TITUS
Pancatantra
Part No. 3
Previous part

Chapter: 3  Kathā 3


Sentence: 1    asty atra dʰarātale vardʰamānaṃ nāma nagaraṃ \
   
asty+ atra dʰarā-tale vardʰamānaṃ+ nāma nagaraṃ+ \

Sentence: 2    
tatra dantilo nāma nānābʰāṇḍapatiḥ sakalapuranāyakaḥ prativasati sma \
   
tatra dantilo+ nāma nānā-bʰāṇḍa-patiḥ sakala-pura-nāyakaḥ prativasati sma \

Sentence: 3    
tena purakāryaṃ nr̥pakāry-am ca kurvatā tuṣṭiṃ nītās tatpuravāsino lokā nr̥patiś ca \
   
tena pura-kāryaṃ+ nr̥pa-kāry-am+ ca kurvatā tuṣṭiṃ+ nītās+ tat-pura-vāsino+ lokā+ nr̥-patiś+ ca \

Sentence: 4    
kiṃ bahunā \
   
kiṃ+ bahunā \

Sentence: 5    
na ko 'pi tādr̥k caturo dr̥ṣṭo nāpi śruto veti \
   
na ko+ +api tādr̥k caturo+ dr̥ṣṭo+ na_api śruto+ _iti \

Sentence: 6    
atʰa satyam etad uktaṃ \
   
atʰa satyam etad+ uktaṃ+ \


Strophe: 131 
Verse: a    
narapatihitakartā dveṣyatāṃ yāti loke janapadahitakartā tyajyate pārtʰivendraiḥ \
   
nara-pati-hita-kartā dveṣyatāṃ+ yāti loke jana-pada-hita-kartā tyajyate pārtʰiva-indraiḥ \

Verse: b    
iti mahati virodʰe vartamāne samāne nr̥patijanapadānāṃ durlabʰaḥ kāryakartā \\131\\
   
iti mahati virodʰe vartamāne samāne nr̥-pati-jana-padānāṃ+ dur-labʰaḥ kārya-kartā \\131\\
Strophe:   Verse:  


Sentence: 7    
atʰaivaṃ gaccʰati kāle dantilasya kadācid vivāhaḥ saṃpravr̥ttaḥ \
   
atʰa_evaṃ+ gaccʰati kāle dantilasya kadā-cid+ vivāhaḥ saṃpravr̥ttaḥ \

Sentence: 8    
tatra tena sarve tatpuravāsino rājasaṃnidʰilokāś ca saṃmānapuraḥsaram āmantrya vastrādibʰiḥ satkr̥tāḥ \
   
tatra tena sarve tat-pura-vāsino+ rāja-saṃnidʰi-lokāś+ ca saṃmāna-puraḥ-saram āmantrya vastra-ādibʰiḥ sat-kr̥tāḥ \

Sentence: 9    
tato vivāhānantaraṃ rājā sāntaḥpuraḥ svagr̥ham ānīyābʰyarcitaḥ \
   
tato+ vivāha-an-antaraṃ+ rājā sa-antaḥ-puraḥ sva-gr̥ham ānīya_abʰyarcitaḥ \

Sentence: 10    
atʰa tasya nr̥pater gr̥hasaṃmārjanakartā gorambʰo nāma rājasevako gr̥hāyāto 'pi tenānucitastʰāna upaviṣṭo vijñāyārdʰacandraṃ dattvā niḥsāritaḥ \
   
atʰa tasya nr̥-pater+ gr̥ha-saṃmārjana-kartā gorambʰo+ nāma rāja-sevako+ gr̥ha-āyāto+ +api tena_an-ucita-stʰāna+ upaviṣṭo+ vijñāya_ardʰa-candraṃ+ dattvā niḥsāritaḥ \

