TITUS
Sankara, Saundaryalahari
Part No. 2
Previous part

Lahari: 2 
saundaryalaharī


Strophe: 42 
Verse: a    gatairmāṇikyatvaṃ gaganamaṇibʰiḥ sāndragʰaṭitaṃ
Verse: b    
kirīṭaṃ te haimaṃ himagirisute kīrtayati yaḥ
Verse: c    
sa nīḍeyaccʰāyāccʰuraṇaśabalaṃ candraśakalaṃ
Verse: d    
dʰanuḥ śaunāsīraṃ kimiti na nibadʰnāti dʰiṣaṇām \\ 42 \\

Strophe: 43 
Verse: a    
dʰunotu dʰvāntaṃ nastulitadalitendīvaravanaṃ
Verse: b    
gʰanasnigdʰaślakṣṇaṃ cikuranikurambaṃ tava śive
Verse: c    
yadīyaṃ saurabʰyaṃ sahajamupalabdʰuṃ sumanaso
Verse: d    
vasantyasmin manye valamatʰanavāṭīviṭapinām \\ 43 \\

Strophe: 44 
Verse: a    
tanotu kṣemaṃ nastava vadanasaundaryalaharī
Verse: b    
parīvāhasrotaḥsaraṇiriva sīmantasaraṇiḥ
Verse: c    
vahantī sundūraṃ prabalakabarībʰāratimira
Verse: d    
dviṣāṃ br̥ndairbandīkr̥tamiva navīnārkakiraṇam \\ 44 \\

Strophe: 45 
Verse: a    
arālaiḥ svābʰāvyādalikalabʰasaśrībʰiralakaiḥ
Verse: b    
parītaṃ te vaktraṃ parihasati paṅkeruharucim
Verse: c    
darasmere yasmin daśanarucikiñjalkarucire
Verse: d    
sugandʰau mādyanti smaradahanacakṣurmadʰulihaḥ \\ 45 \\

Strophe: 46 
Verse: a    
lalāṭaṃ lāvaṇyadyutivimalamābʰāti tava ya
Verse: b    
ddvitīyaṃ tanmanye {makuṭa}gʰaṭitaṃ candraśakalam
Verse: c    
viparyāsanyāsādubʰayamapi saṃbʰūya ca mitʰaḥ
Verse: d    
sudʰālepasyūtiḥ pariṇamati rākāhimakaraḥ \\ 46 \\

Strophe: 47 
Verse: a    
bʰruvau bʰugne kiṃcidbʰuvanabʰayabʰaṅgavyasanini
Verse: b    
tvadīye netrābʰyāṃ madʰukararucibʰyāṃ dʰr̥taguṇam
Verse: c    
dʰanurmanye savyetarakaragr̥hītaṃ ratipateḥ
Verse: d    
prakoṣṭʰe muṣṭau ca stʰagayati nigūḍʰāntaramume \\ 47 \\

Strophe: 48 
Verse: a    
ahaḥ sūte savyaṃ tava nayanamarkātmakatayā
Verse: b    
triyāmāṃ vāmaṃ te sr̥jati rajanīnāyakatayā
Verse: c    
tr̥tīyā te dr̥ṣtirdaradalitahemāmbujaruciḥ
Verse: d    
samādʰatte saṃdʰyāṃ divasaniśayorantaracarīm \\ 48 \\

Strophe: 49 
Verse: a    
viśālā kalyāṇī spʰuṭarucirayodʰyā kuvalayaiḥ
Verse: b    
kr̥pādʰārādʰārā kimapi madʰurā bʰogavatikā
Verse: c    
avantī dr̥ṣṭiste bahunagaravistāravijayā
Verse: d    
dʰruvaṃ tattannāmavyavaharaṇayogyā vijayate \\ 49 \\

Strophe: 50 
Verse: a    
kavīnāṃ saṃdarbʰastabakamakarandaikarasikaṃ
Verse: b    
kaṭakṣavyākṣepabʰramarakalabʰau karṇayugalam
Verse: c    
amuñcantau dr̥ṣṭvā tava navarasāsvādataralā
Verse: d    
vasūyāsaṃsargādalikanayanaṃ kiṃcidaruṇam \\ 50 \\

