TITUS
Author: Bhask. 
Bhāskara
Text: Lil. 
Līlāvatī


On the basis of the editions
Lilavati,
ed. with Ganesa's Buddhivilasini and Mahidhara's Lilavativivarana
by V.G. Apate,
Anandasrama Sanskrit Series 107,
Poona 1937 ("Āpate")

and
Lilavati,
ed. with Sankara's Kriyakramakari
by K.V.Sarma,
Hoshiarpur 1975 ("Śarma")

digitized by T. Hayashi
Kyōtō, 20.4.1993
TITUS version by Jost Gippert,
Frankfurt a/M, 19.5.2000 / 1.6.2000 / 3.12.2008




Notation (local rules):
   The numbering system is the same in both editions.
   The first and the second halves of a stanza for mathematical rules are sometimes interrupted by stanzas for mathematical examples. In both Āpaṭe and Śarma the two halves are given different numbers, and the same numbering-system is followed in this digitalized version also.
   The numbers given to the stanzas by Colebrooke in his English translation is different from ours. They are noted as [Cb-].
   The symbol @ indicates a verb.


[The figures as indicated in the text are not available in the TITUS version. J.G.]

[Division into chapters numbered from 1 to 16 added for the TITUS version. J.G.]

[The symbols and as used in the original version are replaced by + and ՚ in the TITUS version. J.G.]





Chapter: 1    
[paribʰāṣā]


Verse: 1a    
prītim bʰakta-janasya yas @janayate vigʰnam vinigʰnan smr̥tas tam vr̥ndāraka-vr̥nda-vandita-padam @natvā mataṅga-ānanam /
Verse: 1c    
pāṭīm sat-gaṇitasya @vacmi catura-prīti-pradām praspʰuṭām saṃkṣipta-akṣara-komala-amala-padais lālitya-līlāvatīm // [śārdūlavikrīḍita]
Verse: 2a    
varāṭakānām ՙdaśaka-ՙdvayam 20 yad kākiṇī tās ca paṇas ՙcatasras /
Verse: 2c    
te ՙṣoḍaśa drammas iha avagamyas drammais tatʰā ՙṣoḍaśabʰis ca niṣkas // [upajāti]
Verse: 3a    
tulyā yavābʰyām katʰitā atra guñjā vallas ՙtri-guñjas dʰaraṇam ca te ՙaṣṭau /
Verse: 3c    
gadyāṇakas tad-ՙdvayam ՚indra-14-tulyais vallais tatʰā ՙekas gʰaṭakas pradiṣṭas // [indravajrā]
Verse: 4a    
ՙdaśa-ՙardʰa-guñjam @pravadanti māṣam māṣa-āhvayais ՙṣoḍaśabʰis ca karṣam /
Verse: 4c    
karṣais ՙcaturbʰis ca palam tulā-jñāḥ karṣam suvarṇasya suvarṇa-saṃjñam // [upajāti]
Verse: 5a    
yava-udarais aṅgulam ՙaṣṭa-saṃkʰyais hastas aṅgulais ՙṣaṣ-guṇitais ՙcaturbʰis / [Āpaṭe: aguṅlam < aṅgulam]
Verse: 5c    
hastais ՙcaturbʰis @bʰavati iha daṇḍas krośas ՙsahasra-ՙdvitayena teṣām // [upajāti]
Verse: 6a    
@syāt yojanam krośa-ՙcatuṣṭayena tatʰā karāṇām ՙdaśakena vaṃśas /
Verse: 6c    
nivartanam ՙviṃśati-vaṃśa-saṃkʰyais kṣetram ՙcaturbʰis ca bʰujais nibaddʰam // [upajāti]
Verse: 7a    
hasta-unmitais vistr̥ti-dairgʰya-piṇḍais yat ՙdvādaśa-asram gʰana-hasta-saṃjñam /
Verse: 7c    
dʰānya-ādike yat gʰana-hasta-mānam śāstra-uditā māgadʰa-kʰārikā // [indravajrā]
Verse: 8a    
droṇas tu kʰāryās kʰalu ՙṣoḍaśa-aṃśas @syāt āḍʰakas droṇa-ՙcaturtʰa-bʰāgas /
Verse: 8c    
prastʰas ՙcaturtʰa-aṃśas iha āḍʰakasya prastʰa-՚aṅgʰris ādyais kuḍavas pradiṣṭas // [indravajrā]
Verse: 8xa    
՚pāda-ūna-gadyāṇaka-tulya-ṭaṅkais ՙdvi-ՙsapta-tulyais katʰitas atra seras /
Verse: 8xc    
maṇa-abʰidʰānam ՚kʰa-՚yugais ca serais dʰānya-ādi-taulyeṣu turuṣka-saṃjñā // [upajāti]


Verse: 8p1    
śeṣā kāla-ādi-paribʰāṣā lokatas prasiddʰā jñeyā / iti paribʰāṣā //



Chapter: 2    
[parikarma-aṣṭaka]


Verse: 8p2    
atʰa saṃkʰyā-stʰāna-nirṇayas /


Verse: 9a    
līlā-gala-lulat-lola-kāla-vyāla-vilāsine /
Verse: 9c    
gaṇeśāya namas nīla-kamala-amala-kāntaye // [śloka]
Verse: 10a    
ՙeka-ՙdaśa-ՙśata-ՙsahasra-ՙayuta-ՙlakṣa-ՙprayuta-ՙkoṭayas kramaśas /
Verse: 10c    
ՙarbudam ՙabjam ՙkʰarva-ՙnikʰarva-ՙmahāpadma-ՙśaṅkavas tasmāt // [gīti]
Verse: 11a    
ՙjaladʰis ca ՙantyam ՙmadʰyam ՙparārdʰam iti ՙdaśa-guṇa-uttarās saṃjñās /
Verse: 11c    
saṃkʰyāyās stʰānānām vyavahāra-artʰam kr̥tās pūrvais // [āryā]


Verse: 11p    
iti saṃkʰyā-stʰāna-nirṇayas // atʰa saṃkalita-vyavakalite / atʰa saṃkalita-vyavakalitayos karaṇa-sūtram vr̥tta-ՙardʰam /


Verse: 12    
kāryas kramāt utkramatas atʰa aṅka-yogas yatʰā-stʰānakam antaram / [indravajrā-ab; cd=14a]


Verse: 12p    
atra uddeśakas /


Verse: 13a    
aye bāle līlāvati mati-mati @brūhi sahitān ՙdvi-ՙpañca-ՙdvātriṃśat-ՙtrinavati-ՙśata-ՙaṣṭādaśa ՙdaśa /
Verse: 13c    
ՙśata-upetān etān ՙayuta-viyutān ca api @vada me yadi vyakte yukti-vyavakalana-mārge @asi kuśalā // [śikʰariṇī]


Verse: 13p    
nyāsas / 2 / 5 / 32 / 193 / 18 / 10 / 100 / saṃyojanāt jātam / 360 / ՙayutāt 10000 śodʰite jātam 9640 / iti saṃkalita-vyavakalite // atʰa guṇana-prakāras / guṇane karaṇa-sūtram sa-ՙardʰa-vr̥tta-ՙdvayam /


Verse: 14a    
guṇya-antyam aṅkam guṇakena @hanyāt utsāritena evam upāntima-ādīn // [indravajrā-cd; ab=12]
Verse: 14c    
guṇyas tu adʰas adʰas guṇa-kʰaṇḍa-tulyas tais kʰaṇḍakais saṃguṇitas yutas /
Verse: 15a    
bʰaktas guṇas @śudʰyati yena tena labdʰyā ca guṇyas guṇitas pʰalam // [indravajrā]
Verse: 15c    
dvidʰā @bʰavet rūpa-vibʰāgas evam stʰānais pr̥tʰak guṇitas sametas /
Verse: 16    
iṣṭa-ūna-yuktena guṇena nigʰnas abʰīṣṭa-gʰna-guṇya-anvita-varjitas // [upajāti]


Verse: 16p    
atra uddeśakas /


Verse: 17a    
bāle bāla-kuraṅga-lola-nayane līlāvati @procyatām ՙpañca-ՙtri-ՙeka-mitās ՚divākara-guṇās aṅkās kati @syus yadi /
Verse: 17c    
rūpa-stʰāna-vibʰāga-kʰaṇḍa-guṇane kalpā @asi kalyāṇini cʰinnās tena guṇena te ca guṇitās jātās kati @syus @vada // [śārdūlavikrīḍita]


Verse: 17p    
nyāsas / guṇyas 135 / guṇakas 12 / guṇya-antyam aṅkam guṇakena @hanyāt iti kr̥te jātam 1620 // atʰa guṇa-rūpa-vibʰāge kr̥te kʰaṇḍe 4 / 8 / ābʰyām pr̥tʰak guṇye guṇite yute ca jātam tat eva 1620 // atʰa guṇakas ՙtribʰis bʰaktas labdʰam 4 / ebʰis ՙtribʰis ca guṇye guṇite jātam tat eva 1620 // atʰa stʰāna-vibʰāge kr̥te kʰaṇḍe 1 / 2 / ābʰyām pr̥tʰak guṇye guṇite yatʰā-stʰāna-yute ca jātam tat eva 1620 // atʰa ՙdvi-ūnena guṇakena 10 ՙdvābʰyām 2 ca pr̥tʰak guṇye guṇite yute ca jātam tat eva 1620 // atʰa ՙaṣṭa-yutena guṇakena 20 guṇye guṇite ՙaṣṭa-guṇita-guṇya-hīne ca jātam tat eva 1620 // iti guṇana-prakāras // atʰa bʰāga-hāras / bʰāga-hāre karaṇa-sūtram vr̥ttam /


Verse: 18a    
bʰājyāt haras @śudʰyati yad-guṇas @syāt antyāt pʰalam tat kʰalu bʰāga-hāre /
Verse: 18c    
samena kena api @apavartya hāra-bʰājyau @bʰajet sati saṃbʰave tu // [upajāti]


Verse: 18p    
atra pūrva-udāharaṇe guṇita-aṅkānām sva-guṇa-cʰedānām bʰāga-hāra-artʰam nyāsas / bʰājyas 1620 / bʰājakas 12 / bʰajanāt labdʰas guṇyas 135 // atʰa bʰājya-hārau ՙtribʰis apavartitau 540_4 / ՙcaturbʰis 405_3 / sva-sva-hāreṇa hr̥te pʰale tat eva 135 // iti bʰāga-hāras // atʰa vargas / varge karaṇa-sūtram vr̥tta-ՙdvayam /


Verse: 19a    
sama-ՙdvi-gʰātas kr̥tis @ucyate atʰa stʰāpyas antya-vargas ՙdvi-guṇa-antya-nigʰnas /
Verse: 19c    
sva-sva-upariṣṭāt ca tatʰā apare aṅkās @tyaktvā antyam @utsārya punar ca rāśim // [upajāti]
Verse: 20a    
kʰaṇḍa-ՙdvayasya abʰihatis 5dvi-nigʰnī tad-kʰaṇḍa-varga-aikya-yutā kr̥tis /
Verse: 20c    
iṣṭa-ūna-yuj-rāśi-vadʰas kr̥tis @syāt iṣṭasya vargeṇa samanvitas // [indravajrā]


Verse: 20p    
atra uddeśakas /


Verse: 21a    
sakʰe ՙnavānām ca ՙcaturdaśānām @brūhi ՙtri-hīnasya ՙśata-ՙtrayasya /
Verse: 21c    
ՙpañca-uttarasya api ՙayutasya vargam @jānāsi ced varga-vidʰāna-mārgam // [upajāti]


Verse: 21p    
nyāsas 9 / 14 / 297 / 10005 / eṣām yatʰā-ukta-karaṇena jātās vargās 81 / 196 / 88209 / 100100025 // atʰa ՙnavānām kʰaṇḍe 4 / 5 / anayos āhatis 20 / ՙdvi-gʰnī 40 / tad-kʰaṇḍa-varga-aikyena 41 yutā jātā eva kr̥tis 81 // atʰa ՙcaturdaśānām kʰaṇḍe 6 / 8 / anayos āhatis 48 / ՙdvi-gʰnī 96 / tad-kʰaṇḍa-vargau 36 / 64 / anayos aikyena 100 yutā jātā eva kr̥tis 196 // atʰa kʰaṇḍe 4 / 10 / tatʰā api eva kr̥tis 196 // atʰa rāśis 297 / ayam ՙtribʰis ūnas pr̥tʰak yutas ca 294 / 300 / anayos gʰātas 88200 ՙtri-varga-9-yutas jātas vargas sas eva 88209 // evam sarvatra / iti vargas // atʰa varga-mūlam / varga-mūle karaṇa-sūtram vr̥ttam /


Verse: 22a    
@tyaktvā antyāt viṣamāt kr̥tim @ՙdvi-guṇayet mūlam same tad-hr̥te @tyaktvā labdʰa-kr̥tim tad-ādya-viṣamāt labdʰam ՙdvi-nigʰnam @nyaset /
Verse: 22c    
paṅktyām paṅkti-hr̥te same anya-viṣamāt @tyaktvā āpta-vargam pʰalam paṅktyām tat ՙdvi-guṇam @nyaset iti muhus paṅktes ՚dalam @syāt padam // [śārdūlavikrīḍita]


Verse: 22p    
atra uddeśakas /


Verse: 23a    
mūlam ՙcaturṇām ca tatʰā ՙnavānām pūrvam kr̥tānām ca sakʰe kr̥tīnām /
Verse: 23c    
pr̥tʰak pr̥tʰak varga-padāni @viddʰi buddʰes vivr̥ddʰis yadi te atra jātā // [upajāti]


Verse: 23p    
nyāsas 4 / 9 / 81 / 196 / 88209 / 100100025 / labdʰāni krameṇa mūlāni 2 / 3 / 9 / 14 / 297 / 10005 // iti varga-mūlam // atʰa gʰanas / gʰane karaṇa-sūtram vr̥tta-ՙtrayam /


Verse: 24a    
sama-ՙtri-gʰātas ca gʰanas pradiṣṭas stʰāpyas gʰanas antyasya tatas antya-vargas /
Verse: 24c    
ādi-ՙtri-nigʰnas tatas ādi-vargas ՙtri-antya-āhatas atʰa ādi-gʰanas ca sarve // [upajāti]
Verse: 25a    
stʰāna-antaratvena yutās gʰanas @syāt @prakalpya tad-kʰaṇḍa-՚yugam tatas antyam /
Verse: 25c    
evam muhus varga-gʰana-prasiddʰau ādya-aṅkatas vidʰis eṣas kāryas // [upajāti]
Verse: 26a    
kʰaṇḍābʰyām āhatas rāśis ՙtri-gʰnas kʰaṇḍa-gʰana-aikya-yuk /
Verse: 26c    
varga-mūla-gʰanas sva-gʰnas varga-rāśes gʰanas @bʰavet // [śloka]


Verse: 26p    
atra uddeśakas /


Verse: 27a    
nava-gʰanam ՙtri-gʰanasya gʰanam tatʰā @katʰaya ՙpañca-gʰanasya gʰanam ca me /
Verse: 27c    
gʰana-padam ca tatas api gʰanāt sakʰe yadi gʰane @asti gʰanā bʰavatas matis // [drutavilambita]


Verse: 27p    
nyāsas 9 / 27 / 125 / jātās krameṇa gʰanās 729 / 19683 / 1953125 // atʰa rāśis 9 / asya kʰaṇḍe 4 / 5 / ābʰyām hatas rāśis 180 / ՙtri-gʰnas 540 / kʰaṇḍa-gʰana-aikyena 189 yutas jātas gʰanas 729 // atʰa rāśis 27 / asya kʰaṇḍe 20 / 7 / ābʰyām hatas ՙtri-gʰnas ca 11340 / kʰaṇḍa-gʰana-aikyena 8343 yutas jātas gʰanas 19683 // atʰa rāśis 4 / asya mūlam 2 / asya gʰanas 8 / ayam sva-gʰnas jātas ՙcarurṇām gʰanas 64 // atʰa rāśis 9 / asya mūlam 3 / asya gʰanas 27 / asya vargas jātas ՙnavānām gʰanas 729 / yas eva varga-rāśi-gʰanas sas eva varga-mūla-gʰana-vargas // iti gʰanas // atʰa gʰana-mūle karaṇa-sūtram vr̥tta-ՙdvayam /


Verse: 28a    
ādyam gʰana-stʰānam atʰa agʰane ՙdve punar tatʰā antyāt gʰanatas @viśodʰya /
Verse: 28c    
gʰanam pr̥tʰak-stʰam padam asya @kr̥tvā ՙtri-gʰnyā tad-ādyam @vibʰajet pʰalam tu // [upajāti]
Verse: 29a    
paṅktyām @nyaset tad-kr̥tim antya-nigʰnīm ՙtri-gʰnīm @tyajet tad-ՙpratʰamāt pʰalasya /
Verse: 29c    
gʰanam tad-ādyāt gʰana-mūlam evam paṅktis @bʰavet evam atas punar ca // [upajāti]


Verse: 29p1    
atra pūrva-gʰanānām mūla-artʰam nyāsas 729 / 19683 / 1953125 / krameṇa labdʰāni mūlāni 9 / 27 / 125 // iti gʰana-mūlam // iti parikarma-ՙaṣṭakam //



Chapter: 3    
[bʰinna-parikarma-aṣṭaka]


Verse: 29p2    
atʰa bʰinna-parikarma-ՙaṣṭakam // atʰa aṃśa-savarṇanam / tatra bʰāga-jātau karaṇa-sūtram vr̥ttam /


Verse: 30a    
anyonya-hāra-abʰihatau hara-aṃśau rāśyos sama-cʰeda-vidʰānam evam /
Verse: 30c    
mitʰas harābʰyām apavartitābʰyām yat hara-aṃśau sudʰiyā atra guṇyau // [upajāti]


Verse: 30p    
atra uddeśakas /


Verse: 31a    
rūpa-ՙtrayam ՙpañca-lavas ՙtri-bʰāgas yoga-artʰam etān @vada tulya-hārān /
Verse: 31c    
ՙtriṣaṣṭi-bʰāgas ca ՙcaturdaśa-aṃśas sama-cʰidau mitra viyojana-artʰam // [upajāti]


Verse: 31p    
nyāsas / 3_1 / 1_5 / 1_3 / jātās sama-cʰedās 45_15 / 3_15 / 5_15 / yoge jātam 53_15 // atʰa ՙdvitīya-udāharaṇe nyāsas 1_63 / 1_14 / ՙsapta-apavartitābʰyām hārābʰyām 9 / 2 saṃguṇitau jātau sama-cʰedau 2_126 / 9_126 / viyoge jātam 7_126 / ՙsapta-apavartite ca jātam 1_18 // iti bʰāga-jātis // atʰa prabʰāga-jātau karaṇa-sūtram vr̥tta-ՙardʰam /


Verse: 32    
lavās lava-gʰnās ca harās hara-gʰnās bʰāga-prabʰāgeṣu savarṇanam @syāt / [upajāti-ab; cd=34a]


Verse: 32p    
atra uddeśakas /


Verse: 33a    
dramma-ՙardʰa-ՙtri-lava-ՙdvayasya sumate ՚pāda-ՙtrayam yat @bʰavet tat ՙpañca-aṃśaka-ՙṣoḍaśa-aṃśa-՚caraṇas saṃprārtʰitena artʰine /
Verse: 33c    
dattas yena varāṭakās kati kadaryeṇa arpitās tena me @brūhi tvam yadi @vetsi vatsa gaṇite jātim prabʰāga-abʰidʰām // [śārdūlavikrīḍita]


Verse: 33p    
nyāsas / 1_1 / 1_2 / 2_3 / 3_4 / 1_5 / 1_16 / 1_4 / savarṇite jātam 6_7680 / ՙṣaḍbʰis apavartite jātam / 1_1280 / evam dattas varāṭakas // iti prabʰāga-jātis // atʰa bʰāga-anubandʰa-bʰāga-apavāhayos karaṇa-sūtram sa-ՙardʰam vr̥ttam /


Verse: 34a    
cʰeda-gʰna-rūpeṣu lavās dʰana-r̥ṇam ՙekasya bʰāgās adʰika-ūnakās ced // [upajāti-cd; ab=32]
Verse: 34c    
sva-aṃśa-adʰika-ūnas kʰalu yatra tatra bʰāga-anubandʰe ca lava-apavāhe /
Verse: 34e    
tala-stʰa-hāreṇa haram @nihanyāt sva-aṃśa-adʰika-ūnena tu tena bʰāgān // [upajāti]


Verse: 34p    
atra uddeśakas /


Verse: 35a    
sa-՚aṅgʰri ՙdvayam ՙtrayam vi-՚aṅgʰri kīdr̥ś @brūhi savarṇitam /
Verse: 35c    
@jānāsi aṃśa-anubandʰam ced tatʰā bʰāga-apavāhanam //


Verse: 35p    
nyāsas 2_1_4 / 3_-1_4 / savarṇite jātam 9_4 / 11_4 // atra uddeśakas /


Verse: 36a    
՚aṅgʰris sva-ՙtri-aṃśa-yuktas sas nija-՚dala-yutas kīdr̥śas kīdr̥śau ՙdvau ՙtri-aṃśau sva-ՙaṣṭa-aṃśa-hīnau tad-anu ca rahitau tau ՙtribʰis ՙsapta-bʰāgais /
Verse: 36c    
ՙardʰam sva-ՙaṣṭa-aṃśa-hīnam ՙnavabʰis atʰa yutam ՙsaptama-aṃśais svakīyais kīdr̥ś @syāt @brūhi @vetsi tvam iha yadi sakʰe aṃśa-anubandʰa-apavāhau // [sragdʰarā]


Verse: 36p    
nyāsas / 1_4 & 2_3 & 1_2 \\ 1_3 & -1_8 & -1_8 \\ 1_2 & -3_7 & 9_7 savarṇite jātam / 1_2 / 1_3 / 1_1 // iti jāti-ՙcatuṣṭayam // atʰa bʰinna-saṃkalita-vyavakalitayos karaṇa-sūtram vr̥tta-ՙardʰam /


Verse: 37    
yogas antaram tulya-hara-aṃśakānām kalpyas haras ՚rūpam ahāra-rāśes // [indravajrā-ab; cd=39]


Verse: 37p    
atra uddeśakas /


Verse: 38a    
ՙpañca-aṃa-՚pāda-ՙtri-lava-ՙardʰa-ՙṣaṣṭʰān ՙekī-kr̥tān @brūhi sakʰe mama etān /
Verse: 38c    
ebʰis ca bʰāgais atʰa varjitānām kim @syāt ՙtrayāṇām @katʰaya āśu śeṣam // [indravajrā]


Verse: 38p    
nyāsas 1_5 / 1_4 / 1_3 / 1_2 / 1_6 / aikye jātam 29_20 // atʰa etais varjitānām ՙtrayāṇām śeṣam 31_20 // iti bʰinna-saṃkalita-vyavakalite // atʰa bʰinna-guṇane karaṇa-sūtram vr̥tta-ՙardʰam /


Verse: 39    
aṃśa-āhatis cʰeda-vadʰena bʰaktā labdʰam vibʰinne guṇane pʰalam @syāt // [indravajrā-cd; ab=37]


