv aupariṣṭakam ācaranti na tābʰiḥ saha saṃsr̥jyante prācyāḥ //
   
tasmād yās tv aupariṣṭakam ācaranti na tābʰiḥ saha saṃsr̥jyante prācyāḥ //

Sentence: 29     
veśyābʰir eva na saṃsr̥jyante āhiccʰatrikāḥ saṃsr̥ṣṭā api mukʰakarma tāsāṃ pariharanti //
   
veśyābʰir eva na saṃsr̥jyante āhiccʰatrikāḥ saṃsr̥ṣṭā api mukʰa-karma tāsāṃ pariharanti //

Page of edition: 172 
Sentence: 30     
nirapekṣāḥ sāketāḥ saṃsr̥jyante //
   
nirapekṣāḥ sāketāḥ saṃsr̥jyante //

Sentence: 31     
na tu svayam aupariṣṭakam ācaranti nāgarakāḥ //
   
na tu svayam aupariṣṭakam ācaranti nāgarakāḥ //

Sentence: 32     
sarvam aviśaṅkayā prayojayanti saurasenāḥ //
   
sarvam aviśaṅkayā prayojayanti saurasenāḥ //

Sentence: 33     
evaṃ hy āhuḥ --- ko hi yoṣitāṃ śīlaṃ śaucam ācāraṃ caritraṃ pratyayaṃ vacanaṃ śraddʰātum arhati / nisargād eva hi malinadr̥ṣṭayo bʰavanty etā na parityājyāḥ / tasmād āsāṃ smr̥tita eva śaucam anveṣṭavyam / evaṃ hy āhuḥ ---
   
evaṃ hy āhuḥ --- ko hi yoṣitāṃ śīlaṃ śaucam ācāraṃ caritraṃ pratyayaṃ vacanaṃ śraddʰātum arhati / nisargād eva hi malina-dr̥ṣṭayo bʰavanty etā na parityājyāḥ / tasmād āsāṃ smr̥tita eva śaucam anveṣṭavyam / evaṃ hy āhuḥ ---



   vatsaḥ prasravaṇe medʰyaḥ śvā mr̥ga^grahaṇe śuciḥ /

   
śakuniḥ pʰala^pāte tu strī^mukʰaṃ rati^saṃgame //


Page of edition: 173 
Sentence: 34     
śiṣṭavipratipatteḥ smr̥tivākyasya ca sāvakāśatvād deśastʰiter ātmanaś ca vr̥ttipratyayānurūpaṃ pravarteta / iti vātsyāyanaḥ //
   
śiṣṭa-vipratipatteḥ smr̥ti-vākyasya ca sāvakāśatvād deśastʰiter ātmanaś ca vr̥tti-pratyaya^anurūpaṃ pravarteta / iti vātsyāyanaḥ //



   bʰavanti ca^atra ślokāḥ ---


Sentence: 35ab     
pramr̥ṣṭakuṇḍalāś cāpi yuvānaḥ paricārakāḥ /
   
pramr̥ṣṭa-kuṇḍalāś ca^api yuvānaḥ paricārakāḥ /

Sentence: 35cd     
keṣāṃ cid eva kurvanti narāṇām aupariṣṭakam //
   
keṣāṃ cid eva kurvanti narāṇām aupariṣṭakam //

Page of edition: 174 
Sentence: 36ab     
tatʰā nāgarakāḥ ke cid anyonyasya hitaiṣiṇaḥ /
   
tatʰā nāgarakāḥ ke cid anyonyasya hita^eṣiṇaḥ /

Sentence: 36cd     
kurvanti rūḍʰaviśvāsāḥ parasparaparigraham //
   
kurvanti rūḍʰa-viśvāsāḥ paraspara-parigraham //

Sentence: 37ab     
puruṣāś ca tatʰā strīṣu karmaitat kila kurvate /
   
puruṣāś ca tatʰā strīṣu karma^etat kila kurvate /

Sentence: 37cd     
vyāsas tasya ca vijñeyo mukʰacumbanavad vidʰiḥ //
   
vyāsas tasya ca vijñeyo mukʰa-cumbanavad vidʰiḥ //

Sentence: 38ab     
parivartitadehau tu strīpuṃsau yat parasparam /
   
parivartita-dehau tu strī-puṃsau yat parasparam /

Sentence: 38cd     
yugapatsaṃprayujyete sa kāmaḥ kākilaḥ smr̥taḥ //
   
yugapat-saṃprayujyete sa kāmaḥ kākilaḥ smr̥taḥ //

Page of edition: 175 
Sentence: 39ab     
tasmād guṇavatas tyaktvā caturāṃs tyāgino narān /
   