Strophe: 51 
Verse: a    
śive śr̥ṅgārārdrā taditarajane kutsanaparā
Verse: b    
saroṣā gaṅgāyāṃ giriśacarite vismayavatī
Verse: c    
harāhibʰyo bʰītā sarasiruhasaubʰāgyajayinī
Verse: d    
sakʰīṣu smerā te mayi janani dr̥ṣṭiḥ sakaruṇā \\ 51 \\

Strophe: 52 
Verse: a    
gate karṇābʰyarṇaṃ garuta iva pakṣmāṇi dadʰatī
Verse: b    
purāṃ bʰettuścittapraśamarasavidrāvaṇapʰale
Verse: c    
ime netre gotrādʰarapatikulottaṃsakalike
Verse: d    
tavākarṇākr̥ṣṭasmaraśaravilāsaṃ kalayataḥ \\ 52 \\

Strophe: 53 
Verse: a    
vibʰaktatraivarṇyaṃ vyatikaritalīlāñjanatayā
Verse: b    
vibʰāti tvannetratritayamidamīśānadayite
Verse: c    
punaḥ sraṣṭuṃ devān druhiṇaharirudrānuparatān
Verse: d    
rajaḥ sattvaṃ bibʰrat tama iti guṇānāṃ trayamiva \\ 53 \\

Strophe: 54 
Verse: a    
pavitrīkartuṃ naḥ paśupatiparādʰīnahr̥daye
Verse: b    
dayāmitrairnetrairaruṇadʰavalaśyāmarucibʰiḥ
Verse: c    
nadaḥ śoṇo gaṅgā tapanatanayeti dʰruvamamuṃ
Verse: d    
trayāṇāṃ tīrtʰānāmupanayasi saṃbʰedamanagʰam \\ 54 \\

Strophe: 55 
Verse: a    
nimeṣonmeṣābʰyāṃ pralayamudayaṃ yāti jagatī
Verse: b    
tavetyāhuḥ santo dʰaraṇidʰararājanyatanaye
Verse: c    
tvadunmeṣājjātaṃ jagadidamaśeṣaṃ pralayataḥ
Verse: d    
paritrātuṃ śaṅke parihr̥tanimeṣāstava dr̥śaḥ \\ 55 \\

Strophe: 56 
Verse: a    
tavāparṇe karṇejapanayanapaiśunyacakitā
Verse: b    
nilīyante toye niyatamanimeṣāḥ śapʰarikāḥ
Verse: c    
iyaṃ ca śrīrbaddʰaccʰadapuṭakavāṭaṃ kuvalayam
Verse: d    
jahāti pratyūṣe niśi ca vigʰaṭayya praviśati \\ 56 \\

Strophe: 57 
Verse: a    
dr̥śā drāgʰīyasyā daradalitanīlotpalarucā
Verse: b    
davīyāṃsaṃ dīnaṃ snapaya kr̥payā māmapi śive
Verse: c    
anenāyaṃ dʰanyo bʰavati na ca te hāniriyatā
Verse: d    
vane harmye samakaranipāto himakaraḥ \\ 57 \\

Strophe: 58 
Verse: a    
arālaṃ te pālīyugalamagarājanyatanaye
Verse: b    
na keṣāmādʰatte kusumaśarakodaṇḍakutukam
Verse: c    
tiraścīno yatra śravaṇapatʰamullaṅgʰya vilasa
Verse: d    
nnapāṅgavyāsaṅgo diśati śarasaṃdʰānadʰiṣaṇām \\ 58 \\

Strophe: 59 
Verse: a    
spʰuradgaṇḍābʰogapratipʰalitatāṭaṅkayugalaṃ
Verse: b    
catuścakraṃ manye tava mukʰamidaṃ manmatʰaratʰam
Verse: c    
yamāruhya druhyatyavaniratʰam arkenducaraṇaṃ
Verse: d    
mahāvīro māraḥ pramatʰapataye sajjitavate \\ 59 \\