Verse: 39p    
atra uddeśakas /


Verse: 40a    
sa-ՙtri-aṃśa-rūpa-ՙdvitayena nigʰnam sa-ՙsaptama-aṃśa-ՙdvitayam @bʰavet kim /
Verse: 40c    
ՙardʰam ՙtri-bʰāgena hatam ca @viddʰi dakṣas @asi bʰinne guṇanā-vidʰau ced // [upajāti]


Verse: 40p    
nyāsas 2_1_3 / 2_1_7 / savarṇite jātam 7_3 / 15_7 / guṇite ca jātam 5_1 // nyāsas 1_2 / 1_3 / guṇite jātam 1_6 // iti bʰinna-guṇanam // atʰa bʰinna-bʰāga-hāre karaṇa-sūtram vr̥tta-ՙardʰam /


Verse: 41    
cʰedam lavam ca @parivartya harasya śeṣas kāryas atʰa bʰāga-haraṇe guṇanā-vidʰis ca // [vasantatilakā-ab; cd=43]


Verse: 41p    
atra uddeśakas /


Verse: 42a    
sa-ՙtri-aṃśa-rūpa-ՙdvitayena ՙpañca ՙtri-aṃśena ՙṣaṣṭʰam @vada me @vibʰajya /
Verse: 42c    
darbʰīya-garbʰa-agra-su-tīkṣṇa-buddʰis ced @asti te bʰinna-hr̥tau samartʰā // [indravajrā]


Verse: 42p    
nyāsas 2_1_3 / 5_1 / 1_3 / 1_6 / yatʰā-ukta-karaṇena jātam 15_7 / 1_2 // iti bʰinna-bʰāga-hāras // atʰa bʰinna-varga-ādau karaṇa-sūtram vr̥tta-ՙardʰam /


Verse: 43    
varge kr̥tī gʰana-vidʰau tu gʰanau vidʰeyau hāra-aṃśayos atʰa pade ca pada-prasiddʰyai // [vasantatilakā-cd; ab=41]


Verse: 43p    
atra uddeśakas /


Verse: 44a    
sa-ՙardʰa-ՙtrayāṇām @katʰaya āśu vargam vargāt tatas varga-padam ca mitra /
Verse: 44c    
gʰanam ca mūlam ca gʰanāt tatas api @jānāsi ced varga-gʰanau vibʰinnau // [upajāti]


Verse: 44p1    
nyāsas 3_1_2 / cʰeda-gʰna-rūpe kr̥te jātam 7_2 / asya vargas 49_4 / atas mūlam 7_2 / gʰanas 343_8 / asya mūlam 7_2 // iti bʰinna-parikarma-ՙaṣṭakam //



Chapter: 4    
[śūnya-parikarma-aṣṭaka]


Verse: 44p2    
atʰa ՚śūnya-parikarmasu karaṇa-sūtram āryā-ՙdvayam /


Verse: 45a    
yoge ՚kʰam kṣepa-samam varga-ādau ՚kʰam ՚kʰa-bʰājitas rāśis /
Verse: 45c    
՚kʰa-haras @syāt ՚kʰa-guṇas ՚kʰam ՚kʰa-guṇas cintyas ca śeṣa-vidʰau // [āryā]
Verse: 46a    
՚śūnye guṇake jāte ՚kʰam hāras ced punar tadā rāśis /
Verse: 46c    
avikr̥tas eva jñeyas tatʰā eva ՚kʰena ūnitas ca yutas // [āryā]


Verse: 46p    
atra uddeśakas /


Verse: 47a    
՚kʰam ՙpañca-yuk @bʰavati kim @vada kʰasya vargam mūlam gʰanam gʰana-padam ՚kʰa-guṇās ca ՙpañca /
Verse: 47c    
՚kʰena uddʰr̥tās ՙdaśa ca kas ՙkʰa-guṇas nija-ՙardʰa-yuktas ՙtribʰis ca guṇitas sva-hatas ՙtriṣaṣṭis // [vasantatilakā]


Verse: 47p1    
nyāsas 0 / etat ՙpañca-yutam jātam 5 / ՚kʰasya vargas 0 / mūlam 0 / gʰanam 0 / gʰana-mūlam 0 // nyāsas 5 / ete ՚kʰena guṇitās jātās 0 // nyāsas 10 / ete ՚kʰa-bʰaktās 10_0 // ajñātas rāśis tasya guṇas 0 / sva-ՙardʰam kṣepas 1_2 / guṇas 3 / haras 0 / dr̥śyam 63 / tatas vakṣyamāṇena viloma-vidʰinā iṣṭa-karmaṇā labdʰas rāśis 14 // asya gaṇitasya graha-gaṇite mahān upayogas // iti śūnya-parikarma-ՙaṣṭakam //



Chapter: 5    
[prakīrṇaka]


Verse: 47p2    
átʰa vyasta-vidʰau karaṇa-sūtram vr̥tta-ՙdvayam /


Verse: 48a    
cʰedam guṇam guṇam cʰedam vargam mūlam padam kr̥tim /
Verse: 48c    
r̥ṇam svam svam r̥ṇam @kuryāt dr̥śye rāśi-prasiddʰaye // [śloka]
Verse: 49a    
atʰa sva-aṃśa-adʰika-ūne tu lava-āḍʰya-ūnas haras haras /
Verse: 49c    
aṃśas tu avikr̥tas tatra vilome śeṣam ukta-vat // [śloka]


Verse: 49p    
atra uddeśakas /


Verse: 50a    
yas ՙtri-gʰnas ՙtribʰis anvitas sva-՚caraṇais bʰaktas tatas ՙsaptabʰis sva-ՙtri-aṃśena vivarjitas sva-guṇitas hīnas ՙdvipañcāśatā /
Verse: 50c    
tad-mūle ՙaṣṭa-yute hr̥te ca ՙdaśabʰis jātam ՙdvayam @brūhi tam rāśim @vetsi hi cañcala-akṣi vimalām bāle viloma-kriyām // [śārdūlavikrīḍita]


Verse: 50p    
nyāsas guṇas 3 / kṣepas 3_4 / bʰājakas 7 / r̥ṇam 1_3 / vargas / r̥ṇam 52 / mūlam / kṣepas 8 / haras 10 / dr̥śyam 2 / yatʰā-ukta-karaṇena jātas rāśis 28 // iti vyasta-vidʰis // atʰa iṣṭa-karmasu dr̥śya-jāti-śeṣa-jāti-viśleṣa-jāti-ādau karaṇa-sūtram vr̥ttam /


Verse: 51a    
uddeśaka-ālāpa-vat iṣṭa-rāśis kṣuṇṇas hr̥tas aṃśais rahitas yutas /
Verse: 51c    
iṣṭa-āhatam dr̥ṣṭam anena bʰaktam rāśis @bʰavet proktam iti iṣṭa-karma // [indravajrā]


Verse: 51p    
udāharaṇam /


Verse: 52a    
ՙpañca-gʰnas sva-ՙtri-bʰāga-ūnas ՙdaśa-bʰaktas samanvitas /
Verse: 52c    
rāśi-ՙtri-aṃśa-ՙardʰa-pādais @syāt kas rāśis ՙdvi-ūna-ՙsaptatis // [śloka]


Verse: 52p    
nyāsas / guṇas 5 / sva-aṃśa-r̥ṇam -1_3 / [Āpaṭe: 0_1_3] ūnas 1_3 / bʰāga-hāras 10 / rāśi-aṃśakās kṣepās 1_3 / 1_2 / 1_4 / dr̥śyam 68 / atra kila iṣṭa-rāśis 3 / ՙpañca-gʰnas 15 / sva-ՙtri-bʰāga-ūnas 10 / ՙdaśa-bʰaktas 1 / atra kalpita-rāśes 3 ՙtri-aṃśa-ՙardʰa-՚pādais 3_3 / 3_2 / 3_4 / etais samanvitas jātas 17_4 / anena dr̥ṣṭam 68 / iṣṭa-āhatam bʰaktam jātas rāśis 48 // evam yatra udāharaṇe rāśis kena-cit guṇitas bʰaktas rāśi-aṃśena rahitas yutas dr̥ṣṭas tatra iṣṭam rāśim @prakalpya tasmin uddeśaka-ālāpa-vat karmaṇi kr̥te yat @niṣpadyate tena @bʰajet dr̥ṣṭam iṣṭa-guṇam pʰalam rāśis @syāt // atʰa dr̥śya-jāti-udāharaṇam /


Verse: 53a    
amala-kamala-rāśes ՙtri-aṃśa-ՙpañca-aṃśa-ՙṣaṣṭʰais ՙtri-nayana-hari-sūryās yena ՙturyeṇa ca āryā /
Verse: 53c    
guru-padam atʰa ՙṣaḍbʰis pūjitam śeṣa-padmais sakala-kamala-saṃkʰyām kṣipram @ākʰyāhi tasya // [mālinī]


Verse: 53p    
nyāsas 1_3 / 1_5 / 1_6 / 1_4 / dr̥śyam 6 / atra iṣṭam ՚rūpam 1 rāśim @prakalpya prāk-vat jātas rāśis 120 // atʰa śeṣa-jāti-udāharaṇam /


Verse: 54a    
sva-ՙardʰam @prādāt prayāge ՙnava-lava-՚yugalam yas avaśeṣāt ca kāśyām śeṣa-՚aṅgʰrim śulka-hetos patʰi ՙdaśama-lavān ՙṣaṭ ca śeṣāt gayāyām /
Verse: 54c    
śiṣṭās niṣka-ՙtriṣaṣṭis nija-gr̥ham anayā tīrtʰa-pāntʰas prayātas tasya dravya-pramāṇam @vada yadi bʰavatā śeṣa-jātis śrutā @asti // [sragdʰarā]


Verse: 54p    
nyāsas 1_1 / 1_2 / 2_9 / 1_4 / 6_10 / dr̥śyam 63 / atra ՚rūpam 1 rāśim @prakalpya bʰāgān śeṣān śeṣāt @apāsya atʰa bʰāga-apavāha-vidʰinā savarṇite jātam 7_60 / anena dr̥ṣṭe 63 iṣṭa-guṇite bʰakte jātam dravya-pramāṇam 540 // idam viloma-sūtreṇa api @sidʰyati // atʰa viśleṣa-jāti-udāharaṇam /


Verse: 55a    
ՙpañca-aṃśas ali-kulāt kadambam @agamat ՙtri-aṃśas śilīndʰram tayos viśleṣas ՙtri-guṇas mr̥ga-akṣi kuṭajam dolāyamānas aparas /
Verse: 55c    
kānte ketaka-mālatī-parimala-prāpta-ՙeka-kāla-priyā-dūta-āhūtas itas tatas @bʰramati kʰe bʰr̥ṅgas ali-saṃkʰyām @vada // [śārdūlavikrīḍita]


Verse: 55p    
nyāsas 1_5 / 1_3 / 2_5 / dr̥śyam 1 / jātam ali-kula-mānam 15 // evam anyatra api // iti iṣṭa-karma // atʰa saṃkramaṇe karaṇa-sūtram vr̥tta-ardʰam /


Verse: 56    
yogas antareṇa ūna-yutas ardʰitas tau rāśī smr̥tau saṃkramaṇa-ākʰyam etat // [indravajrā-ab; cd=58]


Verse: 56p    
atra uddeśakas /


Verse: 57a    
yayos yogas ՙśatam sa-ՙekam viyogas ՙpañcaviṃśatis /
Verse: 57c    
tau rāśī @vada me vatsa @vetsi saṃkramaṇam yadi // [śloka]


Verse: 57p    
nyāsas / yogas 101 / antaram 25 / jātau rāśī 38 / 63 // varga-saṃkramaṇe karaṇa-sūtram vr̥tta-ՙardʰam /


Verse: 58    
varga-antaram rāśi-viyoga-bʰaktam yogas tatas prokta-vat eva rāśī // [indravajrā-cd; ab=56]


Verse: 58p    
uddeśakas /


Verse: 59a    
rāśyos yayos viyogas ՙaṣṭau tad-kr̥tyos ca ՙcatuḥśatī /
Verse: 59c    
vivaram @brūhi tau rāśī śīgʰram gaṇita-kovida // [śloka]


Verse: 59p    
nyāsas / rāśi-antaram 8 / kr̥ti-antaram 400 / jātau rāśī 21 / 29 // iti viṣama-karma // atʰa kiṃcit varga-karma @procyate /


Verse: 60a    
iṣṭa-kr̥tis ՙaṣṭa-guṇitā vi-ՙekā dalitā vibʰājitā iṣṭena /
Verse: 60c    
ՙekas @syāt asya kr̥tis dalitā sa-ՙekā aparas rāśis //
Verse: 61a    
՚rūpam ՙdvi-guṇa-iṣṭa-hr̥tam sa-iṣṭam ՙpratʰamas atʰa aparas ՚rūpam /
Verse: 61c    
kr̥ti-yuti-viyutī vi-ՙeke vargau @syātām yayos rāśyos //


Verse: 61p    
uddeśakas /


Verse: 62a    
rāśyos yayos kr̥ti-viyoga-yutī nis-ՙeke mūla-prade @pravada tau mama mitra yatra /
Verse: 62c    
@kliśyanti bīja-gaṇite paṭavas api mūḍʰās ՙṣoḍʰā-ukta-bīja-gaṇitam paribʰāvayantas //


Verse: 62p    
atra ՙpratʰama-ānayane kalpitam iṣṭam 1_2 / asya kr̥tis 1_4 / ՙaṣṭa-guṇitā 2 / iyam vi-ՙekā 1 / dalitā 1_2 / iṣṭena 1_2 hr̥tas jātas ՙpratʰamas rāśis 1 // asya kr̥tis 1 / dalitā 1_2 / sa-ՙekā 3_2 / ayam aparas rāśis / evam etau rāśī 1_1 / 3_2 // evam ՙekena iṣṭena jātau rāśī 7_2 / 57_8 // ՙdvikena 31_4 / 993_32 // atʰa ՙdvitīya-prakāreṇa iṣṭam 1 / anena ՙdvi-guṇena 2 ՙrūpam 1 bʰaktam 1_2 / iṣṭena sahitam jātas ՙpratʰamas rāśis 3_2 / ՙdvitīyas ՚rūpam 1 / evam rāśī 3_2 / 1_1 // evam ՙdvikena iṣṭena 9_4 / 1_1 // ՙtrikeṇa 19_6 / 1_1 // ՙtri-aṃśena 11_6 / 1-1 // atʰa sūtram /


Verse: 63a    
iṣṭasya varga-vargas gʰanas ca tau ՙaṣṭa-saṃguṇau ՙpratʰamas /
Verse: 63c    
sa-ՙekas rāśī @syātām evam vyakte atʰa avyakte //


Verse: 63p    
iṣṭam 1_2 / asya varga-vargas 1_16 / ՙaṣṭa-gʰnas 1_2 / sa-ՙekas jātas ՙpratʰamas rāśis 3-2 / punar iṣṭam 1_2 / asya gʰanas 1_8 / ՙaṣṭa-guṇas jātas ՙdvitīyas rāśis 1_1 / evam jātau rāśī 3_2 / 1_1 // atʰa ՙekena iṣṭena 9 / 8 // ՙdvikena 129 / 64 // ՙtrikeṇa 649 / 216 // evam sarveṣu api prakāreṣu iṣṭa-vaśāt ānantyam //


Verse: 64a    
pāṭī-sūtra-upamam bījam gūḍʰam iti @avabʰāsate /
Verse: 64c    
na @asti gūḍʰam amūḍʰānām na eva ՙṣoḍʰā iti anekadʰā //
Verse: 64e    
@asti trairāśikam pāṭī bījam ca vimalā matis /
Verse: 64g    
kim ajñātam su-buddʰīnām atas manda-artʰam @ucyate //


Verse: 64p    
iti varga-karma // atʰa mūla-guṇake karṇa-sūtram vr̥tta-ՙdvayam /


Verse: 65a    
guṇa-gʰna-mūla-ūna-yutasya rāśes dr̥ṣṭasya yuktasya guṇa-ՙardʰa-kr̥tyā /
Verse: 65c    
mūlam guṇa-ՙardʰena yutam vihīnam vargī-kr̥tam praṣṭur abʰīṣṭa-rāśis //
Verse: 66a    
yadā lavais ca ūna-yutas sas rāśis ՙekena bʰāga-ūna-yutena @bʰaktvā /
Verse: 66c    
dr̥śyam tatʰā mūla-guṇam ca tābʰyām sādʰyas tatas prokta-vat eva rāśis //


Verse: 66p    
yas rāśis sva-mūlena kena cit guṇitena ūnas dr̥ṣṭas tasya mūla-guṇa-ՙardʰa-kr̥tyā yuktasya yat padam tat guṇa-ՙardʰena yuktam kāryam / yadi guṇa-gʰna-mūla-yutas dr̥ṣṭas tarhi hīnam kāryam / tasya vargas rāśis @syāt // mūla-ūne dr̥ṣṭe tāvat udāharaṇam /


Verse: 67a    
bāle marāla-kula-mūla-dalāni ՙsapta tīre vilāsa-bʰara-mantʰara-gāṇi @apaśyam /
Verse: 67c    
kurvat ca keli-kalaham kalahaṃsa-՚yugmam śeṣam jale @vada marāla-kula-pramāṇam //


Verse: 67p    
nyāsas / mūla-guṇakas 7_2 / dr̥śyam 2 / dr̥ṣṭasya asya 2 guṇa-ՙardʰa-kr̥tyā 49_16 yuktasya 81_16 mūlam 9_4 / guṇa-ՙardʰena 7_4 yutam 4 / vargī-kr̥tam jātam haṃsa-kula-mānam 16 // atʰa mūla-yute dr̥ṣṭe tāvat udāharaṇam /


Verse: 68a    
sva-padais ՙnavabʰis yuktas @syāt ՙcatvāriṃśatā adʰikam /
Verse: 68c    
ՙśata-ՙdvādaśakam vidvan kas sas rāśis @nigadyatām //


Verse: 68p    
nyāsas / mūla-guṇakas 9 / dr̥śyam 1240 / ukta-prakāreṇa jātas rāśis 961 // udāharaṇam /


Verse: 69a    
yātam haṃsa-kulasya mūla-ՙdaśakam megʰa-āgame mānasam @proḍḍīya stʰala-padminī-vanam @agāt ՙaṣṭa-aṃśakas ambʰas-taṭāt /
Verse: 69c    
bāle bāla-mr̥ṇāla-śālini jale keli-kriyā-lālasam dr̥ṣṭam haṃsa-՚yuga-ՙtrayam ca sakalām yūtʰasya saṃkʰyām @vada //


Verse: 69p    
nyāsas / mūla-guṇakas 10 / bʰāgas 1_8 / dr̥śyam 6 / yadā lavais ca ūna-yutas iti atra ՙekena 1 bʰāga-ūnena 7_8 dr̥śya-mūla-guṇau @bʰaktvā jātam dr̥śyam 48_7 / mūla-guṇakas 80_7 / ābʰyām abʰīṣṭam guṇa-gʰna-mūla-ūna-yutasya iti-ādi-vidʰinā jātam haṃsa-kula-mānam 144 // udāharaṇam /


Verse: 70a    
pārtʰas karṇa-vadʰāya mārgaṇa-gaṇam kruddʰas raṇe @saṃdadʰe tasya ardʰena @nivārya tad-śara-gaṇam mūlais ՙcaturbʰis hayān /
Verse: 70c    
śalyam ՙṣaḍbʰis atʰa iṣubʰis ՙtribʰis api cʰatram dʰvajam kārmukam @ciccʰeda asya śiras śareṇa kati te yān arjunas @saṃdadʰe //


Verse: 70p    
nyāsas / mūla-guṇakas 4 / bʰāgas 1_2 / dr̥śyam 10 / yadā lavais ca ūna-yutas iti-ādinā jātam bāṇa-mānam 100 // api ca /


Verse: 71a    
ali-kula-՚dala-mūlam mālatīm yātam ՙaṣṭau nikʰila-ՙnavama-bʰāgās cālinī bʰr̥ṅgam ՙekam /
Verse: 71c    
niśi parimala-lubdʰam padma-madʰye niruddʰam @pratiraṇati raṇantam @brūhi kānte ali-saṃkʰyām //


Verse: 71p    
atra kila rāśi-ՙnava-aṃśa-ՙaṣṭakam rāśi-ardʰa-mūlam ca rāśes r̥ṇam rūpa-ՙdvayam dr̥śyam / etat r̥ṇam dr̥śyam ca ardʰitam rāśi-ՙardʰasya @bʰavati iti // tatʰā nyāsas / mūla-guṇakas -1_2 / bʰāgas -8_9 / atra prāk-vat labdʰam rāśi-dalam 36 / etat dvi-guṇitam ali-kula-mānam 72 // bʰāga-mūla-yute dr̥ṣṭe udāharaṇam /


Verse: 72a    
yas rāśis ՙaṣṭādaśabʰis sva-mūlais rāśi-ՙtri-bʰāgena samanvitas ca /
Verse: 72c    
jātam ՙśata-ՙdvādaśakam tam āśu @jānīhi pāṭyām paṭutā @asti te ced //


Verse: 72p    
nyāsas / mūla-guṇakas 18 / bʰāgas 1_3 / dr̥śyam 1200 / atra ՙekena bʰāga-yutena 4_3 mūla-guṇam dr̥śyam ca @bʰaktvā prāk-vat jātas rāśis 576 // iti guṇa-karma // atʰa trairāśike karaṇa-sūtram vr̥ttam /


Verse: 73a    
pramāṇam iccʰā ca samāna-jātī ādi-antayos tad-pʰalam anya-jāti /
Verse: 73c    
madʰye tat iccʰā-hatam ādya-hr̥t @syāt iccʰā-pʰalam vyasta-vidʰis vilome //


Verse: 73p    
udāharaṇam /


Verse: 74a    
kuṅkumasya sa-՚dalam pala-ՙdvayam niṣka-ՙsaptama-lavais ՙtribʰis yadi /
Verse: 74c    
@prāpyate sapadi me vaṇij-vara @brūhi niṣka-ՙnavakena tat kiyat //


Verse: 74p    
nyāsas 3_7 / 5_2 / 9_1 / labdʰāni kuṅkuma-palāni 52 / karṣau 2 // api ca /


Verse: 75a    
prakr̥ṣṭa-karpūra-pala-ՙtriṣaṣṭyā ced @labʰyate niṣka-ՙcatuṣka-yuktam /
Verse: 75c    
ՙśatam tadā ՙdvādaśabʰis sa-՚pādais palais kim @ācakṣva sakʰe @vicintya //


Verse: 75p    
nyāsas 63 / 104 / 49_4 / labdʰās niṣkās 20 / drammās 3 / paṇās 8 / kākiṇyas 3 / varāṭakās 11 / varāṭaka-bʰāgās ca 1_9 // api ca /


Verse: 76a    
dramma-ՙdvayena sa-ՙaṣṭa-aṃśā śāli-taṇḍula-kʰārikā /
Verse: 76c    
labʰyā ced paṇa-ՙsaptatyā tat kim sapadi @katʰyatām //


Verse: 76p    
atra pramāṇasya sajātīya-karaṇa-artʰam dramma-ՙdvayasya paṇī-kr̥tasya nyāsas 32 / 9_8 / 70 / labdʰe kʰāryau 2 / droṇās 7 / āḍʰakas 1 / prastʰau 2 // atʰa vyasta-trairāśike karaṇa-sūtram /


