TITUS
Vatsyayana, Kamasutra
Part No. 3
Previous part

Book: 3  
kanyāsaṃprayuktakaṃ

Chapter: 1_(16)  
varaṇasaṃvidʰānam saṃbandʰaniścayaḥ ca


Page of edition: 190 
Sentence: 1     savarṇāyām ananyapūrvāyāṃ śāstrato 'dʰigatāyāṃ dʰarmo 'rtʰaḥ putrāḥ saṃbandʰaḥ pakṣavr̥ddʰir anupaskr̥tā ratiś ca //
   
savarṇāyām ananyapūrvāyāṃ śāstrato +adʰigatāyāṃ dʰarmo +artʰaḥ putrāḥ saṃbandʰaḥ pakṣavr̥ddʰir anupaskr̥tā ratiś ca //

Sentence: 2     
tasmāt kanyām abʰijanopetāṃ mātāpitr̥matīṃ trivarṣāt prabʰr̥ti nyūnavayasaṃ ślāgʰyācāre dʰanavati pakṣavati kule saṃbandʰipriye saṃbandʰibʰir ākule prasūtāṃ prabʰūtamātr̥pitr̥pakṣāṃ rūpaśīlalakṣaṇasaṃpannām anyūnādʰikāvinaṣṭadantanakʰakarṇakeśākṣistanīm arogiprakr̥tiśarīrāṃ tatʰāvidʰa eva śrutavāñ śīlayet //
   
tasmāt kanyām abʰijana^upetāṃ mātā-pitr̥-matīṃ tri-varṣāt prabʰr̥ti nyūna-vayasaṃ ślāgʰya^ācāre dʰanavati pakṣavati kule saṃbandʰi-priye saṃbandʰibʰir ākule prasūtāṃ prabʰūta-mātr̥-pitr̥-pakṣāṃ rūpa-śīla-lakṣaṇa-saṃpannām anyūna^adʰikā--vinaṣṭa-danta-nakʰa-karṇa-keśa^akṣi-stanīm arogi-prakr̥ti-śarīrāṃ tatʰā-vidʰa eva śrutavāñ śīlayet //

Page of edition: 191 
Sentence: 3     
yāṃ gr̥hītvā kr̥tinam ātmānaṃ manyeta na ca samānair nindyeta tasyāṃ pravr̥ttir iti gʰoṭakamukʰaḥ //
   
yāṃ gr̥hītvā kr̥tinam ātmānaṃ manyeta na ca samānair nindyeta tasyāṃ pravr̥ttir iti gʰoṭakamukʰaḥ //

Sentence: 4     
tasyā varaṇe mātāpitarau saṃbandʰinaś ca prayateran / mitrāṇi ca gr̥hītavākyāny ubʰayasaṃbaddʰāni //
   
tasyā varaṇe mātā-pitarau saṃbandʰinaś ca prayateran / mitrāṇi ca gr̥hīta-vākyāny ubʰaya-saṃbaddʰāni //

Page of edition: 192 
Sentence: 5     
tāny anyeṣāṃ varayitr̥̄ṇāṃ doṣān pratyakṣānāgamikāṃś ca śrāvayeyuḥ / kaulān pauruṣeyān abʰiprāyasaṃvardʰakāṃś ca nāyakaguṇān / viśeṣataś ca kanyāmātur anukūlāṃs tadātvāyatiyuktān darśayeyuḥ //
   
tāny anyeṣāṃ varayitr̥̄ṇāṃ doṣān pratyakṣa^anāgamikāṃś ca śrāvayeyuḥ / kaulān pauruṣeyān abʰiprāya-saṃvardʰakāṃś ca nāyakaguṇān / viśeṣataś ca kanyāmātur anukūlāṃs tadātva^āyatiyuktān darśayeyuḥ //

Sentence: 6     
daivacintakarūpaś ca śakunanimittagrahalagnabalalakṣaṇadarśanena nāyakasya bʰaviṣyantam artʰasaṃyogaṃ kalyāṇam anuvarṇayet //
   
daiva-cintaka-rūpaś ca śakuna-nimitta-graha-lagna-bala-lakṣaṇa-darśanena nāyakasya bʰaviṣyantam artʰa-saṃyogaṃ kalyāṇam anuvarṇayet //

Page of edition: 193 
Sentence: 7     
apare punar asyānyato viśiṣṭena kanyālābʰena kanyāmātaram unmādayeyuḥ //
   
apare punar asya^anyato viśiṣṭena kanyālābʰena kanyāmātaram unmādayeyuḥ //

Sentence: 8     
daivanimittaśakunopaśrutīnām ānulomyena kanyāṃ varayed dadyāc ca //
   
daiva-nimitta-śakuna^upaśrutīnām ānulomyena kanyāṃ varayed dadyāc ca //

Sentence: 9     
na yadr̥ccʰayā kevalamānuṣāyeti gʰoṭakamukʰaḥ //
   
na yadr̥ccʰayā kevala-mānuṣāya^iti gʰoṭakamukʰaḥ //

Sentence: 10     
suptāṃ rudatīṃ niṣkrāntāṃ varaṇe parivarjayet /
   
suptāṃ rudatīṃ niṣkrāntāṃ varaṇe parivarjayet /

Sentence: 11     
apraśastanāmadʰeyāṃ ca guptāṃ dattāṃ gʰonāṃ pr̥ṣatām r̥ṣabʰāṃ vinatāṃ vikaṭāṃ vimuṇḍāṃ śucidūṣitāṃ sāṃkarikīṃ rākāṃ pʰalīnīṃ mitrāṃ svanujām varṣakarīṃ ca varjayet //
   
apraśasta-nāmadʰeyāṃ ca guptāṃ dattāṃ gʰonāṃ pr̥ṣatām r̥ṣabʰāṃ vinatāṃ vikaṭāṃ vimuṇḍāṃ śuci-dūṣitāṃ sāṃkarikīṃ rākāṃ pʰalīnīṃ mitrāṃ svanujām varṣakarīṃ ca varjayet //

Page of edition: 194 


Sentence: 12a     
nakṣatrākʰyāṃ nadīnāmnīṃ vr̥kṣanāmnīṃ ca garhitām /
   
nakṣatra^ākʰyāṃ nadī-nāmnīṃ vr̥kṣa-nāmnīṃ ca garhitām /

Sentence: 12b     
lakārarepʰopāntāṃ ca varaṇe parivarjayet //
   
lakāra-repʰa^upāntāṃ ca varaṇe parivarjayet //



Sentence: 13     
yasyāṃ manaścakṣuṣor nibandʰas tasyām r̥ddʰiḥ / netarām ādriyeta / ity eke //
   
yasyāṃ manaś-cakṣuṣor nibandʰas tasyām r̥ddʰiḥ / na^itarām ādriyeta / ity eke //

Page of edition: 195 
Sentence: 14     
tasmāt pradānasamaye kanyām udāraveṣāṃ stʰāpayeyuḥ / aparāhṇikaṃ ca nityaṃ prasādʰitāyāḥ sakʰībʰiḥ saha krīḍā / yajñavivāhādiṣu janasaṃdrāveṣu prāyatnikaṃ darśanam / tatʰotsaveṣu ca / paṇyasadʰarmatvāt //
   
tasmāt pradāna-samaye kanyām udāra-veṣāṃ stʰāpayeyuḥ / aparāhṇikaṃ ca nityaṃ prasādʰitāyāḥ sakʰībʰiḥ saha krīḍā / yajña-vivāha^ādiṣu jana-saṃdrāveṣu prāyatnikaṃ darśanam / tatʰa^utsaveṣu ca / paṇya-sadʰarmatvāt //

Sentence: 15     
varaṇārtʰam upagatāṃś ca bʰadradarśanān pradakṣiṇavācaś ca tatsaṃbandʰisaṃgatān puruṣān maṅgalaiḥ pratigr̥hṇīyuḥ /
   
varaṇa^artʰam upagatāṃś ca bʰadra-darśanān pradakṣiṇa-vācaś ca tatsaṃbandʰi-saṃgatān puruṣān maṅgalaiḥ pratigr̥hṇīyuḥ /

Sentence: 16     
kanyāṃ caiṣām alaṃkr̥tām anyāpadeśena darśayeyuḥ /
   
kanyāṃ ca^eṣām alaṃkr̥tām anya^apadeśena darśayeyuḥ /

Sentence: 17     
daivaṃ parīkṣaṇaṃ cāvadʰiṃ stʰāpayeyuḥ / ā pradānaniścayāt //
   
daivaṃ parīkṣaṇaṃ ca^avadʰiṃ stʰāpayeyuḥ / ā pradāna-niścayāt //

Page of edition: 196 
Sentence: 18     
snānādiṣu niyujyamānā varayitāraḥ sarvaṃ bʰaviṣyatīty uktvā na tadaharevābʰyupagaccʰeyuḥ //
   
snāna^ādiṣu niyujyamānā varayitāraḥ sarvaṃ bʰaviṣyati^ity uktvā na tad-ahar-eva^abʰyupagaccʰeyuḥ //