Strophe: 60 
Verse: a    
sarasvatyāḥ sūktīramr̥talaharīkauśalaharīḥ
Verse: b    
pibantyāḥ śarvāṇi śravaṇaculukābʰyāmaviralam
Verse: c    
camatkāraślāgʰācalitaśirasaḥ kuṇḍalagaṇo
Verse: d    
jʰaṇatkāraistāraiḥ prativacanamācaṣṭa iva te \\ 60 \\

Strophe: 61 
Verse: a    
asau nāsāvaṃśastuhinagirivaṃśadʰvajapaṭi
Verse: b    
tvadīyo nedīyaḥ pʰalatu pʰalamasmākamucitam
Verse: c    
vahannantarmuktāḥ śiśirataraniśvāsagalitaṃ
Verse: d    
samr̥ddʰyā yastāsāṃ bahirapi ca muktāmaṇidʰaraḥ \\ 61 \\

Strophe: 62 
Verse: a    
prakr̥tyāraktāyāstava sudati dantaccʰadaruceḥ
Verse: b    
pravakṣye sādr̥śyaṃ janayatu pʰalaṃ vidrumalatā
Verse: c    
na bimbaṃ tvadbimbapratipʰalanarāgād aruṇitaṃ
Verse: d    
tulāmadʰyāroḍʰuṃ katʰamiva na lajjeta kalayā \\ 62 \\

Strophe: 63 
Verse: a    
smitajyotsnājālaṃ tava vadanacandrasya pibatāṃ
Verse: b    
cakorāṇāmāsīdatirasatayā cañcujaḍimā
Verse: c    
ataste śītāṃśoramr̥talaharīmamlarucayaḥ
Verse: d    
pibanti svaccʰandaṃ niśi niśi bʰr̥śaṃ kāñjikadʰiyā \\ 63 \\

Strophe: 64 
Verse: a    
aviśrāntaṃ patyurguṇagaṇakatʰāmreḍanajapā
Verse: b    
japāpuṣpaccʰāyā tava janani jihvā jayati
Verse: c    
yadagrāsīnāyāḥ spʰaṭikadr̥ṣadaccʰaccʰavimayī
Verse: d    
sarasvatyā mūrtiḥ pariṇamati māṇikyavapuṣā \\ 64 \\

Strophe: 65 
Verse: a    
raṇe jitvā daityānapahr̥taśirastraiḥ kavacibʰir
Verse: b    
nivr̥ttaiścaṇḍāṃśatripuraharanirmālyavimukʰaiḥ
Verse: c    
viśākʰendropendraiḥ śaśiviśadakarpūraśakalā
Verse: d    
vilīyante mātastava vadanatāmbūlakabalāḥ \\ 65 \\

Strophe: 66 
Verse: a    
vipañcyā gāyantī vividʰamapadānaṃ paśupateḥ
Verse: b    
tvayārabdʰe vaktuṃ calitaśirasā sādʰuvacane
Verse: c    
tadīyairmādʰuryairapalapitatantrīkalaravāṃ
Verse: d    
nijāṃ vīṇāṃ vāṇī niculayati colena nibʰr̥tam \\ 66 \\

Strophe: 67 
Verse: a    
karāgreṇa spr̥ṣṭaṃ tuhinagiriṇā vatsalatayā
Verse: b    
girīśenodastaṃ muhuradʰarapānākulatayā
Verse: c    
karagrāhyaṃ śambʰormukʰamukuravr̥ntaṃ girisute
Verse: d    
katʰaṃkāraṃ brūmastava cibukamaupamyarahitam \\ 67 \\

Strophe: 68 
Verse: a    
bʰujāśleṣān nityaṃ puradamayituḥ kaṇṭakavatī
Verse: b    
tava grīvā dʰatte mukʰakamalanālaśriyamiyam
Verse: c    
svataḥ śvetā kālāgarubahulajambālamalinā
Verse: d    
mr̥ṇālīlālityam vahati yadadʰo hāralatikā \\ 68 \\

