TITUS
Bhaskara, Bijaganita
Part No. 3
Previous part

Chapter: 3    
[varṇa-ṣaṣ-vidʰam]


Verse: 21a    yāvattāvat-kālakas nīlakas anyas varṇas pītas lohitas ca etad-ādyās /
Verse: 21c    
avyaktānām kalpitās māna-saṃjñās tad-saṃkʰyānam kartum ācārya-varyais // [śālinī]
Verse: 22    
yogas antaram teṣu samāna-jātyos vibʰinna-jātyos ca pr̥tʰak stʰitis ca // [upajāti - ab; cd = 26ab]
Verse: 23ab    
svam avyaktam ekam sakʰe sa-eka-rūpam dʰana-avyakta-yugmam vi-rūpa-aṣṭakam ca /
Verse: 23cd    
yutau pakṣayos etayos kim dʰana-r̥ṇe viparyasya ca aikye bʰavet kim vada āśu // [bʰujaṅgaprayāta]
Verse: 24    
dʰana-avyakta-varga-trayam sa-tri-rūpam kṣaya-avyakta-yugmena yuktam ca kim syāt // [bʰujaṅgaprayāta - ab; cd = 25]
Verse: 25    
dʰana-avyakta-yugmāt r̥ṇa-avyakta-ṣaṭkam sa-rūpa-aṣṭakam projjʰya śeṣam vada āśu // [bʰujaṅgaprayāta - cd; ab = 24]
Verse: 26a    
syāt rūpa-varṇa-abʰihatau tu varṇas dvi-tri-ādikānām sama-jātikānām // [upajāti - cd; ab = 22]
Verse: 26c    
vadʰe tu tad-varga-gʰana-ādayas syus tad-bʰāvitam ca asama-jāti-gʰāte /
Verse: 26e    
bʰāga-ādikam rūpa-vat eva śeṣam vyakte yad uktam gaṇite tad atra // [upajāti]
Verse: 27a    
guṇyas pr̥tʰak guṇa-kʰaṇḍa-samas niveśyas tais kʰaṇḍakais krama-hatas sahitas yatʰā-uktyā /
Verse: 27c    
avyakta-varga-karaṇī-guṇanāsu cintyas vyakta-ukta-kʰaṇḍa-guṇanā-vidʰis evam atra // [vasantatilakā]
Verse: 28a    
yāvattāvat-pañcakam vi-eka-rūpam yāvattāvadbʰis tribʰis sa-dvi-rūpais /
Verse: 28c    
saṃguṇya drāk brūhi guṇyam guṇam vyastam sva-r̥ṇam kalpayitvā ca vidvan // [śālinī]
Verse: 29a    
bʰājyāt cʰedas śudʰyati pracyutas san sveṣu stʰānakeṣu krameṇa /
Verse: 29c    
yais yais varṇais saṃguṇas yais ca rūpais bʰāga-hāre labdʰayas tās syus atra // [śālinī]
Verse: 30    
rūpais ṣaḍbʰis varjitānām caturṇām avyaktānām brūhi vargam sakʰe me / [śālinī-ab]
Verse: 31a    
kr̥tibʰyas ādāya padāni teṣām dvayos dvayos ca abʰihatim dvi-nigʰnīm /
Verse: 31c    
śeṣāt tyajet rūpa-padam gr̥hītvā ced santi rūpāṇi tatʰā eva śeṣam // [upajāti]
Verse: 32a    
yāvattāvat-kālaka-nīlaka-varṇās tri-pañca-sapta-dʰanam /
Verse: 32c    
dvi-tri-eka-mitais kṣaya-gais sahitās rahitās kati syus tais // [āryā]
Verse: 33a    
yāvattāvat-trayam r̥ṇam r̥ṇam kālakau nīlakas svam rūpeṇa āḍʰyās dvi-guṇita-mitais tais tu tais eva nigʰnās /
Verse: 33c    
kim syāt teṣām guṇana-ja-pʰalam guṇya-bʰaktam ca kim syāt guṇyasya atʰa prakatʰaya kr̥tim mūlam asyās kr̥tes ca // [mandākrāntā]


Next part



This text is part of the TITUS edition of Bhaskara, Bijaganita.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.