Sentence: 19     
deśapravr̥ttisātmyād brāhmaprājāpatyārṣadaivānām anyatamena vivāhena śāstrataḥ pariṇayet / iti varaṇavidʰānam //
   
deśa-pravr̥tti-sātmyād brāhma-prājāpatya^ārṣa-daivānām anyatamena vivāhena śāstrataḥ pariṇayet / iti varaṇa-vidʰānam //



   bʰavanti ca^atra ślokāḥ ---


Sentence: 20ab     
samasyādyāḥ sahakrīḍā vivāhāḥ saṃgatāni ca /
   
samasya^ādyāḥ saha-krīḍā vivāhāḥ saṃgatāni ca /

Sentence: 20cd     
samānair eva kāryāṇi nottamair nāpi vādʰamaiḥ //
   
samānair eva kāryāṇi na^uttamair na^api vā^adʰamaiḥ //

Page of edition: 197 
Sentence: 21ab     
kanyāṃ gr̥hītvā varteta preṣyavad yatra nāyakaḥ /
   
kanyāṃ gr̥hītvā varteta preṣyavad yatra nāyakaḥ /

Sentence: 21cd     
taṃ vidyād uccasaṃbandʰaṃ parityaktaṃ manasvibʰiḥ //
   
taṃ vidyād ucca-saṃbandʰaṃ parityaktaṃ manasvibʰiḥ //

Sentence: 22ab     
svāmivad vicared yatra bāndʰavaiḥ svaiḥ puraskr̥taḥ /
   
svāmivad vicared yatra bāndʰavaiḥ svaiḥ puraskr̥taḥ /

Sentence: 22cd     
aślāgʰyo hīnasaṃbandʰaḥ so 'pi sadbʰir vinindyate //
   
aślāgʰyo hīna-saṃbandʰaḥ so +api sadbʰir vinindyate //

Sentence: 23ab     
parasparasukʰāsvādā krīḍā yatra prayujyate /
   
paraspara-sukʰa^āsvādā krīḍā yatra prayujyate /

Sentence: 23cd     
viśeṣayantī cānyonyaṃ saṃbandʰaḥ sa vidʰīyate //
   
viśeṣayantī ca^anyonyaṃ saṃbandʰaḥ sa vidʰīyate //

Sentence: 24ab     
kr̥tvāpi coccasaṃbandʰaṃ paścāj jñātiṣu saṃnamet /
   
kr̥tvā^api ca^uccasaṃbandʰaṃ paścāj jñātiṣu saṃnamet /

Sentence: 24cd     
na tv eva hīnasaṃbandʰaṃ kuryāt sadbʰir vininditam //
   
na tv eva hīna-saṃbandʰaṃ kuryāt sadbʰir vininditam //



Chapter: 2  
kanyāvisrambʰaṇam


Page of edition: 198 
Sentence: 1     
saṃgatayos trirātram adʰaḥ śayyā brahmacaryaṃ kṣāralavaṇavarjam āhāras tatʰā saptāhaṃ satūryamaṅgalasnānaṃ prasādʰanaṃ sahabʰojanaṃ ca prekṣā saṃbandʰināṃ ca pūjanam / iti sārvavarṇikam //
   
saṃgatayos trirātram adʰaḥ śayyā brahma-caryaṃ kṣāra-lavaṇa-varjam āhāras tatʰā saptāhaṃ satūrya-maṅgala-snānaṃ prasādʰanaṃ saha-bʰojanaṃ ca prekṣā saṃbandʰināṃ ca pūjanam / iti sārva-varṇikam //

Sentence: 2     
tasminn etāṃ niśi vijane mr̥dubʰir upacārair upakrameta //
   
tasminn etāṃ niśi vijane mr̥dubʰir upacārair upakrameta //

Page of edition: 199 
Sentence: 3     
trirātram avacanaṃ hi stambʰam iva nāyakaṃ paśyantī kanyā nirvidyeta paribʰavec ca tr̥tīyām iva prakr̥tim / iti bābʰravīyāḥ //
   
trirātram avacanaṃ hi stambʰam iva nāyakaṃ paśyantī kanyā nirvidyeta paribʰavec ca tr̥tīyām iva prakr̥tim / iti bābʰravīyāḥ //

Sentence: 4     
upakrameta visrambʰayec ca, na tu brahmacaryam ativarteta / iti vātsyāyanaḥ //
   
upakrameta visrambʰayec ca, na tu brahmacaryam ativarteta / iti vātsyāyanaḥ //

Sentence: 5     
upakramamāṇaś ca na prasahya kiṃcid ācaret //
   
upakramamāṇaś ca na prasahya kiṃcid ācaret //

Sentence: 6     
kusumasadʰarmāṇo hi yoṣitaḥ sukumāropakramāḥ / tās tv anadʰigataviśvāsaiḥ prasabʰam upakramyamāṇāḥ saṃprayogadveṣiṇyo bʰavanti / tasmāt sāmnaivopacaret //
   
kusuma-sadʰarmāṇo hi yoṣitaḥ sukumāra^upakramāḥ / tās tv anadʰigata-viśvāsaiḥ prasabʰam upakramyamāṇāḥ saṃprayoga-dveṣiṇyo bʰavanti / tasmāt sāmnā^eva^upacaret //

Page of edition: 200 
Sentence: 7     
yuktyāpi tu yataḥ prasaram upalabʰet tenaivānu praviśet //
   
yuktyā^api tu yataḥ prasaram upalabʰet tena^eva^anu praviśet //

Sentence: 8     
tatpriyeṇāliṅganenācaritena / nātikālatvāt //
   
tat-priyeṇa^āliṅganena^ācaritena / na^atikālatvāt //

Sentence: 9     
pūrvakāyeṇa copakramet / viṣahyatvāt //
   
pūrva-kāyeṇa ca^upakramet / viṣahyatvāt //

Sentence: 10     
dīpāloke vigāḍʰayauvanāyāḥ pūrvasaṃstutāyāḥ / bālāyā apūrvāyāś cāndʰakāre //
   
dīpa^āloke vigāḍʰa-yauvanāyāḥ pūrva-saṃstutāyāḥ / bālāyā apūrvāyāś ca^andʰakāre //

Sentence: 11     
aṅgīkr̥tapariṣvaṅgāyāś ca vadanena tāmbūladānam / tadapratipadyamānāṃ ca sāntvanair vākyaiḥ śapatʰaiḥ pratiyācitaiḥ pādapatanaiś ca grāhayet / vrīḍāyuktāpi yoṣidatyantakruddʰāpi na pādapatanam ativartate iti sārvatrikam //
   
aṅgīkr̥ta-pariṣvaṅgāyāś ca vadanena tāmbūla-dānam / tad-apratipadyamānāṃ ca sāntvanair vākyaiḥ śapatʰaiḥ pratiyācitaiḥ pāda-patanaiś ca grāhayet / vrīḍā-yuktā^api yoṣid-atyanta-kruddʰā^api na pāda-patanam ativartate iti sārvatrikam //

Sentence: 12     
taddānaprasaṅgeṇa mr̥du viśadam akāhalam asyāś cumbanam /
   
tad-dāna-prasaṅgeṇa mr̥du viśadam akāhalam asyāś cumbanam /

Sentence: 13     
tatra siddʰām ālāpayet /
   
tatra siddʰām ālāpayet /

Sentence: 14     
taccʰravaṇārtʰaṃ yat kiṃ cid alpākṣarābʰidʰeyam ajānann iva pr̥ccʰet /
   
tac-cʰravaṇa^artʰaṃ yat kiṃ cid alpa^akṣara^abʰidʰeyam ajānann iva pr̥ccʰet /

Sentence: 15     
tatra niṣpratipattim anudvejayan sāntvanā yuktaṃ bahuśa eva pr̥ccʰet /
   
tatra niṣpratipattim anudvejayan sāntvanā yuktaṃ bahuśa eva pr̥ccʰet /

Page of edition: 201 
Sentence: 16     
*tatra [Ch: yatra]apy avadantīṃ nirbadʰnīyāt //
   
*tatra [Ch: yatra]-apy avadantīṃ nirbadʰnīyāt //

Sentence: 17     
sarvā eva hi kanyāḥ puruṣeṇa prayujyamānaṃ vacanaṃ viṣahante / na tu lagʰumiśrām api vācaṃ vadanti / iti gʰoṭakamukʰaḥ //
   
sarvā eva hi kanyāḥ puruṣeṇa prayujyamānaṃ vacanaṃ viṣa-hante / na tu lagʰu-miśrām api vācaṃ vadanti / iti gʰoṭakamukʰaḥ //

Page of edition: 202 
Sentence: 18     
nirbadʰyamānā tu śiraḥkampena prativacanāni yojayet / kalahe tu na śiraḥ kampayet //
   
nirbadʰyamānā tu śiraḥ-kampena prativacanāni yojayet / kalahe tu na śiraḥ kampayet //

Sentence: 19     
iccʰasi māṃ neccʰasi kiṃ te 'haṃ rucito na rucito veti pr̥ṣṭā ciraṃ stʰitvā nirbadʰyamānā tadānukūlyena śiraḥ kampayet / prapañcyamānā tu vivadet //
   
iccʰasi māṃ na^iccʰasi kiṃ te +ahaṃ rucito na rucito vā^iti pr̥ṣṭā ciraṃ stʰitvā nirbadʰyamānā tadā^anukūlyena śiraḥ kampayet / prapañcyamānā tu vivadet //

