TITUS
Author: Vagbh. 
Vāgbhaṭa
Text: AHS 
Aṣṭāṅgahr̥dayasaṃhitā


On the basis of several printed editions of the Aṣṭāṅgahr̥dayasaṃhitā transcribed and entered by
R.E. Emmerick
and
R. P. Das (das@indologie.uni-halle.de)
and first published electronically on the
INDOLOGY file server,
ftp.bcc.ac.uk:/pub/users/ucgadkw/indology/texts
London 1997;

TITUS version by Jost Gippert,
Frankfurt a/M, 28.2.1998 / 21.6.1998 / 15.3.2000 / 1.6.2000 / 3.12.2008



*** Copyright 1997 R.P. Das and R.E. Emmerick ***



The copyright holders give permission for this file to be distributed freely for academic, non-commercial purposes. This file may not be sold or distributed in any manner requiring payment, either alone, or with other texts. And it must not be used as part of any software system which is sold or distributed other than freely.
If you desire to make such use of this file, you must contact the copyright holders for permission to do so.


Any (free) software system that makes use of this file must include a clear acknowledgement of the copyright holders' copyright which should display each time the program runs.

The copyright holders would be grateful to be informed of any substantial uses made of this file.


[The sign ū (wͦ170) marking extra verses has been replaced by x: JG]
[The sign Î (wͦ167) marking extra verses has been replaced by =: JG]
[N.B.: The anunāsika symbol () is not represented by a seven bit substitution but by wͦ192 in the original file. JG]





Sūtrastʰāna 1
Sutra: 1    
Adhyaya: 1 


Verse: 1 
Halfverse: ab    
rāgādi-rogān satatānuṣaktān a-śeṣa-kāya-prasr̥tān a-śeṣān \
Halfverse: cd    
autsukya-mohā-rati-dāñ jagʰāna yo '-pūrva-vaidyāya namo 'stu tasmai \\ 1 \\


Verse: 2 
Halfverse: ab    
āyuḥ-kāmayamānena dʰarmārtʰa-sukʰa-sādʰanam \
Halfverse: cd    
āyur-vedopadeśeṣu vidʰeyaḥ param ādaraḥ \\ 2 \\

Verse: 3 
Halfverse: ab    
brahmā smr̥tvāyuṣo vedaṃ prajāpatim ajigrahat \
Halfverse: cd    
so 'śvinau tau sahasrākṣaṃ so 'tri-putrādikān munīn \\ 3 \\

Verse: 4 
Halfverse: ab    
te 'gniveśādikāṃs te tu pr̥tʰak tantrāṇi tenire \
Halfverse: cd    
tebʰyo 'ti-viprakīrṇebʰyaḥ prāyaḥ sāra-taroccayaḥ \\ 4 \\

Verse: 5 
Halfverse: ab    
kriyate 'ṣṭāṅga-hr̥dayaṃ nāti-saṃkṣepa-vistaram \
Halfverse: cd    
kāya-bāla-grahordʰvāṅga-śalya-daṃṣṭrā-jarā-vr̥ṣān \\ 5 \\

Halfverse: bV       
nāti-saṃkṣipta-vistr̥tam


Verse: 6 
Halfverse: ab    
aṣṭāv aṅgāni tasyāhuś cikitsā yeṣu saṃśritā \
Halfverse: cd    
vāyuḥ pittaṃ kapʰaś ceti trayo doṣāḥ samāsataḥ \\ 6 \\

Verse: 7 
Halfverse: ab    
vikr̥tā-vikr̥tā dehaṃ gʰnanti te vartayanti ca \
Halfverse: cd    
te vyāpino 'pi hr̥n-nābʰyor adʰo-madʰyordʰva-saṃśrayāḥ \\ 7 \\

Halfverse: bV       
gʰnanti te vardʰayanti ca


Verse: 8 
Halfverse: ab    
vayo-'ho-rātri-bʰuktānāṃ te 'nta-madʰyādi-gāḥ kramāt \
Halfverse: cd    
tair bʰaved viṣamas tīkṣṇo mandaś cāgniḥ samaiḥ samaḥ \\ 8 \\

Verse: 9 
Halfverse: ab    
koṣṭʰaḥ krūro mr̥dur madʰyo madʰyaḥ syāt taiḥ samair api \
Halfverse: cd    
śukrārtava-stʰair janmādau viṣeṇeva viṣa-krimeḥ \\ 9 \\

Verse: 10 
Halfverse: ab    
taiś ca tisraḥ prakr̥tayo hīna-madʰyottamāḥ pr̥tʰak \
Halfverse: cd    
sama-dʰātuḥ samastāsu śreṣṭʰā nindyā dvi-doṣa-jāḥ \\ 10 \\

Halfverse: cV       
sama-dʰātuḥ samais tāsu


Verse: 11 
Halfverse: ab    
tatra rūkṣo lagʰuḥ śītaḥ kʰaraḥ sūkṣmaś calo 'nilaḥ \
Halfverse: cd    
pittaṃ sa-sneha-tīkṣṇoṣṇaṃ lagʰu visraṃ saraṃ dravam \\ 11 \\

Verse: 12 
Halfverse: ab    
snigdʰaḥ śīto gurur mandaḥ ślakṣṇo mr̥tsnaḥ stʰiraḥ kapʰaḥ \
Halfverse: cd    
saṃsargaḥ saṃnipātaś ca tad-dvi-tri-kṣaya-kopataḥ \\ 12 \\

Verse: 13 
Halfverse: ab    
rasāsr̥ṅ-māṃsa-medo-'stʰi-majja-śukrāṇi dʰātavaḥ \
Halfverse: cd    
sapta dūṣyā malā mūtra-śakr̥t-svedādayo 'pi ca \\ 13 \\

Verse: 14 
Halfverse: ab    
vr̥ddʰiḥ samānaiḥ sarveṣāṃ viparītair viparyayaḥ \
Halfverse: cd    
rasāḥ svādv-amla-lavaṇa-tiktoṣaṇa-kaṣāyakāḥ \\ 14 \\

Verse: 15 
Halfverse: ab    
ṣaḍ dravyam āśritās te ca yatʰā-pūrvaṃ balāvahāḥ \
Halfverse: cd    
tatrādyā mārutaṃ gʰnanti trayas tiktādayaḥ kapʰam \\ 15 \\

Verse: 16 
Halfverse: ab    
kaṣāya-tikta-madʰurāḥ pittam anye tu kurvate \
Halfverse: cd    
śamanaṃ kopanaṃ svastʰa-hitaṃ dravyam iti tri-dʰā \\ 16 \\

Verse: 17 
Halfverse: ab    
uṣṇa-śīta-guṇotkarṣāt tatra vīryaṃ dvi-dʰā smr̥tam \
Halfverse: cd    
tri-dʰā vipāko dravyasya svādv-amla-kaṭukātmakaḥ \\ 17 \\

Verse: 18 
Halfverse: ab    
guru-manda-hima-snigdʰa-ślakṣṇa-sāndra-mr̥du-stʰirāḥ \
Halfverse: cd    
guṇāḥ sa-sūkṣma-viśadā viṃśatiḥ sa-viparyayāḥ \\ 18 \\