Strophe: 69 
Verse: a    
gale rekʰāstisro gatigamakagītaikanipuṇe
Verse: b    
vivāhavyānaddʰapraguṇaguṇasaṃkʰyāpratibʰuvaḥ
Verse: c    
virājante nānāvidʰamadʰurarāgākarabʰuvāṃ
Verse: d    
trayāṇāṃ grāmāṇāṃ stʰitiniyamasīmāna iva te \\ 69 \\

Strophe: 70 
Verse: a    
mr̥ṇālīmr̥dvīnāṃ tava bʰujalatānāṃ catasr̥ṇāṃ
Verse: b    
caturbʰiḥ saundaryaṃ sarasijabʰavaḥ stauti vadanaiḥ
Verse: c    
nakʰebʰyaḥ saṃtrasyan pratʰamamatʰanādandʰakaripo
Verse: d    
ścaturṇāṃ śīrṣāṇāṃ samamabʰayahastārpaṇadʰiyā \\ 70 \\

Strophe: 71 
Verse: a    
nakʰānāmuddyotairnavanalinarāgaṃ vihasatāṃ
Verse: b    
karāṇāṃ te kāntiṃ katʰaya katʰayāmaḥ katʰamume
Verse: c    
kayācidvā sāmyaṃ bʰajatu kalayā hanta kamalaṃ
Verse: d    
yadi krīḍallakṣmīcaraṇatalalākṣāruṇadalam \\ 71 \\

Strophe: 72 
Verse: a    
samaṃ devi skandadvipavadanapītaṃ stanayugaṃ
Verse: b    
tavedaṃ naḥ kʰedaṃ haratu satataṃ prasnutamukʰam
Verse: c    
yadālokyāśaṅkākulitahr̥dayo hāsajanakaḥ
Verse: d    
svakumbʰau herambaḥ parimr̥śati hastena jʰaṭiti \\ 72 \\

Strophe: 73 
Verse: a    
amū te vakṣojāvamr̥tarasamāṇikyakutupau
Verse: b    
na saṃdehaspando nagapatipatāke manasi naḥ
Verse: c    
pibantau tau yasmādaviditavadʰūsaṅgarasikau
Verse: d    
kumārāvadyāpi dviradavadanakrauñcadalanau \\ 73 \\

Strophe: 74 
Verse: a    
vahatyamba stamberamadanujakumbʰaprakr̥tibʰiḥ
Verse: b    
samārabdʰāṃ muktāmaṇibʰiramalāṃ hāralatikām
Verse: c    
kucābʰogo bimbādʰararucibʰirantaḥ śabalitāṃ
Verse: d    
pratāpavyāmiśrāṃ puradamayituḥ kīrtimiva te \\ 74 \\

Strophe: 75 
Verse: a    
tava stanyaṃ manye dʰaraṇidʰarakanye hr̥dayataḥ
Verse: b    
payaḥpārāvāraḥ parivahati sārasvata iva
Verse: c    
dayāvatyā dattaṃ draviḍaśiśurāsvādya tava yat
Verse: d    
kavīnāṃ prauḍʰānāmajani kamaniyaḥ kavayitā \\ 75 \\

Strophe: 76 
Verse: a    
harakrodʰajvālavalibʰiravalīḍʰena vapuṣā
Verse: b    
gabʰīre te nābʰīsarasi kr̥tasaṅgo manasijaḥ
Verse: c    
samuttastʰau tasmādacalatanaye dʰūmalatikā
Verse: d    
janastāṃ jānīte tava janani romāvaliriti \\ 76 \\

Strophe: 77 
Verse: a    
yadetat kālindītanutarataraṅgākr̥ti śive
Verse: b    
kr̥śe madʰye kiṃcijjanani tava tadbʰāti sudʰiyām
Verse: c    
vimardādanyo anyaṃ kucakalaśayorantaragataṃ
Verse: d    
tanūbʰūtaṃ vyoma praviśadiva nābʰiṃ kuhariṇīm \\ 77 \\