Sentence: 20     
saṃstutā cet sakʰīm anukūlām ubʰayato 'pi visrabdʰāṃ tām antarā kr̥tvā katʰāṃ yojayet / tasminn adʰomukʰī vihaset / tāṃ cātivādinīm adʰikṣiped vivadec ca / tu parihāsārtʰam idam anayoktam iti cānuktam Page of edition: 202  api brūyāt / tatra tām apanudya prativacanārtʰam abʰyartʰyamānā tūṣṇīm āsīta / nirbadʰyamānā tu nāham evaṃ bravīmīty avyaktākṣaram anavasitārtʰaṃ vacanaṃ brūyāt / nāyakaṃ ca vihasantī kadā cit kaṭākṣaiḥ prekṣeta / ity ālāpayojanam //
   
saṃstutā cet sakʰīm anukūlām ubʰayato +api visrabdʰāṃ tām antarā kr̥tvā katʰāṃ yojayet / tasminn adʰomukʰī vihaset / tāṃ ca^ativādinīm adʰikṣiped vivadec ca / tu parihāsa^artʰam idam anayā^uktam iti ca^anuktam Page of edition: 202  api brūyāt / tatra tām apanudya prativacana^artʰam abʰyartʰyamānā tūṣṇīm āsīta / nirbadʰyamānā tu na^aham evaṃ bravīmi^ity avyakta^akṣaram anavasita^artʰaṃ vacanaṃ brūyāt / nāyakaṃ ca vihasantī kadā cit kaṭākṣaiḥ prekṣeta / ity ālāpa^yojanam //

Page of edition: 203 
Sentence: 21     
evaṃ jātaparicayā cānirvadantī tatsamīpe yācitaṃ tāmbūlaṃ vilepanaṃ srajaṃ nidadʰyāt / uttarīye vāsya nibadʰnīyāt /
   
evaṃ jāta-paricayā ca^anirvadantī tat-samīpe yācitaṃ tāmbūlaṃ vilepanaṃ srajaṃ nidadʰyāt / uttarīye vā^asya nibadʰnīyāt /

Sentence: 22     
tatʰā yuktām āccʰuritakena stanamukulayor upari spr̥śet /
   
tatʰā yuktām āccʰuritakena stana-mukulayor upari spr̥śet /

Sentence: 23     
vāryamāṇaś ca tvam api māṃ pariṣvajasva tato naivam ācariṣyāmīti stʰityā pariṣvañjayet / svaṃ ca hastam ā nābʰideśāt prasārya nirvartayet / krameṇa cainām utsaṅgam āropyādʰikam adʰikam upakramet / apratipadyamānāṃ ca bʰīṣayet //
   
vāryamāṇaś ca tvam api māṃ pariṣvajasva tato na^evam ācariṣyāmi^iti stʰityā pariṣvañjayet / svaṃ ca hastam ā nābʰi-deśāt prasārya nirvartayet / krameṇa ca^enām utsaṅgam āropya^adʰikam adʰikam upakramet / apratipadyamānāṃ ca bʰīṣayet //

Sentence: 24     
ahaṃ kʰalu tava dantapadāny adʰare kariṣyāmi stanapr̥ṣṭʰe ca nakʰapadam / ātmanaś ca svayaṃ kr̥tvā tvayā kr̥tam iti te sakʰījanasya purataḥ katʰayiṣyāmi / tvaṃ kim atra vakṣyasīti bālavibʰīṣikair bālapratyāyanaiś ca śanair enāṃ pratārayet /
   
ahaṃ kʰalu tava danta-padāny adʰare kariṣyāmi stana-pr̥ṣṭʰe ca nakʰa-padam / ātmanaś ca svayaṃ kr̥tvā tvayā kr̥tam iti te sakʰī-janasya purataḥ katʰayiṣyāmi / tvaṃ kim atra vakṣyasi^iti bāla-vibʰīṣikair bāla-pratyāyanaiś ca śanair enāṃ pratārayet /

Page of edition: 204 
Sentence: 25     
dvitīyasyāṃ tr̥tīyasyāṃ ca rātrau kiṃ cid adʰikaṃ visrambʰitāṃ hastena yojayet //
   
dvitīyasyāṃ tr̥tīyasyāṃ ca rātrau kiṃ cid adʰikaṃ visrambʰitāṃ hastena yojayet //

Sentence: 26     
sarvāṅgikaṃ cumbanam upakrameta //
   
sarva^aṅgikaṃ cumbanam upakrameta //

Sentence: 27     
ūrvoś copari vinyastahastaḥ saṃvāhanakriyāyāṃ siddʰāyāṃ krameṇorumūlam api saṃvāhayet / nivārite saṃvāhane ko doṣa ity ākulayed enām / tac ca stʰirīkuryāt / tatra siddʰāyā guhyadeśābʰimarśanaṃ
   
ūrvoś ca^upari vinyasta-hastaḥ saṃvāhana-kriyāyāṃ siddʰāyāṃ krameṇa^ūru-mūlam api saṃvāhayet / nivārite saṃvāhane ko doṣa ity ākulayed enām / tac ca stʰirīkuryāt / tatra siddʰāyā guhya-deśa^abʰimarśanaṃ

Sentence: 28     
raśanāviyojanaṃ nīvī*visraṃsanaṃ [Ch: visrasanaṃ] vasanaparivartanam ūrumūlasaṃvāhanaṃ ca / ete cāsyānyāpadeśāḥ / yuktayantrāṃ rañjayet / na tv akāle vratakʰaṇḍanam
   
raśanā-viyojanaṃ nīvī-*visraṃsanaṃ [Ch: visrasanaṃ] vasana-parivartanam ūru-mūla-saṃvāhanaṃ ca / ete ca^asya^anya^apadeśāḥ / yukta-yantrāṃ rañjayet / na tv akāle vrata-kʰaṇḍanam

Page of edition: 205 
Sentence: 29     
anuśiṣyāc ca / ātmānurāgaṃ darśayet / manoratʰāṃś ca pūrvakālikān anuvarṇayet / āyatyāṃ ca tadānukūlyena pravr̥ttiṃ pratijānīyāt / sapatnībʰyaś ca sādʰvasam avaccʰindyāt / kālena ca krameṇa vimuktakanyābʰāvām anudvejayann upakrameta / iti kanyāvisrambʰaṇam //
   
anuśiṣyāc ca / ātma^anurāgaṃ darśayet / manoratʰāṃś ca pūrva-kālikān anuvarṇayet / āyatyāṃ ca tadā^anukūlyena pravr̥ttiṃ pratijānīyāt / sapatnībʰyaś ca sādʰvasam avaccʰindyāt / kālena ca krameṇa vimukta-kanyā-bʰāvām anudvejayann upakrameta / iti kanyā-visrambʰaṇam //



   bʰavanti ca^atra ślokāḥ ---


Page of edition: 206 


Sentence: 30ab     
evaṃ cittānugo bālām upāyena prasādʰayet /
   
evaṃ citta^anugo bālām upāyena prasādʰayet /

Sentence: 30cd     
tatʰāsya sānuraktā ca suvisrabdʰā prajāyate //
   
tatʰā^asya sānuraktā ca suvisrabdʰā prajāyate //

Sentence: 31ab     
nātyantam ānulomyena na cātiprātilomyataḥ /
   
na^atyantam ānulomyena na ca^atiprātilomyataḥ /

Sentence: 31cd     
siddʰiṃ gaccʰati kanyāsu tasmān madʰyena sādʰayet //
   
siddʰiṃ gaccʰati kanyāsu tasmān madʰyena sādʰayet //

Sentence: 32ab     
ātmanaḥ prītijananaṃ yoṣitāṃ mānavardʰanam /
   
ātmanaḥ prītijananaṃ yoṣitāṃ māna-vardʰanam /

Sentence: 32cd     
kanyāvisrambʰaṇaṃ vetti yaḥ sa tāsāṃ priyo bʰavet //
   
kanyā-visrambʰaṇaṃ vetti yaḥ sa tāsāṃ priyo bʰavet //

Sentence: 33ab     
atilajjānvitety *eyaṃ [Ch: evaṃ] yas tu kanyām upekṣate /
   
atilajjā^anvitā^ity *eyaṃ [Ch: evaṃ] yas tu kanyām upekṣate /

Sentence: 33cd     
so 'nabʰiprāyavedīti paśuvat paribʰūyate //
   
so +anabʰiprāyavedi^iti paśuvat paribʰūyate //

Page of edition: 207 
Sentence: 34ab     
sahasā vāpy upakrāntā kanyācittam avindatā /
   
sahasā vā^apy upakrāntā kanyā-cittam avindatā /

Sentence: 34cd     
bʰayaṃ vitrāsam udvegaṃ sadyo dveṣaṃ ca gaccʰati //
   
bʰayaṃ vitrāsam udvegaṃ sadyo dveṣaṃ ca gaccʰati //

Sentence: 35ab     
prītiyogam aprāptā tenodvegena dūṣitā /
   
prītiyogam aprāptā tena^udvegena dūṣitā /

Sentence: 35cd     
puruṣadveṣiṇī syād vidviṣṭā tato 'nyagā //
   
puruṣa-dveṣiṇī syād vidviṣṭā tato +anyagā //



Chapter: 3  
bālāyām upakramāḥ iṅgitākārasūcanam ca



Sentence: 1     
dʰanahīnas tu guṇayukto 'pi, madʰyastʰaguṇo hīnāpadeśo , sadʰano prātiveśyaḥ, mātr̥pitr̥bʰrātr̥ṣu ca paratantraḥ, bālavr̥ttir ucitapraveśo kanyām alabʰyatvān na varayet /
   
dʰana-hīnas tu guṇa-yukto +api, madʰyastʰa-guṇo hīna^apadeśo , sadʰano prātiveśyaḥ, mātr̥-pitr̥-bʰrātr̥ṣu ca paratantraḥ, bāla-vr̥ttir ucita-praveśo kanyām alabʰyatvān na varayet /