Verse: 19 
Halfverse: ab    
kālārtʰa-karmaṇāṃ yogo hīna-mitʰyāti-mātrakaḥ \
Halfverse: cd    
samyag-yogaś ca vijñeyo rogārogyaika-kāraṇam \\ 19 \\

Verse: 20 
Halfverse: ab    
rogas tu doṣa-vaiṣamyaṃ doṣa-sāmyam a-roga-tā \
Halfverse: cd    
nijāgantu-vibʰāgena tatra rogā dvi-dʰā smr̥tāḥ \\ 20 \\

Verse: 21 
Halfverse: ab    
teṣāṃ kāya-mano-bʰedād adʰiṣṭʰānam api dvi-dʰā \
Halfverse: cd    
rajas tamaś ca manaso dvau ca doṣāv udāhr̥tau \\ 21 \\

Halfverse: dV       
'tra dvau doṣāv udāhr̥tau


Verse: 22 
Halfverse: ab    
darśana-sparśana-praśnaiḥ parīkṣeta ca rogiṇam \
Halfverse: cd    
rogaṃ nidāna-prāg-rūpa-lakṣaṇopaśayāptibʰiḥ \\ 22 \\

Halfverse: bV       
saṃparīkṣeta rogiṇam
Halfverse: bV2       
parīkṣetātʰa rogiṇam


Verse: 23 
Halfverse: ab    
bʰūmi-deha-prabʰedena deśam āhur iha dvi-dʰā \
Halfverse: cd    
jāṅgalaṃ vāta-bʰūyiṣṭʰam anūpaṃ tu kapʰolbaṇam \\ 23 \\

Verse: 24 
Halfverse: ab    
sādʰāraṇaṃ sama-malaṃ tri-dʰā bʰū-deśam ādiśet \
Halfverse: cd    
kṣaṇādir vyādʰy-avastʰā ca kālo bʰeṣaja-yoga-kr̥t \\ 24 \\

Verse: 25 
Halfverse: ab    
śodʰanaṃ śamanaṃ ceti samāsād auṣadʰaṃ dvi-dʰā \
Halfverse: cd    
śarīra-jānāṃ doṣāṇāṃ krameṇa paramauṣadʰam \\ 25 \\

Verse: 26 
Halfverse: ab    
vastir vireko vamanaṃ tatʰā tailaṃ gʰr̥taṃ madʰu \
Halfverse: cd    
dʰī-dʰairyātmādi-vijñānaṃ mano-doṣauṣadʰaṃ param \\ 26 \\

Verse: 27 
Halfverse: ab    
bʰiṣag dravyāṇy upastʰātā rogī pāda-catuṣṭayam \
Halfverse: cd    
cikitsitasya nirdiṣṭaṃ praty-ekaṃ tac catur-guṇam \\ 27 \\

Verse: 28 
Halfverse: ab    
dakṣas tīrtʰātta-śāstrārtʰo dr̥ṣṭa-karmā śucir bʰiṣak \
Halfverse: cd    
bahu-kalpaṃ bahu-guṇaṃ saṃpannaṃ yogyam auṣadʰam \\ 28 \\

Verse: 29 
Halfverse: ab    
anuraktaḥ śucir dakṣo buddʰi-mān paricārakaḥ \
Halfverse: cd    
āḍʰyo rogī bʰiṣag-vaśyo jñāpakaḥ sat-tva-vān api \\ 29 \\

Verse: 29+(1) 
Halfverse: ab    
sādʰyo '-sādʰya iti vyādʰir dvi-dʰā tau tu punar dvi-dʰā \
Halfverse: cd    
su-sādʰyaḥ kr̥ccʰra-sādʰyaś ca yāpyo yaś cān-upakramaḥ \\ 29+(1) \\

Verse: 30 
Halfverse: ab    
sarvauṣadʰa-kṣame dehe yūnaḥ puṃso jitātmanaḥ \
Halfverse: cd    
a-marma-go 'lpa-hetv-agra-rūpa-rūpo 'n-upadravaḥ \\ 30 \\

Verse: 31 
Halfverse: ab    
a-tulya-dūṣya-deśartu-prakr̥tiḥ pāda-saṃpadi \
Halfverse: cd    
graheṣv anu-guṇeṣv eka-doṣa-mārgo navaḥ sukʰaḥ \\ 31 \\

Verse: 32 
Halfverse: ab    
śastrādi-sādʰanaḥ kr̥ccʰraḥ saṃkare ca tato gadaḥ \
Halfverse: cd    
śeṣa-tvād āyuṣo yāpyaḥ patʰyābʰyāsād viparyaye \\ 32 \\

Verse: 33 
Halfverse: ab    
an-upakrama eva syāt stʰito 'ty-anta-viparyaye \
Halfverse: cd    
autsukya-mohā-rati-kr̥d dr̥ṣṭa-riṣṭo 'kṣa-nāśanaḥ \\ 33 \\

Verse: 34 
Halfverse: ab    
tyajed ārtaṃ bʰiṣag-bʰūpair dviṣṭaṃ teṣāṃ dviṣaṃ dviṣam \
Halfverse: cd    
hīnopakaraṇaṃ vyagram a-vidʰeyaṃ gatāyuṣam \\ 34 \\

Verse: 35 
Halfverse: ab    
caṇḍaṃ śokāturaṃ bʰīruṃ kr̥ta-gʰnaṃ vaidya-māninam \
Halfverse: cd    
tantrasyāsya paraṃ cāto vakṣyate 'dʰyāya-saṃgrahaḥ \\ 35 \\

Verse: 36 
Halfverse: ab    
āyuṣ-kāma-dinartv-īhā-rogān-utpādana-dravāḥ \
Halfverse: cd    
anna-jñānānna-saṃrakṣā-mātrā-dravya-rasāśrayāḥ \\ 36 \\

Verse: 37 
Halfverse: ab    
doṣādi-jñāna-tad-bʰeda-tac-cikitsā-dvy-upakramāḥ \
Halfverse: cd    
śuddʰy-ādi-snehana-sveda-rekāstʰāpana-nāvanam \\ 37 \\

Verse: 38 
Halfverse: ab    
dʰūma-gaṇḍūṣa-dr̥k-seka-tr̥pti-yantraka-śastrakam \
Halfverse: cd    
sirā-vidʰiḥ śalya-vidʰiḥ śastra-kṣārāgni-karmikau \\ 38 \\

Halfverse: cV       
sirā-vyadʰaḥ śalya-vidʰiḥ


Verse: 39 
Halfverse: ab    
sūtra-stʰānam ime 'dʰyāyās triṃśac cʰārīram ucyate \
Halfverse: cd    
garbʰāvakrānti-tad-vyāpad-aṅga-marma-vibʰāgikam \\ 39 \\

Verse: 40 
Halfverse: ab    
vikr̥tir dūta-jaṃ ṣaṣṭʰaṃ nidānaṃ sārvarogikam \
Halfverse: cd    
jvarāsr̥k-śvāsa-yakṣmādi-madādy-arśo-'tisāriṇām \\ 40 \\