Sentence: 11    
so 'pi tataḥ prabʰr̥ti niḥśvasann apamānān na rātrim api śete \
   
so+ +api tataḥ prabʰr̥ti niḥśvasann+ apamānān+ na rātrim api śete \

Sentence: 12    
katʰaṃ mayā tasya bʰāṇḍapate rājaprasādahāniḥ kartavyeti cintayann āste \
   
katʰaṃ+ mayā tasya bʰāṇḍa-pate+ rāja-prasāda-hāniḥ kartavyā_iti cintayann+ āste \

Sentence: 13    
kim anena vr̥tʰā śarīraśoṣeṇa \
   
kim anena vr̥tʰā śarīra-śoṣeṇa \

Sentence: 14    
na kiṃcin mayā tasyāpakartuṃ śakyam iti \
   
na kiṃ-cin+ mayā tasya_apakartuṃ+ śakyam iti \

Sentence: 15    
atʰa sādʰv idam ucyate \
   
atʰa sādʰv+ idam ucyate \


Strophe: 132 
Verse: a    
yo hy apakartum aśaktaḥ kupyati kim asau naro 'tra nirlajjaḥ \
   
yo+ hy+ apakartum a-śaktaḥ kupyati kim asau naro+ +atra nirlajjaḥ \

Verse: b    
utpatito 'pi hi caṇakaḥ śaktaḥ kiṃ bʰrāṣṭrakaṃ bʰaṅktuṃ \\132\\
   
utpatito+ +api hi caṇakaḥ śaktaḥ kiṃ+ bʰrāṣṭrakaṃ+ bʰaṅktuṃ+ \\132\\
Strophe:   Verse:  


Sentence: 16    
atʰa kadācit pratyūṣe yoga-nidrāṃ gatasya rājñaḥ śayyā-ante mārjanaṃ kurvann idam āha \
   
atʰa kadā-cit pratyūṣe yoga-nidrāṃ+ gatasya rājñaḥ śayyā-ante mārjanaṃ+ kurvann+ idam āha \

Sentence: 17    
aho dantilasya mahaddʰr̥ṣṭatvaṃ yad rājamahiṣīm āliṅgati \
   
aho dantilasya mahad-dʰr̥ṣṭatvaṃ+ yad+ rāja-mahiṣīm āliṅgati \

Sentence: 18    
tac cʰrutvā rājā sasaṃbʰramam uttʰāya tam uvāca \
   
tac+ +cʰrutvā rājā sa-saṃbʰramam uttʰāya tam uvāca \

Sentence: 19    
bʰo gorambʰa satyam etad yad devī dantilenāliṅgiteti \
   
bʰo+ gorambʰa satyam etad+ yad+ devī dantilena_āliṅgitā_iti \

Sentence: 20    
gorambʰaḥ prāha \
   
gorambʰaḥ prāha \

Sentence: 21    
deva rātrijāgareṇa dyūtāsaktasya me balān nidrā samāyātā \
   
deva rātri-jāgareṇa dyūta-āsaktasya me balān+ nidrā samāyātā \

Sentence: 22    
tan na vedmi kiṃ mayābʰihitaṃ \
   
tan+ na vedmi kiṃ+ mayā_abʰihitaṃ+ \

Sentence: 23    
rājā serṣyaṃ svagataṃ \
   
rājā sa-īrṣyaṃ+ sva-gataṃ+ \

Sentence: 24    
eṣa tāvad asmadgr̥he 'pratihatagatis tatʰā dantilo 'pi \
   
eṣa tāvad+ asmad-gr̥he +a-pratihata-gatis+ tatʰā dantilo+ +api \

Sentence: 25    
tat kadācid anena devī samāliṅgyamānā dr̥ṣṭā bʰaviṣyati \
   
tat kadā-cid+ anena devī samāliṅgyamānā dr̥ṣṭā bʰaviṣyati \

Sentence: 26    
tenedam abʰihitaṃ \
   
tena_idam abʰihitaṃ+ \

Sentence: 27    
uktaṃ ca \
   
uktaṃ+ ca \


Strophe: 133 
Verse: a    
yad vāñcʰati divā martyo vīkṣate karoti \
   
yad+ vāñcʰati divā martyo+ vīkṣate karoti \

Verse: b    
tat svapne api tadabʰyāsād brūte vātʰa karoti \\133\\
   
tat svapne +api tad-abʰyāsād+ brūte _atʰa karoti \\133\\
Strophe:   Verse:  