Verse: 77a    
iccʰā-vr̥ddʰau pʰale hrāsas hrāse vr̥ddʰis ca @jāyate /
Verse: 77c    
vyastam trairāśikam tatra jñeyam gaṇita-kovidais //


Verse: 77p    
yatra iccʰā-vr̥ddʰau pʰale hrāsas hrāse pʰala-vr̥ddʰis tatra vyasta-trairāśikam / tat yatʰā /


Verse: 78a    
jīvānām vayasas maulye taulye varṇasya haimane /
Verse: 78c    
bʰāga-hāre ca rāśīnām vyastam trairāśikam @bʰavet //


Verse: 78p    
jīva-vayas-mūlye udāharaṇam /


Verse: 79a    
@prāpnoti ced ՙṣoḍaśa-vatsarā strī ՙdvātriṃśatam ՙviṃśati-vatsarā kim /
Verse: 79c    
ՙdvi-dʰūs-vahas niṣka-ՙcatuṣkam ukṣā @prāpnoti dʰūs-ՙṣaṭka-vahas tadā kim //


Verse: 79p    
nyāsas 16 / 32 / 20 / labdʰam niṣkās 25_3_5 // ՙdvitīya-nyāsas 2 / 4 / 6 / labdʰam niṣkās 1_1_3 // varṇīya-suvarṇa-taulye udāharaṇam /


Verse: 80a    
ՙdaśa-varṇam suvarṇam ced gadyāṇakam @avāpyate /
Verse: 80c    
niṣkeṇa ՚titʰi-varṇam tu tadā @vada kiyad-mitam //


Verse: 80p    
nyāsas 10 / 1 / 15 / labdʰam 2_3 // rāśi-bʰāga-haraṇe udāharaṇam /


Verse: 81a    
ՙsapta-āḍʰakena mānena rāśau sasyasya māpite /
Verse: 81c    
yadi māna-ՙśatam jātam tadā ՙpañca-āḍʰakena kim //


Verse: 81p    
nyāsas 7 / 100 / 5 / labdʰam 140 // iti vyastam trairāśikam // atʰa ՙpañca-rāśika-ādau karaṇa-sūtram vr̥ttam /


Verse: 82a    
ՙpañca-ՙsapta-ՙnava-rāśika-ādike anyonya-pakṣa-nayanam pʰala-cʰidām /
Verse: 82c    
@saṃvidʰāya bahu-rāśi-je vadʰe su-alpa-rāśi-vadʰa-bʰājite pʰalam //


Verse: 82p    
atra uddeśakas /


Verse: 83a    
māse ՙśatasya yadi ՙpañca kalā-antaram @syāt varṣe gate @bʰavati kim @vada ՙṣoḍaśānām /
Verse: 83c    
kālam tatʰā @katʰaya mūla-kalā-antarābʰyām mūlam dʰanam gaṇaka kāla-pʰale @viditvā //


Verse: 83p    
nyāsas 1 & 12 \\ 100 & 16 \\ 5 & * labdʰam kalā-antaram 9_3_5 // atʰa kāla-jñāna-artʰam nyāsas 1 &* \\ 100 & 16\ \ 5 & 48_5 labdʰās māsās 12 // mūla-dʰana-artʰam nyāsas 1 & 12 \\ 100 & * \\ 5 & 48_5 labdʰam mūla-dʰanam 16 //


Verse: 84a    
sa-ՙtri-aṃśa-māsena ՙśatasya ced @syāt kalā-antaram ՙpañca sa-ՙpañcama-aṃśās /
Verse: 84c    
māsais ՙtribʰis ՙpañca-lava-adʰikais tat sa-ՙardʰa-ՙdviṣaṣṭes pʰalam @ucyatām kim //


Verse: 84p    
nyāsas 4_3 & 16_5 \\ 100 & 125_2 \\ 26_5 & * labdʰam kalā-antaram 7_4_5 // atʰa ՙsapta-rāśika-udāharaṇam /


Verse: 85a    
vistāre ՙtri-karās kara-ՙaṣṭaka-mitās dairgʰye vicitrās ca ced rūpais utkaṭa-paṭṭa-sūtra-paṭikās ՙaṣṭau @labʰante ՙśatam /
Verse: 85c    
dairgʰye sa-ՙardʰa-kara-ՙtrayā apara-paṭī hasta-ՙardʰa-vistāriṇī tādr̥k kim @labʰate drutam @vada vaṇik vāṇijyakam @vetsi ced //


Verse: 85p    
nyāsas 3 & 1_2 \\ 8 & 7_2 \\ 8 & 1 \\ 100 & * labdʰam niṣkās 0 / drammās 14 / paṇās 9 / kākiṇī 1 / varāṭakās 6 / [Āpaṭe: varaṭakās] varāṭaka-bʰāgau 2_3 // atʰa ՙnava-rāśika-udāharaṇam /


Verse: 86a    
piṇḍe ye ՚arka-mita-aṅgulās kila ՙcatur-varga-aṅgulās vistr̥tau paṭṭās dīrgʰatayā ՙcaturdaśa-karās ՙtriṃśat @labʰante ՙśatam /
Verse: 86c    
etās vistr̥ti-piṇḍa-dairgʰya-mitayas yeṣām ՙcatur-varjitās paṭṭās te @vada me ՙcaturdaśa sakʰe maulyam @labʰante kiyat //


Verse: 86p    
nyāsas 12 & 8 \\ 16 & 12 \\ 14 & 10 \\ 30 & 14 \\ 100 & * labdʰam mūlyam niṣkās 16_2_3 // atʰa ՙekādaśa-rāśika-udāharaṇam /


Verse: 87a    
paṭṭās ye ՙpratʰama-udita-pramitayas gavyūti-mātre stʰitās teṣām ānayanāya ced śakaṭinām dramma-ՙaṣṭakam bʰāṭakam /
Verse: 87c    
anye ye tad-anantaram nigaditās mānais ՙcatur-varjitās teṣām @bʰavati iti bʰāṭaka-mitis gavyūti-ՙṣaṭke @vada //


Verse: 87p    
nyāsas 12 & 8 \\ 16 & 12 \\ 14 & 10 \\ 30 & 14 \\ 1 & 6 \\ 8 & * labdʰās bʰāṭaka-drammās 8 // atʰa bʰāṇḍa-pratibʰāṇḍake karaṇa-sūtram vr̥tta-ՙardʰam /


Verse: 88    
tatʰā eva bʰāṇḍa-pratibʰāṇḍake api viparyayas tatra sadā hi mūlye //


Verse: 88p    
udāharaṇam /


Verse: 89a    
drammeṇa @labʰyate iha āmra-ՙśata-ՙtrayam ced ՙtriṃśat-paṇena vipaṇau vara-dāḍimāni /
Verse: 89c    
āmrais @vada āśu ՙdaśabʰis kati dāḍimāni labʰyāni tad-vinimayena @bʰavanti mitra //


Verse: 89p1    
nyāsas 16 & 1 \\ 300 & 30 \\ 10 & * labdʰāni dāḍimāni 16 // iti gaṇita-pāṭyām līlāvatyām prakīrṇakāni //



Chapter: 6    
[miśraka-vyavahāra]


Verse: 89p2    
atʰa miśraka-vyavahāre karaṇa-sūtram sa-ՙardʰa-vr̥ttam /


Verse: 90a    
pramāṇa-kālena hatam pramāṇam vimiśra-kālena hatam pʰalam ca /
Verse: 90c    
sva-yoga-bʰakte ca pr̥tʰak-stʰite te miśra-āhate mūla-kalā-antare @stas / [Āpaṭe: pratʰak- < pr̥tʰak-]
Verse: 90e    
yat iṣṭa-karma-ākʰya-vidʰes tu mūlam miśrāt cyutam tat ca kalā-antaram @syāt //


Verse: 90p    
uddeśakas /


Verse: 91a    
ՙpañcakena ՙśatena abde mūlam svam sakala-antaram /
Verse: 91c    
sahasram ced pr̥tʰak tatra @vada mūla-kalā-antare //


Verse: 91p    
nyāsas 1 & 12 \\ 100 & 1000 \\ 5 & * labdʰe krameṇa mūla-kalā-antare 625 / 375 // atʰa iṣṭa-karmaṇā kalpitam iṣṭam ՚rūpam 1 / uddeśaka-ālāpavat iṣṭa-rāśis iti-ādi-karaṇena ՚rūpasya varṣe kalā-antaram 3_5 / etad-yutena ՚rūpeṇa 8_5 dr̥ṣṭe 1000 ՚rūpa-guṇe bʰakte labdʰam mūla-dʰanam 625 / etat miśrāt cyutam kalā-antaram 375 // miśra-antare karaṇa-sūtram vr̥ttam /


Verse: 92a    
atʰa pramāṇais guṇitās sva-kālās vyatīta-kāla-gʰna-pʰala-uddʰr̥tās te /
Verse: 92c    
sva-yoga-bʰaktās ca vimiśra-nigʰnās prayukta-kʰaṇḍāni pr̥tʰak @bʰavanti //


Verse: 92p    
uddeśakas /


Verse: 93a    
yat ՙpañcaka-ՙtrika-ՙcatuṣka-ՙśatena dattam kʰaṇḍais ՙtribʰis gaṇaka niṣka-ՙśatam ՙṣaṣ-ūnam /
Verse: 93c    
māseṣu ՙsapta-ՙdaśa-ՙpañcasu tulyam āptam kʰaṇḍa-ՙtraye api hi pʰalam @vada kʰaṇḍa-saṃkʰyām //


Verse: 93p    
nyāsas 1 & 7 & 1 & 10 & 1 & 5 \\ 100 & * & 100 & * & 100 * \\ 5 & * & 3 & * & 4 & * miśra-dʰanam 94 / sva-yogas 235_21 / [Āpaṭe: sva-yogas 235_21 / miśra-dʰanam 94 / ] labdʰāni yatʰā-kramam kʰaṇḍāni 24 / 28 / 42 / ՙpañca-rāśi-vidʰinā labdʰam sama-kalā-antaram 8_2_5 // atʰa miśra-antare karaṇa-sūtram vr̥tta-ՙardʰam /


Verse: 94a    
prakṣepakās miśra-hatās vibʰaktās prakṣepa-yogeṇa pr̥tʰak pʰalāni //


Verse: 94p    
atra uddeśakas /


Verse: 95a    
ՙpañcāśat ՙeka-sahitā gaṇaka ՙaṣṭaṣaṣṭis ՙpañca-ūnitā ՙnavatis ādi-dʰanāni yeṣām /
Verse: 95c    
prāptā vimiśrita-dʰanais ՙtriśatī ՙtribʰis tais vāṇijyatas @vada @vibʰajya dʰanāni teṣām //


Verse: 95p    
nyāsas 51 / 68 / 85 / miśra-dʰanam 300 / jātāni dʰanāni 75 / 100 / 125 / etāni ādi-dʰanais ūnāni lābʰās 24 / 32 / 40 // atʰa miśra-dʰanam 300 / ādi-dʰana-aikyena 204 ūnam sarva-lābʰa-yogas 96 / asmin prakṣepa-guṇite prakṣepa-yoga-bʰakte lābʰās @bʰavanti 24 / 32 / 40 // vāpī-ādi-pūraṇe karaṇa-sūtram vr̥tta-ՙardʰam /


Verse: 96    
@bʰajet cʰidas aṃśais atʰa tais vimiśrais ՚rūpam @bʰajet @syāt paripūrti-kālas //


Verse: 96p    
udāharaṇam /


Verse: 97a    
ye nirjʰarās dina-dina-ՙardʰa-ՙtr̥tīya-ՙṣaṣṭʰais @saṃpūrayanti hi pr̥tʰak pr̥tʰak eva muktās /
Verse: 97c    
vāpīm yadā yugapad eva sakʰe vimuktās te kena vāsara-lavena tadā @vada āśu //


Verse: 97p    
nyāsas 1_1 / 1_2 / 1_3 / 1_6 / labdʰas vāpī-pūraṇa-kālas dina-aṃśas 1_12 // kraya-vikraye karaṇa-sūtram vr̥ttam /


Verse: 98a    
paṇyais sva-mūlyāni @bʰajet sva-bʰāgais @hatvā tad-aikyena @bʰajet ca tāni /
Verse: 98c    
bʰāgān ca miśreṇa dʰanena @hatvā mūlyāni paṇyāni yatʰā-kramam @syus // [Āpaṭe: krama < kramam]


Verse: 98p    
uddeśakas /


Verse: 99a    
sa-ՙardʰam taṇḍula-mānaka-ՙtrayam aho drammeṇa māna-ՙaṣṭakam mudgānām ca yadi ՙtrayodaśa-mitās etās vaṇik kākiṇīs /
Verse: 99c    
@ādāya @arpaya taṇḍula-aṃśa-՚yugalam mudga-ՙeka-bʰāga-anvitam kṣipram kṣipra-bʰujas @vrajema hi yatas sa-artʰas agratas @yāsyati //


Verse: 99p    
nyāsas / mūlye 1 / 1 / paṇye 7_2 / 8_1 / sva-bʰāgau 2_1 / 1_1 / miśra-dʰanam 13_64 / atra mūlye sva-bʰāga-guṇite paṇyābʰyām bʰakte jāte 4_7 / 1_8 / anayos yogena 39_56 / ete 4_7 / 1_8 bʰāgau ca 1_2 / 1_1 / miśra-dʰanena 13_64 / @saṃguṇya bʰakte jāte taṇḍula-muḍga-mūlye 1_6 / 7_192 / tatʰā taṇḍula-mudga-māne bʰāgau 7_12 / 7_24 / atra taṇḍula-mūlye paṇau 2 kākiṇyau 2 varāṭakās 13 / varāṭaka-bʰāgas ca 1_3 / mudga-mūlye [āpaṭe: mūdga- < mudga-] kākiṇyau 2 / varāṭakās 6 / varāṭaka-bʰāgau ca 2_3 // udāharaṇam /


Verse: 100a    
karpūrasya varasya niṣka-՚yugalena ՙekam palam @prāpyate vaiśyā-nandana candanasya ca palam dramma-ՙaṣṭa-bʰāgena ced /
Verse: 100c    
ՙaṣṭa-aṃśena tatʰā agaros pala-՚dalam niṣkeṇa me @dehi tān bʰāgais ՙekaka-ՙṣoḍaśa-ՙaṣṭaka-mitais dʰūpam @cikīrṣāmi aham //


Verse: 100p    
nyāsas / mūlyāni drammās 32_1 / 1_8 / 1_8 / paṇyāni 1_1 / 1_1 / 1_2 / bʰāgās 1_1 / 16_1 / 8_1 / miśra-dʰanam drammās 16 / labdʰāni karpūra-ādīnām mūlyāni 2_9 / 8_9 / 8_9 / tatʰā teṣām paṇyāni 4_9 / 64_9 / 32_9 // ratna-miśre karaṇa-sūtram vr̥ttam /


Verse: 101a    
nara-gʰna-dāna-ūnita-ratna-śeṣais iṣṭe hr̥te @syus kʰalu mūlya-saṃkʰyās /
Verse: 101c    
śeṣais hr̥te śeṣa-vadʰe pr̥tʰak-stʰais abʰinna-mūlyāni atʰa @bʰavanti //


Verse: 101p    
atra uddeśakas /


Verse: 102a    
māṇikya-ՙaṣṭakam indranīla-ՙdaśakam muktāpʰalānām ՙśatam sad-vajrāṇi ca ՙpañca ratna-vaṇijām yeṣām ՙcaturṇām dʰanam /
Verse: 102c    
saṅga-sneha-vaśena te nija-dʰanāt @dattvā ՙekam ՙekam mitʰas jātās tulya-dʰanās pr̥tʰak @vada sakʰe tad-ratna-mūlyāni me //


Verse: 102p    
nyāsas 8 / 10 / mu 100 / va 5 / dānam 1 / narās 4 / nara-guṇita-dānena 4 ratna-saṃkʰyāsu ūnitāsu śeṣāṇi 4 / 6 / mu 96 / va 1 / etais iṣṭa-rāśau bʰakte ratna-mūlyāni @syus iti // tāni ca yatʰā-katʰam-cit iṣṭe kalpite abʰinnāni / atas atra iṣṭam tatʰā sudʰiyā @kalpyate yatʰā abʰinnāni iti / tatʰā iṣṭam kalpitam 96 / atas jātāni mūlyāni 24 / 16 / 1 / 96 / sama-dʰanam 233 / atʰa śeṣāṇām vadʰe 2304 pr̥tʰak śeṣais bʰakte jātāni abʰinnāni 596 / 384 / 24 / 2304 / janānām ՙcaturṇām tulya-dʰanam 5592 / teṣām ete drammās @saṃbʰāvyante // atʰa suvarṇa-gaṇite karaṇa-sūtram /


Verse: 103a    
suvarṇa-varṇa-āhati-yoga-rāśau svarṇa-aikya-bʰakte kanaka-aikya-varṇas /
Verse: 103c    
varṇas @bʰavet śodʰita-hema-bʰakte varṇa-uddʰr̥te śodʰita-hema-saṃkʰyā //


Verse: 103p    
udāharaṇāni /


Verse: 104a    
՚viśva-՚arka-՚rudra-ՙdaśa-varṇa-suvarṇa-māṣās ՚diś-՚veda-՚locana-՚yuga-pramitās krameṇa /
Verse: 104c    
āvartiteṣu @vada teṣu suvarṇa-varṇas tūrṇam suvarṇa-gaṇita-jña vaṇik @bʰavet kas //
Verse: 105a    
te śodʰane yadi ca ՙviṃśatis ukta-māṣās @syus ՙṣoḍaśa āśu @vada varṇa-mitis tadā /
Verse: 105c    
ced śodʰitam @bʰavati ՙṣoḍaśa-varṇa-hema te ՙviṃśatis kati @bʰavanti tadā tu māṣās //


Verse: 105p    
nyāsas 13 & 12 & 11 & 10 \\ 10 & 4 & 2 & 4 jātā āvartite suvarṇa-varṇa-mitis 12 / ete eva yadi śodʰitās santas ՙṣoḍaśa māṣās @bʰavanti tadā varṇās 15 / yadi te ca ՙṣoḍaśa varṇās tadā ՙpañcadaśa māṣās @bʰavanti 15 // atʰa varṇa-jñānāya karaṇa-sūtram vr̥ttam /


Verse: 106a    
svarṇa-aikya-nigʰnāt yuti-jāta-varṇāt suvarṇa-tad-varṇa-vadʰa-aikya-hīnāt /
Verse: 106c    
ajñāta-varṇa-agni-ja-saṃkʰyayā āptam ajñāta-varṇasya @bʰavet pramāṇam //


Verse: 106p    
udāharaṇam /


Verse: 107a    
ՙdaśa-՚īśa-varṇās ՚vasu-՚netra-māṣās ajñāta-varṇasya ṣaṭ etad-aikye /
Verse: 107c    
jātam sakʰe ՙdvādaśakam suvarṇam ajñāta-varṇasya @vada pramāṇam //


Verse: 107p    
nyāsas / 10 & 11 & 0 \\ 8 & 2 & 6 labdʰa-jñāta-varṇa-mānam 15 // atʰa suvarṇa-jñānāya karaṇa-sūtram vr̥ttam /


Verse: 108a    
svarṇa-aikya-nigʰnas yuti-jāta-varṇas svarṇa-gʰna-varṇa-aikya-viyojitas ca /
Verse: 108c    
ahema-varṇa-agni-ja-yoga-varṇa-viśleṣa-bʰaktas avidita-agni-jam @syāt //


Verse: 108p    
udāharaṇam /


Verse: 109a    
ՙdaśa-՚indra-varṇās ՚guṇa-՚candra-māṣās kiṃcit tatʰā ՙṣoḍaśakasya teṣām /
Verse: 109c    
jātam yutau ՙdvādaśakam suvarṇam kati iha te ՙṣoḍaśa-varṇa-māṣās //


Verse: 109p    
nyāsas 10 & 14 & 16 \\ 3 & 1 & 0 labdʰam māṣa-mānam 1 // atʰa suvarṇa-jñānāya anyat karaṇa-sūtram vr̥ttam /


Verse: 110a    
sādʰyena ūnas analpa-varṇas vidʰeyas sādʰyas varṇas svalpa-varṇa-ūnitas ca /
Verse: 110c    
iṣṭa-kṣuṇṇe śeṣake svarṇa-māne @syātām svalpa-analpayos varṇayos te //


Verse: 110p    
udāharaṇam /


Verse: 111a    
hāṭaka-guṭike ՙṣoḍaśa-ՙdaśa-varṇe tad-yutau sakʰe jātam /
Verse: 111c    
ՙdvādaśa-varṇa-suvarṇam @brūhi tayos svarṇa-māne me //


Verse: 111p    
nyāsas 16 / 10 / sādʰyas varṇas 12 / kalpitam iṣṭam 1 / labdʰe suvarṇa-māne 16 & 10 \\ 2 & 4 atʰa ՙdvikena iṣṭena 16 & 10 \\ 4 & 8 ՙardʰa-guṇitena 16 & 10 \\ 1 & 2 evam bahudʰā // atʰa cʰandas-citi-ādau karaṇa-sūtram śloka-ՙtrayam /


Verse: 112a    
ՙeka-ādi-eka-uttarās aṅkās vyastās bʰājyās krama-stʰitais /
Verse: 112c    
paras pūrveṇa saṃguṇyas tad-paras tena tena ca //
Verse: 113a    
ՙeka-ՙdvi-ՙtri-ādi-bʰedās @syus idam sādʰāraṇam smr̥tam /
Verse: 113c    
cʰandas-citi-uttare cʰandasi upayogas asya tad-vidām //
Verse: 114a    
mūṣā-vahana-bʰeda-ādau kʰaṇḍa-merau ca śilpake /
Verse: 114c    
vaidyake rasa-bʰedīye tat na uktam vistr̥tes bʰayāt //


Verse: 114p    
tatra cʰandas-citi-uttare kiṃcit udāharaṇam /


Verse: 115a    
prastāre mitra gāyatryās @syus pāde vyaktayas kati /
Verse: 115c    
ՙeka-ādi-guravas ca āśu kati kati @ucyatām pr̥tʰak //


Verse: 115p    
iha hi ՙṣaṣ-akṣaras gāyatrī-caraṇas / atas ՙṣaṣ-antānām ՙeka-ādi-ՙeka-uttara-aṅkānām vyastānām krama-stʰānām ca nyāsas 6 & 5 & 4 & 3 & 2 & 1 \\ 1 & 2 & 3 & 4 & 5 & 6 yatʰā-ukta-karaṇena labdʰās ՙeka-guru-vyaktayas 6 / ՙdvi-guravas 15 / ՙtri-guravas 20 / ՙcatur-guravas 15 / ՙpañca-guravas 6 / ՙṣaṣ-gurus 1 / atʰa ՙekas sarva-lagʰus 1 / evam āsām aikyam pāda-vyakti-mitis 64 // evam ՙcatur-caraṇa-akṣara-saṃkʰyakān yatʰā-uktam @vinyasya ՙeka-ādi-guru-bʰedān @ānīya tān sa-ՙekān @ՙekī-kr̥tya jātās gāyatrī-vr̥tta-vyakti-saṃkʰyās 16777216 // evam uktʰā-ādi-utkr̥ti-paryantam cʰandasām vyakti-mitis jñātavyā // udāharaṇam śilpe /


