TITUS
Author: Bhask. 
Bhāskara
Text: Bg. 
Bījagaṇita

(A.D. 1150)


On the basis of the edition by
V. G. Āpate,
ASS 99,
Poona 1930

digitized by T. Hayashi
Kyōtō, June 1993;
TITUS version by Jost Gippert,
Frankfurt a/M, 18.5.2000 / 1.6.2000 / 3.12.2008




[Division into chapters numbered from 1 to 10 added for the TITUS version. J.G.]

[Verses beyond 150 are missing in the present version.]





Chapter: 1    
[dʰana-r̥ṇa-ṣaṣ-vidʰam]


Verse: 1a    
utpādakam yad pravadanti buddʰes adʰiṣṭʰitam sat-puruṣeṇa sāṃkʰyās /
Verse: 1c    
vyaktasya kr̥tsnasya tad eka-bījam avyaktam īśam gaṇitam ca vande // [upajāti]
Verse: 2a    
pūrvam proktam vyaktam avyakta-bījam prāyas praśnās no vinā avyakta-yuktyā /
Verse: 2c    
jñātum śakyās manda-dʰībʰis nitāntam yasmāt tasmāt vacmi bīja-kriyām ca // [śālinī]
Verse: 3    
yoge yutis syāt kṣayayos svayos dʰana-r̥ṇayos antaram eva yogas /
Verse: 4a    
rūpa-trayam rūpa-catuṣṭayam ca kṣayam dʰanam sahitam vada āśu // [upajāti]
Verse: 4c    
sva-r̥ṇam kṣayam svam ca pr̥tʰak-pr̥tʰaktve dʰana-r̥ṇayos sṃkalanām avaiṣi // [upajāti - ab; cd = 7]


Verse: 5    
atra rūpāṇām avyaktānām ca ādya-akṣarāṇi upalakṣaṇa-artʰam lekʰyāni / tatʰā yāni ūna-gatāni tāni ūrdʰva-bindūni ca iti // [prose]
Verse: 6    
evam bʰinneṣu api iti // [prose]


Verse: 7    
saṃśodʰyamānam svam r̥ṇatvam eti svatvam kṣayas tad-yutis uktavat ca // [upajāti - cd; ab = 4cd]
Verse: 8    
trayāt dvayam svāt svam r̥ṇāt r̥ṇam ca vyastam ca saṃśodʰya vada āśu śeṣam // [upajāti - ab; cd = 10]
Verse: 9    
svayos asvayos svam vadʰas sva-r̥ṇa-gʰāte kṣayas // [bʰujaṅgaprayāta - a ( + 2 akṣara); b = 11; cd=13]
Verse: 10    
dʰanam dʰanena r̥ṇam r̥ṇena nigʰnam dvayam trayeṇa svam r̥ṇena kim syāt // [upajāti - cd; ab = 8]
Verse: 11    
bʰāga-hāre api ca evam niruktam // [bʰujaṅgaprayāta-b (-2akṣara); a = 9; cd=13]
Verse: 12a    
rūpa-aṣṭakam rūpa-catuṣṭayena dʰanam dʰanena r̥ṇam r̥ṇena bʰaktam /
Verse: 12c    
r̥ṇam dʰanena svam r̥ṇena kim syāt drutam vada idam yadi bobudʰīṣi // [upajāti]
Verse: 13    
kr̥tis sva-r̥ṇayos svam sva-mūle dʰana-r̥ṇe na mūlam kṣayasya asti tasya akr̥titvāt // [bʰujaṅgaprayāta - cd; a = 9; b=11]
Verse: 14    
dʰanasya rūpa-tritayasya vargam kṣayasya ca brūhi sakʰe mama āśu /
Verse: 15    
dʰana-ātmakānām adʰana-ātmakānām mūlam navānām ca pr̥tʰak vada āśu // [upajāti]


Next part



This text is part of the TITUS edition of Bhaskara, Bijaganita.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.