Verse: 41 
Halfverse: ab    
mūtrāgʰāta-pramehāṇāṃ vidradʰy-ādy-udarasya ca \
Halfverse: cd    
pāṇḍu-kuṣṭʰānilārtānāṃ vātāsrasya ca ṣo-ḍaśa \\ 41 \\

Verse: 42 
Halfverse: ab    
cikitsitaṃ jvare rakte kāse śvāse ca yakṣmaṇi \
Halfverse: cd    
vamau madātyaye 'rśaḥsu viṣi dvau dvau ca mūtrite \\ 42 \\

Verse: 43 
Halfverse: ab    
vidradʰau gulma-jaṭʰara-pāṇḍu-śopʰa-visarpiṣu \
Halfverse: cd    
kuṣṭʰa-śvitrānila-vyādʰi-vātāsreṣu cikitsitam \\ 43 \\

Verse: 44 
Halfverse: ab    
dvā-viṃśatir ime 'dʰyāyāḥ kalpa-siddʰir ataḥ param \
Halfverse: cd    
kalpo vamer virekasya tat-siddʰir vasti-kalpanā \\ 44 \\

Verse: 45 
Halfverse: ab    
siddʰir vasty-āpadāṃ ṣaṣṭʰo dravya-kalpo 'ta uttaram \
Halfverse: cd    
bālopacāre tad-vyādʰau tad-grahe dvau ca bʰūta-ge \\ 45 \\

Verse: 46 
Halfverse: ab    
unmāde 'tʰa smr̥ti-bʰraṃśe dvau dvau vartmasu saṃdʰiṣu \
Halfverse: cd    
dr̥k-tamo-liṅga-nāśeṣu trayo dvau dvau ca sarva-ge \\ 46 \\

Verse: 47 
Halfverse: ab    
karṇa-nāsā-mukʰa-śiro-vraṇe bʰaṅge bʰagandare \
Halfverse: cd    
grantʰy-ādau kṣudra-rogeṣu guhya-roge pr̥tʰag dvayam \\ 47 \\

Verse: 48 
Halfverse: ab    
viṣe bʰujaṅge kīṭeṣu mūṣakeṣu rasāyane \
Halfverse: cd    
catvāriṃśo 'n-apatyānām adʰyāyo bīja-poṣaṇaḥ \\ 48 \\

Halfverse: dV       
adʰyāyo bīja-poṣaṇe


Halfverse: x    
ity adʰyāya-śataṃ viṃśaṃ ṣaḍbʰiḥ stʰānair udīritam \\ 48x \\


Adhyaya: 2 


Sūtrastʰāna 2


Verse: 1 
Halfverse: ab    
brāhme muhūrta uttiṣṭʰet svastʰo rakṣārtʰam āyuṣaḥ \
Halfverse: cd    
śarīra-cintāṃ nirvartya kr̥ta-śauca-vidʰis tataḥ \\ 1 \\

Verse: 2 
Halfverse: ab    
arka-nyagrodʰa-kʰadira-karañja-kakubʰādi-jam \
Halfverse: cd    
prātar bʰuktvā ca mr̥dv-agraṃ kaṣāya-kaṭu-tiktakam \\ 2 \\

Verse: 3 
Halfverse: ab    
kanīny-agra-sama-stʰaulyaṃ praguṇaṃ dvā-daśāṅgulam \
Halfverse: cd    
bʰakṣayed danta-pavanaṃ danta-māṃsāny a-bādʰayan \\ 3 \\

Halfverse: cV       
bʰakṣayed danta-dʰavanaṃ


Verse: 4 
Halfverse: ab    
nādyād a-jīrṇa-vamatʰu-śvāsa-kāsa-jvarārditī \
Halfverse: cd    
tr̥ṣṇāsya-pāka-hr̥n-netra-śiraḥ-karṇāmayī ca tat \\ 4 \\

Verse: 5 
Halfverse: ab    
sauvīram añjanaṃ nityaṃ hitam akṣṇos tato bʰajet \
Halfverse: cd    
cakṣus tejo-mayaṃ tasya viśeṣāc cʰleṣmato bʰayam \\ 5 \\

Halfverse: dV       
viśeṣāc cʰleṣmaṇo bʰayam


Verse: 5.1+1 
Halfverse: ab    
bʰukta-vāṃś ca śiraḥ-snātaḥ śrāntaḥ cʰardana-nāvanaiḥ \
Halfverse: cd    
rātrau jāgaritaś cāpi nāñjyāj jvarita eva ca \\ 5.1+1 \\

Verse: 6 
Halfverse: ab    
yojayet sapta-rātre 'smāt srāvaṇārtʰaṃ rasāñjanam \
Halfverse: cd    
tato nāvana-gaṇḍūṣa-dʰūma-tāmbūla-bʰāg bʰavet \\ 6 \\

Halfverse: bV       
srāvaṇārtʰe rasāñjanam


Verse: 7 
Halfverse: ab    
tāmbūlaṃ kṣata-pittāsra-rūkṣotkupita-cakṣuṣām \
Halfverse: cd    
viṣa-mūrcʰā-madārtānām a-patʰyaṃ śoṣiṇām api \\ 7 \\

Verse: 8 
Halfverse: ab    
abʰyaṅgam ācaren nityaṃ sa jarā-śrama-vāta-hā \
Halfverse: cd    
dr̥ṣṭi-prasāda-puṣṭy-āyuḥ-svapna-su-tvak-tva-dārḍʰya-kr̥t \\ 8 \\

Verse: 9 
Halfverse: ab    
śiraḥ-śravaṇa-pādeṣu taṃ viśeṣeṇa śīlayet \
Halfverse: cd    
varjyo 'bʰyaṅgaḥ kapʰa-grasta-kr̥ta-saṃśuddʰy-a-jīrṇibʰiḥ \\ 9 \\

Verse: 10 
Halfverse: ab    
lāgʰavaṃ karma-sāmartʰyaṃ dīpto 'gnir medasaḥ kṣayaḥ \
Halfverse: cd    
vibʰakta-gʰana-gātra-tvaṃ vyāyāmād upajāyate \\ 10 \\

Verse: 11 
Halfverse: ab    
vāta-pittāmayī bālo vr̥ddʰo '-jīrṇo ca taṃ tyajet \
Halfverse: cd    
ardʰa-śaktyā niṣevyas tu balibʰiḥ snigdʰa-bʰojibʰiḥ \\ 11 \\

Verse: 12 
Halfverse: ab    
śīta-kāle vasante ca mandam eva tato 'nya-dā \
Halfverse: cd    
taṃ kr̥tvānu-sukʰaṃ dehaṃ mardayec ca samantataḥ \\ 12 \\

Verse: 13 
Halfverse: ab    
tr̥ṣṇā kṣayaḥ pratamako rakta-pittaṃ śramaḥ klamaḥ \
Halfverse: cd    
ati-vyāyāmataḥ kāso jvaraś cʰardiś ca jāyate \\ 13 \\