Verse: 116a    
ՙeka-ՙdvi-ՙtri-ādi-mūṣā-vahana-mitim aho @brūhi me bʰūmi-bʰartus harmye ramye ՙaṣṭa-mūṣe catura-viracite ślakṣṇa-śālā-viśāle /
Verse: 116c    
ՙeka-ՙdvi-ՙtri-ādi-yuktās madʰura-kaṭu-kaṣāya-āmlaka-kṣāra-tiktais ekasmin ՙṣaṣ-rasais @syus gaṇaka kati @vada vyañjane vyakti-bʰedās //


Verse: 116p1    
mūṣā-nyāsas 8 & 7 & 6 & 5 & 4 & 3 & 2 & 1 \\ 1 & 2 & 3 & 4 & 5 & 6 & 7 & 8 labdʰās ՙeka-ՙdvi-ՙtri-ādi-mūṣā-vahana-saṃkʰyās 8 & 28 & 56 & 70 & 56 & 28 & 8 & 1 \\ 1 & 2 & 3 & 4 & 5 & 6 & 7 & 8 evam ՙaṣṭa-mūṣe rāja-gr̥he mūṣā-vahana-bʰedās 255 // atʰa ՙdvitīya-udāharaṇam / nyāsas 6 & 5 & 4 & 3 & 2 & 1 \\ 1 & 2 & 3 & 4 & 5 & 6 labdʰās ՙeka-ādi-rasa-saṃyogena pr̥tʰak vyaktayas / 6 & 15 & 20 & 15 & 6 & 1 \\ 1 & 2 & 3 & 4 & 5 & 6 etāsām aikyam sarva-bʰedās 63 // iti miśra-vyavahāras samāptas //



Chapter: 7    
[śreḍʰī-vyavahāra]


Verse: 116p2    
atʰa śreḍʰī-vyavahāras // tatra saṃkalita-aikye karaṇa-sūtram vr̥ttam /


Verse: 117a    
sa-ՙeka-pada-gʰna-pada-ՙardʰam atʰa ՙeka-ādi-aṅka-yutis kila saṃkalita-ākʰyā /
Verse: 117c    
ՙdvi-yutena padena vinigʰnī @syāt ՙtri-hr̥tā kʰalu saṃkalita-aikyam //


Verse: 117p    
udāharaṇam /


Verse: 118a    
ՙeka-ādīnām ՙnava-antānām pr̥tʰak saṃkalitāni me /
Verse: 118c    
teṣām saṃkalita-aikyāni @pracakṣva gaṇaka drutam //


Verse: 118p    
nyāsas * & 1 & 2 & 3 & 4 & 5 & 6 & 7 & 8 & 9 \\ saṃkalitāni & 1 & 3 & 6 & 10 & 15 & 21 & 28 & 36 & 45 \\ eṣām aikyāni & 1 & 4 & 10 & 20 & 35 & 56 & 84 & 120 & 165 kr̥ti-ādi-yoge karaṇa-sūtram vr̥ttam /


Verse: 119a    
ՙdvi-gʰna-padam ՚ku-yutam ՙtri-vibʰaktam saṃkalitena hatam kr̥ti-yogas /
Verse: 119c    
saṃkalitasya kr̥tes samam ՙeka-ādi-aṅka-gʰana-aikyam udāhr̥tam ādyais //


Verse: 119p    
udāharaṇam /


Verse: 120a    
teṣām eva ca varga-aikyam gʰana-aikyam ca @vada drutam /
Verse: 120c    
kr̥ti-saṃkalanā-mārge kuśalā yadi te matis //


Verse: 120p    
nyāsas * & 1 & 2 & 3 & 4 & 5 & 6 & 7 & 8 & 9 \\ varga-aikyam & 1 & 5 & 14 & 30 & 55 & 91 & 140 & 204 & 285 \\ gʰana-aikyam & 1 & 9 & 36 & 100 & 225 & 441 & 784 & 1296 & 2025 yatʰā-uttara-caye antya-ādi-dʰana-jñānāya karaṇa-sūtram vr̥ttam /


Verse: 121a    
vi-ՙeka-pada-gʰna-cayas mukʰa-yuk @syāt antya-dʰanam mukʰa-yuk dalitam tat /
Verse: 121c    
madʰya-dʰanam pada-saṃguṇitam tat sarva-dʰanam gaṇitam ca tat uktam //


Verse: 121p    
udāharaṇam /


Verse: 122a    
ādye dine dramma-ՙcatuṣṭayam yas @dattvā dvijebʰyas anu-dinam pravr̥ttas /
Verse: 122c    
dātum sakʰe ՙpañca-cayena pakṣe drammās @vada drāk kati tena dattās //


Verse: 122p    
nyāsas / ā 4 / ca 5 / ga 15 / madʰya-dʰanam 39 / antya-dʰanam 74 / sarva-dʰanam 575 // udāharaṇa-antaram /


Verse: 123a    
ādis ՙsapta cayas ՙpañca gaccʰas ՙaṣṭau yatra tatra me /
Verse: 123c    
madʰya-antya-dʰana-saṃkʰye ke @vada sarva-dʰanam ca kim //


Verse: 123p    
nyāsas / ā 7 / ca 5 / ga 8 / madʰya-dʰanam 49_2 / antya-dʰanam 42 / sarva-dʰanam 196 // sama-dine gaccʰe madʰya-dina-abʰāvāt madʰyāt prāk-apara-dina-dʰanayos yoga-ՙardʰam madʰya-dina-dʰanam @bʰavitum @arhati iti pratītis utpādyā // mukʰa-jñānāya karaṇa-sūtram vr̥tta-ՙardʰam /


Verse: 124    
gaccʰa-hr̥te gaṇite vadanam @syāt vi-ՙeka-pada-gʰna-caya-ՙardʰa-vihīne //


Verse: 124p    
udāharaṇam /


Verse: 125a    
ՙpañca-adʰikam ՙśatam śreḍʰī-pʰalam ՙsapta padam kila /
Verse: 125c    
cayam ՙtrayam vayam @vidmas vadanam @vada nandana //


Verse: 125p    
nyāsas / ā 0 / ca 3 / ga 7 / dʰa 105 / ādi-dʰanam 6 / antya-dʰanam 24 / madʰya-dʰanam 15 // caya-jñānāya karaṇa-sūtram vr̥tta-ՙardʰam /


Verse: 126    
gaccʰa-hr̥tam dʰanam ādi-vihīnam vi-ՙeka-pada-ՙardʰa-hr̥tam ca cayas @syāt //


Verse: 126p    
udāharaṇam /


Verse: 127a    
ՙpratʰamam @agamat ahnā yojane yas jana-īśas tad-anu nanu kayā asau @brūhi yātas adʰva-vr̥ddʰyā /
Verse: 127c    
ari-kari-haraṇa-artʰam yojanānām ՙaśītyā ripu-nagaram avāptas ՙsapta-rātreṇa dʰīman //


Verse: 127p    
nyāsas / ā 2 / ca 0 / ga 7 / dʰa 80 / labdʰam uttaram 22_7 / antya-dʰanam 146_7 / madʰya-dʰanam 80_7 // gaccʰa-jñānāya karaṇa-sūtram vr̥ttam /


Verse: 128a    
śreḍʰī-pʰalāt uttara-՚locana-gʰnāt caya-ՙardʰa-vaktra-antara-varga-yuktāt /
Verse: 128c    
mūlam mukʰa-ūnam caya-՚kʰaṇḍa-yuktam caya-uddʰr̥tam gaccʰam @udāharanti //


Verse: 128p    
udāharaṇam /


Verse: 129a    
dramma-ՙtrayam yas ՙpratʰame ahni @dattvā @dātum pravr̥ttas ՙdvi-cayena tena /
Verse: 129c    
ՙśata-ՙtrayam ՙṣaṣṭi-adʰikam dvijebʰyas dattam kiyadbʰis divasais @vada āśu //


Verse: 129p    
nyāsas / ā 3 / ca 2 / ga 0 / dʰa 360 / antya-dʰanam 37 / madʰya-dʰanam 20 / labdʰas gaccʰas 18 // atʰa ՙdvi-guṇa-uttara-ādi-pʰala-ānayane karaṇa-sūtram sa-ՙardʰā āryā /


Verse: 130a    
viṣame gaccʰe vi-ՙeke guṇakas stʰāpyas same ardʰite vargas /
Verse: 130c    
gaccʰa-kṣaya-antam antyāt vyastam guṇa-varga-jam pʰalam yat tat /
Verse: 130e    
vi-ՙekam vi-ՙeka-guṇa-uddʰr̥tam ādi-guṇam @syāt guṇa-uttare gaṇitam //


Verse: 130p    
udāharaṇam /


Verse: 131a    
pūrvam varāṭaka-yugam yena ՙdvi-guṇa-uttaram pratijñātam /
Verse: 131c    
prati-aham artʰi-janāya sas māse niṣkān @dadāti kati //


Verse: 131p    
nyāsas / ādis 2 / cayas guṇas 2 / gaccʰas 30 / labdʰās varāṭakās 2147483646 / niṣka-varāṭakābʰis bʰaktās jātās niṣkās 104857 / drammās 9 / paṇās 9 / kākiṇyau 2 / varāṭakās 6 // udāharaṇam /


Verse: 132a    
ādis ՙdvikam sakʰe vr̥ddʰis prati-aham ՙtri-guṇa-uttarā /
Verse: 132c    
gaccʰas ՙsapta-dinam yatra gaṇitam tatra kim @vada //


Verse: 132p    
nyāsas / ādis 2 / cayas guṇas 3 / gaccʰas 7 / labdʰam gaṇitam 2186 // sama-ādi-vr̥tta-jñānāya karaṇa-sūtram sa-ՙardʰā āryā /


Verse: 133a    
pāda-akṣara-mita-gaccʰe guṇa-varga-pʰalam caye ՙdvi-guṇe /
Verse: 133c    
sama-vr̥ttānām saṃkʰyā tad-vargas varga-vargas ca /
Verse: 133e    
sva-sva-pada-ūnau @syātām ՙardʰa-samānām ca viṣamāṇām //


Verse: 133p    
udāharaṇam /


Verse: 134a    
samānām ՙardʰa-tulyānām viṣamāṇām pr̥tʰak pr̥tʰak /
Verse: 134c    
vr̥ttānām @vada me saṃkʰyām anuṣṭubʰ-cʰandasi drutam //


Verse: 134p1    
nyāsas / uttaras ՙdvi-guṇas 2 / gaccʰas 8 / labdʰās sama-vr̥ttānām saṃkʰyās 256 / tatʰā ՙardʰa-samānām ca 65280 / viṣamāṇām ca 4294901760 // iti śreḍʰī-vyavahāras samāptas //


[End of part one in Āpaṭe]



Chapter: 8    
[kṣetra-vyavahāra]


Verse: 134p2    
atʰa kṣetra-vyavahāras / tatra bʰuja-koṭi-karṇānām anyatamābʰyām anyatama-ānayanāya karaṇa-sūtram vr̥tta-ՙdvayam /


Verse: 135a    
iṣṭas bāhus yas @syāt tad-spardʰinyām diśi itaras bāhus /
Verse: 135c    
ՙtri-asre ՙcatur-asre koṭis kīrtitā tad-jñais //
Verse: 136a    
tad-kr̥tyos yoga-padam karṇas dos-karṇa-vargayos vivarāt /
Verse: 136c    
mūlam koṭis koṭi-śruti-kr̥tyos antarāt padam bāhus //


Verse: 136p    
udāharaṇam /


Verse: 137a    
koṭis ՙcatuṣṭayam yatra dos ՙtrayam tatra śrutis /
Verse: 137c    
koṭi-dos-karṇatas koṭi-śrutibʰyām ca bʰujam @vada //


Verse: 137p    
nyāsas / [fig.1] koṭis 4 / bʰujas 3 / bʰuja-vargas 9 / koṭi-vargas 16 / etayos yogāt 25 / mūlam 5 / karṇas jātas // atʰa karṇa-bʰujābʰyām koṭi-ānayanam / nyāsas / karṇas 5 / bʰujas 3 / anayos varga-antaram 16 / etad-mūlam koṭis 4 // atʰa koṭi-karṇābʰyām bʰuja-ānayanam / nyāsas / koṭis 4 / karṇas 5 / anayos varga-antaram 9 / etad-mūlam bʰujas 3 // atʰa prakāra-antareṇa tad-jñānāya karaṇa-sūtram sa-ՙardʰa-vr̥ttam /


Verse: 138a    
rāśyos antara-vargeṇa ՙdvi-gʰne gʰāte yute tayos /
Verse: 138c    
varga-yogas @bʰavet evam tayos yoga-antara-āhatis /
Verse: 138e    
varga-antaram @bʰavet evam jñeyam sarvatra dʰīmatā //


Verse: 138p    
koṭis ՙcatuṣṭayam iti pūrva-ukta-udāharaṇe nyāsas / koṭis 4 / bʰujas 3 / anayos gʰāte 12 / ՙdvi-gʰne 24 / antara-vargeṇa 1 yute varga-yogas 25 / asya mūlam karṇas 5 // atʰa karṇa-bʰujābʰyām koṭi-ānayanam / nyāsas / karṇas 5 / bʰujas 3 / anayos yogas 8 / punar etayos antareṇa 2 hatas varga-antaram 16 / asya mūlam koṭis 4 // atʰa bʰuja-jñānam / nyāsas / koṭis 4 / karṇas 5 / evam jātas bʰujas 3 // udāharaṇam /


Verse: 139a    
sa-՚aṅgʰri-ՙtraya-mitas bāhus yatra koṭis ca tāvatī /
Verse: 139c    
tatra karṇa-pramāṇam kim gaṇaka @brūhi me drutam //


Verse: 139p    
nyāsas / [fig.2] bʰujas 13_4 / koṭis 13_4 / anayos vargayos yogas 169_8 / asya mūla-abʰāvāt karaṇī-gatas eva ayam karṇas / asya āsanna-mūla-jñāna-artʰam upāyas /


Verse: 140a    
vargeṇa mahatā iṣṭena hatāt cʰeda-aṃśayos vadʰāt /
Verse: 140c    
padam guṇa-pada-kṣuṇṇa-cʰid-bʰaktam nikaṭam @bʰavet //


Verse: 140p    
iyam karṇa-karaṇī 169_8 / asyās cʰeda-aṃśa-gʰātas 1352 / ՙayuta-gʰnas 13520000 asya āsanna-mūlam 3677 / idam guṇa-mūla-100-guṇita-cʰedena 800 bʰaktam labdʰam āsanna-padam 4_477_800 / ayam karṇas / evam sarvatra // atʰa ՙtri-asra-jātye karaṇa-sūtram vr̥tta-ՙdvayam /


Verse: 141a    
iṣṭas bʰujas asmāt ՙdvi-guṇa-iṣṭa-nigʰnāt iṣṭasya kr̥tyā ՙeka-viyuktayā āptam /
Verse: 141c    
koṭis pr̥tʰak iṣṭa-guṇā bʰuja-ūnā karṇas @bʰavet ՙtri-asram idam tu jātyam //
Verse: 142a    
iṣṭas bʰujas tad-kr̥tis iṣṭa-bʰaktā ՙdvis stʰāpitā iṣṭa-ūna-yutā ardʰitā /
Verse: 142c    
tau koṭi-karṇau iti koṭitas bāhu-śrutī akaraṇī-gate @stas //


Verse: 142p    
udāharaṇam /


Verse: 143a    
bʰuje ՙdvādaśake yau yau koṭi-karṇau anekadʰā /
Verse: 143c    
prakārābʰyām @vada kṣipram tau tau akaraṇī-gatau //


Verse: 143p    
nyāsas / iṣṭas bʰujas 12 / iṣṭam 2 anena ՙdvi-guṇena 4 guṇitas bʰujas 48 / iṣṭa-2-kr̥tyā 4 ՙeka-ūnayā 3 bʰaktas labdʰā koṭis 16 / iyam iṣṭa-guṇā 32 bʰuja-ūnā 12 jātas karṇas 20 // ՙtrikeṇa iṣṭena koṭis 9 / karṇas 15 // ՙpañcakena koṭis 5 / karṇas 13 iti-ādi // atʰa ՙdvitīya-prakāreṇa / nyāsas / iṣṭas bʰujas 12 / asya kr̥tis 144 / iṣṭena 2 bʰaktā labdʰam 72 / iṣṭena 2 ūna-70-yutau 74 ardʰitau jātau koṭi-karṇau 35 / 37 // ՙcatuṣṭayena koṭis 16 / karṇas 20 // ՙṣaṭkena koṭis 9 / karṇas 15 // atʰa iṣṭa-karṇāt koṭi-bʰuja-ānayane karaṇa-sūtram vr̥ttam /


Verse: 144a    
iṣṭena nigʰnāt ՙdvi-guṇāt ca karṇāt iṣṭasya kr̥tyā ՙeka-yujā yat āptam /
Verse: 144c    
koṭis @bʰavet pr̥tʰak iṣṭa-nigʰnī tad-karṇayos antaram atra bāhus //


Verse: 144p    
udāharaṇam /


Verse: 145a    
ՙpañcāśīti-mite karṇe yau yau akaraṇī-gatau /
Verse: 145c    
@syātām koṭi-bʰujau tau tau @vada kovida satvaram //


Verse: 145p    
nyāsas / karṇas 85 / ayam ՙdvi-guṇas 170 / ՙdvikena iṣṭena hatas 340 / iṣṭa-2-kr̥tyā 4 sa-ՙekayā 5 bʰakte jātā koṭis 68 / iyam iṣṭa-guṇā 136 / karṇa-85-ūnitā jātas bʰujas 51 // ՙcatuṣkeṇa iṣṭena / koṭis 40 bʰujas 75 // punar prakāra-antareṇa tad-karaṇa-sūtram vr̥ttam /


Verse: 146a    
iṣṭa-vargeṇa sa-ՙekena ՙdvi-gʰnas karṇas atʰa hatas /
Verse: 146c    
pʰala-ūnas śravaṇas koṭis pʰalam iṣṭa-guṇam bʰujas //


Verse: 146p    
pūrva-udāharaṇe nyāsas / karṇas 85 / atra ՙdvikena iṣṭena jātau kila koṭi-bʰujau 51 / 68 / ՙcatuṣkeṇa koṭis 75 / bʰujas 40 / atra dos-koṭyos nāma-bʰedas eva kevalam na sva-rūpa-bʰedas // atʰa iṣṭābʰyām bʰuja-koṭi-karṇa-ānayane karaṇa-sūtram vr̥ttam /


Verse: 147a    
iṣṭayos āhatis ՙdvi-gʰnī koṭis varga-antaram bʰujas /
Verse: 147c    
kr̥ti-yogas tayos eva karṇas ca akaraṇī-gatas //


Verse: 147p    
udāharaṇam /


Verse: 148a    
yais yais ՙtri-asram @bʰavet jātyam koṭi-dos-śravaṇais sakʰe /
Verse: 148c    
ՙtrīn api aviditān etān kṣipram @brūhi vicakṣaṇa //


Verse: 148p    
nyāsas / atra iṣṭe 2 / 1 / ābʰyām koṭi-bʰuja-karṇās 4 / 3 / 5 // atʰa iṣṭe 2 / 3 / ābʰyām koṭi-bʰuja-karṇās 12 / 5 / 13 // atʰa 2 / 4 / ābʰyām koṭi-bʰuja-karṇās 16 / 12 / 20 // evam anyatra anekadʰā // karṇa-koṭi-yutau bʰuje ca jñāte pr̥tʰak-karaṇa-sūtram vr̥ttam /


Verse: 149a    
vaṃśa-agra-mūla-antara-bʰūmi-vargas vaṃśa-uddʰr̥tas tena pr̥tʰak yuta-ūnau / [Āpaṭe: -uddʰr̥tes <-uddʰr̥tas]
Verse: 149c    
vaṃśau tad-ardʰe @bʰavatas krameṇa vaṃśasya kʰaṇḍe śruti-koṭi-rūpe //


Verse: 149p    
udāharaṇam /


Verse: 150a    
yadi sama-bʰuvi veṇus ՙdvi-ՙtri-pāṇi-pramāṇas gaṇaka pavana-vegāt ՙeka-deśe sas bʰagnas /
Verse: 150c    
bʰuvi nr̥pa-mita-hasteṣu aṅga lagnam tad-agram @katʰaya katiṣu mūlāt eṣas bʰagnas kareṣu //


Verse: 150p    
nyāsas / vaṃśa-agra-mūla-antara-bʰūmis 16 / vaṃśas 32 / koṭi-karṇa-yutis 32 / bʰujas 16 / jāte ūrdʰva-adʰas-kʰaṇḍe 20 / 12 // bāhu-karṇa-yoge dr̥ṣṭe koṭyām ca jñātāyām pr̥tʰak-karaṇa-sūtram vr̥ttam /


Verse: 151a    
stambʰasya vargas ahi-bila-antareṇa bʰaktas pʰalam vyāla-bila-antarālāt /
Verse: 151c    
śodʰyam tad-ՙardʰa-pramitais karais @syāt bila-agratas vyāla-kalāpi-yogas //


Verse: 151p    
udāharaṇam /


Verse: 152a    
@asti stambʰa-tale bilam tad-upari krīḍā-śikʰaṇḍī stʰitas /
Verse: 152b    
stambʰe hasta-ՙnava-uccʰrite ՙtri-guṇite stambʰa-pramāṇa-antare /
Verse: 152c    
dr̥ṣṭvā ahim bilam āvrajantam @apatat tiryak sas tasya upari /
Verse: 152d    
kṣipram @brūhi tayos bilāt kati-karais sāmyena gatyos yutis //


Verse: 152p    
nyāsas / stambʰas 9 / ahi-bila-antaram 27 / jātās bila-yutyos madʰye hastās 12 // koṭi-karṇa-antare bʰuje ca dr̥ṣṭe pr̥tʰak-karaṇa-sūtram vr̥ttam /


Verse: 153a    
bʰujāt vargitāt koṭi-karṇa-antara-āptam dvidʰā koṭi-karṇa-antareṇa ūna-yuktam /
Verse: 153c    
tad-ՙardʰe kramāt koṭi-karṇau bʰavetām idam dʰīmatā @āvedya sarvatra yojyam //
Verse: 154a    
sakʰe padma-tad-majjana-stʰāna-madʰyam bʰujas koṭi-karṇa-antaram padma-dr̥śyam /
Verse: 154c    
nalas koṭis etad-mitam @syāt yat ambʰas @vada evam @samānīya pānīya-mānam //


Verse: 154p    
udāharaṇam /


Verse: 155a    
cakra-krauñca-ākulita-salile kva api dr̥ṣṭam taḍāge toyāt ūrdʰvam kamala-kalikā-agram vitasti-pramāṇam /
Verse: 155c    
mandam mandam calitam anilena āhatam hasta-՚yugme tasmin magnam gaṇaka @katʰaya kṣipram ambʰas-pramāṇam //


Verse: 155p    
nyāsas / koṭi-karṇa-antaram 1_2 / bʰujas 2 / labdʰam jala-gāmbʰīryam 15_4 / iyam koṭis 15_4 / iyam eva koṭis kalikā-māna-yutā jātas karṇas 17_4 // koṭi-ՙeka-deśena yute karṇe bʰuje ca dr̥ṣṭe koṭi-karṇa-jñānāya karaṇa-sūtram vr̥ttam /