Sentence: 2     
bālyāt prabʰr̥ti caināṃ svayam evānurañjayet /
   
bālyāt prabʰr̥ti ca^enāṃ svayam eva^anurañjayet /

Sentence: 3     
tatʰāyuktaś ca mātulakulānuvartī dakṣiṇāpatʰe bāla eva mātrā ca pitrā ca viyuktaḥ paribʰūtakalpo dʰanotkarṣādalabʰyāṃ mātuladuhitaram anyasmai pūrvadattāṃ sādʰayet /
   
tatʰā-yuktaś ca mātula-kula^anuvartī dakṣiṇā-patʰe bāla eva mātrā ca pitrā ca viyuktaḥ paribʰūta-kalpo dʰana^utkarṣā-dalabʰyāṃ mātula-duhitaram anyasmai pūrva-dattāṃ sādʰayet /

Sentence: 4     
anyām api bāhyāṃ spr̥hayet
   
anyām api bāhyāṃ spr̥hayet

Page of edition: 208 
Sentence: 5     
bālāyām evaṃ sati dʰarmādʰigame saṃvananaṃ ślāgʰyam iti gʰoṭakamukʰaḥ //
   
bālāyām evaṃ sati dʰarma^adʰigame saṃvananaṃ ślāgʰyam iti gʰoṭakamukʰaḥ //

Sentence: 6     
tayā saha puṣpāvacayaṃ gratʰanaṃ gr̥hakaṃ duhitr̥kākrīḍāyojanaṃ bʰaktapānakaraṇam iti kurvīta / paricayasya vayasaś cānurūpyāt /
   
tayā saha puṣpa^avacayaṃ gratʰanaṃ gr̥hakaṃ duhitr̥kā-krīḍā-yojanaṃ bʰakta-pāna-karaṇam iti kurvīta / paricayasya vayasaś ca^anurūpyāt /

Sentence: 7     
ākarṣakrīḍā paṭṭikākrīḍā muṣṭidyūtakṣullakādidyūtāni madʰyamāṅguligrahaṇaṃ ṣaṭpāṣāṇakādīni ca deśyāni tatsātmyāt tadāptadāsaceṭikābʰis tayā ca sahānukrīḍeta /
   
ākarṣa-krīḍā paṭṭikā-krīḍā muṣṭi-dyūta-kṣullaka^ādi-dyūtāni madʰyama^aṅguli-grahaṇaṃ ṣaṭ-pāṣāṇaka^ādīni ca deśyāni tat-sātmyāt tad-āpta-dāsa-ceṭikābʰis tayā ca saha^anukrīḍeta /

Page of edition: 209 
Sentence: 8     
kṣveḍitakāni sunimīlitakām ārabdʰikāṃ lavaṇavītʰikām anilatāḍitakāṃ godʰūmapuñjikām aṅgulitāḍitakāṃ sakʰībʰir anyāni ca deśyāni //
   
kṣveḍitakāni sunimīlitakām ārabdʰikāṃ lavaṇa-vītʰikām anila-tāḍitakāṃ godʰūma-puñjikām aṅguli-tāḍitakāṃ sakʰībʰir anyāni ca deśyāni //

Sentence: 9     
yāṃ ca viśvāsyām asyāṃ manyeta tayā saha nirantarāṃ prītiṃ kuryāt / paricayāṃś ca budʰyeta /
   
yāṃ ca viśvāsyām asyāṃ manyeta tayā saha nirantarāṃ prītiṃ kuryāt / paricayāṃś ca budʰyeta /

Sentence: 10     
dʰātreyikāṃ cāsyāḥ priyahitābʰyām adʰikam upagr̥hṇīyāt / hi prīyamāṇā viditākārāpy apratyādiśantī taṃ tāṃ ca yojayituṃ śaknuyāt / anabʰihitāpi pratyācāryakam /
   
dʰātreyikāṃ ca^asyāḥ priya-hitābʰyām adʰikam upagr̥hṇīyāt / hi prīyamāṇā vidita^ākārā^apy apratyādiśantī taṃ tāṃ ca yojayituṃ śaknuyāt / anabʰihitā^api pratyācāryakam /

Sentence: 11     
aviditākārāpi hi guṇān evānurāgāt prakāśayet / yatʰā prayojyānurajyeta /
   
avidita^ākārā^api hi guṇān eva^anurāgāt prakāśayet / yatʰā prayojyā^anurajyeta /

Sentence: 12     
yatra yatra ca kautukaṃ prayojyāyās tad anu praviśya sādʰayet /
   
yatra yatra ca kautukaṃ prayojyāyās tad anu praviśya sādʰayet /

Sentence: 13     
krīḍanakadravyāṇi yāny apūrvāṇi yāny anyāsāṃ viralaśo vidyeraṃs tāny asyā ayatnena saṃpādayet /
   
krīḍanaka-dravyāṇi yāny apūrvāṇi yāny anyāsāṃ viralaśo vidyeraṃs tāny asyā ayatnena saṃpādayet /

Sentence: 14     
tatra kandukam anekabʰakticitram alpakālāntaritam anyad anyac ca saṃdarśayet / tatʰā sūtradārugavalagajadantamayīr duhitr̥kā madʰūccʰiṣṭapiṣṭamr̥ṇmayīś ca /
   
tatra kandukam aneka-bʰakti-citram alpa-kāla^antaritam anyad anyac ca saṃdarśayet / tatʰā sūtra-dāru-gavala-gaja-danta-mayīr duhitr̥kā madʰu^uccʰiṣṭa-piṣṭa-mr̥ṇ-mayīś ca /

Sentence: 15     
bʰaktapākārtʰam asyā mahān asikasya ca darśanam /
   
bʰakta-pāka^artʰam asyā mahān asikasya ca darśanam /

Sentence: 16     
kāṣṭʰamedʰrakayoś ca saṃyuktayoś ca strīpuṃsayor ajaiḍakānāṃ devakulagr̥hakānāṃ mr̥dvidalakāṣṭʰavinirmitānāṃ śukaparabʰr̥tamadanasārikālāvakakukkuṭatittiripañjarakāṇāṃ ca vicitrākr̥tisaṃyuktānāṃ jalabʰājanānāṃ ca yantrikāṇāṃ vīṇikānāṃ paṭolikānām Page of edition: 210  alaktakamanaḥśilāharitālahiṅgulakaśyāmavarṇakādīnāṃ tatʰā candanakuṅkumayoḥ pūgapʰalānāṃ pattrāṇāṃ kālayuktānāṃ ca śaktiviṣaye praccʰannaṃ dānaṃ prakāśadravyāṇāṃ ca prakāśam / yatʰā ca sarvābʰiprāyasaṃvardʰakam enaṃ manyeta tatʰā prayatitavyam /
   
kāṣṭʰa-medʰrakayoś ca saṃyuktayoś ca strī-puṃsayor aja^eḍakānāṃ deva-kula-gr̥hakānāṃ mr̥d-vidala-kāṣṭʰa-vinirmitānāṃ śuka-parabʰr̥ta-madana-sārikā-lāvaka-kukkuṭa-tittiri-pañjarakāṇāṃ ca vicitra^ākr̥ti-saṃyuktānāṃ jala-bʰājanānāṃ ca yantrikāṇāṃ vīṇikānāṃ paṭolikānām alaktaka-manaḥśilā-haritāla-hiṅgulaka-śyāma-varṇaka^ādīnāṃ tatʰā candana-kuṅkumayoḥ pūga-pʰalānāṃ pattrāṇāṃ kāla-yuktānāṃ ca śakti-viṣaye praccʰannaṃ dānaṃ prakāśa-dravyāṇāṃ ca prakāśam / yatʰā ca sarva^abʰiprāya-saṃvardʰakam enaṃ manyeta tatʰā prayatitavyam /

Sentence: 17     
vīkṣaṇe ca praccʰannam artʰayet / tatʰā katʰāyojanam /
   
vīkṣaṇe ca praccʰannam artʰayet / tatʰā katʰā-yojanam /

Sentence: 18     
praccʰannadānasya tu kāraṇam ātmano gurujanād bʰayaṃ kʰyāpayet / deyasya cānyena spr̥haṇīyatvam iti /
   
praccʰanna-dānasya tu kāraṇam ātmano guru-janād bʰayaṃ kʰyāpayet / deyasya ca^anyena spr̥haṇīyatvam iti /

Sentence: 19     
vardʰamānānurāgaṃ cākʰyānake manaḥ kurvatīm anvartʰābʰiḥ katʰābʰiś cittahāriṇībʰiś ca rañjayet /
   
vardʰamāna^anurāgaṃ ca^ākʰyānake manaḥ kurvatīm anvartʰābʰiḥ katʰābʰiś citta-hāriṇībʰiś ca rañjayet /

