TITUS
Tantrakhyayika
Part No. 2
Previous part

Chapter: 2  
2: Schakal und Trommel


Sentence: 1     asti kaścid gomāyur āhāraviccʰedāt kṣutkṣāmakaṇṭʰa itaś cetaḫ paribʰramann ubʰayasainasyāyodʰanabʰūmim apaśyat \
   
asti kaś-cid+ gomāyur+ āhāra-viccʰedāt kṣut-kṣāma-kaṇṭʰa+ itaś+ ca_itaḥ paribʰramann+ ubʰaya-sainasya_āyodʰana-bʰūmim apaśyat \

Sentence: 2     
tatra ca mahāntaṃ śabdam aśr̥ṇot \
   
tatra ca mahāntaṃ+ śabdam aśr̥ṇot \

Sentence: 3     
tadbʰayasaṃkṣubʰitahr̥dayaẖ kim idam ! vinaṣṭo 'smi ! kasyāyaṃ śabdaḥ ! kva kīdr̥śo vaiṣa śabda iti ! cintayatā dr̥ṣṭā giriśikʰarākārā bʰerī \
   
tad-bʰaya-saṃkṣubʰita-hr̥dayaḥ kim idam ! vinaṣṭo+ +asmi ! kasya_ayaṃ+ śabdaḥ ! kva kīdr̥śo+ _eṣa śabda+ iti ! cintayatā dr̥ṣṭā giri-śikʰara-ākārā bʰerī \
Page of edition: 15 
Sentence: 4     
tāṃ ca dr̥ṣṭvācintayat \
   
tāṃ+ ca dr̥ṣṭvā_acintayat \

Sentence: 5     
kim ayaṃ śabdo 'syās svābʰāvikaḥ ! uta paraprerita iti \
   
kim ayaṃ+ śabdo+ +asyās+ svābʰāvikaḥ ! uta para-prerita+ iti \

Sentence: 6     
atʰa yadā vāyupreritair vr̥kṣāgrais spr̥śyate ! tadā śabdaṃ karoti ! anyadā na ! iti tūṣṇīm āste \
   
atʰa yadā vāyu-preritair+ vr̥kṣa-agrais+ spr̥śyate ! tadā śabdaṃ+ karoti ! anyadā na ! iti tūṣṇīm āste \

Sentence: 7     
sa tu tasyās sārāsāratāṃ jñātuṃ saṃnikarṣam upaśliṣṭaḥ \
   
sa tu tasyās+ sārāsāratāṃ+ jñātuṃ+ saṃnikarṣam upaśliṣṭaḥ \

Sentence: 8     
svayaṃ ca kautukād ubʰayor mukʰayor atāḍayat ! acintayac ca \
   
svayaṃ+ ca kautukād+ ubʰayor+ mukʰayor+ atāḍayat ! acintayac+ ca \

Sentence: 9     
gamyaṃ caitad bʰaksyaṃ ca mama \
   
gamyaṃ+ ca_etad+ bʰaksyaṃ+ ca mama \

Sentence: 10     
ity avadʰāryaikadaṃṣṭrayā kṣudʰāviṣṭaḫ pāṭitavān \
   
ity+ avadʰārya_eka-daṃṣṭrayā kṣudʰ-āviṣṭaḥ pāṭitavān \

Sentence: 11     
paruṣatvāc ca carmaṇaẖ katʰamapi na daṃṣṭrābʰaṅgam avāptavān \
   
paruṣatvāc+ ca carmaṇaḥ katʰam-api na daṃṣṭrā-bʰaṅgam avāptavān \

Sentence: 12     
pratibaddʰāś ca punar apy acintayat \
   
pratibaddʰāś+ ca punar+ apy+ acintayat \

Sentence: 13     
nūnam asyā antar bʰakṣyaṃ bʰaviṣyatīti \
   
nūnam asyā+ antar+ bʰakṣyaṃ+ bʰaviṣyati_iti \

Sentence: 14     
ity adʰyavasya bʰeryā mukʰaṃ vidāryāntaḫ praviṣṭaḥ \
   
ity+ adʰyavasya bʰeryā+ mukʰaṃ+ vidārya_antaḥ praviṣṭaḥ \

Sentence: 15     
tasminn api na kiñcid āsāditavān \
   
tasminn+ api na kiñ-cid+ āsāditavān \

Sentence: 16     
pratinivartitum aśakto 'ntarlīnārdʰakāyo vihasyābravīt \
   
pratinivartitum a-śakto+ +antar-līna-ardʰa-kāyo+ vihasya_abravīt \

Sentence: 17     
pūrvam eva mayā jñātam iti \
   
pūrvam eva mayā jñātam iti \



Page of edition: 17 
Next part



This text is part of the TITUS edition of Tantrakhyayika.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.