Verse: 156a    
ՙdvi-nigʰna-tāla-uccʰriti-saṃyutam yat saras-antaram tena vibʰājitāyās /
Verse: 156c    
tāla-uccʰrites tāla-saras-antara-gʰnyās uḍḍīna-mānam kʰalu @labʰyate tat // [Āpaṭe: kʰala < kʰalu]


Verse: 156p    
udāharaṇam /


Verse: 157a    
vr̥kṣāt hasta-ՙśata-uccʰrayāt ՙśata-՚yuge vāpīm kapis kas api @agāt @uttīrya atʰa paras drutam śruti-patʰena @uḍḍīya kimcit drumāt /
Verse: 157c    
jātā evam samatā tayos yadi gatau uḍḍīna-mānam kiyat vidvan ced su-pariśramas @asti gaṇite kṣipram tat @ācakṣva me //


Verse: 157p    
nyāsas / vr̥kṣa-vāpī-antaram 200 / vr̥kṣa-uccʰrāyas 100 / kabdʰam uḍḍīna-mānam 50 / koṭis 150 / karṇas 250 / bʰujas 200 // bʰuja-koṭyos yoge karṇe ca jñāte pr̥tʰak-karaṇa-sūtram vr̥ttam /


Verse: 158a    
karṇasya vargāt ՙdvi-guṇāt viśodʰyas dos-koṭi-yogas sva-guṇas asya mūlam /
Verse: 158c    
yogas dvidʰā mūla-vihīna-yuktas @syātām tad-ՙardʰe bʰuja-koṭi-māne //


Verse: 158p    
udāharaṇam /


Verse: 159a    
ՙdaśa ՙsapta-adʰikas karṇas ՙtri-adʰikā ՙviṃśatis sakʰe /
Verse: 159c    
bʰuja-koṭi-yutis yatra tatra te me pr̥tʰak @vada //


Verse: 159p    
nyāsas / karṇas 17 / dos-koṭi-yogas 23 / jāte bʰuja-koṭī 8 / 15 // udāharaṇam /


Verse: 160a    
dos-koṭyos antaram ՚śailās karṇas yatra ՙtrayodaśa /
Verse: 160c    
bʰuja-koṭī pr̥tʰak tatra @vada āśu gaṇaka-uttama //


Verse: 160p    
nyāsas / karṇas 13 / bʰuja-koṭi-antaram 7 / labdʰe bʰuja-koṭī 5 / 12 // lamba-avabādʰā-jñānāya karaṇa-sūtram vr̥ttam /


Verse: 161a    
anyonya-mūla-agra-ga-sūtra-yogāt veṇvos vadʰe yoga-hr̥te avalambas /
Verse: 161c    
vaṃśau sva-yogena hr̥tau abʰīṣṭa-bʰū-gʰnau ca lamba-ubʰayatas ku-kʰaṇḍe //


Verse: 161p    
udāharaṇam /


Verse: 162a    
ՙpañcadaśa-ՙdaśa-kara-uccʰraya-veṇvos ajñāta-madʰya-bʰūmikayos /
Verse: 162c    
itaretara-mūla-agra-ga-sūtra-yutes lamba-mānam @ācakṣva //


Verse: 162p    
nyāsas / vaṃśau 15 / 10 jātas lambas 6 / vaṃśa-antara-bʰūs 5 / atas jāte bʰū-kʰaṇḍe 3 / 2 / atʰa bʰūs 10 kʰaṇḍe 6 / 4 bʰūs 15 / kʰaṇḍe 9 / 6 bʰūs 20 kʰaṇḍe 12 / 8 // evam sarvatra lambas sas eva / yadi atra bʰūmi-tulye bʰuje vaṃśas koṭis tadā bʰū-kʰaṇḍena kim iti trairāśikena sarvatra pratītis // atʰa akṣetra-lakṣaṇa-sūtram /


Verse: 163a    
dʰr̥ṣṭa-uddiṣṭam r̥ju-bʰuja-kṣetram yatra ՙeka-bāhutas su-alpā /
Verse: 163c    
tad-itara-bʰuja-yutis atʰa tulyā jñeyam tat akṣetram // [Āpaṭe: -yatis < -yutis]


Verse: 163p    
udāharaṇam /


Verse: 164a    
ՙcatur-asre ՙtri-ՙṣaṣ-ՙdvi-՚arkās bʰujās ՙtri-asre ՙtri-ՙṣaṣ-ՙnavās /
Verse: 164c    
uddiṣṭās yatra dʰr̥ṣṭena tat akṣetram @vinirdiśet // [Āpaṭe: dʰaṣṭena < dʰr̥ṣṭena]


Verse: 164p    
ete anupapanne kṣetre / bʰuja-pramāṇās r̥ju-śalākās bʰuja-stʰāneṣu @vinyasya anupapattis darśanīyā // [Āpaṭe: anapapattis < anupapattis] ābādʰā-ādi-jñānāya karaṇa-sūtram āryā-ՙdvayam /


Verse: 165a    
ՙtri-bʰuje bʰujayos yogas tad-antara-guṇas bʰuvā hr̥tas labdʰyā /
Verse: 165c    
ՙdvis-stʰā bʰūs ūna-yutā dalitā ābādʰe tayos @syātām //
Verse: 166a    
sva-ābādʰā-bʰuja-kr̥tyos antara-mūlam @prajāyate lambas /
Verse: 166c    
lamba-guṇam bʰūmi-ՙardʰam spaṣṭam ՙtri-bʰuje pʰalam @bʰavati //


Verse: 166p    
udāharaṇam /


Verse: 167a    
kṣetre mahī manu-mitā ՙtri-bʰuje bʰujau tu yatra ՙtrayodaśa-՚titʰi-pramitau ca yasya /
Verse: 167c    
tatra avalambakam atʰo @katʰaya avabādʰe kṣipram tatʰā ca sama-koṣṭʰa-mitim pʰala-ākʰyam //


Verse: 167p    
nyāsas / bʰūs 14 / bʰujau 13 / 15 / labdʰe ābādʰe 5 / 9 / lambaś ca 12 / kṣetra-pʰalam ca 84 // r̥ṇa-ābādʰā-udāharaṇam /


Verse: 168a    
ՙdaśa-ՙsaptadaśa-pramau hbujau ՙtri-bʰuje yatra ՙnava-pramā mahī /
Verse: 168c    
abadʰe @vada lambakam tatʰā gaṇitam gāṇitika āśu tatra me //


Verse: 168p    
nyāsas / bʰujau 10 / 17 / bʰūmis 9 / atra ՙtri-bʰuje bʰujayos yogas iti-ādinā labdʰam 21 / anena bʰūs ūnā na @syāt / asmāt eva bʰūs apanītā śeṣa-ՙardʰam r̥ṇa-gatā ābādʰā diś-vaiparītyena iti artʰas / tatʰā jāte ābādʰe 6 / 15 / atra ubʰayatra api jātas lambas 8 / pʰalam 36 // ՙcatur-bʰuja-ՙtri-bʰujayos aspaṣṭa-pʰala-ānayane karaṇa-sūtram vr̥ttam /


Verse: 169a    
sarva-dos-yuti-՚dalam ՙcatur-stʰitam bāhubʰis virahitam ca tad-vadʰāt /
Verse: 169c    
mūlam aspʰuṭa-pʰalam ՙcatur-bʰuje spaṣṭam evam uditam ՙtri-bāhuke //


Verse: 169p    
udāharaṇam /


Verse: 170a    
bʰūmis ՙcaturdaśa-mitā mukʰam ՚aṅka-saṃkʰyam bāhū ՙtrayodaśa-՚divākara-saṃmitau ca /
Verse: 170c    
lambas api yatra ՚ravi-saṃkʰyakas eva tatra kṣetre pʰalam @katʰaya tat katʰitam yat ādyais //


Verse: 170p    
nyāsas / bʰūmis 14 / mukʰam 9 / bāhū 13 / 12 / lambas 12 / ukta-vat karaṇena jātam kṣetra-pʰalam karaṇī 19800 / asyās padam kiṃcid-nyūnam ՙekacatvāriṃśaccʰatam 141 / idam atra kṣetre na vāstavam pʰalam kiṃtu lambena nigʰnam ku-mukʰa-aikya-՚kʰaṇḍam iti vakṣyamāṇa-karaṇena vāstavam pʰalam 138 // atra ՙtri-bʰujasya pūrva-udāhr̥tasya nyāsas / bʰūmis 14 / bʰujau 13 / 15 / anena api prakāreṇa ՙtri-bāhuke tat eva vāstavam pʰalam 84 / atra ՙcatur-bʰujasya aspaṣṭam uditam // atʰa stʰūlatva-nirūpaṇa-artʰam sūtram sa-ՙardʰa-vr̥ttam /


Verse: 171a    
ՙcatur-bʰujasya aniyatau hi karṇau katʰam tatas asmin niyatam pʰalam @syāt /
Verse: 171c    
prasādʰitau tad-śravaṇau yat ādyais sva-kalpitau tau itaratra na @stas /
Verse: 171e    
teṣu eva bāhuṣu aparau ca karṇau anekadʰā kṣetra-pʰalam tatas ca //


Verse: 171p1    
ՙcatur-bʰuje hi ՙeka-antara-koṇau @ākramya antar-praveśyamānau bʰujau tad-saṃsaktam sva-karṇam @saṃkocayatas / itarau tu bahis-prasarantau sva-karṇam @vardʰayatas / atas uktam teṣu eva bāhuṣu aparau ca karṇau iti //


Verse: 171xa    
lambayos karṇayos ՙekam @anirdiśya aparam katʰam /
Verse: 171xc    
@pr̥ccʰati aniyatatve api niyatam ca api tad-pʰalam //
Verse: 171xe    
sas pr̥ccʰakas piśācas vaktā nitarām tatas /
Verse: 171xg    
yas na @vetti ՙcatur-bāhu-kṣetrasya aniyatām stʰitim // [no numbers are given to tʰese two śloka stanśas in āpaṭe.]


Verse: 171p2    
sama-catur-bʰuja-āyatayos pʰala-ānayane karaṇa-sūtram sa-ardʰa-śloka-dvayam /


Verse: 172a    
iṣṭā śrutis tulya-ՙcatur-bʰujasya kalpyā atʰa tad-varga-vivarjitā /
Verse: 172c    
ՙcatur-guṇā bāhu-kr̥tis tadīyam mūlam ՙdvitīya-śravaṇa-pramāṇam //
Verse: 173a    
atulya-karṇa-abʰihatis ՙdvi-bʰaktā pʰalam spʰuṭam tulya-ՙcatur-bʰuje @syāt /
Verse: 173c    
sama-śrutau tulya-ՙcatur-bʰuje ca tatʰā āyate tad-bʰuja-koṭi-gʰātas /
Verse: 173e    
ՙcatur-bʰuje anyatra samāna-lambe lambena nigʰnam ku-mukʰa-aikya-՚kʰaṇḍam //


Verse: 173p    
atra uddeśakas /


Verse: 174a    
kṣetrasya ՙpañca-kr̥ti-tulya-ՙcatur-bʰujasya karṇau tatas ca gaṇitam gaṇaka @pracakṣva /
Verse: 174c    
tulya-śrutes ca kʰalu tasya tatʰā āyatasya yad-vistr̥tis ՚rasa-mitā ՙaṣṭa-mitam ca dairgʰyam //


Verse: 174p    
ՙpratʰama-udāharaṇe nyāsas [fig.3] / bʰujās 25 / 25 / 25 / 25 / atra ՙtriṃśat-30-mitām ՙekām śrutim @prakalpya yatʰā-ukta-prakāreṇa jātā anyā śrutis 40 / pʰalam ca 600 // atʰa / nyāsas [fig.4] / ՙcaturdaśa-14-mitām ՙekām śrutim @prakalpya ukta-vat-karaṇena jātā anyā śrutis 48 / pʰalam ca 336 // ՙdvitīya-udāharaṇe nyāsas [fig.5] / tad-kr̥tyos yoga-padam karṇa iti jātā karaṇī-gatā śrutis ubʰayatra tulyā eva 1250 / gaṇitam ca 625 // atʰa āyatasya nyāsas / vistr̥tis 6 / dairgʰyam 8 / [fig.6] asya gaṇitam 48 // udāharaṇam /


Verse: 175a    
kṣetrasya yasya vadanam ՚madanāri-tulyam viśvaṃbʰarā ՙdvi-guṇitena mukʰena tulyā /
Verse: 175c    
bāhū ՙtrayodaśa-՚nakʰa-pramitau ca lambas ՚sūrya-unmitas ca gaṇitam @vada tatra kim @syāt //


Verse: 175p    
nyāsas / vadanam 11 / viśvaṃbʰarā 22 / bāhū 13 / 20 / lambas 12 / [fig.7] atra sarva-dos-yuti-՚dalam iti-ādinā stʰūla-pʰalam 250 / vāstavam tu lambena nigʰnam ku-mukʰa-aikya-՚kʰaṇḍam iti jātam pʰalam 198 / kṣetrasya kʰaṇḍa-ՙtrayam @kr̥tvā pʰalāni pr̥tʰak @ānīya aikyam @kr̥tvā asya pʰala-upapattis darśanīyā / kʰaṇḍa-ՙtraya-darśanam / [fig.8a][fig.8b][fig.8c] nyāsas / ՙpratʰamasya bʰuja-koṭi-karṇās 5 / 12 / 13 / ՙdvitīyasya āyatasya vistr̥tis 6 / dairgʰyam 12 / ՙtr̥tīyasya bʰuja-koṭi-karṇās 16 / 12 / 20 / atra ՙtri-bʰujayos kṣetrayos bʰuja-koṭi-gʰāta-ՙardʰam pʰalam / āyate ՙcatur-asre kṣetre tad-bʰuja-koṭi-gʰātas pʰalam / yatʰā ՙpratʰama-kṣetre pʰalam 30 / ՙdvitīye 72 / ՙtr̥tīye 96 / eṣām aikyam sarva-kṣetre pʰalam 198 // atʰa anyat udāharaṇam /


Verse: 176a    
ՙpañcāśat ՙeka-sahitā vadanam yadīyam bʰūs ՙpañcasaptati-mitā pramitas ՙaṣṭaṣaṣṭyā /
Verse: 176c    
savyas bʰujas ՙdvi-guṇa-ՙviṃśati-saṃmitas anyas tasmin pʰalam śravaṇa-lamba-mitī @pracakṣva //


Verse: 176p    
nyāsas / vadanam 51 / bʰūmis 75 / bʰujau 68 / 40 // [fig.9] atra pʰala-avalamba-śrutīnām sūtram vr̥tta-ՙardʰam /


Verse: 177    
jñāte avalambe śravaṇas śrutau tu lambas pʰalam @syāt niyatam tu tatra //


Verse: 177p    
karṇasya aniyatatvāt lambas api aniyatas iti artʰas // lamba-jñānāya karaṇa-sūtram vr̥tta-ՙardʰam /


Verse: 178    
ՙcatur-bʰuja-antar-ՙtri-bʰuje avalambas prāk-vat bʰujau karṇa-bʰujau mahī bʰūs //


Verse: 178p    
atra lamba-jñāna-artʰam savya-bʰuja-agrāt dakṣiṇa-bʰuja-mūla-gāmī iṣṭa-karṇas ՙsaptasaptati-mitas kalpitas tena ՙcatur-bʰuja-antar-ՙtri-bʰujam kalpitam tatra asau karṇa ՙekas bʰujas 77 / ՙdvitīyas tu savya-bʰujas 68 / bʰūs eva 75 / atra prāk-vat labdʰas lambas 308_5 // lambe jñāte karṇa-jñāna-artʰam sūtram vr̥ttam /


Verse: 179a    
yat lamba-lamba-āśrita-bāhu-varga-viśleṣa-mūlam katʰitā avabādʰā /
Verse: 179c    
tad-ūna-bʰū-varga-samanvitasya yat lamba-vargasya padam sas karṇas //


Verse: 179p    
[fig.10] atra savya-bʰuja-agrāt lambas kila kalpitas 308_5 / atas jātā ābādʰā 144_5 tad-ūna-bʰū-varga-samanvitasya iti-ādinā jātas karṇas 77 // ՙdvitīya-karṇa-jñāna-artʰam sūtram vr̥tta-ՙdvayam /


Verse: 180a    
iṣṭas atra karṇas ՙpratʰamam prakalpyas ՙtri-asre tu karṇa-ubʰayatas stʰite ye /
Verse: 180c    
karṇam tayos kṣmām itarau ca bāhū @prakalpya lamba-avabadʰe ca sādʰye //
Verse: 181a    
ābādʰayos ՙeka-kakubʰ-stʰayos yat @syāt antaram tat kr̥ti-saṃyutasya /
Verse: 181c    
lamba-aikya-vargasya padam ՙdvitīyas karṇas @bʰavet sarva-ՙcatur-bʰujeṣu //


Verse: 181p    
nyāsas / tatra ՙcatur-bʰuje savya-bʰuja-agrāt dakṣiṇa-bʰuja-mūla-gāminas karṇasya mānam kalpitam 77 / tad-karṇa-rekʰā-avaccʰinnasya kṣetrasya madʰye karṇa-rekʰā-ubʰayatas ye ՙtri-asre utpanne tayos karṇam bʰūmim tad-itarau ca bʰujau @prakalpya prāk-vat lambas ābādʰā ca sādʰitā / tad-darśanam [fig.11] lambas 60 / ՙdvitīya-lambas 24 / ābādʰayos 45 / 32 / ՙeka-kakubʰ-stʰayos antarasya 13 / kr̥tes 169 lamba-aikya-84-kr̥tes 7056 ca yogas 7225 / tasya padam ՙdvitīya-karṇa-pramāṇam 85 // [fig.12] atra iṣṭa-karṇa-kalpane viśeṣa-ukti-sūtram sa-ՙardʰa-vr̥ttam /


Verse: 182a    
karṇa-āśrita-su-alpa-bʰuja-aikyam urvīm @prakalpya tad-śeṣa-bʰujau ca bāhū /
Verse: 182c    
sādʰyas avalambas atʰa tatʰā anya-karṇas sva-urvyās katʰam-cit śravaṇas na dīrgʰas /
Verse: 182e    
tad-anya-lambāt na lagʰus tatʰā idam @jñātvā iṣṭa-karṇas sudʰiyā prakalpyas //


Verse: 182p    
ՙcatur-bʰuje hi ՙeka-antara-koṇau @ākramya saṃkocyamānam ՙtri-bʰujatvam @yāti / tatra ՙeka-koṇe lagna-lagʰu-bʰujayos aikyam bʰūmim itarau bʰujau ca @prakalpya tad-lambāt ūnas saṃkocyamānas karṇas katʰam-cit api na @syāt tad-itaras bʰūmes adʰikas na @syāt evam ubʰayatʰā api etat anuktam api buddʰi-matā @jñāyate // viṣama-ՙcatur-bʰuja-pʰala-ānayanāya karaṇa-sūtram vr̥tta-ՙardʰam /


Verse: 183    
ՙtri-asre tu karṇa-ubʰayatas stʰite ye tayos pʰala-aikyam pʰalam atra nūnam //


Verse: 183p    
anantara-ukta-kṣetra-antar-ՙtri-asrayos pʰale 924 / 2310 [ / ] anayos aikyam 3234 tasya pʰalam // samāna-lambasya ābādʰā-ādi-jñānāya karaṇa-sūtram vr̥tta-ՙdvayam /


Verse: 184a    
samāna-lambasya ՙcatur-bʰujasya mukʰa-ūna-bʰūmim @parikalpya bʰūmim /
Verse: 184c    
bʰujau bʰujau ՙtri-asra-vat eva sādʰye tasya abadʰe lamba-mitis tatas ca //
Verse: 185a    
ābādʰayā ūnā ՙcatur-asra-bʰūmis tad-lamba-varga-aikya-padam śrutis @syāt /
Verse: 185c    
samāna-lambe lagʰu-dos-ku-yogāt mukʰa-anya-dos-saṃyutis alpikā @syāt //


Verse: 185p    
udāharaṇam /


Verse: 186a    
ՙdvipañcāśat-mita-vi-ՙeka-ՙcatvāriṃśat-mitau bʰujau /
Verse: 186c    
mukʰam tu ՙpañcaviṃśatyā tulyam ՙṣaṣṭyā mahī kila //
Verse: 187a    
atulya-lambakam kṣetram idam pūrvais udāhr̥tam /
Verse: 187c    
ՙṣaṭpañcāśat ՙtriṣaṣṭis ca niyate karṇayos mitī /
Verse: 187e    
karṇau tatra aparau @brūhi sama-lambam ca tad-śrutī //


Verse: 187p    
nyāsas / [fig.13] atra br̥hat-karṇam ՙtriṣaṣṭi-mitam @prakalpya jñātas [ed.jātas] prāk-vat anya-karṇas 56 // atʰa ՙṣaṭpañcāśat-stʰāne ՙdvātriṃśat-mitam karṇam 32 @prakalpya prāk-vat sādʰyamāne karṇe nyāsas / [fig.14] jātam karaṇī-kʰaṇḍa-ՙdvayam 621 / 2700 / anayos mūlayos 24_23_25 / 51_24_25 / aikyam ՙdvitīyas karṇas 76_22_25 // atʰa tat eva kṣetram ced sama-lambam[ / ] [fig.15] mukʰa-ūna-bʰūmim @prakalpya bʰūmim iti jñāna-artʰam ՙtri-asram kalpitam / nyāsas / [fig.16] atra ābādʰe jāte 3_5 / 172_5 / lambas ca karaṇī-gatas jātas 38016_25[ / ] āsanna-mūla-karaṇena jātas 38_622_625 / ayam tatra ՙcatur-bʰuje sama-lambas[ / ] lagʰu-ābādʰā-ūnita-bʰūmes sama-lambasya ca varga-yogas 5049[ / ] ayam karṇa-vargas / evam br̥hat-ābādʰātas ՙdvitīya-karṇa-vargas 2176 / anayos āsanna-mūla-karaṇena jātau karṇau 71_1_20[ / ] 46_13_20[ / ] evam ՙcatur-asre teṣu eva bāhuṣu anyau karṇau bahudʰā @bʰavatas // evam aniyatatve api niyatau eva karṇau ānītau brahmagupta-ādyais tad-ānayanam yatʰā /


Verse: 188a    
karṇa-āśrita-bʰuja-gʰāta-aikyam ubʰayatʰā anyonya-bʰājitam @guṇayet /
Verse: 188c    
yogena bʰuja-pratibʰuja-vadʰayos karṇau pade viṣame //