tasmād guṇavatas tyaktvā caturāṃs tyāgino narān /

Sentence: 39cd     
veśyāḥ kʰaleṣu rajyante dāsahastipakādiṣu //
   
veśyāḥ kʰaleṣu rajyante dāsa-hasti-paka^ādiṣu //

Sentence: 40ab     
na tv etad brāhmaṇo vidvān mantrī rājadʰūrdʰaraḥ //
   
na tv etad brāhmaṇo vidvān mantrī rāja-dʰūr-dʰaraḥ //

Sentence: 40cd     
gr̥hītapratyayo vāpi kārayed aupariṣṭakam //
   
gr̥hīta-pratyayo vā^api kārayed aupariṣṭakam //

Sentence: 41ab     
na śāstram astīty etāvat prayoge kāraṇaṃ bʰavet /
   
na śāstram asti^ity etāvat prayoge kāraṇaṃ bʰavet /

Sentence: 41cd     
śāstrārtʰān vyāpino vidyāt prayogāṃs tv ekadeśikān //
   
śāstra^artʰān vyāpino vidyāt prayogāṃs tv eka-deśikān //

Page of edition: 176 
Sentence: 42ab     
rasavīryavipākā hi śvamāṃsasyāpi vaidyake /
   
rasa-vīrya-vipākā hi śva-māṃsasya^api vaidyake /

Sentence: 42cd     
kīrtitā iti tat kiṃ syād bʰakṣaṇīyaṃ vicakṣaṇaiḥ //
   
kīrtitā iti tat kiṃ syād bʰakṣaṇīyaṃ vicakṣaṇaiḥ //

Sentence: 43ab     
santy eva puruṣāḥ ke cit santi deśās tatʰāvidʰāḥ /
   
santy eva puruṣāḥ ke cit santi deśās tatʰā-vidʰāḥ /

Sentence: 43cd     
santi kālāś ca yeṣv ete yogā na syur nirartʰakāḥ //
   
santi kālāś ca yeṣv ete yogā na syur nirartʰakāḥ //

Sentence: 44ab     
tasmād deśaṃ ca kālaṃ ca prayogaṃ śāstram eva ca /
   
tasmād deśaṃ ca kālaṃ ca prayogaṃ śāstram eva ca /

Sentence: 44cd     
ātmānaṃ cāpi saṃprekṣya yogān yuñjīta na //
   
ātmānaṃ ca^api saṃprekṣya yogān yuñjīta na //

Sentence: 45ab     
artʰasyāsya rahasyatvāc calatvān manasas tatʰā /
   
artʰasya^asya rahasyatvāc calatvān manasas tatʰā /

Sentence: 45cd     
kaḥ kadā kiṃ kutaḥ kuryād iti ko jñātum arhati //
   
kaḥ kadā kiṃ kutaḥ kuryād iti ko jñātum arhati //



Chapter: 10_(15)  
rata^arambʰa^avasānikaṃ rata^viśeṣāḥ praṇayakalahaś ca



Sentence: 1     
nāgarakaḥ saha mitrajanena paricārakaiś ca kr̥tapuṣpopahāre saṃcāritasurabʰidʰūpe ratyāvāse prasādʰite vāsagr̥he kr̥tasnānaprasādʰanāṃ yuktyā pītāṃ striyaṃ sāntvanaiḥ punaḥ pānena copakramet /
   
nāgarakaḥ saha mitrajanena paricārakaiś ca kr̥ta-puṣpa^upahāre saṃcārita-surabʰi-dʰūpe raty-āvāse prasādʰite vāsa-gr̥he kr̥ta-snāna-prasādʰanāṃ yuktyā pītāṃ striyaṃ sāntvanaiḥ punaḥ pānena ca^upakramet /

Sentence: 2     
dakṣiṇataś cāsyā upaveśanam / keśahaste vastrānte nīvyām ity avalambanam / ratyartʰaṃ savyena bāhunānuddʰataḥ pariṣvaṅgaḥ /
   
dakṣiṇataś ca^asyā upaveśanam / keśa-haste vastra^ante nīvyām ity avalambanam / ratyartʰaṃ savyena bāhunā^anuddʰataḥ pariṣvaṅgaḥ /