Strophe: 78 
Verse: a    
stʰiro gaṅgāvartaḥ stanamukularomāvalilatā
Verse: b    
nijāvālaṃ kuṇḍaṃ kusumaśaratejohutabʰujaḥ
Verse: c    
raterlīlāgāraṃ kimapi tava nābʰirgirisute
Verse: d    
biladvāraṃ siddʰergiriśanayanānāṃ vijayate \\ 78 \\

Strophe: 79 
Verse: a    
nisargakṣīṇasya stanataṭabʰareṇa klamajuṣo
Verse: b    
namanmūrternārītilaka śanaistruṭyata iva
Verse: c    
ciraṃ te madʰyasya truṭitataṭinītīrataruṇā
Verse: d    
samāvastʰāstʰemno bʰavatu kuśalaṃ śailatanaye \\ 79 \\

Strophe: 80 
Verse: a    
kucau sadyaḥsvidyattaṭagʰaṭitakūrpāsabʰidurau
Verse: b    
kaṣantau dormūle kanakakalaśābʰau kalayatā
Verse: c    
tava trātuṃ bʰaṅgādalamiti valagnaṃ tanubʰuvā
Verse: d    
tridʰā naddʰaṃ devi trivali lavalīvallibʰiriva \\ 80 \\

Strophe: 81 
Verse: a    
gurutvaṃ vistāraṃ kṣitidʰarapatiḥ pārvati nijā
Verse: b    
nnitambādāccʰidya tvayi haraṇarūpeṇa nidadʰe
Verse: c    
ataste vistīrṇo gururayamaśeṣāṃ vasumatīṃ
Verse: d    
nitambaprāgbʰāraḥ stʰagayati lagʰutvaṃ nayati ca \\ 81 \\

Strophe: 82 
Verse: a    
karīndrāṇāṃ śuṇḍāḥ kanakakadalīkāṇḍapaṭalīm
Verse: b    
ubʰābʰyāmūrubʰyāmubʰayamapi nirjitya bʰavatī
Verse: c    
suvr̥ttābʰyāṃ patyuḥ praṇatikaṭʰinābʰyāṃ girisute
Verse: d    
vijigye jānubʰyāṃ vibudʰakarikumbʰadvayamasi \\ 82 \\

Strophe: 83 
Verse: a    
parājetuṃ rudraṃ dviguṇaśaragarbʰau girisute
Verse: b    
niṣaṅgau jaṅgʰe te viṣamaviśikʰo bāḍʰamakr̥ta
Verse: c    
yadagre dr̥śyante daśa śarapʰalāḥ pādayugalī
Verse: d    
nakʰāgraccʰadmānaḥ suramukuṭaśāṇaikaniśitāḥ \\ 83 \\

Strophe: 84 
Verse: a    
śrutīnāṃ mūrdʰāno dadʰati tava yau śekʰaratayā
Verse: b    
mamāpyetau mātaḥ śirasi dayayā dʰehi caraṇau
Verse: c    
yayoḥ pādyaṃ pātʰaḥ paśupatijaṭājūṭataṭinī
Verse: d    
yayorlākṣālakṣmīraruṇaharicūḍāmaṇiruciḥ \\ 84 \\

Strophe: 85 
Verse: a    
namovākaṃ brūmo nayanaramaṇīyāya padayo
Verse: b    
stavāsmai dvandvāya spʰuṭarucirasālaktakavate
Verse: c    
asūyatyatyantaṃ yadabʰihananāya spr̥hayate
Verse: d    
paśūnāmīśānaḥ pramadavanakaṅkelitarave \\ 85 \\

Strophe: 86 
Verse: a    
mr̥ṣā kr̥tvā gotraskʰalanamatʰa vailakṣyanamitaṃ
Verse: b    
lalāṭe bʰartāraṃ caraṇakamale tāḍayati te
Verse: c    
cirādantaḥśalyaṃ dahanakr̥tamunmūlitavatā
Verse: d    
tulākoṭikvāṇaiḥ kilikilitamīśānaripuṇā \\ 86 \\