Sentence: 28    
tatʰā ca \
   
tatʰā ca \


Strophe: 134 
Verse: a    
śubʰaṃ yadi pāpaṃ yan nr̥ṇāṃ hr̥di saṃstʰitaṃ \
   
śubʰaṃ+ yadi pāpaṃ+ yan+ nr̥ṇāṃ+ hr̥di saṃstʰitaṃ+ \

Verse: b    
sugūḍʰam api taj jñeyaṃ svapnavākyāt tatʰā madāt \\134\\
   
su-gūḍʰam api taj+ jñeyaṃ+ svapna-vākyāt tatʰā madāt \\134\\
Strophe:   Verse:  


Sentence: 29    
atʰa strīṇāṃ viṣaye ko 'tra saṃdehaḥ \
   
atʰa strīṇāṃ+ viṣaye ko+ +atra saṃdehaḥ \


Strophe: 135 
Verse: a    
jalpanti sārdʰam anyena paśyanty anyaṃ savibʰramāḥ \
   
jalpanti sārdʰam anyena paśyanty+ anyaṃ+ sa-vibʰramāḥ \

Verse: b    
hr̥dgataṃ cintayanty anyaṃ priyaḥ ko nāma yoṣitāṃ \\135\\
   
hr̥d-gataṃ+ cintayanty+ anyaṃ+ priyaḥ ko+ nāma yoṣitāṃ+ \\135\\
Strophe:   Verse:  



Strophe: 136 
Verse: a    
ekena smitapāṭalādʰararuco jalpanty analpākṣaraṃ vīkṣante anyam itaḥ spʰuṭatkumudinīpʰullollasallocanāḥ \
   
ekena smita-pāṭala-adʰara-ruco+ jalpanty+ an-alpa-akṣaraṃ+ vīkṣante +anyam itaḥ spʰuṭat-kumudinī-pʰulla-ullasal-locanāḥ \

Verse: b    
dūrodāracaritracitravibʰavaṃ dʰyāyanti cānyaṃ dʰiyā kenettʰaṃ paramārtʰato 'rtʰavad iva premāsti vāmabʰruvāṃ \\136\\
   
dūra-udāra-caritra-citra-vibʰavaṃ+ dʰyāyanti ca_anyaṃ+ dʰiyā kena_ittʰaṃ+ parama-artʰato+ +artʰa-vad+ iva premā_asti vāma-bʰruvāṃ+ \\136\\
Strophe:   Verse:  