Sentence: 20     
vismayeṣu prasahyamānām indrajālaiḥ prayogair vismāpayet / kalāsu kautukinīṃ tatkauśalena gītapriyāṃ śrutiharair gītaiḥ / āśvayujyām aṣṭamīcandrake kaumudyām utsaveṣu yātrāyāṃ grahaṇe gr̥hācāre vicitrair āpīḍaiḥ *karṇa [Ch: karṇaṃ]pattrabʰaṅgaiḥ siktʰakapradʰānair vastrāṅgulīyakabʰūṣaṇadānaiś ca / no ced doṣakarāṇi manyeta /
   
vismayeṣu prasahyamānām indra-jālaiḥ prayogair vismāpayet / kalāsu kautukinīṃ tat-kauśalena gīta-priyāṃ śruti-harair gītaiḥ / āśvayujyām aṣṭamī-candrake kaumudyām utsaveṣu yātrāyāṃ grahaṇe gr̥ha^ācāre vicitrair āpīḍaiḥ [Ch: karṇaṃ]*karṇa-pattra-bʰaṅgaiḥ siktʰaka-pradʰānair vastra^aṅgulīyaka-bʰūṣaṇa-dānaiś ca / no ced doṣa-karāṇi manyeta /

Sentence: 21     
anyapuruṣaviśeṣābʰijñatayā dʰātreyikāsyāḥ puruṣapravr̥ttau cātuḥṣaṣṭikān yogān grāhayet /
   
anya-puruṣa-viśeṣa^abʰijñatayā dʰātreyikā^asyāḥ puruṣa-pravr̥ttau cātuḥṣaṣṭikān yogān grāhayet /

Sentence: 22     
tadgrahaṇopadeśena ca prayojyāyāṃ ratikauśalam ātmanaḥ prakāśayet /
   
tad-grahaṇa^upadeśena ca prayojyāyāṃ rati-kauśalam ātmanaḥ prakāśayet /

Sentence: 23     
udāraveṣaś ca svayam anupahatadarśanaś syāt / bʰāvaṃ ca kurvatīm iṅgitākāraiḥ sūcayet /
   
udāra-veṣaś ca svayam anupahata-darśanaś syāt / bʰāvaṃ ca kurvatīm iṅgita^ākāraiḥ sūcayet /

Page of edition: 211 
Sentence: 24     
yuvatayo hi saṃsr̥ṣṭam abʰīkṣṇadarśanaṃ ca puruṣaṃ pratʰamaṃ kāmayante / kāmayamānā api tu nābʰiyuñjata iti prāyovādaḥ / iti bālāyām upakramāḥ //
   
yuvatayo hi saṃsr̥ṣṭam abʰīkṣṇa-darśanaṃ ca puruṣaṃ pratʰamaṃ kāmayante / kāmayamānā api tu na^abʰiyuñjata iti prāyovādaḥ / iti bālāyām upakramāḥ //

Page of edition: 214 
Sentence: 25     
tān iṅgitākārān vakṣyāmaḥ //
   
tān iṅgita^ākārān vakṣyāmaḥ //

Sentence: 26     
saṃmukʰaṃ taṃ tu na vīkṣate / vīkṣitā vrīḍāṃ darśayati / rucyam ātmano 'ṅgam apadeśena prakāśayati / pramattaṃ praccʰannaṃ nāyakam atikrāntaṃ ca vīkṣate /
   
saṃmukʰaṃ taṃ tu na vīkṣate / vīkṣitā vrīḍāṃ darśayati / rucyam ātmano +aṅgam apadeśena prakāśayati / pramattaṃ praccʰannaṃ nāyakam atikrāntaṃ ca vīkṣate /

Sentence: 27     
pr̥ṣṭā ca kiṃ cit sasmitam avyaktākṣaram anavasitārtʰaṃ ca mandaṃ mandam adʰomukʰī katʰayati / tatsamīpe ciraṃ stʰānam abʰinandati / dūre stʰitā paśyatu mām iti manyamānā parijanaṃ savadanavikāram ābʰāṣate / taṃ deśaṃ na muñcati /
   
pr̥ṣṭā ca kiṃ cit sasmitam avyakta^akṣaram anavasitā^artʰaṃ ca mandaṃ mandam adʰomukʰī katʰayati / tat-samīpe ciraṃ stʰānam abʰinandati / dūre stʰitā paśyatu mām iti manyamānā parijanaṃ savadana-vikāram ābʰāṣate / taṃ deśaṃ na muñcati /

Sentence: 28     
yat kiṃ cid dr̥ṣṭvā vihasitaṃ karoti / tatra katʰām avastʰānārtʰam anubadʰnāti / bālasyāṅkagatasyāliṅganaṃ cumbanaṃ ca karoti / paricārikāyās tilakaṃ ca racayati / parijanānavaṣṭabʰya tās tāś ca līlā darśayati /
   
yat kiṃ cid dr̥ṣṭvā vihasitaṃ karoti / tatra katʰām avastʰāna^artʰam anubadʰnāti / bālasya^aṅka-gatasya^āliṅganaṃ cumbanaṃ ca karoti / paricārikāyās tilakaṃ ca racayati / parijanānavaṣṭabʰya tās tāś ca līlā darśayati /

Sentence: 29     
tanmitreṣu viśvasiti / vacanaṃ caiṣāṃ bahu manyate karoti ca / tatparicārakaiḥ saha prītiṃ saṃkatʰāṃ dyūtam iti ca karoti / svakarmasu ca prabʰaviṣṇur ivaitān niyuñkte / teṣu ca nāyakasaṃkatʰām anyasya katʰayatsv avahitā tāṃ śr̥ṇoti /
   
tan-mitreṣu viśvasiti / vacanaṃ ca^eṣāṃ bahu manyate karoti ca / tat-paricārakaiḥ saha prītiṃ saṃkatʰāṃ dyūtam iti ca karoti / svakarmasu ca prabʰaviṣṇur iva^etān niyuñkte / teṣu ca nāyaka-saṃkatʰām anyasya katʰayatsv avahitā tāṃ śr̥ṇoti /

Sentence: 30     
dʰātreyikayā coditā nāyakasyodavasitaṃ praviśati / tām antarā kr̥tvā tena saha dyūtaṃ krīḍām ālāpaṃ cāyojayitum iccʰati / analaṃkr̥tā darśanapatʰaṃ Page of edition: 214  pariharati / karṇapattram aṅgulīyakaṃ srajaṃ tena yācitā sadʰīram eva gātrād avatārya sakʰyā haste dadāti / tena ca dattaṃ nityaṃ dʰārayati / anyavarasaṃkatʰāsu viṣaṇṇā bʰavati / tatpakṣakaiś ca saha na saṃsr̥jyata iti //
   
dʰātreyikayā coditā nāyakasya^udavasitaṃ praviśati / tām antarā kr̥tvā tena saha dyūtaṃ krīḍām ālāpaṃ ca^āyojayitum iccʰati / analaṃkr̥tā darśana-patʰaṃ Page of edition: 214  pariharati / karṇa-pattram aṅgulīyakaṃ srajaṃ tena yācitā sadʰīram eva gātrād avatāry
Page of edition: 215 


   bʰavataś ca^atra ślokau ---


Sentence: 31ab     
dr̥ṣṭvaitān bʰāvasaṃyuktān ākārān iṅgitāni ca /
   
dr̥ṣṭvā^etān bʰāva-saṃyuktān ākārān iṅgitāni ca /

Sentence: 31cd     
kanyāyāḥ saṃprayogārtʰaṃ tāṃs tān yogān vicintayet //
   
kanyāyāḥ saṃprayoga^artʰaṃ tāṃs tān yogān vicintayet //

Sentence: 32ab     
bālakrīḍanakair bālā kalābʰir yauvane stʰitā /
   
bāla-krīḍanakair bālā kalābʰir yauvane stʰitā /

Page of edition: 216 
Sentence: 32cd     
vatsalā cāpi saṃgrāhyā viśvāsyajanasaṃgrahāt //
   
vatsalā ca^api saṃgrāhyā viśvāsyajana-saṃgrahāt //



Chapter: 4  
ekapuruṣābʰiyogāḥ



Sentence: 1     
darśiteṅgitākārāṃ kanyām *upāyato [Ch: upāyo] 'bʰiyuñjīta //
   
darśita^iṅgita^ākārāṃ kanyām *upāyato [Ch: upāyo] +abʰiyuñjīta //

Sentence: 2     
dyūte krīḍanakeṣu ca vivadamānaḥ sākāram asyāḥ pāṇim avalambeta //
   
dyūte krīḍanakeṣu ca vivadamānaḥ sākāram asyāḥ pāṇim avalambeta //

Sentence: 3     
yatʰoktaṃ ca spr̥ṣṭakādikam āliṅganavidʰiṃ vidadʰyāt //
   
yatʰoktaṃ ca spr̥ṣṭaka^ādikam āliṅgana-vidʰiṃ vidadʰyāt //

Page of edition: 217 
Sentence: 4     
patraccʰedyakriyāyāṃ ca svābʰiprāyāsūcakaṃ mitʰunam asyā darśayet //
   
patra-ccʰedya-kriyāyāṃ ca sva^abʰiprāyā-sūcakaṃ mitʰunam asyā darśayet //

Sentence: 5     
evam anyadviralaśo darśayet //
   
evam anyad-viralaśo darśayet //

Sentence: 6     
jalakrīḍāyāṃ taddūrato 'psu nimagnaḥ samīpam asyā gatvā spr̥ṣṭvā caināṃ tatraivonmajjet //
   
jala-krīḍāyāṃ tad-dūrato +apsu nimagnaḥ samīpam asyā gatvā spr̥ṣṭvā ca^enāṃ tatra^eva^unmajjet //