Sentence: 3a     
pūrvaprakaraṇasaṃbaddʰaiḥ parihāsānurāgair vacobʰir anuvr̥ttiḥ /
   
pūrva-prakaraṇa-saṃbaddʰaiḥ parihāsa^anurāgair vacobʰir anuvr̥ttiḥ /

Sentence: 3b     
gūḍʰāślīlānāṃ ca vastūnāṃ samasyayā paribʰāṣaṇam /
   
gūḍʰa^aślīlānāṃ ca vastūnāṃ samasyayā paribʰāṣaṇam /



Sentence: 4     
sanr̥ttam anr̥ttaṃ gītaṃ vāditram / kalāsu saṃkatʰāḥ / punaḥ pānenopaccʰandanam /
   
sanr̥ttam anr̥ttaṃ gītaṃ vāditram / kalāsu saṃkatʰāḥ / punaḥ pānena^upaccʰandanam /

Page of edition: 178 
Sentence: 5     
jātānurāgāyāṃ kusumānulepanatāmbūla(177) dānena ca śeṣajanavisr̥ṣṭiḥ / vijane ca yatʰoktair āliṅganādibʰir enām uddʰarṣayet / tato nīvīviśleṣaṇādi yatʰoktam upakrameta / ity ayaṃ ratārambʰaḥ //
   
jāta^anurāgāyāṃ kusuma^anulepana-tāmbūla-(177) dānena ca śeṣa-jana-visr̥ṣṭiḥ / vijane ca yatʰā^uktair āliṅgana^ādibʰir enām uddʰarṣayet / tato nīvī-viśleṣaṇa^ādi yatʰā^uktam upakrameta / ity ayaṃ rata^ārambʰaḥ //

Sentence: 6     
ratāvasānikaṃ rāgam ativāhyāsaṃstutayor iva savrīḍayoḥ parasparam apaśyatoḥ pr̥tʰak pr̥tʰag ācārabʰūmigamanam / pratinivr̥ttya cāvrīḍāyamānayor ucitadeśopaviṣṭayos tāmbūlagrahaṇam accʰīkr̥taṃ candanam anyad vānulepanaṃ tasyā gātre svayam eva niveśayet /
   
rata^avasānikaṃ rāgam ativāhya^asaṃstutayor iva savrīḍayoḥ parasparam apaśyatoḥ pr̥tʰak pr̥tʰag ācāra-bʰūmi-gamanam / pratinivr̥ttya ca^āvrīḍāyamānayor ucita-deśa^upaviṣṭayos tāmbūla-grahaṇam accʰīkr̥taṃ candanam anyad vā^anulepanaṃ tasyā gātre svayam eva niveśayet /

Sentence: 7     
savyena bāhunā caināṃ parirabʰya caṣakahastaḥ sāntvayan pāyayet / jalānupānaṃ kʰaṇḍakʰādyakam anyad prakr̥tisātmyayuktam ubʰāv apy upayuñjīyātām /
   
savyena bāhunā ca^enāṃ parirabʰya caṣaka-hastaḥ sāntvayan pāyayet / jala^anupānaṃ kʰaṇḍa-kʰādyakam anyad prakr̥ti-sātmya-yuktam ubʰāv apy upayuñjīyātām /

Sentence: 8     
accʰarasakayūṣam amlayavāgūṃ bʰr̥ṣṭamāṃsopadaṃśāni pānakāni cūtapʰalāni śuṣkamāṃsaṃ mātuluṅgacukrakāṇi saśarkarāṇi ca yatʰādeśasātmyaṃ ca / tatra madʰuram idaṃ mr̥du viśadam iti ca vidaśya vidaśya tat tad upāharet /
   
accʰa-rasaka-yūṣam amlayavāgūṃ bʰr̥ṣṭa-māṃsa^upadaṃśāni pānakāni cūta-pʰalāni śuṣka-māṃsaṃ mātuluṅga-cukrakāṇi saśarkarāṇi ca yatʰā-deśa-sātmyaṃ ca / tatra madʰuram idaṃ mr̥du viśadam iti ca vidaśya vidaśya tat tad upāharet /