Sentence: 30    
tatʰā ca \
   
tatʰā ca \


Strophe: 137 
Verse: a    
nāgnis tr̥pyati kāṣṭʰānāṃ nāpagānāṃ mahodadʰiḥ \
   
na_agnis+ tr̥pyati kāṣṭʰānāṃ+ na_apagānāṃ+ mahā-udadʰiḥ \

Verse: b    
nāntakaḥ sarvabʰūtānāṃ na puṃsāṃ vāmalocanā \\137\\
   
na_antakaḥ sarva-bʰūtānāṃ+ na puṃsāṃ+ vāma-locanā \\137\\


Strophe: 138  
Verse: a    
raho nāsti kṣaṇo nāsti nāsti prārtʰayitā naraḥ \
   
raho+ na_asti kṣaṇo+ na_asti na_asti prārtʰayitā naraḥ \

Verse: b    
tena nārada nārīṇāṃ satītvam upajāyate \\138\\
   
tena nārada nārīṇāṃ+ satītvam upajāyate \\138\\


Strophe: 139  
Verse: a    
yo mohān manyate mūḍʰo rakteyaṃ mama kāminī \
   
yo+ mohān+ manyate mūḍʰo+ raktā_iyaṃ+ mama kāminī \

Verse: b    
sa tasyā vaśago nityaṃ bʰavet krīḍāśakuntavat \\139\\
   
sa tasyā+ vaśa-go+ nityaṃ+ bʰavet krīḍā-śakunta-vat \\139\\


Strophe: 140  
Verse: a    
tāsāṃ vākyāni kr̥tyāni svalpāni sugurūṇy api \
   
tāsāṃ+ vākyāni kr̥tyāni sv-alpāni su-gurūṇy+ api \

Verse: b    
karoti yaḥ kr̥tair loke lagʰutvaṃ yāti sarvataḥ \\140\\
   
karoti yaḥ kr̥tair+ loke lagʰutvaṃ+ yāti sarvataḥ \\140\\


Strophe: 141  
Verse: a    
striyaṃ ca yaḥ prārtʰayate saṃnikarṣaṃ ca gaccʰati \
   
striyaṃ+ ca yaḥ prārtʰayate saṃnikarṣaṃ+ ca gaccʰati \

Verse: b    
īṣac ca kurute sevāṃ tam eveccʰanti yoṣitaḥ \\141\\
   
īṣac+ ca kurute sevāṃ+ tam eva_iccʰanti yoṣitaḥ \\141\\


Strophe: 142  
Verse: a    
anartʰitvān manuṣyāṇāṃ bʰayāt parijanasya ca \
   
an-artʰitvān+ manuṣyāṇāṃ+ bʰayāt parijanasya ca \

Verse: b    
maryādāyām amaryādāḥ striyas tiṣṭʰanti sarvadā \\142\\
   
maryādāyām a-maryādāḥ striyas+ tiṣṭʰanti sarvadā \\142\\


Strophe: 143  
Verse: a    
nāsāṃ kaścid agamyo 'sti nāsāṃ ca vayasi stʰitiḥ \
   
na_āsāṃ+ kaś-cid+ a-gamyo+ +asti na_āsāṃ+ ca vayasi stʰitiḥ \

Verse: b    
virūpaṃ rūpavantaṃ pumān ity eva bʰuñjate \\143\\
   
virūpaṃ+ rūpavantaṃ+ pumān ity+ eva bʰuñjate \\143\\


Strophe: 144  
Verse: a    
rakto 'bʰijāyate bʰogyo nārīṇāṃ śāṭako yatʰā \
   
rakto+ +abʰijāyate bʰogyo+ nārīṇāṃ+ śāṭako+ yatʰā \

Verse: b    
gʰr̥ṣyate yo daśālambī nitambe viniveśitaḥ \\144\\
   
gʰr̥ṣyate yo+ daśa-ālambī nitambe viniveśitaḥ \\144\\


Strophe: 145  
Verse: a    
alaktako yatʰā rakto niṣpīḍya puruṣas tatʰā \
   
a-laktako+ yatʰā rakto+ niṣpīḍya puruṣas+ tatʰā \

Verse: b    
abalābʰir balād raktaḥ pādamūle nipātyate \\145\\
   
a-balābʰir+ balād+ raktaḥ pāda-mūle nipātyate \\145\\
Strophe:   Verse:  


Sentence: 31    
evaṃ sa rājā bahuvidʰaṃ vilapya tatprabʰr̥ti dantilasya prasādaparāṅmukʰaḥ saṃjātaḥ \
   
evaṃ+ sa rājā bahu-vidʰaṃ+ vilapya tat-prabʰr̥ti dantilasya prasāda-parāṅ-mukʰaḥ saṃjātaḥ \