Verse: 188p    
nyāsas / karṇa-āśrita-bʰuja-gʰāta-ity ՙeka-vāram anayos 25 / 39 gʰātas 975 / tatʰā 52 / 60 anayos gʰātas 3120 / gʰātayos ՙdvayos aikyam 4095 / tatʰā ՙdvtīya-vāram 25 / 52 / anayos gʰāte jātam 1300 / tatʰā ՙdvitīya-vāram 39 / 60 / anayos gʰāte jātam 2340 / [tatʰā 25 / 52 anayos gʰāte jātam 1300 / ] gʰātayos ՙdvayos aikyam 3640 / bʰuja-pratibʰujayos 52 / 39 gʰātas 2028 / paścāt 25 / 60 anayos vadʰas 1500 / tayos aikyam 3528 / anena aikyena 3640 guṇitam jātam pūrva-aikyam 12841920 / ՙpratʰama-karṇa-āśrita-bʰuja-gʰāta-aikyena 4095 bʰaktam labdʰam 3136 / asya mūlam 56 ՙeka-karṇas / tatʰā ՙdvitīya-karṇa-artʰam ՙpratʰama-karṇa-āśrita-bʰuja-gʰāta-aikyam 4095 bʰuja-pratibʰuja-vadʰa-yoga-3528-guṇitam jātam 14447160 / anya-karṇa-āśrita-gʰāta-aikyena 3640 bʰaktam labdʰam 3969 / asya mūlam 63 ՙdvitīyas karṇas // asmin viṣaye kṣetra-karṇa-sādʰanam / asya karṇa-ānayanasya prakriyā-gauravam lagʰu-prakriyā-darśana-dvāreṇa āha /


Verse: 189a    
abʰīṣṭa-jātya-ՙdvaya-bāhu-koṭayas parasparam karṇa-hatās bʰujās iti /
Verse: 189c    
ՙcatur-bʰujam yat viṣamam prakalpitam śrutī tu tatra ՙtri-bʰuja-ՙdvayāt tatas //
Verse: 190a    
bāhvos vadʰas koṭi-vadʰena yuk @syāt ekā śrutis koṭi-bʰujā-vadʰa-aikyam /
Verse: 190c    
anyā lagʰau sati api sādʰane asmin pūrvais kr̥tam yat guru tat na @vidmas //


Verse: 190p    
jātya-kṣetra-ՙdvayam / nyāsas [fig.17][ / ] etayos itaretara-karṇa-hatās bʰujās koṭayas itareta-karṇa-hatās koṭayas bʰujās iti kr̥te jātam 25 / 60 / 52 / 39 / teṣām mahatī bʰūs lagʰu mukʰam itarau bāhū iti @prakalpya kṣetra-darśanam / [fig. lost] imau karṇau mahatā āyāsena ānītau 63 / 56 / asya eva jātya-ՙdvayasya uttara-uttara-bʰuja-koṭyos gʰātau jātau 36 / 20 / anayos aikyam ՙekas karṇas 56 / bāhvos 3 / 5 / koṭyos ca 4 / 12 / gʰātau 15 / 48 / anayos aikyam anyas karṇas 63 / evam śrutī @syātām / evam sukʰena @jñāyate // atʰa yadi pārśva-bʰuja-mukʰayos vyatyayam @kr̥tvā nyastam kṣetram / nyāsas / [fig.18] tadā jātya-ՙdvaya-karṇayos vadʰas 65 ՙdvitīya-karṇas // atʰa sūcī-kṣetra-udāharaṇam / [fig.19]


Verse: 191a    
kṣetre yatra ՙśata-ՙtrayam 300 kṣiti-mitis ՚tattva-՚indu-125-tulyam mukʰam /
Verse: 191b    
bāhū ՚kʰa-՚utkr̥tibʰis 260 ՚śara-՚atidʰr̥tibʰis 195 tulyau ca tatra śrutī /
Verse: 191c    
ՙekā ՚kʰa-ՙaṣṭa-՚yamais 280 samā ՚titʰi-՚guṇais 315 anyā atʰa tad-lambakau[ / ]
Verse: 191d    
tulyau ՚go-՚dʰr̥tibʰis 189 tatʰā ՚jina-՚yamais 224 yogāt śravas-lambayos //
Verse: 192a    
tad-kʰaṇḍe @katʰaya adʰare śravaṇayos yogāt ca lamba-abadʰe[ / ]
Verse: 192b    
tad-sūcī nija-mārga-vr̥ddʰa-bʰujayos yogāt yatʰā @syāt tatas /
Verse: 192c    
sa-ābādʰam @vada lambakam ca bʰujayos sūcyās pramāṇe ca ke[ / ]
Verse: 192d    
sarvam gāṇitika @pracakṣva nitarām kṣetre atra dakṣas @asi ced //


Verse: 192p    
atʰa saṃdʰi-ādi-ānayanāya karaṇa-sūtram vr̥tta-ՙdvayam /


Verse: 193a    
lamba-tad-āśrita-bāhvos madʰyam saṃdʰi-ākʰyam asya lambasya /
Verse: 193c    
saṃdʰi-ūnā bʰūs pīṭʰam sādʰyam yasya adʰaram kʰaṇḍam //
Verse: 194a    
saṃdʰis dviṣṭʰas para-lamba-śravaṇa-hatas parasya pīṭʰena /
Verse: 194c    
bʰaktas lamba-śrutyos yogāt @syātām adʰas-kʰaṇḍe //


Verse: 194p    
lambas 189 / tad-āśrita-bʰujas 195 / anayos madʰye yat lamba-lamba-āśrita-bāhu-varga-iti-ādinā āgatā ābādʰā saṃdʰi-saṃjñā 48 / tad-ūnita-bʰūs iti ՙdvitīyā ābādʰā pīṭʰa-saṃjñā 252 / evam ՙdvitīya-lambas 224 / tad-āśrita-bʰujas 260[ / ] pūrva-vat saṃdʰis 132 / pīṭʰam 168 // atʰa ādya-lambasya 189 adʰas-kʰaṇḍam sādʰyam / asya saṃdʰis 48 / ՙdvi-stʰas 48 / para-lambena 224 / śravaṇena ca 280 / pr̥tʰak guṇitas 10752 / 13440 / parasya pīṭʰena 168 bʰaktas labdʰam lamba-adʰas-kʰaṇḍam 64 / śravaṇa-adʰas-kʰaṇḍam ca 80 / evam ՙdvitīya-lambasya 224 / saṃdʰis 132 / para-lambena 189 / karṇena ca 315 / pr̥tʰak guṇitas parasya pīṭʰena 252 bʰaktas labdʰam lamba-adʰas-kʰaṇḍam 99 / śravaṇa-adʰas-kʰaṇḍam ca 165 // atʰa karṇayos yogāt adʰas-lamba-jñāna-artʰam sūtram vr̥ttam /


Verse: 195a    
lambau bʰū-gʰnau nija-nija-pīṭʰa-vibʰaktau ca vaṃśau @stas /
Verse: 195c    
tābʰyām prāk-vat śrutyos yogāt lambas ku-kʰaṇḍe ca //


Verse: 195p    
lambau 189 / 224 / bʰū-300-gʰnau jātau 56700 / 67200 / sva-sva-pīṭʰābʰyām 252 / 168 bʰaktau / evam atra labdʰau vaṃśau 225 / 400 / ābʰyām anyonya-mūla-agra-ga-sūtra-yogāt iti-ādi-karaṇena labdʰas karṇa-yogāt adʰas-lambas 144 / bʰū-kʰaṇḍe ca 108 / 192 // atʰa sūcī-ābādʰā-lamba-bʰuja-jñāna-artʰam sūtram vr̥tta-ՙtrayam /


Verse: 196a    
lamba-hr̥tas nija-saṃdʰis para-lamba-guṇas sama-āhvayas jñeyas /
Verse: 196c    
sama-para-saṃdʰyos aikyam hāras tena uddʰr̥tau tau ca //
Verse: 197a    
sama-para-saṃdʰī bʰū-gʰnau sūcī-ābādʰe pr̥tʰak @syātām /
Verse: 197c    
hāra-hr̥tas para-lambas sūcī-lambas @bʰavet bʰū-gʰnas //
Verse: 198a    
sūcī-lamba-gʰna-bʰujau nija-nija-lamba-uddʰr̥tau bʰujau sūcyās /
Verse: 198c    
evam kṣetra-kṣodas prājñais trairāśikāt @kriyate //


Verse: 198p    
atra kila ayam lambas 224 / asya saṃdʰis 132 / ayam para-lambena 189 guṇitas 224 anena bʰaktas jātas sama-āhvayas 891_8 / asya para-saṃdʰes ca 48 / yogas hāras 1275_8 / anena bʰū-gʰnas 300 samas 267300_8 para-saṃdʰis ca 14400_1 / bʰaktas jāte sūcī-ābādʰe 3564_17 / 1536_17 / evam ՙdvitīya-sama-āhvayas 512_9 / ՙdvitīyas hāras 1700_9 / anena bʰū-gʰnas svīyas samas 153600_9 / para-saṃdʰis ca 39600_1 / bʰaktas jāte sūcī-ābādʰe 1536_17 / 3564_17 / [Āpaṭe: jāta < jāte] para-lambas 224 / bʰūmi-300-guṇas hāreṇa 1700_9 bʰaktas jātas sūcī-lambas 6048_17 / sūcī-lambena bʰujau 195 / 260 guṇitau sva-sva-lambābʰyām 189 / 224 yatʰā-kramam bʰaktau jātau sva-mārga-vr̥ddʰau sūcī-bʰujau 6240_17[ / ] 7020_17 / evam atra sarvatra bʰāga-hāra-rāśi-pramāṇam / guṇya-guṇakau tu yatʰā-yogyam pʰala-iccʰe @prakalpya sudʰiyā trairāśikam ūhyam // atʰa vr̥tta-kṣetre karaṇa-sūtram vr̥ttam /


Verse: 199a    
vyāse ՚bʰa-՚nanda-՚agni-3927-hate vibʰakte ՚kʰa-՚bāṇa-՚sūryais 1250 paridʰis sas sūkṣmas / [Śarma: susūkṣmas < sas sūkṣmas]
Verse: 199c    
ՙdvāviṃśati-22-gʰne vihr̥te atʰa ՚śailais 7 stʰūlas atʰa @syāt vyavahāra-yogyas //


Verse: 199p    
udāharaṇam /


Verse: 200a    
viṣkambʰa-mānam kila ՙsapta 7 yatra tatra pramāṇam paridʰes @pracakṣva /
Verse: 200c    
ՙdvāviṃśatis 22 yad-paridʰi-pramāṇam tad-vyāsa-saṃkʰyām ca sakʰe @vicintya //


Verse: 200p    
nyāsas / vyāsa-mānam 7 / labdʰam paridʰi-mānam 21_1239_1250 / [fig.20] stʰūlas paridʰis labdʰas 22 // atʰa paridʰi-tas vyāsa-ānayanāya nyāsas / [paridʰi-mānam 22 / ] guṇa-hāra-viparyayeṇa vyāsa-mānam sūkṣmam 7_11_3927[ / ] stʰūlam 7 // vr̥tta-golayos pʰala-ānayane karaṇa-sūtram vr̥ttam /


Verse: 201a    
vr̥tta-kṣetre paridʰi-guṇita-vyāsa-pādas pʰalam yat kṣuṇṇam vedais upari paritas kandukasya iva jālam / [Āpaṭe: -kṣetra < -kṣetre]
Verse: 201c    
golasya evam tat api ca pʰalam pr̥ṣṭʰa-jam vyāsa-nigʰnam ՙṣaḍbʰis bʰaktam @bʰavati niyatam gola-garbʰe gʰana-ākʰyam //


Verse: 201p    
udāharaṇam /


Verse: 202a    
yad-vyāsas ՚turagais mitas kila pʰalam kṣetre same tatra kim vyāsas ՙsapta-mitas ca yasya sumate golasya tasya api kim /
Verse: 202c    
pr̥ṣṭʰe kanduka-jāla-saṃnibʰa-pʰalam golasya tasya api kim madʰye @brūhi gʰanam pʰalam ca vimalām ced @vetsi līlāvatīm //


Verse: 202p    
vr̥tta-kṣetra-pʰala-darśanāya nyāsas / [fig.22] vyāsas 7 / paridʰis 21_1239_1250 / [Āpaṭe: 1250 < 1239] kṣetra-pʰalam 38_2423_5000 / gola-pr̥ṣṭʰa-pʰala-darśanāya nyāsas / [fig.23] vyāsas 7 / gola-pr̥ṣṭʰa-pʰalam 153_1173_1250 / gola-antar-gata-gʰana-pʰala-darśanāya nyāsas / [fig.24] vyāsas 7 / golasya antar-gatam gʰana-pʰalam 179_1487_2500 // atʰa prakāra-antareṇa tad-pʰala-ānayane karaṇa-sūtram sa-ՙardʰa-vr̥ttam /


Verse: 203a    
vyāsasya varge ՚bʰa-ՙnava-՚agni-nigʰne sūkṣmam pʰalam ՙpañca-ՙsahasra-bʰakte /
Verse: 203c    
՚rudra-āhate ՚śakra-hr̥te atʰa @syāt stʰūlam pʰalam tat vyavahāra-yogyam //
Verse: 203e    
gʰanī-kr̥ta-vyāsa-՚dalam nija-ՙekaviṃśa-aṃśa-yuk gola-gʰanam pʰalam @syāt //


Verse: 203p    
śara-jīva-ānayanāya karaṇa-sūtram sa-ՙardʰa-vr̥ttam /


Verse: 204a    
jyā-vyāsa-yoga-antara-gʰāta-mūlam vyāsas tad-ūnas dalitas śaras @syāt /
Verse: 204c    
vyāsāt śara-ūnāt śara-saṃguṇāt ca mūlam ՙdvi-nigʰnam @bʰavati iha jīvā /
Verse: 204e    
jīvā-ՙardʰa-varge śara-bʰakta-yukte vyāsa-pramāṇam @pravadanti vr̥tte //


Verse: 204p    
udāharaṇam /


Verse: 205a    
ՙdaśa-vistr̥ti-vr̥tta-antar yatra jyā ՙṣaṣ-mitā sakʰe /
Verse: 205c    
tatra iṣum @vada bāṇāt jyām jyā-bāṇābʰyām ca vistr̥tim //


Verse: 205p    
nyāsas / [fig.25] vyāsas 10 / jyā 6 / yogas 16 / antaram 4 / gʰātas 64 / mūlam 8 / etad-ūnas vyāsas 2 / dalitas 1 / jātas śaras 1 / vyāsāt 10 / śara-ūnāt 9 / śara-1-saṃguṇāt 9 / mūlam 3 ՙdvi-nigʰnam jātā jīvā 6 // evam jñātābʰyām jyā-bāṇābʰyām vyāsa-ānayanam yatʰā / jīvā-ՙardʰa-3-varge 9 śara-1-bʰakte 9 / śara-1-yukte jātas vyāsas 10 // atʰa vr̥tta-antar-ՙtri-asra-ādi-ՙnava-asra-anta-kṣetrāṇām bʰuja-māna-ānayanāya karaṇa-sūtram vr̥tta-ՙtrayam /


Verse: 206a    
ՙtri-ՙdvi-՚aṅka-՚agni-՚nabʰas-՚candrais 103923 ՙtri-՚bāṇa-ՙaṣṭa-՚yuga-ՙaṣṭabʰis 84853 / [Śarma: ՙdvi-ՙdvi- < tri-dvi-]
Verse: 206c    
՚veda-՚agni-՚bāṇa-՚kʰa-՚aśvais 70534 ca ՚kʰa-՚kʰa-՚abʰra-՚abʰra-՚rasais 60000 kramāt //
Verse: 207a    
՚bāṇa-՚iṣu-՚nakʰa-՚bāṇais 52055 ca ՙdvi-ՙdvi-՚nanda-՚iṣu-՚sāgarais 45922 / [Śarma: ՚śaila-՚r̥tu- < bāṇa-iṣu-]
Verse: 207c    
՚ku-՚rāma-ՙdaśa-՚vedais 41031 ca vr̥tta-vyāse samāhate // [Śarma: ՙtri-՚veda- < ku-rāma-]
Verse: 208a    
՚kʰa-՚kʰa-՚kʰa-՚abʰra-՚arka-120000-saṃbʰakte @labʰyante kramaśas bʰujās /
Verse: 208c    
vr̥tta-antar-ՙtri-asra-pūrvāṇām ՙnava-asra-antam pr̥tʰak pr̥tʰak // [Śarma: vr̥tta-tad- < vr̥tta-antar-, nava-antānām < nava-asra-antam]


Verse: 208p    
udāharaṇam /


Verse: 209a    
ՙsahasra-ՙdvitaya-vyāsam yat vr̥ttam tasya madʰyatas /
Verse: 209c    
sama-ՙtri-asra-ādikānām me bʰujān @vada pr̥tʰak pr̥tʰak //


Verse: 209p    
atʰa vr̥tta-antar-ՙtri-bʰuje bʰuja-māna-ānayanāya nyāsas / [fig.26] vyāsas 2000 / ՙtri-ՙdvi-՚aṅka-՚agni-՚nabʰas-՚candrais 103923 guṇitas 207846000 ՙkʰa-ՙkʰa-ՙkʰa-ՙabʰra-ՙarkais 120000 bʰakte labdʰam ՙtri-asre bʰuja-mānam 1732_1_20 // vr̥tta-antar-ՙcatur-bʰuje bʰuja-māna-ānayanāya nyāsas / [fig.27] vyāsas 2000 / ՙtri-՚bāṇa-ՙaṣṭa-՚yuga-ՙaṣṭabʰis 84853 guṇitas 169706000 ՚kʰa-՚kʰa-՚kʰa-՚abʰra-՚arkais 120000 bʰakte labdʰam ՙcatur-asre bʰuja-mānam 1414_13_60 // vr̥tta-antar-ՙpañca-bʰuje bʰuja-māna-ānayanāya nyāsas / [fig.28] vyāsas 2000 / ՚veda-՚agni-՚bāṇa-՚kʰa-՚aśvais 70534 guṇitas 141068000 ՚kʰa-՚kʰa-՚kʰa-՚abʰra-՚arkais 120000 bʰakte labdʰam ՙpañca-asre bʰuja-mānam 1175_17_30 // vr̥tta-antar-ՙṣaṣ-bʰuje bʰuja-māna-ānayanāya nyāsas / [fig.29] vyāsas 2000 / ՚kʰa-՚kʰa-՚abʰra-՚abʰra-՚rasais 60000 guṇitas 120000000 ՚kʰa-՚kʰa-՚kʰa-՚abʰra-՚arkais 120000 bʰaktas labdʰam ՙṣaṣ-asre bʰuja-mānam 1000 // vr̥tta-antar-ՙsapta-bʰuje bʰuja-māna-ānayanāya nyāsas / [fig. 30] vyāsas 2000 / ՚bāṇa-՚iṣu-՚nakʰa-՚bāṇais 52055 guṇitas 104110000 ՚kʰa-՚kʰa-՚kʰa-՚abʰra-՚arkais 120000 bʰakte labdʰam ՚sapta-asre bʰuja-mānam 867_7_12 // vr̥tta-antar-ՙaṣṭa-bʰuje bʰuja-māna-ānayanāya nyāsas / [fig.30a, lost] vyāsas 2000 / ՙdvi-ՙdvi-՚nanda-՚iṣu-sāgarais 45922 guṇitas 91844000 ՚kʰa-՚kʰa-՚kʰa-՚abʰra-՚arkais 120000 bʰakte labdʰam ՚aṣṭa-asre bʰuja-mānam 765_11_30 // vr̥tta-antar-ՙnava-bʰuje bʰuja-māna-ānayanāya nyāsas / [fig.31] vyāsas 2000 / ՚ku-՚rāma-ՙdaśa-՚vedais 41031 guṇitas 82062000 ՚kʰa-՚kʰa-՚kʰa-՚abʰra-՚arkais 120000 bʰaktas labdʰam ՙnava-asre bʰuja-mānam 683_17_20 // evam iṣṭa-vyāsa-ādibʰyas anyās api jīvās @sidʰyanti iti tās tu gole jyā-utpattau @vakṣye // atʰa stʰūla-jīvā-jñāna-artʰam lagʰu-kriyayā karaṇa-sūtram vr̥ttam /


Verse: 210a    
cāpa-ūna-nigʰna-paridʰis ՙpratʰama-āhvayas @syāt ՙpañca-āhatas paridʰi-varga-ՙcaturtʰa-bʰāgas /
Verse: 210c    
ādya-ūnitena kʰalu tena @bʰajet ՙcatur-gʰna-vyāsa-āhatam ՙpratʰamam āptam iha jyakā @syāt //


Verse: 210p    
udāharaṇam /


Verse: 211a    
ՙaṣṭādaśa-aṃśena vr̥tes samānam ՙeka-ādi-nigʰnena ca yatra cāpam /
Verse: 211c    
pr̥tʰak pr̥tʰak tatra @vada āśu jīvām ՚kʰa-՚arkais mitam vyāsa-՚dalam ca yatra //


Verse: 211p    
nyāsas / [fig.32] vyāsas 240 / atra kila aṅka-lāgʰavāya ՙviṃśates sa-ՙardʰa-՚arka-ՙśata-aṃśa-militas sūkṣma-paridʰis 754 / asya ՙaṣṭādaśa-aṃśas 42 / atra api aṅka-lāgʰavāya ՙdvayos ՙaṣṭādaśa-aṃśa-yutas gr̥hītas / anena pr̥tʰak pr̥tʰak ՙeka-ādi-guṇitena tulye dʰanuṣi kalpite jyās sādʰyās // atʰa atra sukʰa-artʰam paridʰes ՙaṣṭādaśa-aṃśena paridʰim dʰanūṃṣi ca @apavartya jyās sādʰyās tatʰā api tās eva @bʰavanti / apavartite nyāsas / paridʰis 18 / cāpāni ca 1 / 2 / 3 / 4 / 5 / 6 / 7 / 8 / 9 / yatʰā-ukta-karaṇena labdʰās jīvās 42 / 82 / 120 / 154 / 184 / 208 / 226 / 236 / 240 // atʰa cāpa-ānayanāya karaṇa-sūtram vr̥ttam /


Verse: 212a    
vyāsa-՚abdʰi-gʰāta-yuta-maurvikayā vibʰaktas jīvā-՚aṅgʰri-ՙpañca-guṇitas paridʰes tu vargas /
Verse: 212c    
labdʰa-ūnitāt paridʰi-varga-ՙcaturtʰa-bʰāgāt āpte pade vr̥ti-՚dalāt patite dʰanus @syāt //


Verse: 212p    
udāharaṇam /


Verse: 213a    
viditās iha ye guṇās tatas @vada teṣām adʰunā dʰanus-mitīs / [Śarma: svatas < tatas, atʰa me < adʰunā, -mitim < -mitīs]
Verse: 213c    
yadi te @asti dʰanus-guṇa-kriyā-gaṇite gāṇitika atinaipuṇam // [Śarma: atinaipuṇī]


Verse: 213p1    
nyāsas / jyās 42 / 82 / 120 / 154 / 184 / 208 / 226 / 236 / 240[ / ] sas eva apavartita-paridʰis 18 / jīvā-՚aṅgʰriṇā 21_2 ՙpañcabʰis 5 ca paridʰes 18 vargas 324 guṇitas 17010 / vyāsa-240-՚abdʰi-4-gʰāta-960-yuta-maurvikayā 1002 anayā vibʰaktas labdʰas 17 / atra aṅka-lāgʰavāya ՙcaturviṃśates ՙdvi-adʰika-ՙsahasra-aṃśa-yutas gr̥hītas / anena ūnitāt paridʰi-18-varga-324-ՙcaturtʰa-81-bʰāgāt 64 pade prāpte 8 vr̥ti-18-՚dalāt 9 patite 1 jātam dʰanus / evam jātāni dʰanūṃṣi 1 / 2 / 3 / 4 / 5 / 6 / 7 / 8 / 9[ / ] etāni paridʰi-ՙaṣṭādaśa-aṃśena guṇitāni @syus // iti bʰāskara-ācārya-viracitāyām līlāvatyām kṣetra-vyavahāras samāptas //