Verse: 14 
Halfverse: ab    
vyāyāma-jāgarādʰva-strī-hāsya-bʰāṣyādi-sāhasam \
Halfverse: cd    
gajaṃ siṃha ivākarṣan bʰajann ati vinaśyati \\ 14 \\

Halfverse: dV       
bʰajan yato 'ti naśyati


Verse: 15 
Halfverse: ab    
udvartanaṃ kapʰa-haraṃ medasaḥ pravilāyanam \
Halfverse: cd    
stʰirī-karaṇam aṅgānāṃ tvak-prasāda-karaṃ param \\ 15 \\

Verse: 16 
Halfverse: ab    
dīpanaṃ vr̥ṣyam āyuṣyaṃ snānam ūrjā-bala-pradam \
Halfverse: cd    
kaṇḍū-mala-śrama-sveda-tandrā-tr̥ḍ-dāha-pāpma-jit \\ 16 \\

Halfverse: bV       
snānam ojo-bala-pradam


Verse: 17 
Halfverse: ab    
uṣṇāmbunādʰaḥ-kāyasya pariṣeko balāvahaḥ \
Halfverse: cd    
tenaiva tūttamāṅgasya bala-hr̥t-keśa-cakṣuṣām \\ 17 \\

Halfverse: cV       
tenaiva cottamāṅgasya
Halfverse: cV2       
sa eva cottamāṅgasya
Halfverse: cV3       
sa eva tūttamāṅgasya


Verse: 18 
Halfverse: ab    
snānam ardita-netrāsya-karṇa-rogātisāriṣu \
Halfverse: cd    
ādʰmāna-pīnasā-jīrṇa-bʰukta-vatsu ca garhitam \\ 18 \\

Verse: 19 
Halfverse: ab    
jīrṇe hitaṃ mitaṃ cādyān na vegān īrayed balāt \
Halfverse: cd    
na vegito 'nya-kāryaḥ syān -jitvā sādʰyam āmayam \\ 19 \\

Verse: 20 
Halfverse: ab    
sukʰārtʰāḥ sarva-bʰūtānāṃ matāḥ sarvāḥ pravr̥ttayaḥ \
Halfverse: cd    
sukʰaṃ ca na vinā dʰarmāt tasmād dʰarma-paro bʰavet \\ 20 \\

Verse: 21 
Halfverse: ab    
bʰaktyā kalyāṇa-mitrāṇi sevetetara-dūra-gaḥ \
Halfverse: cd    
hiṃsā-steyān yatʰā-kāmaṃ paiśunyaṃ paruṣān-r̥te \\ 21 \\

Verse: 22 
Halfverse: ab    
saṃbʰinnālāpaṃ vyāpādam abʰidʰyāṃ dr̥g-viparyayam \
Halfverse: cd    
pāpaṃ karmeti daśa-dʰā kāya-vāṅ-mānasais tyajet \\ 22 \\

Verse: 23 
Halfverse: ab    
a-vr̥tti-vyādʰi-śokārtān anuvarteta śaktitaḥ \
Halfverse: cd    
ātma-vat satataṃ paśyed api kīṭa-pipīlikam \\ 23 \\

Verse: 24 
Halfverse: ab    
arcayed deva-go-vipra-vr̥ddʰa-vaidya-nr̥pātitʰīn \
Halfverse: cd    
vi-mukʰān nārtʰinaḥ kuryān nāvamanyeta nākṣipet \\ 24 \\

Verse: 25 
Halfverse: ab    
upakāra-pradʰānaḥ syād apakāra-pare 'py arau \
Halfverse: cd    
saṃpad-vipatsv eka-manā hetāv īrṣyet pʰale na tu \\ 25 \\

Verse: 26 
Halfverse: ab    
kāle hitaṃ mitaṃ brūyād a-visaṃvādi peśalam \
Halfverse: cd    
pūrvābʰibʰāṣī su-mukʰaḥ su-śīlaḥ karuṇā-mr̥duḥ \\ 26 \\

Verse: 27 
Halfverse: ab    
naikaḥ sukʰī na sarva-tra viśrabdʰo na ca śaṅkitaḥ \
Halfverse: cd    
na kañ-cid ātmanaḥ śatruṃ nātmānaṃ kasya-cid ripum \\ 27 \\

Verse: 28 
Halfverse: ab    
prakāśayen nāpamānaṃ na ca niḥ-sneha-tāṃ prabʰoḥ \
Halfverse: cd    
janasyāśayam ālakṣya yo yatʰā parituṣyati \\ 28 \\

Halfverse: aV       
prakāśayen nāvamānaṃ


Verse: 29 
Halfverse: ab    
taṃ tatʰaivānuvarteta parārādʰana-paṇḍitaḥ \
Halfverse: cd    
na pīḍayed indriyāṇi na caitāny ati lālayet \\ 29 \\

Verse: 30 
Halfverse: ab    
tri-varga-śūnyaṃ nārambʰaṃ bʰajet taṃ -virodʰayan \
Halfverse: cd    
anuyāyāt prati-padaṃ sarva-dʰarmeṣu madʰyamām \\ 30 \\

Verse: 31 
Halfverse: ab    
nīca-roma-nakʰa-śmaśrur nir-malāṅgʰri-malāyanaḥ \
Halfverse: cd    
snāna-śīlaḥ su-surabʰiḥ su-veṣo 'n-ulbaṇojjvalaḥ \\ 31 \\

Halfverse: cV       
snāna-śīlaḥ sa-surabʰiḥ


Verse: 32 
Halfverse: ab    
dʰārayet satataṃ ratna-siddʰa-mantra-mahauṣadʰīḥ \
Halfverse: cd    
sātapa-tra-pada-trāṇo vicared yuga-mātra-dr̥k \\ 32 \\

Verse: 33 
Halfverse: ab    
niśi cātyayike kārye daṇḍī maulī sahāya-vān \
Halfverse: cd    
caitya-pūjya-dʰvajā-śasta-ccʰāyā-bʰasma-tuṣā-śucīn \\ 33 \\

Verse: 34 
Halfverse: ab    
nākrāmec cʰarkarā-loṣṭa-bali-snāna-bʰuvo na ca \
Halfverse: cd    
nadīṃ taren na bāhubʰyāṃ nāgni-skandʰam abʰivrajet \\ 34 \\

Verse: 35 
Halfverse: ab    
saṃdigdʰa-nāvaṃ vr̥kṣaṃ ca nārohed duṣṭa-yāna-vat \
Halfverse: cd    
-saṃvr̥ta-mukʰaḥ kuryāt kṣuti-hāsya-vijr̥mbʰaṇam \\ 35 \\

Halfverse: dV       
kṣutiṃ hāsyaṃ vijr̥mbʰaṇam
Halfverse: dV2       
kṣut-hāsyaṃ ca vijr̥mbʰaṇam


Verse: 36 
Halfverse: ab    
nāsikāṃ na vikuṣṇīyān -kasmād vilikʰed bʰuvam \
Halfverse: cd    
nāṅgaiś ceṣṭeta vi-guṇaṃ nāsītotkaṭakaś ciram \\ 36 \\