Sentence: 7     
navapatrikādiṣu ca saviśeṣabʰāvanivedanam //
   
nava-patrika^ādiṣu ca saviśeṣa-bʰāva-nivedanam //

Sentence: 8     
ātmaduḥkʰasyānirvedena katʰanam //
   
ātma-duḥkʰasya^anirvedena katʰanam //

Sentence: 9     
svapnasya ca bʰāvayuktasyānyāpadeśena //
   
svapnasya ca bʰāva-yuktasya^anya^apadeśena //

Sentence: 10     
prekṣaṇake svajanasamāje samīpopaveśanam / tatrānyāpadiṣṭaṃ sparśanam //
   
prekṣaṇake svajana-samāje samīpa^upaveśanam / tatra^anya^apadiṣṭaṃ sparśanam //

Sentence: 11     
apāśrayārtʰaṃ ca caraṇena caraṇasya pīḍanam //
   
apāśraya^artʰaṃ ca caraṇena caraṇasya pīḍanam //

Page of edition: 218 
Sentence: 12     
tataḥ śanakair ekaikām aṅgulim abʰispr̥śet //
   
tataḥ śanakair eka^ekām aṅgulim abʰispr̥śet //

Sentence: 13     
pādāṅguṣṭʰena ca nakʰāgrāṇi gʰaṭṭayet //
   
pāda^aṅguṣṭʰena ca nakʰa^agrāṇi gʰaṭṭayet //

Sentence: 14     
tatra siddʰaḥ padāt padam adʰikam ākāṅkṣet //
   
tatra siddʰaḥ padāt padam adʰikam ākāṅkṣet //

Sentence: 15     
kṣānty artʰaṃ ca tad evābʰyaset //
   
kṣānty artʰaṃ ca tad eva^abʰyaset //

Sentence: 16     
pādaśauce pādāṅgulisaṃdaṃśena tadaṅgulipīḍanam //
   
pāda-śauce pāda^aṅguli-saṃdaṃśena tad-aṅguli-pīḍanam //

Sentence: 17     
dravyasya samarpaṇe pratigrahe tadgato vikāraḥ //
   
dravyasya samarpaṇe pratigrahe tadgato vikāraḥ //

Sentence: 18     
ācamanānte codakenāsekaḥ //
   
ācamana^ante ca^udakena^asekaḥ //

Sentence: 19     
vijane tamasi ca dvandvam āsīnaḥ kṣāntiṃ kruvīta / samānadeśaśayyāyāṃ ca //
   
vijane tamasi ca dvandvam āsīnaḥ kṣāntiṃ kruvīta / samāna-deśa-śayyāyāṃ ca //

Page of edition: 219 
Sentence: 20     
tatra yatʰārtʰam anudvejayato bʰāvanivedanam //
   
tatra yatʰārtʰam anudvejayato bʰāva-nivedanam //

Sentence: 21     
vivikte ca kiṃ cid asti katʰayitavyam ity uktvā nirvacanaṃ bʰāvaṃ ca tatropalakṣayet / yatʰā pāradārike vakṣyāmaḥ //
   
vivikte ca kiṃ cid asti katʰayitavyam ity uktvā nirvacanaṃ bʰāvaṃ ca tatra^upalakṣayet / yatʰā pāra-dārike vakṣyāmaḥ //

Sentence: 22     
viditabʰāvas tu vyādʰim apadiśyaināṃ vārtāgrahaṇārtʰaṃ svam udavasitam ānayet //
   
vidita-bʰāvas tu vyādʰim apadiśya^enāṃ vārtā-grahaṇa^artʰaṃ svam udavasitam ānayet //

Sentence: 23     
āgatāyāś ca śiraḥpīḍane niyogaḥ / pāṇim avalambya cāsyāḥ sākāraṃ nayanayor lalāṭe ca nidadʰyāt //
   
āgatāyāś ca śiraḥ-pīḍane niyogaḥ / pāṇim avalambya ca^asyāḥ sākāraṃ nayanayor lalāṭe ca nidadʰyāt //

Sentence: 24     
auṣadʰāpadeśārtʰaṃ cāsyāḥ karma vinirdiśet //
   
auṣadʰa^apadeśa^artʰaṃ ca^asyāḥ karma vinirdiśet //

Page of edition: 220 
Sentence: 25     
idaṃ tvayā kartavyam / na hy etad r̥te kanyayā anyena kāryam iti gaccʰantīṃ punar āgamanānubandʰam enāṃ visr̥jet //
   
idaṃ tvayā kartavyam / na hy etad r̥te kanyayā anyena kāryam iti gaccʰantīṃ punar āgamana^anubandʰam enāṃ visr̥jet //

Sentence: 26     
asya ca yogasya trirātraṃ trisaṃdʰyaṃ ca prayuktiḥ //
   
asya ca yogasya trirātraṃ trisaṃdʰyaṃ ca prayuktiḥ //

Sentence: 27     
abʰīkṣṇadarśanārtʰam āgatāyāś ca goṣṭʰīṃ vardʰayet //
   
abʰīkṣṇa-darśana^artʰam āgatāyāś ca goṣṭʰīṃ vardʰayet //

Sentence: 28     
anyābʰir api saha viśvāsanārtʰam adʰikam adʰikaṃ cābʰiyuñjīta / na tu vācā nirvadet //
   
anyābʰir api saha viśvāsana^artʰam adʰikam adʰikaṃ ca^abʰiyuñjīta / na tu vācā nirvadet //

Sentence: 29     
dūragatabʰāvo 'pi hi kanyāsu na nirvedena siddʰyatīti gʰoṭakamukʰaḥ //
   
dūragata-bʰāvo +api hi kanyāsu na nirvedena siddʰyati^iti gʰoṭakamukʰaḥ //

Sentence: 30     
yadā tu bahusiddʰāṃ manyeta tadaivopakramet //
   
yadā tu bahu-siddʰāṃ manyeta tadā^eva^upakramet //

Sentence: 31     
pradoṣe niśi tamasi ca yoṣito mandasādʰvasāḥ suratavyavasāyinyo Page of edition: 220  rāgavatyaś ca bʰavanti / na ca puruṣaṃ pratyācakṣate / tasmāt tatkālaṃ prayojayitavyā iti prāyovādaḥ //
   
pradoṣe niśi tamasi ca yoṣito manda-sādʰvasāḥ surata-vyavasāyinyo Page of edition: 220  rāgavatyaś ca bʰavanti / na ca puruṣaṃ pratyācakṣate / tasmāt tatkālaṃ prayojayitavyā iti prāyovādaḥ //

Page of edition: 221 
Sentence: 32     
ekapuruṣābʰiyogānāṃ tv asaṃbʰave gr̥hītārtʰayā dʰātreyikayā sakʰyā tasyām antarbʰūtayā tam artʰam anirvadantyā sahainām aṅkam ānāyayet / tato yatʰoktam abʰiyuñjīta //
   
eka-puruṣa^abʰiyogānāṃ tv asaṃbʰave gr̥hīta^artʰayā dʰātreyikayā sakʰyā tasyām antarbʰūtayā tam artʰam anirvadantyā saha^enām aṅkam ānāyayet / tato yatʰoktam abʰiyuñjīta //

Sentence: 33     
svāṃ paricārikām ādāv eva sakʰītvenāsyāḥ praṇidadʰyāt //
   
svāṃ paricārikām ādāv eva sakʰītvena^asyāḥ praṇidadʰyāt //

Sentence: 34     
yajñe vivāhe yātrāyām utsave vyasane prekṣaṇakavyāpr̥te jane tatra tatra ca dr̥ṣṭeṅgitākārāṃ parīkṣitabʰāvām ekākinīm upakrameta /
   
yajñe vivāhe yātrāyām utsave vyasane prekṣaṇaka-vyāpr̥te jane tatra tatra ca dr̥ṣṭa^iṅgita^ākārāṃ parīkṣita-bʰāvām ekākinīm upakrameta /

Sentence: 35     
na hi dr̥ṣṭabʰāvā yoṣito deśe kāle ca prayujyamānā vyāvartanta iti vātsyāyanaḥ / ity ekapuruṣābʰiyogāḥ /
   
na hi dr̥ṣṭa-bʰāvā yoṣito deśe kāle ca prayujyamānā vyāvartanta iti vātsyāyanaḥ / ity ekapuruṣa^abʰiyogāḥ /

Page of edition: 222 
Sentence: 36     
mandāpadeśā guṇavaty api kanyā dʰanahīnā kulīnāpi samānair ayācyāmānā mātāpitr̥viyuktā jñātikulavartinī prāptayauvanā pāṇigrahaṇaṃ svayam abʰīpseta //
   
manda^apadeśā guṇavaty api kanyā dʰana-hīnā kulīnā^api samānair ayācyāmānā mātā-pitr̥-viyuktā jñāti-kula-vartinī prāpta-yauvanā pāṇi-grahaṇaṃ svayam abʰīpseta //