Sentence: 32    
kiṃ bahunā \
   
kiṃ+ bahunā \

Sentence: 33    
tasya rājadvāre praveśo nivāritaḥ \
   
tasya rāja-dvāre praveśo+ nivāritaḥ \

Sentence: 34    
atʰa dantilaḥ prasādaparāṅmukʰaṃ rājānam avalokya cintayām āsa \
   
atʰa dantilaḥ prasāda-parāṅ-mukʰaṃ+ rājānam avalokya cintayām āsa \


Strophe: 146 
Verse: a    
ko 'rtʰān prāpya na garvito viṣayiṇaḥ kasyāpado 'staṃgatāḥ strībʰiḥ kasya na kʰaṇḍitaṃ bʰuvi manaḥ ko nāma rājñāṃ priyaḥ \
   
ko+ +artʰān prāpya na garvito+ viṣayiṇaḥ kasya_āpado +astaṃ-gatāḥ strībʰiḥ kasya na kʰaṇḍitaṃ+ bʰuvi manaḥ ko+ nāma rājñāṃ+ priyaḥ \

Verse: b    
kaḥ kālasya na gocarāntaragataḥ ko 'rtʰī gato gauravaṃ ko durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān \\146\\
   
kaḥ kālasya na gocara-antara-gataḥ ko+ +artʰī gato+ gauravaṃ+ ko+ dur-jana-vāgurāsu patitaḥ kṣemeṇa yātaḥ pumān \\146\\


Strophe: 147  
Verse: a    
kāke śaucaṃ dyūtakāre ca satyaṃ sarpe kṣāntiḥ strīṣu kāmopaśāntiḥ \
   
kāke śaucaṃ+ dyūta-kāre ca satyaṃ+ sarpe kṣāntiḥ strīṣu kāma-upaśāntiḥ \

Verse: b    
klībe dʰairyaṃ madyape tattvacintā rājā mitraṃ kena dr̥ṣṭaṃ śrutaṃ \\147\\
   
klībe dʰairyaṃ+ madya-pe tattva-cintā rājā mitraṃ+ kena dr̥ṣṭaṃ+ śrutaṃ+ \\147\\
Strophe:   Verse:  


Sentence: 35    
aparaṃ mayāsya bʰūpater atʰa vānyasyāpi rājasaṃbandʰinaḥ svapne 'pi nāniṣṭaṃ kr̥taṃ \
   
a-paraṃ+ mayā_asya bʰū-pater+ atʰa _anyasya_api rāja-saṃbandʰinaḥ svapne +api na_an-iṣṭaṃ+ kr̥taṃ+ \

Sentence: 36    
tat kim etat \
   
tat kim etat \

Sentence: 37    
evaṃ taṃ dantilaṃ rājadvāre viṣkambʰitaṃ vilokya saṃmārjanakartā gorambʰo vihasya dvārapālān idam ūce \
   
evaṃ+ taṃ+ dantilaṃ+ rāja-dvāre viṣkambʰitaṃ+ vilokya saṃmārjana-kartā gorambʰo+ vihasya dvāra-pālān idam ūce \

Sentence: 38    
bʰo bʰo dvārapālā rājaprasādādʰiṣṭʰito 'yaṃ dantilaḥ svayaṃ nigrahānugrahakartā ca \
   
bʰo+ bʰo+ dvāra-pālā+ rāja-prasāda-adʰiṣṭʰito+ +ayaṃ+ dantilaḥ svayaṃ+ nigraha-anugraha-kartā ca \

Sentence: 39    
tad anena nivāritena yatʰāhaṃ tatʰā yūyam apy ardʰacandrabʰājino bʰaviṣyatʰa \
   
tad+ anena nivāritena yatʰā_ahaṃ+ tatʰā yūyam apy+ ardʰa-candra-bʰājino+ bʰaviṣyatʰa \