Page of edition: 179 
Sentence: 9     
harmyatalastʰitayor candrikāsevanārtʰam āsanam / tatrānukūlābʰiḥ katʰābʰir anuvarteta / tadaṅkasaṃlīnāyāś candramasaṃ paśyantyā nakṣatrapaṅktivyaktīkaraṇam / arundʰatīdʰruvasaptarṣimālādarśanaṃ ca / iti ratāvasānikam //
   
harmya-tala-stʰitayor candrikā-sevana^artʰam āsanam / tatra^anukūlābʰiḥ katʰābʰir anuvarteta / tad-aṅka-saṃlīnāyāś candramasaṃ paśyantyā nakṣatra-paṅkti-vyaktī-karaṇam / arundʰatī-dʰruva-saptarṣi-mālā-darśanaṃ ca / iti rata^avasānikam //

Page of edition: 180 


Sentence: 10a     
avasāne 'pi ca prītir upacārair upaskr̥tā /
   
avasāne +api ca prītir upacārair upaskr̥tā /

Sentence: 10b     
savisrambʰakatʰāyogai ratiṃ janayate parām //
   
savisrambʰa-katʰā-yogai ratiṃ janayate parām //

Page of edition: 181 
Sentence: 11a     
parasparaprītikarair ātmabʰāvānuvartanaiḥ /
   
paraspara-prīti-karair ātma-bʰāva^anuvartanaiḥ /

Sentence: 11b     
kṣaṇāt krodʰaparāvr̥ttaiḥ kṣaṇāt prītivilokitaiḥ //
   
kṣaṇāt krodʰa-parāvr̥ttaiḥ kṣaṇāt prīti-vilokitaiḥ //

Sentence: 12a     
hallīsakakrīḍanakair gāyanair lāṭarāsakaiḥ /
   
hallīsaka-krīḍanakair gāyanair lāṭarāsakaiḥ /

Sentence: 12b     
rāgalolārdranayanaiś candramaṇḍalavīkṣaṇaiḥ //
   
rāga-lola^ārdra-nayanaiś candra-maṇḍala-vīkṣaṇaiḥ //

Sentence: 13a     
ādye saṃdarśane jāte pūrvaṃ ye syur manoratʰāḥ /
   
ādye saṃdarśane jāte pūrvaṃ ye syur manoratʰāḥ /

Sentence: 13b     
punarviyoge duḥkʰaṃ ca tasya sarvasya kīrtanaiḥ //
   
punar-viyoge duḥkʰaṃ ca tasya sarvasya kīrtanaiḥ //

Sentence: 13c     
kīrtanānte ca rāgeṇa pariṣvaṅgaiḥ sacumbanaiḥ /
   
kīrtana^ante ca rāgeṇa pariṣvaṅgaiḥ sacumbanaiḥ /

Sentence: 13d     
tais taiś ca bʰāvaiḥ saṃyukto yūno rāgo vivardʰate //
   
tais taiś ca bʰāvaiḥ saṃyukto yūno rāgo vivardʰate //

Page of edition: 182 


Sentence: 14     
rāgavad āhāryarāgaṃ kr̥trimarāgaṃ vyavahitarāgaṃ poṭārataṃ kʰalaratam ayantritaratam iti rataviśeṣāḥ //
   
rāgavad āhāryarāgaṃ kr̥trimarāgaṃ vyavahitarāgaṃ poṭārataṃ kʰalaratam ayantritaratam iti rataviśeṣāḥ //

Sentence: 15     
saṃdarśanāt prabʰr̥ty ubʰayor api pravr̥ddʰarāgayoḥ prayatnakr̥te samāgame pravāsapratyāgamane kalahaviyogayoge tadrāgavat //
   
saṃdarśanāt prabʰr̥ty ubʰayor api pravr̥ddʰa-rāgayoḥ prayatna-kr̥te samāgame pravāsa-pratyāgamane kalaha-viyoga-yoge tad-rāgavat //

Sentence: 16     
tatrātmābʰiprāyād yāvad artʰaṃ ca pravr̥ttiḥ //
   
tatra^ātma^abʰiprāyād yāvad artʰaṃ ca pravr̥ttiḥ //

Sentence: 17     
madʰyastʰarāgayor ārabdʰaṃ yad anurajyate tad āhāryarāgam //
   
madʰyastʰa-rāgayor ārabdʰaṃ yad anurajyate tad āhāryarāgam //

Sentence: 18     
tatra cātuḥṣaṣṭikair yogaiḥ sātmyānuviddʰaiḥ saṃdʰukṣya saṃdʰukṣya rāgaṃ pravarteta /
   
tatra cātuḥṣaṣṭikair yogaiḥ sātmya^anuviddʰaiḥ saṃdʰukṣya saṃdʰukṣya rāgaṃ pravarteta /