Halfverse: bV       
-kasmād vilikʰen mahīm
Halfverse: dV2       
nāsītotkaṭaka-stʰitaḥ


Verse: 37 
Halfverse: ab    
deha-vāk-cetasāṃ ceṣṭāḥ prāk śramād vinivartayet \
Halfverse: cd    
nordʰva-jānuś ciraṃ tiṣṭʰen naktaṃ seveta na drumam \\ 37 \\

Verse: 38 
Halfverse: ab    
tatʰā catvara-caityāntaś-catuṣ-patʰa-surālayān \
Halfverse: cd    
sūnāṭavī-śūnya-gr̥ha-śmaśānāni divāpi na \\ 38 \\

Verse: 38+1 
Halfverse: ab    
a-saṃmārjitam ādarśam an-upaskr̥ta-kāminīm \
Halfverse: cd    
rajasvalāṃ ca nekṣeta sadā prātar a-maṅgalam \\ 38+1 \\

Verse: 39 
Halfverse: ab    
sarva-tʰekṣeta nādityaṃ na bʰāraṃ śirasā vahet \
Halfverse: cd    
nekṣeta pratataṃ sūkṣmaṃ dīptā-medʰyā-priyāṇi ca \\ 39 \\

Verse: 40 
Halfverse: ab    
madya-vikraya-saṃdʰāna-dānādānāni nācaret \
Halfverse: cd    
puro-vātātapa-rajas-tuṣāra-paruṣānilān \\ 40 \\

Verse: 41 
Halfverse: ab    
an-r̥juḥ kṣavatʰūdgāra-kāsa-svapnānna-maitʰunam \
Halfverse: cd    
kūla-ccʰāyāṃ nr̥pa-dviṣṭaṃ vyāla-daṃṣṭri-viṣāṇinaḥ \\ 41 \\

Verse: 42 
Halfverse: ab    
hīnān-āryāti-nipuṇa-sevāṃ vigraham uttamaiḥ \
Halfverse: cd    
saṃdʰyāsv abʰyavahāra-strī-svapnādʰyayana-cintanam \\ 42 \\

Verse: 43 
Halfverse: ab    
śatru-sattra-gaṇākīrṇa-gaṇikā-paṇikāśanam \
Halfverse: cd    
gātra-vaktra-nakʰair vādyaṃ hasta-keśāvadʰūnanam \\ 43 \\

Verse: 44 
Halfverse: ab    
toyāgni-pūjya-madʰyena yānaṃ dʰūmaṃ śavāśrayam \
Halfverse: cd    
madyāti-saktiṃ viśrambʰa-svātantrye strīṣu ca tyajet \\ 44 \\

Verse: 45 
Halfverse: ab    
ācāryaḥ sarva-ceṣṭāsu loka eva hi dʰī-mataḥ \
Halfverse: cd    
anukuryāt tam evāto laukike 'rtʰe parīkṣakaḥ \\ 45 \\

Verse: 46 
Halfverse: ab    
ārdra-saṃtāna-tā tyāgaḥ kāya-vāk-cetasāṃ damaḥ \
Halfverse: cd    
svārtʰa-buddʰiḥ parārtʰeṣu paryāptam iti sad-vratam \\ 46 \\

Verse: 47 
Halfverse: ab    
naktan-dināni me yānti katʰam-bʰūtasya saṃprati \
Halfverse: cd    
duḥkʰa-bʰāṅ na bʰavaty evaṃ nityaṃ saṃnihita-smr̥tiḥ \\ 47 \\

Verse: 47+1 
Halfverse: ab    
evaṃ kr̥tsna-dinaṃ nītvā rātrau yāme gr̥he gate \
Halfverse: cd    
devān r̥ṣīn gurūn smr̥tvā tataḥ śayanam ācaret \\ 47+1 \\

Halfverse: bV       
rātrer yāme gate sati


Verse: 48 
Halfverse: ab    
ity ācāraḥ samāsena yaṃ prāpnoti samācaran \
Halfverse: cd    
āyur ārogyam aiśvaryaṃ yaśo lokāṃś ca śāśvatān \\ 48 \\


Adhyaya: 3 


Sūtrastʰāna 3


Verse: 1 
Halfverse: ab    
māsair dvi-saṃkʰyair māgʰādyaiḥ kramāt ṣaḍ r̥tavaḥ smr̥tāḥ \
Halfverse: cd    
śiśiro 'tʰa vasantaś ca grīṣmo varṣā-śarad-dʰimāḥ \\ 1 \\

Verse: 2 
Halfverse: ab    
śiśirādyās tribʰis tais tu vidyād ayanam uttaram \
Halfverse: cd    
ādānaṃ ca tad ādatte nr̥ṇāṃ prati-dinaṃ balam \\ 2 \\

Verse: 3 
Halfverse: ab    
tasmin hy aty-artʰa-tīkṣṇoṣṇa-rūkṣā mārga-sva-bʰāvataḥ \
Halfverse: cd    
āditya-pavanāḥ saumyān kṣapayanti guṇān bʰuvaḥ \\ 3 \\

Verse: 4 
Halfverse: ab    
tiktaḥ kaṣāyaḥ kaṭuko balino 'tra rasāḥ kramāt \
Halfverse: cd    
tasmād ādānam āgneyam r̥tavo dakṣiṇāyanam \\ 4 \\

Verse: 5 
Halfverse: ab    
varṣādayo visargaś ca yad balaṃ visr̥jaty ayam \
Halfverse: cd    
saumya-tvād atra somo hi bala-vān hīyate raviḥ \\ 5 \\

Verse: 6 
Halfverse: ab    
megʰa-vr̥ṣṭy-anilaiḥ śītaiḥ śānta-tāpe mahī-tale \
Halfverse: cd    
snigdʰāś cehāmla-lavaṇa-madʰurā balino rasāḥ \\ 6 \\

Verse: 7 
Halfverse: ab    
śīte 'gryaṃ vr̥ṣṭi-gʰarme 'lpaṃ balaṃ madʰyaṃ tu śeṣayoḥ \
Halfverse: cd    
balinaḥ śīta-saṃrodʰād dʰemante prabalo 'nalaḥ \\ 7 \\

Verse: 8 
Halfverse: ab    
bʰavaty alpendʰano dʰātūn sa paced vāyuneritaḥ \
Halfverse: cd    
ato hime 'smin seveta svādv-amla-lavaṇān rasān \\ 8 \\

Verse: 9 
Halfverse: ab    
dairgʰyān niśānām etarhi prātar eva bubʰukṣitaḥ \
Halfverse: cd    
avaśya-kāryaṃ saṃbʰāvya yatʰoktaṃ śīlayed anu \\ 9 \\

Verse: 10 
Halfverse: ab    
vāta-gʰna-tailair abʰyaṅgaṃ mūrdʰni tailaṃ vimardanam \
Halfverse: cd    
niyuddʰaṃ kuśalaiḥ sārdʰaṃ pādāgʰātaṃ ca yuktitaḥ \\ 10 \\