Sentence: 40    
tac cʰrutvā dantilaś cintayām āsa \
   
tac+ +cʰrutvā dantilaś+ cintayām āsa \

Sentence: 41    
nūnam idam etasya gorambʰasya ceṣṭitaṃ \
   
nūnam idam etasya gorambʰasya ceṣṭitaṃ+ \

Sentence: 42    
atʰa sādʰv idam ucyate \
   
atʰa sādʰv+ idam ucyate \


Strophe: 148 
Verse: a    
akulīno 'pi mūrkʰo 'pi bʰūpālaṃ yo 'tra sevate \
   
a-kulīno+ +api mūrkʰo+ +api bʰū-pālaṃ+ yo+ +atra sevate \

Verse: b    
api saṃmānahīno 'pi sa sarvatrāpi pūjyate \\148\\
   
api saṃmāna-hīno+ +api sa sarvatra_api pūjyate \\148\\


Strophe: 149  
Verse: a    
api kāpuruṣo bʰīruḥ syāc cen nr̥patisevakaḥ \
   
api kā-puruṣo+ bʰīruḥ syāc+ cen+ nr̥-pati-sevakaḥ \

Verse: b    
yad āpnoti pʰalaṃ lokāt tasyāṃśam api no guṇī \\149\\
   
yad+ āpnoti pʰalaṃ+ lokāt tasya_aṃśam api no+ guṇī \\149\\
Strophe:   Verse:  


Sentence: 43    
evaṃ sa bahuvidʰaṃ vilapya vilakṣānana udvegād gataprabʰāvaḥ svagr̥haṃ gatvā niśāmukʰe gorambʰam āhūya vastrayugalena saṃmānyedam uvāca \
   
evaṃ+ sa bahu-vidʰaṃ+ vilapya vilakṣa-ānana+ udvegād+ gata-prabʰāvaḥ sva-gr̥haṃ+ gatvā niśā-mukʰe gorambʰam āhūya vastra-yugalena saṃmānya_idam uvāca \

Sentence: 44    
bʰadra mayā tadā tvam anucitastʰāne rājāsana upaviṣṭo bʰartsayitvāpamānito na rāgāt tvaṃ niḥsāritaḥ \
   
bʰadra mayā tadā tvam an-ucita-stʰāne rāja-āsanae+ upaviṣṭo+ bʰartsayitvā_apamānito+ na rāgāt tvaṃ+ niḥsāritaḥ \

Sentence: 45    
so 'pi svargarājyopamaṃ tad vastrayugalam āsādya paraṃ paritoṣaṃ gatvā tam uvāca \
   
so+ +api svarga-rājya-upamaṃ+ tad+ vastra-yugalam āsādya paraṃ+ paritoṣaṃ+ gatvā tam uvāca \

Sentence: 46    
bʰoḥ śreṣṭʰin kṣāntaṃ mayā te tat \
   
bʰoḥ śreṣṭʰin kṣāntaṃ+ mayā te tat \

Sentence: 47    
asya kr̥tasaṃmānasya paśya me buddʰiprabʰāvaṃ rājaprasādaṃ ca \
   
asya kr̥ta-saṃmānasya paśya me buddʰi-prabʰāvaṃ+ rāja-prasādaṃ+ ca \

Sentence: 48    
evam uktvā saparitoṣaṃ niṣkrāntaḥ \
   
evam uktvā sa-paritoṣaṃ+ niṣkrāntaḥ \

Sentence: 49    
sādʰu cedam ucyate \
   
sādʰu ca_idam ucyate \


Strophe: 150 
Verse: a    
stokenonnatim āyāti stokenāyāty adʰogatiṃ \
   
stokena_unnatim āyāti stokena_āyāty+ adʰo-gatiṃ+ \

Verse: b    
aho susadr̥śī ceṣṭā tulāyaṣṭeḥ kʰalasya ca \\150\\
   
aho su-sadr̥śī ceṣṭā tulā-yaṣṭeḥ kʰalasya ca \\150\\
Strophe:   Verse:  


Sentence: 50    
atʰa gorambʰas tatraiva gatvā yoganidrāṃ gatasya rājñaḥ saṃmārjanakriyāṃ kurvann idam āha \
   
atʰa gorambʰas+ tatra_eva gatvā yoga-nidrāṃ+ gatasya rājñaḥ saṃmārjana-kriyāṃ+ kurvann+ idam āha \