Strophe: 87 
Verse: a    
himānīhantavyaṃ himagirinivāsaikacaturau
Verse: b    
niśāyāṃ nidrāṇāṃ niśi ca parabʰāge ca viśadau
Verse: c    
paraṃ lakṣmīpātraṃ śriyamatisr̥jantau samayināṃ
Verse: d    
sarojaṃ tvatpādau janani jayataścitramiha kim \\ 87 \\

Strophe: 88 
Verse: a    
padaṃ te kīrtīnāṃ prapadamapadaṃ devi vipadāṃ
Verse: b    
katʰaṃ nītaṃ sadbʰiḥ kaṭʰinakamaṭʰīkarparatulām
Verse: c    
katʰaṃ bāhubʰyāmupayamanakāle purabʰidā
Verse: d    
yadādāya nyastaṃ dr̥ṣadi dayamānena manasā \\ 88 \\

Strophe: 89 
Verse: a    
nakʰairnākastrīṇāṃ karakamalasaṃkocaśaśibʰi
Verse: b    
starūṇāṃ divyānāṃ hasata iva te caṇḍi caraṇau
Verse: c    
pʰalāni svaḥstʰebʰyaḥ kisalayakarāgreṇa dadatāṃ
Verse: d    
daridrebʰyo bʰadrāṃ śriyamaniśamahnāya dadatau \\ 89 \\

Strophe: 90 
Verse: a    
dadāne dīnebʰyaḥ śriyamaniśamāśānusadr̥śī
Verse: b    
mamandaṃ saundaryaprakaramakarandam vikirati
Verse: c    
tavāsmin mandārastabakasubʰage yātu caraṇe
Verse: d    
minajjan majjīvaḥ karaṇacaraṇaḥ ṣaṭcaraṇatām \\ 90 \\

Strophe: 91 
Verse: a    
padanyāsakrīḍāparicayamivārabdʰumanasaḥ
Verse: b    
skʰalantaste kʰelaṃ bʰavanakalahaṃsā na jahati
Verse: c    
svavikṣepe śikṣāṃ subʰagamaṇimañjīraraṇita
Verse: d    
ccʰalādācakṣāṇaṃ caraṇakamalaṃ cārucarite \\ 91 \\

Strophe: 92 
Verse: a    
gatāste mañcatvaṃ druhiṇaharirudreśvarabʰr̥taḥ
Verse: b    
śivaḥ svaccʰaccʰāyāgʰaṭitakapaṭapraccʰadapaṭaḥ
Verse: c    
tvadīyānāṃ bʰāsāṃ pratipʰalanarāgāruṇatayā
Verse: d    
śarīrī śrṅgāro rasa iva dr̥śāṃ dogdʰi kutukam \\ 92 \\

Strophe: 93 
Verse: a    
arālā keśeṣu prakr̥tisaralā mandahasite
Verse: b    
śirīṣābʰā citte dr̥ṣadupalaśobʰā kucataṭe
Verse: c    
bʰr̥śaṃ tanvī madʰye pr̥tʰurasijārohaviṣaye
Verse: d    
jagattrātuṃ śambʰorjayati karuṇā kācidaruṇā \\ 93 \\

Strophe: 94 
Verse: a    
kalaṅkaḥ kastūrī rajanikarabimbaṃ jalamayaṃ
Verse: b    
kalābʰiḥ karpūrairmarakatakaraṇḍaṃ nibiḍitam
Verse: c    
atastvadbʰogena pratidinamidaṃ riktakuharaṃ
Verse: d    
vidʰirbʰūyo bʰūyo nibiḍayati nūnaṃ tava kr̥te \\ 94 \\