Page of edition: 183 
Sentence: 19     
tatkāryahetor anyatra saktayor kr̥trimarāgam //
   
tat-kārya-hetor anyatra saktayor kr̥trimarāgam //

Sentence: 20     
tatra samuccayena yogāñ śāstrataḥ paśyet //
   
tatra samuccayena yogāñ śāstrataḥ paśyet //

Sentence: 21     
puruṣas tu hr̥dayapriyām anyāṃ manasi nidʰāya vyavaharet / saṃprayogāt prabʰr̥ti ratiṃ yāvat / atas tadvyavahitarāgam //
   
puruṣas tu hr̥daya-priyām anyāṃ manasi nidʰāya vyavaharet / saṃprayogāt prabʰr̥ti ratiṃ yāvat / atas tad-vyavahitarāgam //

Page of edition: 184 
Sentence: 22     
nyūnāyāṃ kumbʰadāsyāṃ paricārikāyāṃ yāvad artʰaṃ saṃprayogas tatpoṭāratam //
   
nyūnāyāṃ kumbʰa-dāsyāṃ paricārikāyāṃ yāvad artʰaṃ saṃprayogas tat-poṭāratam //

Sentence: 23     
tatropacārān nādriyeta //
   
tatra^upacārān na^ādriyeta //

Sentence: 24     
tatʰā veśyāyā grāmīṇena saha yāvad artʰaṃ kʰalaratam //
   
tatʰā veśyāyā grāmīṇena saha yāvad artʰaṃ kʰalaratam //

Sentence: 25     
grāmavrajapratyantayoṣidbʰiś ca nāgarakasya //
   
grāma-vraja-pratyanta-yoṣidbʰiś ca nāgarakasya //

Sentence: 26     
utpannavisrambʰayoś ca parasparānukūlyād ayantritaratam / iti ratāni //
   
utpanna-visrambʰayoś ca paraspara^anukūlyād ayantritaratam / iti ratāni //

Page of edition: 185 
Sentence: 27     
vardʰamānapraṇayā tu nāyikā sapatnīnām agrahaṇaṃ tadāśrayam ālāpaṃ gotraskʰalitaṃ na marṣayet / nāyakavyalīkaṃ ca //
   
vardʰamāna-praṇayā tu nāyikā sapatnīnām agrahaṇaṃ tad-āśrayam ālāpaṃ gotra-skʰalitaṃ na marṣayet / nāyaka-vyalīkaṃ ca //

Sentence: 28     
tatra subʰr̥śaḥ kalaho ruditam āyāsaḥ śiroruhāṇām avakṣodanaṃ prahaṇanam āsanāc cʰayanād mahyāṃ patanaṃ mālyabʰūṣaṇāvamokṣo bʰūmau śayyā ca //
   
tatra subʰr̥śaḥ kalaho ruditam āyāsaḥ śiro-ruhāṇām avakṣodanaṃ prahaṇanam āsanāc cʰayanād mahyāṃ patanaṃ mālya-bʰūṣaṇa^avamokṣo bʰūmau śayyā ca //

Sentence: 29     
tatra yuktarūpeṇa sāmnā pādapatanena prasannamanās tām anunayann upakramya śayanam ārohayet //
   
tatra yukta-rūpeṇa sāmnā pāda-patanena prasanna-manās tām anunayann upakramya śayanam ārohayet //

Sentence: 30     
tasya ca vacanam uttareṇa yojayantī vivr̥ddʰakrodʰā sakacagraham asyāsyam unnamayya pādena bāhau śirosi vakṣasi pr̥ṣṭʰe sakr̥d dvis trir avahanyāt / dvāradeśaṃ gaccʰet / tatropaviśyāśrukaraṇam iti /
   
tasya ca vacanam uttareṇa yojayantī vivr̥ddʰa-krodʰā sakaca-graham asya^āsyam unnamayya pādena bāhau śirosi vakṣasi pr̥ṣṭʰe sakr̥d dvis trir avahanyāt / dvāra-deśaṃ gaccʰet / tatra^upaviśya^aśrukaraṇam iti /