Sentence: 37     
tu guṇavantaṃ śaktaṃ sudarśanaṃ bālaprītyābʰiyojayet //
   
tu guṇavantaṃ śaktaṃ sudarśanaṃ bāla-prītyā^abʰiyojayet //

Sentence: 38     
yaṃ manyeta mātāpitror asamīkṣayā svayam apy ayam indriyadaurbalyān mayi pravartiṣyata iti priyahitopacārair abʰīkṣṇasaṃdarśanena ca tam āvarjayet //
   
yaṃ manyeta mātā-pitror asamīkṣayā svayam apy ayam indriya-daurbalyān mayi pravartiṣyata iti priya-hita^upacārair abʰīkṣṇa-saṃdarśanena ca tam āvarjayet //

Page of edition: 223 
Sentence: 39     
mātā caināṃ sakʰībʰir dʰātreyikābʰiś ca saha tadabʰimukʰīṃ kuryāt //
   
mātā ca^enāṃ sakʰībʰir dʰātreyikābʰiś ca saha tad-abʰimukʰīṃ kuryāt //

Sentence: 40     
puṣpagandʰatāmbūlahastāyā vijane vikāle ca tadupastʰānam / kalākauśalaprakāśane saṃvāhane śirasaḥ pīḍane caucityadarśanam / prayojyasya sātmyayuktāḥ katʰāyogāḥ bālāyām upakrameṣu yatʰoktam ācaret //
   
puṣpa-gandʰa-tāmbūla-hastāyā vijane vikāle ca tad-upastʰānam / kalā-kauśala-prakāśane saṃvāhane śirasaḥ pīḍane ca^aucitya-darśanam / prayojyasya sātmya-yuktāḥ katʰā-yogāḥ bālāyām upakrameṣu yatʰoktam ācaret //

Sentence: 41     
na caivāntarāpi puruṣaṃ svayam abʰiyuñjīta / svayam abʰiyoginī hi yuvatiḥ saubʰāgyaṃ jahātītyācāryāḥ //
   
na ca^eva^antarā^api puruṣaṃ svayam abʰiyuñjīta / svayam abʰiyoginī hi yuvatiḥ saubʰāgyaṃ jahāti^ity-ācāryāḥ //

Sentence: 42     
tatprayuktānāṃ tv abʰiyogānām ānulomyena grahaṇam /
   
tat-prayuktānāṃ tv abʰiyogānām ānulomyena grahaṇam /

Sentence: 43     
pariṣvaktā ca na vikr̥tiṃ bʰajet / ślakṣṇam ākāram ajānatīva pratigr̥hṇīyāt / vadanagrahaṇe balāt kāraḥ /
   
pariṣvaktā ca na vikr̥tiṃ bʰajet / ślakṣṇam ākāram ajānatī^iva pratigr̥hṇīyāt / vadana-grahaṇe balāt kāraḥ /

Sentence: 44     
ratibʰāvanām abʰyartʰyamānāyāḥ kr̥ccʰrād guhyasaṃsparśanam //
   
rati-bʰāvanām abʰyartʰyamānāyāḥ kr̥ccʰrād guhya-saṃsparśanam //

Sentence: 45     
abʰyartʰitāpi nātivivr̥tā svayaṃ syāt / anyatrāniścayakālāt /
   
abʰyartʰitā^api na^ativivr̥tā svayaṃ syāt / anyatra^aniścaya-kālāt /

Sentence: 46     
yadā tu manyetānurakto mayi na vyāvartiṣyata iti tadaivainam abʰiyuñjānaṃ bālabʰāvamokṣāya *tvarayet [Ch: tvaret] /
   
yadā tu manyeta^anurakto mayi na vyāvartiṣyata iti tadā^eva^enam abʰiyuñjānaṃ bāla-bʰāva-mokṣāya *tvarayet [Ch: tvaret] /

Page of edition: 224 
Sentence: 47     
vimuktakanyābʰāvā ca viśvāsyeṣu prakāśayet / iti prayojyasyopāvartanam //
   
vimukta-kanyā-bʰāvā ca viśvāsyeṣu prakāśayet / iti prayojyasya^upāvartanam //



Sentence: 48a     
kanyābʰiyujyamānā tu yaṃ manyetāśrayaṃ sukʰam /
   
kanyā^abʰiyujyamānā tu yaṃ manyeta^āśrayaṃ sukʰam /

Sentence: 48b     
anukūlaṃ ca vaśyaṃ ca tasya kuryāt parigraham //
   
anukūlaṃ ca vaśyaṃ ca tasya kuryāt parigraham //

Page of edition: 225 
Sentence: 49a     
anapekṣya guṇān yatra rūpamaucityam eva ca /
   
anapekṣya guṇān yatra rūpa-maucityam eva ca /

Sentence: 49b     
kurvīta dʰanalobʰena patiṃ sāpatnakeṣv api //
   
kurvīta dʰana-lobʰena patiṃ sa^apatnakeṣv api //

Sentence: 50a     
tatra yuktaguṇaṃ vaśyaṃ śaktaṃ balavad artʰinam /
   
tatra yukta-guṇaṃ vaśyaṃ śaktaṃ balavad artʰinam /

Sentence: 50b     
upāyair abʰiyuñjānaṃ kanyā na pratilobʰayet //
   
upāyair abʰiyuñjānaṃ kanyā na pratilobʰayet //

Sentence: 51a     
varaṃ vaśyo daridro 'pi nirguṇo 'py ātmadʰāraṇaḥ /
   
varaṃ vaśyo daridro +api nirguṇo +apy ātma-dʰāraṇaḥ /

Sentence: 51b     
guṇair yukto 'pi na tv evaṃ bahusādʰāraṇaḥ patiḥ //
   
guṇair yukto +api na tv evaṃ bahu-sādʰāraṇaḥ patiḥ //

Sentence: 52a     
prāyeṇa dʰanināṃ dārā bahavo niravagrahāḥ /
   
prāyeṇa dʰanināṃ dārā bahavo niravagrahāḥ /

Sentence: 52b     
bāhye saty upabʰoge 'pi nirvisrambʰā bahiḥsukʰāḥ //
   
bāhye saty upabʰoge +api nirvisrambʰā bahiḥ-sukʰāḥ //

Sentence: 53a     
nīco yas tv abʰiyuñjīta puruṣaḥ palito 'pi /
   
nīco yas tv abʰiyuñjīta puruṣaḥ palito +api /

Sentence: 53b     
videśagatiśīlaś ca na sa saṃyogam arhati //
   
videśa-gati-śīlaś ca na sa saṃyogam arhati //

Sentence: 54a     
yadr̥̂ccʰayābʰiyukto yo dambʰadyūtādʰiko 'pi /
   
yadr̥̂ccʰayā^abʰiyukto yo dambʰa-dyūta^adʰiko +api /

Sentence: 54b     
sapatnīkaś ca sāpatyo na sa saṃyogam arhati //
   
sapatnīkaś ca sa^apatyo na sa saṃyogam arhati //

Sentence: 55a     
guṇasāmye 'bʰiyoktr̥̄ṇām eko varayitā varaḥ /
   
guṇa-sāmye +abʰiyoktr̥̄ṇām eko varayitā varaḥ /

Sentence: 55b     
tatrābʰiyoktari śreṣṭʰyam anurāgātmako hi saḥ //
   
tatra^abʰiyoktari śreṣṭʰyam anurāga^ātmako hi saḥ //



Chapter: 5  


Page of edition: 227 
Sentence: 1     
prācuryeṇa kanyāyā viviktadarśanasyālābʰe dʰātreyikāṃ priyahitābʰyām upagr̥hyopasarpet //
   
prācuryeṇa kanyāyā vivikta-darśanasya^ālābʰe dʰātreyikāṃ priya-hitābʰyām upagr̥hya^upasarpet //

Sentence: 2     
cainām aviditā nāma nāyakasya bʰūtvā tadguṇair anurañjayet / tasyāś ca rucyān nāyakaguṇān bʰūyiṣṭʰam upavarṇayet /
   
ca^enām aviditā nāma nāyakasya bʰūtvā tad-guṇair anurañjayet / tasyāś ca rucyān nāyaka-guṇān bʰūyiṣṭʰam upavarṇayet /

Sentence: 3     
anyeṣāṃ varapitr̥̄ṇāṃ dośān abʰiprāyaviruddʰān pratipādayet /
   
anyeṣāṃ vara-pitr̥̄ṇāṃ dośān abʰiprāya-viruddʰān pratipādayet /

Sentence: 4     
mātāpitroś ca guṇān abʰijñatāṃ lubdʰatāṃ ca capalatāṃ ca bāndʰavānām /
   
mātā-pitroś ca guṇān abʰijñatāṃ lubdʰatāṃ ca capalatāṃ ca bāndʰavānām /

Sentence: 5     
yāś cānyā api samānajātīyāḥ kanyāḥ śakuntalādyāḥ svabuddʰyā bʰartāraṃ prāpya saṃprayuktā modante sma tāś cāsyā nidarśayet /
   
yāś ca^anyā api samāna-jātīyāḥ kanyāḥ śakuntalā^ādyāḥ svabuddʰyā bʰartāraṃ prāpya saṃprayuktā modante sma tāś ca^asyā nidarśayet /