Halfverse: bV       
mūrdʰa-tailaṃ vimardanam


Verse: 11 
Halfverse: ab    
kaṣāyāpahr̥ta-snehas tataḥ snāto yatʰā-vidʰi \
Halfverse: cd    
kuṅkumena sa-darpeṇa pradigdʰo 'guru-dʰūpitaḥ \\ 11 \\

Verse: 12 
Halfverse: ab    
rasān snigdʰān palaṃ puṣṭaṃ gauḍam accʰa-surāṃ surām \
Halfverse: cd    
godʰūma-piṣṭa-māṣekṣu-kṣīrottʰa-vikr̥tīḥ śubʰāḥ \\ 12 \\

Verse: 13 
Halfverse: ab    
navam annaṃ vasāṃ tailaṃ śauca-kārye sukʰodakam \
Halfverse: cd    
prāvārājina-kauśeya-praveṇī-kaucavāstr̥tam \\ 13 \\

Halfverse: dV       
-praveṇī-kutʰakāstr̥tam


Verse: 14 
Halfverse: ab    
uṣṇa-sva-bʰāvair lagʰubʰiḥ prāvr̥taḥ śayanaṃ bʰajet \
Halfverse: cd    
yuktyārka-kiraṇān svedaṃ pāda-trāṇaṃ ca sarva-dā \\ 14 \\

Verse: 15 
Halfverse: ab    
pīvaroru-stana-śroṇyaḥ sa-madāḥ pramadāḥ priyāḥ \
Halfverse: cd    
haranti śītam uṣṇāṅgyo dʰūpa-kuṅkuma-yauvanaiḥ \\ 15 \\

Verse: 16 
Halfverse: ab    
aṅgāra-tāpa-saṃtapta-garbʰa-bʰū-veśma-cāriṇaḥ \
Halfverse: cd    
śīta-pāruṣya-janito na doṣo jātu jāyate \\ 16 \\

Verse: 17 
Halfverse: ab    
ayam eva vidʰiḥ kāryaḥ śiśire 'pi viśeṣataḥ \
Halfverse: cd    
tadā hi śītam adʰikaṃ raukṣyaṃ cādāna-kāla-jam \\ 17 \\

Verse: 18 
Halfverse: ab    
kapʰaś cito hi śiśire vasante 'rkāṃśu-tāpitaḥ \
Halfverse: cd    
hatvāgniṃ kurute rogān atas taṃ tvarayā tyajet \\ 18 \\

Verse: 19 
Halfverse: ab    
tīkṣṇair vamana-nasyādyair lagʰu-rūkṣaiś ca bʰojanaiḥ \
Halfverse: cd    
vyāyāmodvartanāgʰātair jitvā śleṣmāṇam ulbaṇam \\ 19 \\

Verse: 20 
Halfverse: ab    
snāto 'nuliptaḥ karpūra-candanāguru-kuṅkumaiḥ \
Halfverse: cd    
purāṇa-yava-godʰūma-kṣaudra-jāṅgala-śūlya-bʰuk \\ 20 \\

Verse: 21 
Halfverse: ab    
sahakāra-rasonmiśrān āsvādya priyayārpitān \
Halfverse: cd    
priyāsya-saṅga-surabʰīn priyā-netrotpalāṅkitān \\ 21 \\

Verse: 22 
Halfverse: ab    
saumanasya-kr̥to hr̥dyān vayasyaiḥ sahitaḥ pibet \
Halfverse: cd    
nirgadān āsavāriṣṭa-sīdʰu-mārdvīka-mādʰavān \\ 22 \\

Verse: 23 
Halfverse: ab    
śr̥ṅgaverāmbu sārāmbu madʰv-ambu jaladāmbu ca \
Halfverse: cd    
dakṣiṇānila-śīteṣu parito jala-vāhiṣu \\ 23 \\

Halfverse: bV       
madʰv-ambu jaladāmbu


Verse: 24 
Halfverse: ab    
a-dr̥ṣṭa-naṣṭa-sūryeṣu maṇi-kuṭṭima-kāntiṣu \
Halfverse: cd    
parapuṣṭa-vigʰuṣṭeṣu kāma-karmānta-bʰūmiṣu \\ 24 \\

Halfverse: aV       
a-dr̥ṣṭā-naṣṭa-sūryeṣu


Verse: 25 
Halfverse: ab    
vicitra-puṣpa-vr̥kṣeṣu kānaneṣu su-gandʰiṣu \
Halfverse: cd    
goṣṭʰī-katʰābʰiś citrābʰir madʰyāhnaṃ gamayet sukʰī \\ 25 \\

Verse: 26 
Halfverse: ab    
guru-śīta-divā-svapna-snigdʰāmla-madʰurāṃs tyajet \
Halfverse: cd    
tīkṣṇāṃśur ati-tīkṣṇāṃśur grīṣme saṃkṣipatīva yat \\ 26 \\

Halfverse: cV       
sneham arko 'ti-tīkṣṇāṃśur


Verse: 27 
Halfverse: ab    
praty-ahaṃ kṣīyate śleṣmā tena vāyuś ca vardʰate \
Halfverse: cd    
ato 'smin paṭu-kaṭv-amla-vyāyāmārka-karāṃs tyajet \\ 27 \\

Verse: 28 
Halfverse: ab    
bʰajen madʰuram evānnaṃ lagʰu snigdʰaṃ himaṃ dravam \
Halfverse: cd    
su-śīta-toya-siktāṅgo lihyāt saktūn sa-śarkarān \\ 28 \\

Verse: 29 
Halfverse: ab    
madyaṃ na peyaṃ peyaṃ sv-alpaṃ su-bahu-vāri \
Halfverse: cd    
anya-tʰā śoṣa-śaitʰilya-dāha-mohān karoti tat \\ 29 \\

Halfverse: cV       
anya-tʰā śopʰa-śaitʰilya-


Verse: 30 
Halfverse: ab    
kundendu-dʰavalaṃ śālim aśnīyāj jāṅgalaiḥ palaiḥ \
Halfverse: cd    
pibed rasaṃ nāti-gʰanaṃ rasālāṃ rāga-kʰāṇḍavau \\ 30 \\

Halfverse: aV       
kundendu-dʰavalāñ cʰālīn
Halfverse: dV2       
rasālāṃ rāga-kʰāḍavau
Halfverse: dV3       
rasālāṃ rāga-ṣāḍavau


Verse: 31 
Halfverse: ab    
pānakaṃ pañca-sāraṃ nava-mr̥d-bʰājane stʰitam \
Halfverse: cd    
moca-coca-dalair yuktaṃ sāmlaṃ mr̥n-maya-śuktibʰiḥ \\ 31 \\

Halfverse: bV       
nava-mr̥d-bʰājana-stʰitam


Verse: 32 
Halfverse: ab    
pāṭalā-vāsitaṃ cāmbʰaḥ sa-karpūraṃ su-śītalam \
Halfverse: cd    
śaśāṅka-kiraṇān bʰakṣyān rajanyāṃ bʰakṣayan pibet \\ 32 \\