Page of edition: 186 
Sentence: 31     
atikruddʰāpi tu na dvāradeśād bʰūyo gaccʰet / doṣavattvāt / iti dattakaḥ / tatra yuktito 'nunīyamānā prasādam ākāṅkṣet / prasannāpi tu sakaṣāyair eva vākyair enaṃ tudatīva prasannaratikāṅkṣiṇī nāyakena parirabʰyeta //
   
atikruddʰā^api tu na dvāra-deśād bʰūyo gaccʰet / doṣavattvāt / iti dattakaḥ / tatra yuktito +anunīyamānā prasādam ākāṅkṣet / prasannā^api tu sakaṣāyair eva vākyair enaṃ tudatī^iva prasanna-rati-kāṅkṣiṇī nāyakena parirabʰyeta //

Sentence: 32     
svabʰavanastʰā tu nimittāt kalahitā tatʰāvidʰaceṣṭaiva nāyakam abʰigaccʰet /
   
svabʰavanastʰā tu nimittāt kalahitā tatʰā-vidʰa-ceṣṭā^eva nāyakam abʰigaccʰet /

Page of edition: 187 
Sentence: 33     
tatra pīṭʰamardaviṭavidūṣakair nāyakaprayuktair upaśamitaroṣā tair evānunītā taiḥ sahaiva tadbʰavanam adʰigaccʰet / tatra ca vaset / iti praṇayakalahaḥ //
   
tatra pīṭʰamarda-viṭa-vidūṣakair nāyaka-prayuktair upaśamita-roṣā tair eva^anunītā taiḥ saha^eva tad-bʰavanam adʰigaccʰet / tatra ca vaset / iti praṇayakalahaḥ //



   bʰavanti ca^atra ślokāḥ ---


Sentence: 34ab     
evam etāṃ catuḥṣaṣṭiṃ bābʰravyeṇa prakīrtitām /
   
evam etāṃ catuḥṣaṣṭiṃ bābʰravyeṇa prakīrtitām /

Sentence: 34cd     
prayuñjāno varastrīṣu siddʰiṃ gaccʰati nāyakaḥ //
   
prayuñjāno varastrīṣu siddʰiṃ gaccʰati nāyakaḥ //

Sentence: 35ab     
bruvann apy anyaśāstrāṇi catuḥṣaṣṭivivarjitaḥ /
   
bruvann apy anyaśāstrāṇi catuḥṣaṣṭi-vivarjitaḥ /

Sentence: 35cd     
vidvatsaṃsadi nātyartʰaṃ katʰāsu paripūjyate //
   
vidvat-saṃsadi na^atyartʰaṃ katʰāsu paripūjyate //

Page of edition: 188 
Sentence: 36ab     
varjito 'py anyavijñānair etayā yas tv alaṃkr̥taḥ /
   
varjito +apy anya-vijñānair etayā yas tv alaṃkr̥taḥ /

Sentence: 36cd     
sa goṣṭʰyāṃ naranārīṇāṃ katʰāsv agraṃ vigāhate //
   
sa goṣṭʰyāṃ nara-nārīṇāṃ katʰāsv agraṃ vigāhate //

Sentence: 37ab     
vidvadbʰiḥ pūjitām enāṃ kʰalair api supūjitām /
   
vidvadbʰiḥ pūjitām enāṃ kʰalair api supūjitām /

Sentence: 37cd     
pūjitāṃ gaṇikāsaṃgʰair nandinīṃ ko na pūjayet //
   
pūjitāṃ gaṇikāsaṃgʰair nandinīṃ ko na pūjayet //

Sentence: 38ab     
nandinī subʰagā siddʰā subʰagaṃkaraṇīti ca /
   
nandinī subʰagā siddʰā subʰagaṃkaraṇī^iti ca /

Sentence: 38cd     
nārīpriyeti cācāryaiḥ śāstreṣv eṣā nirucyate //
   
nārīpriyā^iti ca^ācāryaiḥ śāstreṣv eṣā nirucyate //

Sentence: 39ab     
kanyābʰiḥ parayoṣidbʰir gaṇikābʰiś ca bʰāvataḥ /
   
kanyābʰiḥ para-yoṣidbʰir gaṇikābʰiś ca bʰāvataḥ /

Sentence: 39cd     
vīkṣyate bahumānena catuḥṣaṣṭivicakṣaṇaḥ //
   
vīkṣyate bahu-mānena catuḥṣaṣṭi-vicakṣaṇaḥ //



Next part



This text is part of the TITUS edition of Vatsyayana, Kamasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.