Chapter: 9    
[kʰāta-vyavahāra]


Verse: 213p2    
atʰa kʰāta-vyavahāras / karaṇa-sūtram sa-ՙardʰā āryā /


Verse: 214a    
@gaṇayitvā vistāram bahuṣu stʰāneṣu tad-yutis bʰājyā /
Verse: 214c    
stʰānaka-mityā sama-mitis evam dairgʰyam ca vedʰe ca //
Verse: 214e    
kṣetra-pʰalam vedʰa-guṇam kʰāte gʰana-hasta-saṃkʰyā @syāt // [Śarma: gʰāte < kʰāte]


Verse: 214p    
udāharaṇam /


Verse: 215a    
bʰuja-vakratayā dairgʰyam ՙdaśa-՚īśa-՚arka-karais mitam /
Verse: 215c    
ՙtriṣu stʰāneṣu ՙṣaṣ-ՙpañca-ՙsapta-hastā ca vistr̥tis // [Śarma: -hastā atra < -hastā ca]
Verse: 216a    
yasya kʰātasya vedʰas api ՙdvi-ՙcatur-ՙtri-karas sakʰe / [Śarma: -tri-mitas < -tri-karas]
Verse: 216c    
tatra kʰāte kiyantas @syus gʰana-hastās @pracakṣva me //


Verse: 216p    
nyāsas / [fig.33] atra sama-miti-karaṇena vistāre hastās 6 / dairgʰye 11 vedʰe ca 3 / tatʰā kr̥te kṣetra-darśanam / nyāsas / [fig.34] yatʰā-ukta-karaṇena labdʰā gʰana-hasta-saṃkʰyā 198 // [Āpaṭe: -raṇena < -karaṇena] kʰāta-antare karaṇa-sūtram sa-ardʰa-vr̥ttam /


Verse: 217a    
mukʰa-ja-tala-ja-tad-yuti-ja-kṣetra-pʰala-aikyam hr̥tam ՙṣaḍbʰis /
Verse: 217c    
kṣetra-pʰalam samam evam vedʰa-hatam gʰana-pʰalam spaṣṭam // [Śarma: -guṇam < -hatam]
Verse: 217e    
sama-kʰāta-pʰala-ՙtri-aṃśas sūcī-kʰāte pʰalam @bʰavati //


Verse: 217p    
udāharaṇam /


Verse: 218a    
mukʰe ՙdaśa-ՙdvādaśa-hasta-tulyam vistāra-dairgʰyam tu tale tad-ՙardʰam / [Śarma: -tulye < -tulyam, -dairgʰye < -dairgʰyam]
Verse: 218c    
yasyās sakʰe ՙsapta-karas ca vedʰas kʰāta-saṃkʰyā @vada tatra vāpyām //


Verse: 218p    
nyāsas / [fig.35] mukʰa-jam kṣetra-pʰalam 120 / tala-jam 30 / tad-yuti-jam 270 / eṣām aikyam 420 / ՙṣaḍbʰis 6 hr̥tam jātam sama-pʰalam 70 vedʰa-7-hatam jātam kʰāta-pʰalam gʰana-hastās 490 // ՙdvitīya-udāharaṇam /


Verse: 219a    
kʰāte atʰa ՚tigmakara-tulya-ՙcatur-bʰuje ca kim @syāt pʰalam ՙnava-mitas kila yatra vedʰas / [Śarma: kʰalu < kila]
Verse: 219c    
vr̥tte tatʰā eva ՙdaśa-vistr̥ti-ՙpañca-vedʰe sūcī-pʰalam @vada tayos ca pr̥tʰak pr̥tʰak me //


Verse: 219p1    
nyāsas / [fig.36] bʰujas 12 / vedʰas 9 / jātam yatʰā-ukta-karaṇena kʰāta-pʰalam gʰana-hastās 1296 / sūcī-pʰalam 432 // vr̥tta-kʰāta-darśanāya nyāsas / [fig.37] vyāsas 10 / vedʰas 5 / atra sūkṣma-paridʰis 3927_125 / sūkṣma-kṣetra-pʰalam 3927_50 / vedʰa-guṇam jātam kʰāta-pʰalam 3927_10 / sūkṣma-sūcī-pʰalam 1309_10 / yat stʰūla-kʰāta-pʰalam 2750_7 / sūcī-pʰalam stʰūlam 2750_21 // iti kʰāta-vyavahāras samāptas //



Chapter: 10    
[citi-vyavahāra]


Verse: 219p1    
citau karaṇa-sūtram sa-ՙardʰa-vr̥ttam /


Verse: 220a    
uccʰrayeṇa guṇitam cites kila kṣetra-saṃbʰava-pʰalam gʰanam @bʰavet / [Śarma: api < kila]
Verse: 220c    
iṣṭakā-gʰana-hr̥te gʰane cites iṣṭakā-parimitis ca @labʰyate // [Śarma: tu < ca]
Verse: 220e    
iṣṭakā-uccʰraya-hr̥t-uccʰritis cites @syus starās ca dr̥ṣadām cites api //


Verse: 220p    
udāharaṇam /


Verse: 221a    
ՙaṣṭādaśa-aṅgulam dairgʰyam vistāras ՙdvādaśa-aṅgulas /
Verse: 221c    
uccʰritis ՙtri-aṅgulā yāsām iṣṭakās tās citau kila //
Verse: 222a    
yad-vistr̥tis ՙpañca-karā ՙaṣṭa-hastam dairgʰyam ca yasyām ՙtri-kara-uccʰritis ca / [Śarma: yasyās < yasyām]
Verse: 222c    
tasyām citau kim pʰalam iṣṭakānām saṃkʰyā ca @brūhi kati starās ca // [Śarma: kim < kā]


Verse: 222p1    
nyāsas / [fig.38] iṣṭakā-citis / iṣṭakāyās gʰana-hasta-mānam 3_64 / cites kṣetra-pʰalam 40 / uccʰrayeṇa guṇitam cites gʰana-pʰalam 120 / labdʰā iṣṭakā-saṃkʰyā 2560 / stara-saṃkʰyā 24 / evam pāṣāṇa-citau api // iti citi-vyavahāras //



Chapter: 11    
[krakaca-vyavahāra]


Verse: 222p2    
atʰa krakaca-vyavahāre karaṇa-sūtram vr̥ttam /


Verse: 223a    
piṇḍa-yoga-՚dalam agra-mūlayos dairgʰya-saṃguṇitam aṅgula-ātmakam /
Verse: 223c    
dāru-dāraṇa-patʰais samāhatam ՙṣaṣ-՚svara-՚iṣu-vihr̥tam kara-ātmakam // [Āpaṭe: ṣaṣ-stareṣu vihr̥tam]


Verse: 223p    
udāharaṇam /


Verse: 224a    
mūle ՚nakʰa-aṅgula-mitas atʰa ՚nr̥pa-aṅgulas agre piṇḍas ՙśata-aṅgula-mitam kila yasya dairgʰyam /
Verse: 224c    
tad-dāru-dāraṇa-patʰeṣu ՙcaturṣu kim @syāt hasta-ātmakam @vada sakʰe gaṇitam drutam me //


Verse: 224p    
nyāsas / [fig.39] piṇḍa-yoga-՚dalam 18[ / ] dairgʰyeṇa 100 saṃguṇitam 1800 / dāru-dāraṇa-patʰais 4 guṇitam 7200 / ՙṣaṣ-՚svara-՚iṣu-576-vihr̥tam jātam kara-ātmakam gaṇitam 25_2 // krakaca-antare karaṇa-sūtram sa-ՙardʰa-vr̥ttam /


Verse: 225a    
@cʰidyate tu yadi tiryak ukta-vat piṇḍa-vistr̥ti-hates pʰalam tadā / [śarma:-hr̥tes < -hates]
Verse: 225c    
iṣṭakā-citi-dr̥ṣad-citi-kʰāta-krākaca-vyavahr̥tau kʰalu mūlyam /
Verse: 225e    
karma-kāra-jana-saṃpratipattyā tad-mr̥dutva-kaṭʰinatva-vaśena //


Verse: 225p    
udāharaṇam /


Verse: 226a    
yad-vistr̥tis ՚danta-mitā aṅgulāni piṇḍas tatʰā ՙṣoḍaśa yatra kāṣṭʰe /
Verse: 226c    
cʰedeṣu tiryak ՙnavasu @pracakṣva kim @syāt pʰalam tatra kara-ātmakam me //


Verse: 226p1    
nyāsas / [fig.40] vistāras 32 / piṇḍas 16 / piṇḍa-vistr̥ti-hatis 512 / dāru-dāraṇa-mārga-9-gʰnī 4608 / ՙṣaṣ-՚svara-՚iṣu-576-vihr̥tā jātam pʰalam hastās 8 // iti krakaca-vyavahāras //



Chapter: 12    
[rāśi-vyavahāra]


Verse: 226p1    
atʰa rāśi-vyavahāre karaṇa-sūtram vr̥ttam /


Verse: 227a    
anaṇuṣu ՙdaśama-aṃśas aṇuṣu atʰa ՙekādaśa-aṃśas paridʰi-ՙnavama-bʰāgas śūki-dʰānyeṣu vedʰas / [Śarma: śūka- < śūki-]
Verse: 227c    
@bʰavati paridʰi-ՙṣaṣṭʰe vargite vedʰa-nigʰne gʰana-gaṇita-karās @syus māgadʰās tās ca kʰāryas //


Verse: 227p    
udāharaṇam /


Verse: 228a    
sama-bʰuvi kila rāśis yas stʰitas stʰūla-dʰānya-paridʰi-parimitis @syāt hasta-ՙṣaṣṭis yadīyā / [śarma:-dʰānyas < -dʰānya-, vai < syāt]
Verse: 228c    
@pravada gaṇaka kʰāryas kim-mitās @santi tasmin atʰa pr̥tʰak aṇu-dʰānyais śūka-dʰānyais ca śīgʰram // [Śarma: aṇu-dʰānye śūki-dʰānye ca]


Verse: 228p    
atʰa stʰūla-dʰānya-rāśi-māna-avabodʰanāya nyāsas / [fig.41] paridʰis 60 / vedʰas 6 / paridʰes ՙṣaṣṭʰa-aṃśas 10 / vargitas 100 / vedʰa-6-nigʰnas / labdʰās kʰāryas 600 // atʰa aṇu-dʰānya-rāśi-māna-ānayanāya nyāsas / [fig.42] paridʰis 60 / vedʰas 60_11 / jātam pʰalam 545_5_11 // atʰa śūka-dʰānya-rāśi-māna-ānayanāya nyāsas / [fig.43] paridʰis 60 / vedʰas 20_3 / kʰāryas 666_2_3 // atʰa bʰitti-antar-bāhya-koṇa-saṃlagna-rāśi-pramāṇa-ānayana-karaṇa-sūtram vr̥ttam /


Verse: 229a    
ՙdvi-՚veda-sa-ՙtri-bʰāga-ՙeka-nigʰnāt tu paridʰes pʰalam /
Verse: 229c    
bʰitti-antar-bāhya-koṇa-stʰa-rāśes sva-guṇa-bʰājitam // [Śarma: -antar-koṇa-bāhya-stʰa-]


Verse: 229p    
udāharaṇam /


Verse: 230a    
paridʰis bʰitti-lagnasya rāśes ՙtriṃśat-karas kila /
Verse: 230c    
antar-koṇa-stʰitasya api ՚titʰi-tulya-karas sakʰe //
Verse: 231a    
bahir-koṇa-stʰitasya api ՙpañca-gʰna-ՙnava-saṃmitas /
Verse: 231c    
teṣām @ācakṣva me kṣipram gʰana-hastān pr̥tʰak pr̥tʰak //


Verse: 231p1    
atra api stʰūla-ādi-dʰānyānām rāśi-māna-avabodʰanāya spaṣṭam kṣetra-ՙtrayam / tatra ādau anaṇu-dʰānya-rāśi-māna-bodʰakam kṣetram / nyāsas / [fig.44] atra ādyasya paridʰis 30 ՙdvi-nigʰnas 60 / anyas 15 ՙcatur-gʰnas 60 / aparas 45 sa-ՙtri-bʰāga-ՙeka-4_3-nigʰnas 60 / eṣām vedʰas 6 ebʰyas pʰalam tulyam etāvantyas eva kʰāryas 600 / etat sva-sva-guṇena bʰaktam jātam pr̥tʰak pr̥tʰak pʰalam 300 / 150 / 450 // atʰa aṇu-dʰānya-rāśi-māna-ānayanāya nyāsas / [fig.45] pūrva-vat kṣetra-ՙtrayāṇām sva-guṇa-guṇita-paridʰis 60 / vedʰas 60_11 / pʰalāni 272_8_11 / 136_4_1 / 409_1_11 // atʰa śūki-dʰānya-rāśi-māna-ānayanāya nyāsas / [fig.46] atra api pūrva-vat kṣetra-ՙtrayāṇām sva-guṇa-guṇitas paridʰis 60 / vedʰas 20_3 / pʰalāni 333_1_3 / 166_2_3 / 500 // iti rāśi-vyavahāras samāptas //



Chapter: 13    
[cʰāyā-vyavahāra]


Verse: 231p2    
atʰa cʰāyā-vyavahāre karaṇa-sūtram vr̥ttam /


Verse: 232a    
cʰāyayos karṇayos antare ye tayos varga-viśleṣa-bʰaktās ՚rasa-՚adri-՚iṣavas /
Verse: 232c    
sa-ՙeka-labdʰes pada-gʰnam tu karṇa-antaram bʰā-antareṇa ūna-yuktam ՚dale @stas prabʰe // [Śarma: stambʰa-bʰe < stas prabʰe]


Verse: 232p    
udāharaṇam /


Verse: 233a    
՚nanda-՚candrais mitam cʰāyayos antaram karṇayos antaram ՚viśva-tulyam yayos /
Verse: 233c    
te prabʰe @vakti yas yuktimān @vetti asau vyaktam avyakta-yuktam hi @manye akʰilam // [Śarma: yukti-mārgeṇa me < yuktimān vetti asau, avyaktam uktam < avyakta-yuktam]


Verse: 233p    
cʰāyā-antaram 19 / karṇa-antaram 13 / anayos varga-antareṇa 192 bʰaktās ՚rasa-՚adri-՚iṣavas 576 labdʰam 3 / sa-ՙekasya asya 4 mūlam 2 / anena karṇa-antaram 13 guṇitam 26 ՙdvi-stʰam 26 / 26 bʰā-antareṇa 19 ūna-yute 7 / 45 / tad-ՙardʰe labdʰe cʰāye 7_2 / 45_2 / tad-kr̥tyos yoga-padam iti-ādinā jātau karṇau 25_2 / 51_2[ // ] cʰāyā-antare karaṇa-sūtram vr̥tta-ՙardʰam /


Verse: 234a    
śaṅkus pradīpa-tala-śaṅku-tala-antara-gʰnas cʰāyā @bʰavet vi-nara-dīpa-śikʰa-auccya-bʰaktas // [Śarma: -aucca-]


Verse: 234p    
udāharaṇam /


Verse: 235a    
śaṅku-pradīpa-antara-bʰūs ՙtri-hastā dīpa-uccʰritis sa-ՙardʰa-kara-ՙtrayā ced /
Verse: 235c    
śaṅkos tadā ՚arka-aṅgula-saṃmitasya tasya prabʰā @syāt kiyatī @vada āśu //


Verse: 235p    
nyāsas / [fig.48] śaṅkus 1_2 / pradīpa-śaṅku-tala-antaram 3 / anayos gʰātas 3_2 / vi-nara-dīpa-śikʰa-aucyena 3 bʰaktas labdʰāni cʰāyā-aṅgulāni 12 // atʰa dīpa-uccʰriti-ānayanāya karaṇa-sūtram vr̥tta-ՙardʰam /


Verse: 236    
cʰāyā-hr̥te tu nara-dīpa-tala-antara-gʰne śaṅkau @bʰavet nara-yute kʰalu dīpaka-aucyam // [Śarma: -uddʰr̥te < hr̥te, -auccam < -aucyam]


Verse: 236p    
udāharaṇam /


Verse: 237a    
pradīpa-śaṅku-antara-bʰūs ՙtri-hastā cʰāyā-aṅgulais ՙṣoḍaśabʰis samā ced /
Verse: 237c    
dīpa-uccʰritis @syāt kiyatī @vada āśu pradīpa-śaṅku-antaram @ucyatām me // [Śarma: tatʰā ābʰyām < vada āśu]


Verse: 237p    
nyāsas / [fig.49] śaṅkus 12 / cʰāyā-aṅgulāni 16 / śaṅku-pradīpa-antara-hastās 3 / labdʰam dīpaka-auccyam hastās 11_4 // pradīpa-śaṅku-antara-bʰū-māna-ānayanāya karaṇa-sūtram vr̥tta-ՙardʰam /


Verse: 238    
vi-śaṅku-dīpa-uccʰraya-saṃguṇā bʰā śaṅku-uddʰr̥tā dīpa-nara-antaram @syāt //


Verse: 238p    
udāharaṇam / pūrva-uktas eva dīpa-uccʰrāyas 11_4 / [Śarma: pūrva-uktam eva / ] śaṅku-aṅgulāni 12 cʰāyā 16 / labdʰās śaṅku-pradīpa-antara-hastās 3 // cʰāyā-pradīpa-antara-dīpa-auccya-ānayanāya karaṇa-sūtram sa-ՙardʰa-vr̥ttam /


Verse: 239a    
cʰāyā-agrayos antara-saṃguṇā bʰā cʰāyā-pramāṇa-antara-hr̥t @bʰavet bʰūs /
Verse: 239c    
bʰū-śaṅku-gʰātas prabʰayā vibʰaktas @prajāyate dīpa-śikʰa-auccyam evam /
Verse: 239e    
trairāśikena eva yat etat uktam vyāptam sva-bʰedais hariṇā iva viśvam //


Verse: 239p    
udāharaṇam /


Verse: 240a    
śaṅkos bʰā ՚arka-mita-aṅgulasya su-mate dr̥ṣṭā kila ՙaṣṭa-aṅgulā cʰāyā-agra-abʰimukʰe kara-ՙdvaya-mite nyastasya deśe punar /
Verse: 240c    
tasya eva ՚arka-mita-aṅgulā yadi tadā cʰāyā-pradīpa-antaram dīpa-auccyam ca kiyat @vada vyavahr̥tim cʰāyā-abʰidʰām @vetsi cet //


Verse: 240p    
nyāsas / [fig.50] atra cʰāyā-agrayos antaram aṅgula-ātmakam 52 / cʰāye ca 8 / 12 / anayos ādyā 8 / iyam anena 52 guṇitā 416 cʰāyā-pramāṇa-antareṇa 4 bʰaktā labdʰam bʰū-mānam 104 / idam ՙpratʰama-cʰāyā-agra-dīpa-talayos antaram iti artʰas / evam ՙdvitīya-cʰāyā-agra-bʰū-mānam 156 / bʰū-śaṅku-gʰātas prabʰayā vibʰaktas iti jātam ubʰaya-tas api dīpa-auccyam samam eva hastās 6_1_2 / evam iti atra cʰāyā-vyavahāre trairāśika-kalpanayā ānayanam @vartate tat yatʰā / ՙpratʰama-cʰāyātas 8 ՙdvitīya-cʰāyā 12 yāvatā adʰikā tāvatā cʰāyā-avayavena yadi cʰāyā-agra-antara-tulyā bʰūs @labʰyate tadā ՙpratʰama-cʰāyayā kim iti / evam pr̥tʰak pr̥tʰak cʰāyā-pradīpa-tala-antara-pramāṇam @labʰyate / tatas ՙdvitīyam trairāśikam / yadi cʰāyā-tulye bʰuje śaṅkus koṭis tadā bʰū-tulye bʰuje kim iti / labdʰam dīpaka-auccyam ubʰayatas api tulyam eva / evam pañcarāśika-ādikam akʰilam trairāśika-kalpanayā eva siddʰam / yatʰā bʰagavatā śrī-nārāyaṇena janana-maraṇa-kleśa-apahāriṇā nikʰila-jagat-janana-ՙeka-bījena sakala-bʰuvana-bʰāvanena giri-sarit-sura-nara-asura-ādibʰis sva-bʰedais idam jagat vyāptam tatʰā idam akʰilam gaṇita-jātam trairāśikena vyāptam // yadi evam tad-bahubʰis kim iti āśaṅkyā āha /


Verse: 241a    
yat kiṃcit guṇa-bʰāga-hāra-vidʰinā bīje atra @gaṇyate tat trairāśikam eva nirmala-dʰiyām eva avagamyam vidām / [Śarma: avagamyā bʰidā]
Verse: 241c    
etat yat bahudʰā asmad-ādi-jaḍa-dʰī-dʰī-vr̥ddʰi-buddʰyā budʰais tad-bʰedān su-gamān @vidʰāya racitam prājñais prakīrṇa-ādikam // [Śarma: -buddʰi-pravr̥ddʰyai < -vr̥ddʰi-buddʰyā, -bʰeda-anugamān < -bʰedān sugamān]


Verse: 241p1    
iti śrī-bʰāskara-ācārya-viracitāyām līlāvatyām cʰāyā-adʰikāras samāptim @agāt //



Chapter: 14    
[kuṭṭaka]


Verse: 241p2    
atʰa kuṭṭake karaṇa-sūtram vr̥tta-ՙpañcakam /


Verse: 242a    
bʰājyas hāras kṣepakas ca apavartyas kena api ādau saṃbʰave kuṭṭaka-ՙartʰam /
Verse: 242c    
yena cʰinnau bʰājya-hārau na tena kṣepas ca etat duṣṭam uddiṣṭam eva //
Verse: 243a    
parasparam bʰājitayos yayos yas śeṣas tayos @syāt apavartanam sas /
Verse: 243c    
tena apavartena vibʰājitau yau tau bʰājya-hārau dr̥ḍʰa-saṃjñitau @stas //
Verse: 244a    
mitʰas @bʰajet tau dr̥ḍʰa-bʰājya-hārau yāvat vibʰājye @bʰavati iha ՚rūpam /
Verse: 244c    
pʰalāni adʰas adʰas tad-adʰas niveśyas kṣepas tatas śūnyam upāntimena //
Verse: 245a    
sva-ūrdʰve hate antyena yute tad-antyam @tyajet muhus @syāt iti rāśi-՚yugmam /
Verse: 245c    
ūrdʰvas vibʰājyena dr̥ḍʰena taṣṭas pʰalam guṇas @syāt adʰaras hareṇa //
Verse: 246a    
evam tadā eva atra yadā samās tās @syus labdʰayas ced viṣamās tadānīm /
Verse: 246c    
yatʰā āgatau labdʰi-guṇau viśodʰyau sva-takṣaṇāt śeṣa-mitau tu tau @stas //