Verse: 33 
Halfverse: ab    
sa-sitaṃ māhiṣaṃ kṣīraṃ candra-nakṣatra-śītalam \
Halfverse: cd    
abʰraṅ-kaṣa-mahā-śāla-tāla-ruddʰoṣṇa-raśmiṣu \\ 33 \\

Verse: 34 
Halfverse: ab    
vaneṣu mādʰavī-śliṣṭa-drākṣā-stabaka-śāliṣu \
Halfverse: cd    
su-gandʰi-hima-pānīya-sicyamāna-paṭālike \\ 34 \\

Verse: 35 
Halfverse: ab    
kāyamāne cite cūta-pravāla-pʰala-lumbibʰiḥ \
Halfverse: cd    
kadalī-dala-kalhāra-mr̥ṇāla-kamalotpalaiḥ \\ 35 \\

Verse: 36 
Halfverse: ab    
komalaiḥ kalpite talpe hasat-kusuma-pallave \
Halfverse: cd    
madʰyan-dine 'rka-tāpārtaḥ svapyād dʰārā-gr̥he 'tʰa-vā \\ 36 \\

Verse: 37 
Halfverse: ab    
pusta-strī-stana-hastāsya-pravr̥ttośīra-vāriṇi \
Halfverse: cd    
niśā-kara-karākīrṇe saudʰa-pr̥ṣṭʰe niśāsu ca \\ 37 \\

Verse: 38 
Halfverse: ab    
āsanā svastʰa-cittasya candanārdrasya mālinaḥ \
Halfverse: cd    
nivr̥tta-kāma-tantrasya su-sūkṣma-tanu-vāsasaḥ \\ 38 \\

Verse: 39 
Halfverse: ab    
jalārdrās tāla-vr̥ntāni vistr̥tāḥ padminī-puṭāḥ \
Halfverse: cd    
utkṣepāś ca mr̥dūtkṣepā jala-varṣi-himānilāḥ \\ 39 \\

Verse: 40 
Halfverse: ab    
karpūra-mallikā-mālā hārāḥ sa-hari-candanāḥ \
Halfverse: cd    
mano-hara-kalālāpāḥ śiśavaḥ sārikāḥ śukāḥ \\ 40 \\

Verse: 41 
Halfverse: ab    
mr̥ṇāla-valayāḥ kāntāḥ protpʰulla-kamalojjvalāḥ \
Halfverse: cd    
jaṅgamā iva padminyo haranti dayitāḥ klamam \\ 41 \\

Verse: 42 
Halfverse: ab    
ādāna-glāna-vapuṣām agniḥ sanno 'pi sīdati \
Halfverse: cd    
varṣāsu doṣair duṣyanti te 'mbu-lambāmbu-de 'mbare \\ 42 \\

Halfverse: aV       
ādāna-mlāna-vapuṣām


Verse: 43 
Halfverse: ab    
sa-tuṣāreṇa marutā sahasā śītalena ca \
Halfverse: cd    
bʰū-bāṣpeṇāmla-pākena malinena ca vāriṇā \\ 43 \\

Verse: 44 
Halfverse: ab    
vahninaiva ca mandena teṣv ity anyo-'nya-dūṣiṣu \
Halfverse: cd    
bʰajet sādʰāraṇaṃ sarvam ūṣmaṇas tejanaṃ ca yat \\ 44 \\

Verse: 45 
Halfverse: ab    
āstʰāpanaṃ śuddʰa-tanur jīrṇaṃ dʰānyaṃ rasān kr̥tān \
Halfverse: cd    
jāṅgalaṃ piśitaṃ yūṣān madʰv-ariṣṭaṃ ciran-tanam \\ 45 \\

Verse: 46 
Halfverse: ab    
mastu sauvarcalāḍʰyaṃ pañca-kolāvacūrṇitam \
Halfverse: cd    
divyaṃ kaupaṃ śr̥taṃ cāmbʰo bʰojanaṃ tv ati-dur-dine \\ 46 \\

Halfverse: aV       
mastu sauvarcalāḍʰyaṃ ca


Verse: 47 
Halfverse: ab    
vyaktāmla-lavaṇa-snehaṃ saṃśuṣkaṃ kṣaudra-val lagʰu \
Halfverse: cd    
a-pāda-cārī surabʰiḥ satataṃ dʰūpitāmbaraḥ \\ 47 \\

Verse: 48 
Halfverse: ab    
harmya-pr̥ṣṭʰe vased bāṣpa-śīta-sīkara-varjite \
Halfverse: cd    
nadī-jaloda-mantʰāhaḥ-svapnāyāsātapāṃś tyajet \\ 48 \\

Verse: 49 
Halfverse: ab    
varṣā-śītocitāṅgānāṃ sahasaivārka-raśmibʰiḥ \
Halfverse: cd    
taptānāṃ saṃcitaṃ vr̥ṣṭau pittaṃ śaradi kupyati \\ 49 \\

Verse: 50 
Halfverse: ab    
taj-jayāya gʰr̥taṃ tiktaṃ vireko rakta-mokṣaṇam \
Halfverse: cd    
tiktaṃ svādu kaṣāyaṃ ca kṣudʰito 'nnaṃ bʰajel lagʰu \\ 50 \\

Verse: 51 
Halfverse: ab    
śāli-mudga-sitā-dʰātrī-paṭola-madʰu-jāṅgalam \
Halfverse: cd    
taptaṃ taptāṃśu-kiraṇaiḥ śītaṃ śītāṃśu-raśmibʰiḥ \\ 51 \\

Verse: 52 
Halfverse: ab    
samantād apy aho-rātram agastyodaya-nir-viṣam \
Halfverse: cd    
śuci haṃsodakaṃ nāma nir-malaṃ mala-jij jalam \\ 52 \\

Verse: 53 
Halfverse: ab    
nābʰiṣyandi na rūkṣaṃ pānādiṣv amr̥topamam \
Halfverse: cd    
candanośīra-karpūra-muktā-srag-vasanojjvalaḥ \\ 53 \\

Verse: 54 
Halfverse: ab    
saudʰeṣu saudʰa-dʰavalāṃ candrikāṃ rajanī-mukʰe \
Halfverse: cd    
tuṣāra-kṣāra-sauhitya-dadʰi-taila-vasātapān \\ 54 \\

Verse: 55 
Halfverse: ab    
tīkṣṇa-madya-divā-svapna-puro-vātān parityajet \
Halfverse: cd    
śīte varṣāsu cādyāṃs trīn vasante 'ntyān rasān bʰajet \\ 55 \\

Verse: 56 
Halfverse: ab    
svāduṃ nidāgʰe śaradi svādu-tikta-kaṣāyakān \
Halfverse: cd    
śarad-vasantayo rūkṣaṃ śītaṃ gʰarma-gʰanāntayoḥ \\ 56 \\

Verse: 57 
Halfverse: ab    
anna-pānaṃ samāsena viparītam ato 'nya-dā \
Halfverse: cd    
nityaṃ sarva-rasābʰyāsaḥ sva-svādʰikyam r̥tāv r̥tau \\ 57 \\