Sentence: 51    
aho 'viveko 'smad bʰūpater yat purīṣotsargaṃ kurvaṃś cirbʰaṭībʰakṣaṇaṃ karoti \
   
aho a-viveko+ +asmad+ bʰū-pater+ yat purīṣa-utsargaṃ+ kurvaṃś+ cirbʰaṭī-bʰakṣaṇaṃ+ karoti \

Sentence: 52    
tac cʰrutvā rājā savismayaṃ tam uvāca \
   
tac+ +cʰrutvā rājā sa-vismayaṃ+ tam uvāca \

Sentence: 53    
re re gorambʰa kim aprastutaṃ lapasi \
   
re re gorambʰa kim a-prastutaṃ+ lapasi \

Sentence: 54    
gr̥hakarmakaratvāt tvāṃ na vyāpādayāmi \
   
gr̥ha-karma-karatvāt tvāṃ+ na vyāpādayāmi \

Sentence: 55    
kiṃ tvayā kadāpy aham evaṃvidʰaṃ karma samācaran dr̥ṣṭaḥ \
   
kiṃ+ tvayā kadā_apy+ aham evaṃ-vidʰaṃ+ karma samācaran dr̥ṣṭaḥ \

Sentence: 56    
so 'bravīt \
   
so+ +abravīt \

Sentence: 57    
deva dyūtāsaktyā rātrijāgaraṇena saṃmārjanaṃ kurvāṇasya mama balān nidrā samāyātā \
   
deva dyūta-āsaktyā+ rātri-jāgaraṇena saṃmārjanaṃ+ kurvāṇasya mama balān+ nidrā samāyātā \

Sentence: 58    
tayāviṣṭena kiṃcij jalpitaṃ \
   
tayā_āviṣṭena kiṃ-cij+ jalpitaṃ+ \

Sentence: 59    
tan na vedmi \
   
tan+ na vedmi \

Sentence: 60    
tat prasādaṃ karotu svāmī me paravaśasyeti \
   
tat prasādaṃ+ karotu svāmī me para-vaśasya_iti \

Sentence: 61    
evaṃ rājā śrutvā cintitavān yan mayā ājanma purīṣotsargaṃ kurvatā kadāpi cirbʰaṭikā na bʰakṣitā \
   
evaṃ+ rājā śrutvā cintitavān yan+ mayā ā-janma purīṣa-utsargaṃ+ kurvatā kadā_api cirbʰaṭikā na bʰakṣitā \

Sentence: 62    
tad yatʰāyaṃ vyatikaro 'saṃbʰāvyo mamānena vyāhr̥tas tatʰā dantilasyāpīti niścayaḥ \
   
tad+ yatʰā_ayaṃ+ vyatikaro+ +a-saṃbʰāvyo mama_anena vyāhr̥tas+ tatʰā dantilasya_api_iti niścayaḥ \

Sentence: 63    
tan mayā na yuktaṃ kr̥taṃ yat sa varāko 'pamānitaḥ \
   
tan+ mayā na yuktaṃ+ kr̥taṃ+ yat sa varāko+ +apamānitaḥ \

Sentence: 64    
na tādr̥kpuruṣāṇām evaṃvidʰaṃ ceṣṭitaṃ saṃbʰāvyate \
   
na tādr̥k-puruṣāṇām evaṃ-vidʰaṃ+ ceṣṭitaṃ+ saṃbʰāvyate \

Sentence: 65    
tasyāprasādena rājakr̥tyāni sarvāṇy api śitʰilatāṃ vrajanti \
   
tasya_a-prasādena rāja-kr̥tyāni sarvāṇy+ api śitʰilatāṃ+ vrajanti \

Sentence: 66    
evam anekadʰā vimr̥śya dantilam āhūya nijāṅgavastrābʰaraṇādibʰiḥ saṃyojya svādʰikāre niyojayām āsa \\
   
evam an-ekadʰā vimr̥śya dantilam āhūya nija-aṅga-vastra-ābʰaraṇa-ādibʰiḥ saṃyojya sva-adʰikāre niyojayām āsa \\


Next part



This text is part of the TITUS edition of Pancatantra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.