Strophe: 95 
Verse: a    
purārāterantaḥpuramasi tatastvaccaraṇayoḥ
Verse: b    
saparyāmaryādā taralakaraṇānāmasulabʰā
Verse: c    
tatʰā hyete nītāḥ śatamakʰamukʰāḥ siddʰimatulāṃ
Verse: d    
tava dvāropāntastʰitibʰiraṇimādyābʰiramarāḥ \\ 95 \\

Strophe: 96 
Verse: a    
kalatraṃ vaidʰātraṃ kati kati bʰajante na kavayaḥ
Verse: b    
śriyo devyāḥ ko na bʰavati patiḥ kairapi dʰanaiḥ
Verse: c    
mahādevaṃ hitvā tava sati satīnāmacarame
Verse: d    
kucābʰyāmāsaṅgaḥ kuravakatarorapyasulabʰaḥ \\ 96 \\

Strophe: 97 
Verse: a    
girāmāhurdevīṃ druhiṇagr̥hiṇīmāgamavido
Verse: b    
hareḥ patnīṃ padmāṃ harasahacārīmadritanayām
Verse: c    
turīyā kāpi tvaṃ duradʰigamaniḥsīmamahimā
Verse: d    
mahāmāyā viśvaṃ bʰramayasi parabrahmamahiṣi \\ 97 \\

Strophe: 98 
Verse: a    
kadā kāle mātaḥ katʰaya kalitālaktakarasaṃ
Verse: b    
pibeyaṃ vidyārtʰī tava caraṇanirṇejanajalam
Verse: c    
prakr̥tyā mūkānāmapi ca kavitākāraṇatayā
Verse: d    
yadādʰatte vāṇīmukʰakamalatāmbūlarasatām \\ 98 \\

Strophe: 99 
Verse: a    
sarasvatyā lakṣmyā vidʰiharisapatno viharate
Verse: b    
rateḥ pātivratyaṃ śitʰilayati ramyeṇa vapuṣā
Verse: c    
ciraṃ jīvanneva kṣapitapaśupāśavyatikaraḥ
Verse: d    
parānandābʰikʰyam rasayati rasaṃ tvadbʰajanavān \\ 99 \\

Strophe: 100 
Verse: a    
pradīpajvālābʰirdivasakaranīrājanavidʰiḥ
Verse: b    
sudʰāsūteścandropalajalalavairargʰyaracanā
Verse: c    
svakīyairambʰobʰiḥ salilanidʰisauhityakaraṇaṃ
Verse: d    
tvadīyābʰirvāgbʰistava janani vācāṃ stutiriyaṃ \\ 100 \\

Strophe: 101 
Verse: a    
samānītaḥ padbʰyāṃ maṇimukuratāmambaramaṇi
Verse: b    
rbʰayādantaḥstimitakiraṇaśreṇimasr̥ṇaḥ
Verse: c    
dadʰāti tvadvaktraṃpratipʰalanamaśrāntavikacaṃ
Verse: d    
nirātaṅkaṃ candrānnijahr̥dayapaṅkeruhamiva \\ 101 \\

Strophe: 102 
Verse: a    
samudbʰūtastʰūlastanabʰaramuraścāru hasitaṃ
Verse: b    
kaṭākṣe kandarpaḥ katicana kadambadyuti vapuḥ
Verse: c    
harasya tvadbʰrāntiṃ manasi janayām sma vimalā
Verse: d    
bʰavatyā ye bʰaktāḥ pariṇatiramīṣāmiyamume \\ 102 \\

Strophe: 103 
Verse: a    
nidʰe nityasmere niravadʰiguṇe nītinipuṇe
Verse: b    
nirāgʰātajñāne niyamaparacittaikanilaye
Verse: c    
niyatyā nirmukte nikʰilanigamāntastutiapade
Verse: d    
nirātaṅke nitye nigamaya mamāpi stutimimām \\ 103 \\


iti śrīmat śaṃkarācāryaviracitaṃ ānandalaharī devī stotra saṃpūrṇaṃ

Oṃ tatsat


This text is part of the TITUS edition of Sankara, Saundaryalahari.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.