Sentence: 6     
mahākuleṣu sāpatnakair bādʰyāmānā *vidviṣṭā [Ch: vidviṣṭāḥ] duḥkʰitāḥ parityaktāś ca dr̥śyante /
   
mahā-kuleṣu sa^apatnakair bādʰyāmānā *vidviṣṭā [Ch: vidviṣṭāḥ] duḥkʰitāḥ parityaktāś ca dr̥śyante /

Sentence: 7     
āyatiṃ cāsya varṇayet /
   
āyatiṃ ca^asya varṇayet /

Sentence: 8     
sukʰam anupahatam ekacāritāyāṃ *nāyikā [Ch: nāyakā]anurāgaṃ ca varṇayet /
   
sukʰam anupahatam ekacāritāyāṃ *nāyikā [Ch: nāyakā]-anurāgaṃ ca varṇayet /

Sentence: 9     
samanoratʰāyāś cāsyā apāyaṃ sādʰvasaṃ vrīḍāṃ ca hetubʰir avaccʰindyāt /
   
samanoratʰāyāś ca^asyā apāyaṃ sādʰvasaṃ vrīḍāṃ ca hetubʰir avaccʰindyāt /

Sentence: 10     
dūtīkalpaṃ ca sakalam ācaret /
   
dūtīkalpaṃ ca sakalam ācaret /

Sentence: 11     
tvām ajānatīm iva nāyako balād grahīṣyatīti tatʰā suparigr̥hītaṃ syād iti yojayet //
   
tvām ajānatīm iva nāyako balād grahīṣyati^iti tatʰā suparigr̥hītaṃ syād iti yojayet //

Sentence: 12     
pratipannām abʰipretāvakāśavartinīṃ nāyakaḥ śrotriyāgārād agnim ānāyya kuśān āstīrya yatʰāsmr̥ti hutvā ca triḥ parikramet /
   
pratipannām abʰipreta^avakāśa-vartinīṃ nāyakaḥ śrotriya^āgārād agnim ānāyya kuśān āstīrya yatʰāsmr̥ti hutvā ca triḥ parikramet /

Sentence: 13     
tato mātari pitari ca prakāśayet /
   
tato mātari pitari ca prakāśayet /

Page of edition: 228 
Sentence: 14     
agnisākṣikā hi vivāhā na nivartanta ity ācāryasamayaḥ //
   
agni-sākṣikā hi vivāhā na nivartanta ity ācārya-samayaḥ //

Sentence: 15     
dūṣayitvā caināṃ śanaiḥ svajane prakāśayet /
   
dūṣayitvā ca^enāṃ śanaiḥ svajane prakāśayet /

Sentence: 16     
tadbāndʰavāś ca yatʰā kulasyādʰaṃ pariharanto daṇḍabʰayāc ca tasmā evaināṃ dadyus tatʰā yojayet /
   
tad-bāndʰavāś ca yatʰā kulasya^adʰaṃ pariharanto daṇḍa-bʰayāc ca tasmā eva^enāṃ dadyus tatʰā yojayet /

Sentence: 17     
anantaraṃ ca prītyupagraheṇa rāgeṇa tadbāndʰavān prīṇayed iti /
   
anantaraṃ ca prīty-upagraheṇa rāgeṇa tad-bāndʰavān prīṇayed iti /

Sentence: 18     
gāndʰarveṇa vivāhena ceṣṭeta //
   
gāndʰarveṇa vivāhena ceṣṭeta //

Sentence: 19     
apratipadyamānāyām antaś cāriṇīm anyāṃ kulapramadāṃ pūrvasaṃsr̥ṣṭāṃ prīyamāṇāṃ copagr̥hya tayā saha viṣahyam avakāśam enām anyakāryāpadeśenānayayet /
   
apratipadyamānāyām antaś cāriṇīm anyāṃ kula-pramadāṃ pūrva-saṃsr̥ṣṭāṃ prīyamāṇāṃ ca^upagr̥hya tayā saha viṣahyam avakāśam enām anya-kārya^apadeśena^ānayayet /

Page of edition: 229 
Sentence: 20     
tataḥ śrotriyāgārād agnim iti samānaṃ pūrveṇa //
   
tataḥ śrotriya^āgārād agnim iti samānaṃ pūrveṇa //

Sentence: 21     
āsanne ca vivāhe mātaram asyās tad abʰimatadoṣair anuśayaṃ grāhayet /
   
āsanne ca vivāhe mātaram asyās tad abʰimata-doṣair anuśayaṃ grāhayet /

Sentence: 22     
tatas tadanumatena prātiveśyābʰavane niśi nāyakam ānāyya śrotriyāgārād agnim iti samānaṃ pūrveṇa //
   
tatas tad-anumatena prātiveśya^abʰavane niśi nāyakam ānāyya śrotriya^āgārād agnim iti samānaṃ pūrveṇa //

Sentence: 23     
bʰrātaram asyā samānavayasaṃ veśyāsu parastrīṣu prasaktam asukareṇa sāhāyadānena priyopagrahaiś ca sudīrgʰakālam anurañjayet / ante ca svābʰiprāyaṃ grāhayet /
   
bʰrātaram asyā samāna-vayasaṃ veśyāsu parastrīṣu prasaktam asukareṇa sāhāya-dānena priya^upagrahaiś ca sudīrgʰa-kālam anurañjayet / ante ca sva^abʰiprāyaṃ grāhayet /

Page of edition: 230 
Sentence: 24     
prāyeṇa hi yuvānaḥ samānaśīlavyasanavayasāṃ vayasyānām artʰe jīvitam api tyajanti / tatas tenaivānyakāryāt tām ānāyayet / viṣahyaṃ sāvakāśam iti samānaṃ pūrveṇa //
   
prāyeṇa hi yuvānaḥ samāna-śīla-vyasana-vayasāṃ vayasyānām artʰe jīvitam api tyajanti / tatas tena^eva^anyakāryāt tām ānāyayet / viṣahyaṃ sā^avakāśam iti samānaṃ pūrveṇa //

Sentence: 25     
aṣṭamīcandrikādiṣu ca dʰātreyikā madanīyam enāṃ pāyayitvā kiṃ cid ātmanaḥ kāryam uddiśya nāyakasya viṣahyaṃ deśam ānayet / tatraināṃ madāt saṃjñām apratipadyamānāṃ dūṣayitveti samānaṃ pūrveṇa //
   
aṣṭamī-candrika^ādiṣu ca dʰātreyikā madanīyam enāṃ pāyayitvā kiṃ cid ātmanaḥ kāryam uddiśya nāyakasya viṣahyaṃ deśam ānayet / tatra^enāṃ madāt saṃjñām apratipadyamānāṃ dūṣayitvā^iti samānaṃ pūrveṇa //

Sentence: 26     
suptāṃ caikacāriṇīṃ dʰātreyikāṃ vārayitvā saṃjñām apratipadyamānāṃ dūṣayitveti samānaṃ pūrveṇa //
   
suptāṃ ca^ekacāriṇīṃ dʰātreyikāṃ vārayitvā saṃjñām apratipadyamānāṃ dūṣayitvā^iti samānaṃ pūrveṇa //

Page of edition: 231 
Sentence: 27     
grāmāntaram udyānaṃ gaccʰantīṃ viditvā susaṃbʰr̥tasahāyo nāyakas tadā rakṣiṇo vitrāsya hatvā kanyām apaharet / iti vivāhayogāḥ //
   
grāma^antaram udyānaṃ gaccʰantīṃ viditvā susaṃbʰr̥ta-sahāyo nāyakas tadā rakṣiṇo vitrāsya hatvā kanyām apaharet / iti vivāha-yogāḥ //



Sentence: 28a     
pūrvaḥ pūrvaḥ pradʰānaṃ syād vivāho dʰarmataḥ stʰiteḥ /
   
pūrvaḥ pūrvaḥ pradʰānaṃ syād vivāho dʰarmataḥ stʰiteḥ /

Sentence: 28b     
pūrvābʰāve tataḥ kāryo yo ya uttara uttaraḥ //
   
pūrva^abʰāve tataḥ kāryo yo ya uttara uttaraḥ //

Sentence: 29a     
vyūḍʰānāṃ hi vivāhānām anurāgaḥ pʰalaṃ yataḥ /
   
vyūḍʰānāṃ hi vivāhānām anurāgaḥ pʰalaṃ yataḥ /

Sentence: 29b     
madʰyamo 'pi hi sadyogo gāndʰarvas tena pūjitaḥ //
   
madʰyamo +api hi sadyogo gāndʰarvas tena pūjitaḥ //

Page of edition: 232 
Sentence: 30a     
sukʰatvād abahukleśād api cāvaraṇād iha /
   
sukʰatvād abahukleśād api ca^avaraṇād iha /

Sentence: 30b     
anurāgātmakatvāc ca gāndʰarvaḥ pravaro mataḥ //
   
anurāga^ātmakatvāc ca gāndʰarvaḥ pravaro mataḥ //



Next part



This text is part of the TITUS edition of Vatsyayana, Kamasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.