Verse: 246p    
udāharaṇam /


Verse: 247a    
ՙekaviṃśati-yutam ՙśata-ՙdvayam yad-guṇam gaṇaka ՙpañcaṣaṣṭi-yuk /
Verse: 247c    
ՙpañca-varjita-ՙśata-ՙdvaya-uddʰr̥tam śuddʰim @eti guṇakam @vada āśu tam //


Verse: 247p    
nyāsas / bʰājyas 221 / hāras 195 / kṣepas 65 / atra paraspara-bʰājitayos bʰājya-221-bʰājakayos 195 śeṣam 13 / anena bʰājya-hāra-kṣepās apavartitās jātas bʰājyas 17 / [Āpaṭe: apavarttitās] hāras 15 / kṣepas 5 / anayos dr̥ḍʰa-bʰājya-hārayos paraspara-bʰaktayos labdʰāni adʰas adʰas tad-adʰas kṣepas tad-adʰas ՚śūnyam niveśyam iti nyaste jātā vallī 1 \\ 7 \\ 5 \\ 0 upāntimena sva-ūrdʰve hate iti-ādi-karaṇena jātam rāśi-ՙdvayam 40 \\ 35 etau dr̥ḍʰa-bʰājya-hārābʰyām 17 \\ 15 taṣṭau labdʰi-guṇau jātau 6 / 5 / iṣṭa-āhata-sva-sva-hareṇa yukte iti vakṣyamāṇa-vidʰinā etau iṣṭa-guṇita-sva-takṣaṇa-yuktau labdʰi-guṇau 23 / 20 / ՙdvikena iṣṭena 40 / 35 / iti-ādi // kuṭṭaka-antare karana-sūtram vr̥ttam /


Verse: 248a    
@bʰavati kuṭṭa-vidʰer yuti-bʰājyayos samapavartitayos api guṇas /
Verse: 248c    
@bʰavati yas yuti-bʰājakayos punar sas ca @bʰavet apavartana-saṃguṇas //


Verse: 248p    
udāharaṇam /


Verse: 249a    
ՙśatam hatam yena yutam ՙnavatyā vivarjitam vihr̥tam ՙtriṣaṣṭyā /
Verse: 249c    
nis-agrakam @syāt @vada me guṇam tam spaṣṭam paṭīyān yadi kuṭṭake @asi //


Verse: 249p    
nyāsas / bʰājyas 100 / hāras 63 / kṣepas 90 / jātā pūrva-vat labdʰi-kṣepāṇām vallī 1 \\ 1 \\ 1 \\ 2 \\ 2 \\ 1 \\ 90 \\ 0 upāntimena sva-ūrdʰve hate antyena yute iti-ādi-karaṇena jātam rāśi-ՙdvayam 2430 \\ 1530 jātau pūrva-vat labdʰi-guṇau 30 / 18 / atʰa bʰājya-kṣepau ՙdaśabʰis @apavartya bʰājyas 10 / kṣepas 9 / paraspara-bʰajanāt labdʰāni pʰalāni kṣepam ՚śūnyam ca adʰas adʰas @niveśya jātā vallī 0 \\ 6 \\ 3 \\ 9 \\ 0 pūrva-vat labdʰas guṇas 45 / atra labdʰis na grāhyā / yatas labdʰayas viṣamās jātās / atas guṇe 45 sva-takṣaṇāt asmāt 63 viśodʰite jātas guṇas sas eva 18 / guṇa-gʰna-bʰājye kṣepa-90-yute hara-63-taṣṭe labdʰis ca 30 // atʰa hāra-kṣepau 63 / 90 / ՙnavabʰis apavartitau jātau hāra-kṣepau 7 / 10 / atra labdʰi-kṣepāṇām vallī 14 \\ 3 \\ 10 \\ 0 labdʰas guṇas 2 / kṣepa-hāra-apavartana-9-guṇitas jātas sas eva guṇas 18 / bʰājya-100-bʰājaka-63-kṣepebʰyas 90 labdʰis ca 30 // atʰa bʰājya-kṣepau punar hāra-kṣepau ca apavartitau jātau bʰājya-hārau 10 / 7 / kṣepas 1 / atra pūrva-vat jātā vallī 1 \\ 2 \\ 1 \\ 0 guṇas ca 2 / hāra-kṣepa-apavartanena guṇitas jātas sas eva guṇas 18 / pūrva-vat labdʰis ca 30 / iṣṭa-āhata-sva-sva-hareṇa yukte iti-ādinā atʰa guṇa-labdʰī 81 / 130 / iti-ādi // kuṭṭaka-antare karaṇa-sūtram vr̥tta-ՙardʰam /


Verse: 250    
yoga-je takṣaṇāt śuddʰe guṇa-āptī @stas viyoga-je //


Verse: 250p    
atra pūrva-udāharaṇe ՙnavati-kṣepe yau labdʰi-guṇau jātau 30 / 18 / etau sva-takṣaṇābʰyām ābʰyām 100 / 63 śodʰitau ye śeṣake tad-mitau labdʰi-ṅuṇau ՙnavati-śodʰite jñātavyau 70 / 45 / etayos api iṣṭa-āhata-sva-sva-takṣaṇam kṣepas iti labdʰi-guṇau 170 / 108 / atʰa 270 / 171 iti-ādi // ՙdvitīya-udāharaṇam /


Verse: 251a    
yad-guṇā gaṇaka ՙṣaṣṭis anvitā varjitā ca ՙdaśabʰis ՙṣaṣ-uttarais /
Verse: 251c    
@syāt ՙtrayodaśa-hr̥tā nis-agrakā tat guṇam @katʰaya me pr̥tʰak pr̥tʰak //


Verse: 251p    
nyāsas / bʰājyas 60 hāras 13 kṣepas 16 / prāk-vat jātā vallī 4 \\ 1 \\ 1 \\ 1 \\ 1 \\ 16 \\ 0 tatʰā jāte guṇa-āptī 2 / 8 / atra api labdʰayas viṣamās / atas guṇa-āptī sva-takṣaṇābʰyām 13 / 60 śodʰite jāte 11 / 52 / evam ՙṣoḍaśa-kṣepe etau eva labdʰi-guṇau 52 / 11 / [Āpaṭe: etās < etau] sva-sva-harābʰyām śodʰitau jātau ՙṣoḍaśa-viśuddʰau 2 / 8 // kuṭṭaka-antare karaṇa-sūtram sa-ՙardʰa-vr̥ttam /


Verse: 252a    
guṇa-labdʰyos samam grāhyam dʰī-matā takṣaṇe pʰalam /
Verse: 252c    
hara-taṣṭe dʰana-kṣepe guṇa-labdʰī tu pūrva-vat /
Verse: 252e    
kṣepa-takṣaṇa-lābʰa-āḍʰyā labdʰis śuddʰau tu varjitā //


Verse: 252p    
udāharaṇam /


Verse: 253a    
yena saṃguṇitās ՙpañca ՙtrayoviṃśati-saṃyutās /
Verse: 253c    
varjitās ՙtribʰis bʰaktās nis-agrās @syus sa kas guṇas //


Verse: 253p    
nyāsas / bʰājyas 5 / hāras 3 / kṣepas 23 / atra vallī 46 \\ 23 pūrva-vat jātam rāśi-ՙdvayam 14 \\ 3 \\ 10 \\ 0 etau bʰājya-hārābʰyām taṣṭau / atra adʰas-rāśau 23 ՙtribʰis taṣṭe ՙsapta @labʰyante / ūrdʰva-rāśau 46 ՙpañcabʰis taṣṭe ՙnava @labʰyante / tatra ՙnava na grāhyās / guṇa-labdʰyos samam grāhyam dʰī-matā takṣaṇe pʰalam iti / atas ՙsapta eva grāhyās / evam jāte guṇa-āptī 2 / 11 / kṣepa-je takṣaṇāt śuddʰe iti ՙtrayoviṃśati-śuddʰau jātā viparīta-śodʰanāt avaśiṣṭā labdʰis 6 / [Āpaṭe: -śuddʰas < -śuddʰau] śuddʰau jāte 1 / 6 / iṣṭa-āhata-sva-sva-hareṇa yukte iti vakṣyamāṇa-vidʰinā dʰana-r̥ṇayos antaram eva yogas iti bīja-uktyā ca / iṣṭa-guṇita-sva-hāra-kṣepaṇena yatʰā dʰana-labdʰis @syāt iti tatʰā kr̥te jāte guṇa-āptī 7 / 4 / evam sarvatra // atʰa hara-taṣṭe dʰana-kṣepe iti / nyāsas / bʰājyas 5 / hāras 3 / kṣepas 2 / pūrva-vat jāte guṇa-āptī 2 / 4 ete sva-sva-hārābʰyām śodʰite viśuddʰi-je jāte 1 / 1 / kṣepa-takṣaṇa-lābʰa-āḍʰyā labdʰis iti jātau kṣepa-jau labdʰi-guṇau 11 / 2 / śuddʰau tu varjitā iti śuddʰi-jau @bʰavatas / kintu atra śuddʰā na @bʰavati tasmāt viparīta-śodʰanena r̥ṇa-labdʰis 6 / guṇas 1 / dʰana-labdʰi-artʰam ՙdvi-guṇe sva-hāre kṣipte sati jāte 7 / 4 // kuṭṭaka-antare karaṇa-sūtram vr̥ttam /


Verse: 254a    
kṣepa-abʰāvas atʰa kṣepas śuddʰas hara-uddʰr̥tas /
Verse: 254c    
jñeyas ՚śūnyam guṇas tatra kṣepas hāra-hr̥tas pʰalam //


Verse: 254p    
udāharaṇam /


Verse: 255a    
yena ՙpañca-guṇitās ՚kʰa-saṃyutās ՙpañcaṣaṣṭi-sahitās ca te atʰa /
Verse: 255c    
@syus ՙtrayodaśa-hr̥tās nis-agrakās tam guṇam gaṇaka kīrtaya āśu me //


Verse: 255p    
nyāsas / bʰājyas 5 / hāras 13 / kṣepas 0 / jñeyas ՚śūnyam guṇas tatra kṣepas hāra-hr̥tas pʰalam iti / kṣepa-abʰāve guṇa-āptī 0 / 0 iṣṭa-āhatā iti / atʰa 13 / 5 / 26 / 10 // nyāsas / bʰājyas 5 / hāras 13 / kṣepas 65 / kṣepas śuddʰas hara-uddʰr̥tas / jñeyas ՚śūnyam guṇas tatra kṣepas hāra-hr̥tas pʰalam iti jāte guṇa-āptī 0 / 5 / 13 / 10 / atʰa 26 / 15 / iti-ādi // atʰa sarvatra kuṭṭake guṇa-labdʰyos anekadʰā-darśana-artʰam karaṇa-sūtram vr̥tta-ՙardʰam /


Verse: 256    
iṣṭa-āhata-sva-sva-hareṇa yukte te @bʰavetām bahudʰā guṇa-āptī //


Verse: 256p    
asya udāharaṇāni darśitāni pūrvam iti / atʰa stʰira-kuṭṭake karaṇa-sūtram vr̥ttam /


Verse: 257a    
kṣepe tu ՚rūpe yadi viśuddʰe @syātām kramāt ye guṇa-kāra-labdʰī /
Verse: 257c    
abʰīpsita-kṣepa-viśuddʰi-nigʰne sva-hāra-taṣṭe @bʰavatas tayos te //


Verse: 257p    
ՙpratʰama-udāharaṇe dr̥ḍʰa-bʰājya-hārayos ՚rūpa-kṣepayos nyāsas / bʰājyas 17 hāras 15 kṣepas 1 / atra guṇa-āptī 7 / 8 ete tu iṣṭa-kṣepeṇa ՙpañcakena guṇite sva-hāra-taṣṭe ca jāte 5 / 6 // atʰa ՚rūpa-śuddʰau guṇa-āptī 7 / 8 takṣaṇāt śuddʰau jātau labdʰi-gunau 9 / 8 / ete ՙpañca-guṇe sva-hāra-taṣṭe ca jāte 10 / 11 evam sarvatra // asya graha-gaṇite upayogas tad-artʰam kim cit @ucyate /


Verse: 258a    
kalpyā atʰa śuddʰis vikalā-avaśeṣas ՙṣaṣṭis ca bʰājyas ku-dināni hāras /
Verse: 258c    
tad-jam pʰalam @syus vikalā guṇas tu liptā-agram asmāt ca kalā lava-agram /
Verse: 258e    
evam tad-ūrdʰvam ca tatʰā adʰimāsa-avama-agrakābʰyām divasās ravi-indvos //


Verse: 258p    
grahasya vikalā-avaśeṣāt graha-ahargaṇayos ānayanam tat yatʰā / tatra ՙṣaṣṭis bʰājyas / ku-dināni hāras vikalā-avaśeṣam śuddʰis iti @prakalpya sādʰye guṇa-āptī / tatra labdʰis vikalās @syus / guṇas tu kalā-avaśeṣam // evam kalā-avaśeṣam śuddʰis tatra ՙṣaṣṭis bʰājyas ku-dināni hāras labdʰis kalā guṇas bʰāga-śeṣam // bʰāga-śeṣam śuddʰis / ՙtriṃśat bʰājyas ku-dināni hāras pʰalam bʰāgās / [Āpaṭe: bʰāgā < bʰāgās] guṇas rāśi-śeṣam // evam rāśi-śeṣam śuddʰis ՙdvādaśa bʰājyas ku-dināni hāras pʰalam gata-rāśayas guṇas bʰa-gaṇa-śeṣam // kalpa-bʰa-gaṇas bʰājyas ku-dināni hāras bʰa-gaṇa-śeṣam śuddʰis pʰalam gata-bʰa-gaṇas guṇas ahar-gaṇas @syāt iti // asya udāharaṇāni ՙtri-praśna-adʰyāye // evam kalpa-adʰimāsās bʰājyas ravi-dināni hāras adʰimāsa-śeṣam śuddʰis / pʰalam gata-adʰimāsās guṇas gata-ravi-divasās // evam kalpa-avamāni bʰājyas candra-divasās hāras / avama-śeṣam śuddʰis / pʰalam gata-avamāni guṇas gata-cāndra-divasās iti // saṃśliṣṭa-kuṭṭake karaṇa-sūtram vr̥ttam /


Verse: 259a    
ՙekas haras ced guṇakau vibʰinnau tadā guṇa-aikyam @parikalpya bʰājyam /
Verse: 259c    
agra-aikyam agram kr̥tas ukta-vat yas saṃśliṣṭa-saṃjñas spʰuṭa-kuṭṭakas asau //


Verse: 259p    
udāharaṇam /


Verse: 260a    
kas ՙpañca-nigʰnas vihr̥tas ՙtriṣaṣṭyā ՙsapta avaśeṣas atʰa sas eva rāśis /
Verse: 260c    
ՙdaśa-āhatas @syāt vihr̥tas ՙtriṣaṣṭyā ՙcaturdaśa agras @vada rāśim enam //


Verse: 260p1    
atra guṇa-aikyam bʰājyas / agra-aikyam śuddʰis iti / nyāsas / bʰājyas 15 hāras 63 śudʰis 21 / pūrva-vat jātas śuddʰas guṇas 14 // iti līlāvatyām kuṭṭaka-adʰyāyas //



Chapter: 15    
[aṅka-pāśa]


Verse: 260p2    
atʰa aṅka-pāśas / atʰa gaṇita-pāśe nirdiṣṭa-aṅkais saṃkʰyāyās vibʰede karaṇa-sūtram vr̥ttam /


Verse: 261a    
stʰāna-antam ՙeka-ādi-caya-aṅka-gʰātas saṃkʰyā-vibʰedās niyatais @syus aṅkais /
Verse: 261c    
bʰaktas aṅka-mityā aṅka-samāsa-nigʰnas stʰāneṣu yuktas miti-saṃyutis @syāt //


Verse: 261p    
atra uddeśakas /


Verse: 262a    
ՙdvika-ՙaṣṭakābʰyām ՙtri-ՙnava-ՙaṣṭakais nirantaram ՙdvi-ādi-ՙnava-avasānais /
Verse: 262c    
saṃkʰyā-vibʰedās kati @saṃbʰavanti tad-saṃkʰyaka-aikyāni pr̥tʰak @vada āśu //


Verse: 262p    
nyāsas / 2 / 8 / atra stʰāne 2 stʰāna-antam ՙeka-ādi-caya-aṅkayos 1 / 2 gʰātas 2 evam jātau saṃkʰyā-bʰedau 2 / atʰa sas eva gʰātas aṅka-samāsa-10-nigʰnas 20 aṅka-mityā anayā 2 bʰaktas 10 stʰāna-ՙdvaye yuktas jātam saṃkʰyā-aikyam 110 // ՙdvitīya-udāharaṇe nyāsas / 3 / 9 / 8 / atra ՙeka-ādi-caya-aṅkānām 1 / 2 / 3 gʰātas 6 etāvantas saṃkʰyā-bʰedās / atʰa sas eva gʰātas 6 / aṅka-samāsa-20-āhatas 120 aṅka-mityā 3 bʰaktas 40 / stʰāna-ՙtraye yuktas jātam saṃkʰyā-aikyam 4440 // ՙtr̥tīya-udāharaṇe nyāsas / 2 / 3 / 4 / 5 / 6 / 7 / 8 / 9 / evam atra saṃkʰyā-bʰedās ՙcatvāriṃśat ՙsahasrāṇi ՙśata-ՙtrayam ՙviṃśatis ca 40320 / samkʰyā-aikyam ca ՙcaturviṃśati-ՙnikʰarvāṇi ՙtriṣaṣṭi-ՙpadmāni nՙavanavati-ՙkoṭayas ՙnavanavati-ՙlakṣāṇi ՙpañcasaptati-ՙsahasrāṇi ՙśata-ՙtrayam ՙṣaṣṭis ca 2463999975360 // udāharaṇam /


Verse: 263a    
pāśa-aṅkuśa-ahi-ḍamarūka-kapāla-śūlais kʰaṭvā-aṅga-śakti-śara-cāpa-yutais @bʰavanti /
Verse: 263c    
anyonya-hasta-kalitais kati mūrti-bʰedās śaṃbʰos hares iva gadā-ari-saras-ja-śaṅkʰais //


Verse: 263p    
nyāsas / stʰānāni 10 / jātās mūrti-bʰedās 3628800 / evam hares ca 24 // viśeṣa-karaṇa-sūtram vr̥ttam /


Verse: 264a    
yāvat-stʰāneṣu tulya-aṅkās tad-bʰedais tu pr̥tʰak kr̥tais /
Verse: 264c    
prāk-bʰedās vihr̥tās bʰedās tad-saṃkʰyā-aikyam ca pūrva-vat //


Verse: 264p    
atra uddeśakas /


Verse: 265a    
ՙdvi-ՙdvi-ՙeka-՚bʰū-parimitais kati saṃkʰyakās @syus tāsām yutis ca gaṇaka āśu mama @pracakṣva /
Verse: 265c    
՚ambʰodʰi-՚kumbʰi-՚śara-՚bʰūta-՚śarais tatʰā aṅkais ced aṅka-pāśam iti yukti-viśāradas @asi //


Verse: 265p    
nyāsas / 2 / 2 / 1 / 1 / atra prāk-vat bʰedās 24 / yāvat-stʰāneṣu tulya-aṅkās iti atra ՙpratʰamam tāvat stʰāna-ՙdvaye tulyau / prāk-vat stʰāna-ՙdvayāt jātau bʰedau 2 / punar atra api stʰāna-ՙdvaye tulyau / tatra api evam bʰedau 2 / bʰedābʰyām prāk-bʰedās 24 bʰaktās jātās bʰedās 6 / tat yatʰā 2211 / 2121 / 2112 / 1212 / 1221 / 1122 / pūrva-vat saṃkʰyā-aikyam ca 9999 // ՙdvitīya-udāharaṇe nyāsas / 4 / 8 / 5 / 5 / 5 / atra api pūrva-vat bʰedās 120 / stʰāna-ՙtraya-uttʰa-bʰedais 6 bʰaktās jātās 20 / tat yatʰā 48555 / 84555 / 54855 / 58455 / 55485 / 55845 / 55548 / 55584 / 45855 / 45585 / 45558 / 85455 / 85545 / 85554 / 54585 / 58545 / 55458 / 55854 / 54558 / 58554 / evam viṃśatis / atʰa saṃkʰyā-aikyam ca 1199988 // aniyata-aṅkais atulyais ca vibʰede karaṇa-sūtram vr̥tta-ՙardʰam /


Verse: 266    
stʰāna-antam ՙeka-apacita-antima-aṅka-gʰātas asama-aṅkais ca miti-prabʰedās // [Āpaṭe: -antimaṅka- < -antima-aṅka-]


Verse: 266p    
udāharaṇam /


Verse: 267a    
stʰāna-ՙṣaṭka-stʰitais aṅkais anyonyam ՚kʰena varjitais /
Verse: 267c    
kati saṃkʰyā-vibʰedās @syus yadi @vetsi @nigadyatām //


Verse: 267p    
nyāsas 9 / 8 / 7 / 6 / 5 / 4 / eṣām gʰāte jātās saṃkʰyā-bʰedās 60480 // anyat karaṇa-sūtram vr̥tta-ՙdvayam /


Verse: 268a    
nis-ՙekam aṅka-aikyam idam nis-ՙeka-stʰāna-antam ՙeka-apacitam vibʰaktam /
Verse: 268c    
՚rūpa-ādibʰis tad-nihatais samās @syus saṃkʰyā-vibʰedās niyate aṅka-yoge //
Verse: 269a    
ՙnava-anvita-stʰānaka-saṃkʰyakāyās ūne aṅka-yoge katʰitam tu vedyam /
Verse: 269c    
saṃkṣiptam uktam pr̥tʰutā-bʰayena na antas @asti yasmāt gaṇita-arṇavasya //


Verse: 269p    
udāharaṇam /


Verse: 270a    
ՙpañca-stʰāna-stʰitais aṅkais yad-yad-yogas ՙtrayodaśa /
Verse: 270c    
kati-bʰedā @bʰavet saṃkʰyā yadi @vetsi @nigadyatām //


Verse: 270p    
atra aṅka-aikyam 13 / nis-ՙekam 12 etat nis-ՙeka-stʰāna-antam ՙeka-apacitam ՙeka-ādibʰis ca bʰaktam jātam 12_1 / 11_2 / 10_3 / 9_4 / eṣām gʰātais samās jātās saṃkʰyā-bʰedās 495 //


Verse: 271a    
na guṇas na haras na kr̥tis na gʰanas pr̥ṣṭas tatʰā api duṣṭānām /
Verse: 271c    
garvita-gaṇaka-baṭūnām @syāt pātas avaśyam aṅka-pāśe asmin //


Verse: 271p    
iti līlāvatyām aṅka-pāśas /



Chapter: 16    
[grantʰa-samāpti]



Verse: 272a    
yeṣām su-jāti-guṇa-varga-vibʰūṣita-aṅgī śuddʰā akʰila-vyavahr̥tis kʰalu kaṇṭʰa-saktā /
Verse: 272c    
līlāvatī iha sa-rasa-uktim udāharantī teṣām sadā eva sukʰa-saṃpad @upaiti vr̥ddʰim //


Verse: 272p    
iti śrī-bʰāskara-ācārya-viracite siddʰānta-śiromaṇau līlāvatī-saṃjñas pāṭī-adʰyāyas saṃpūrṇas //



[End of part two in Āpaṭe]

============== [End of the Līlāvatī] ================


Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.