Verse: 58 
Halfverse: ab    
r̥tvor antyādi-saptāhāv r̥tu-saṃdʰir iti smr̥taḥ \
Halfverse: cd    
tatra pūrvo vidʰis tyājyaḥ sevanīyo 'paraḥ kramāt \\ 58 \\

Halfverse: aV       
r̥tvor antyādi-saptāhād


Halfverse: x    
a-sātmya-jā hi rogāḥ syuḥ sahasā tyāga-śīlanāt \\ 58x \\


Adhyaya: 4 


Sūtrastʰāna 4


Verse: 1 
Halfverse: ab    
vegān na dʰārayed vāta-viṇ-mūtra-kṣava-tr̥ṭ-kṣudʰām \
Halfverse: cd    
nidrā-kāsa-śrama-śvāsa-jr̥mbʰāśru-ccʰardi-retasām \\ 1 \\

Verse: 2 
Halfverse: ab    
adʰo-vātasya rodʰena gulmodāvarta-ruk-klamāḥ \
Halfverse: cd    
vāta-mūtra-śakr̥t-saṅga-dr̥ṣṭy-agni-vadʰa-hr̥d-gadāḥ \\ 2 \\

Verse: 2+1 
Halfverse: ab    
sneha-sveda-vidʰis tatra vartayo bʰojanāni ca \
Halfverse: cd    
pānāni vastayaś caiva śastaṃ vātānulomanam \\ 2+1 \\

Verse: 3 
Halfverse: ab    
śakr̥taḥ piṇḍikodveṣṭa-pratiśyāya-śiro-rujaḥ \
Halfverse: cd    
ūrdʰva-vāyuḥ parīkarto hr̥dayasyoparodʰanam \\ 3 \\
Halfverse: cV2       
ūrdʰvaṃ vāyuḥ parīkarto


Verse: 4 
Halfverse: ab    
mukʰena viṭ-pravr̥ttiś ca pūrvoktāś cāmayāḥ smr̥tāḥ \
Halfverse: cd    
aṅga-bʰaṅgāśmarī-vasti-meḍʰra-vaṅkṣaṇa-vedanāḥ \\ 4 \\

Verse: 5 
Halfverse: ab    
mūtrasya rodʰāt pūrve ca prāyo rogās tad-auṣadʰam \
Halfverse: cd    
varty-abʰyaṅgāvagāhāś ca svedanaṃ vasti-karma ca \\ 5 \\

Verse: 6 
Halfverse: ab    
anna-pānaṃ ca viḍ-bʰedi viḍ-rodʰottʰeṣu yakṣmasu \
Halfverse: cd    
mūtra-jeṣu tu pāne ca prāg-bʰaktaṃ śasyate gʰr̥tam \\ 6 \\

Halfverse: cV       
mūtra-jeṣu ca pānaṃ tu
Halfverse: cV2       
mūtra-jeṣu prayuñjīta
Halfverse: dV3       
sarpiṣaś cāvapīḍakam


Verse: 7 
Halfverse: ab    
jīrṇāntikaṃ cottamayā mātrayā yojanā-dvayam \
Halfverse: cd    
avapīḍakam etac ca saṃjñitaṃ dʰāraṇāt punaḥ \\ 7 \\

Verse: 8 
Halfverse: ab    
udgārasyā-ruciḥ kampo vibandʰo hr̥dayorasoḥ \
Halfverse: cd    
ādʰmāna-kāsa-hidʰmāś ca hidʰmā-vat tatra bʰeṣajam \\ 8 \\

Verse: 9 
Halfverse: ab    
śiro-'rtīndriya-daurbalya-manyā-stambʰārditaṃ kṣuteḥ \
Halfverse: cd    
tīkṣṇa-dʰūmāñjanāgʰrāṇa-nāvanārka-vilokanaiḥ \\ 9 \\

Verse: 10 
Halfverse: ab    
pravartayet kṣutiṃ saktāṃ sneha-svedau ca śīlayet \
Halfverse: cd    
śoṣāṅga-sāda-bādʰirya-saṃmoha-bʰrama-hr̥d-gadāḥ \\ 10 \\

Verse: 11 
Halfverse: ab    
tr̥ṣṇāyā nigrahāt tatra śītaḥ sarvo vidʰir hitaḥ \
Halfverse: cd    
aṅga-bʰaṅgā-ruci-glāni-kārśya-śūla-bʰramāḥ kṣudʰaḥ \\ 11 \\

Halfverse: dV       
-kārśya-śūla-śrama-bʰramāḥ


Verse: 12 
Halfverse: ab    
tatra yojyaṃ lagʰu snigdʰam uṣṇam alpaṃ ca bʰojanam \
Halfverse: cd    
nidrāyā moha-mūrdʰākṣi-gauravālasya-jr̥mbʰikāḥ \\ 12 \\

Halfverse: aV       
vaivarṇyaṃ ca kṣudʰas tatra
Halfverse: bV2       
snigdʰoṣṇaṃ lagʰu bʰojanam


Verse: 13 
Halfverse: ab    
aṅga-mardaś ca tatreṣṭaḥ svapnaḥ saṃvāhanāni ca \
Halfverse: cd    
kāsasya rodʰāt tad-vr̥ddʰiḥ śvāsā-ruci-hr̥d-āmayāḥ \\ 13 \\

Verse: 14 
Halfverse: ab    
śoṣo hidʰmā ca kāryo 'tra kāsa-hā su-tarāṃ vidʰiḥ \
Halfverse: cd    
gulma-hr̥d-roga-saṃmohāḥ śrama-śvāsād vidʰāritāt \\ 14 \\

Halfverse: dV       
śrama-śvāsā-vidʰāraṇāt


Verse: 15 
Halfverse: ab    
hitaṃ viśramaṇaṃ tatra vāta-gʰnaś ca kriyā-kramaḥ \
Halfverse: cd    
jr̥mbʰāyāḥ kṣava-vad rogāḥ sarvaś cānila-jid vidʰiḥ \\ 15 \\

Halfverse: cC       
jr̥mbʰāyāḥ kṣuti-vad rogāḥ


Verse: 16 
Halfverse: ab    
pīnasākṣi-śiro-hr̥d-ruṅ-manyā-stambʰā-ruci-bʰramāḥ \
Halfverse: cd    
sa-gulmā bāṣpatas tatra svapno madyaṃ priyāḥ katʰāḥ \\ 16 \\

Verse: 17 
Halfverse: ab    
visarpa-koṭʰa-kuṣṭʰākṣi-kaṇḍū-pāṇḍv-āmaya-jvarāḥ \
Halfverse: cd    
sa-kāsa-śvāsa-hr̥l-lāsa-vyaṅga-śvayatʰavo vameḥ \\ 17 \\

Verse: 18 
Halfverse: ab    
gaṇḍūṣa-dʰūmān-āhārā rūkṣaṃ bʰuktvā tad-udvamaḥ \
Halfverse: cd    
vyāyāmaḥ srutir asrasya śastaṃ cātra virecanam \\ 18 \\

Halfverse: aV       
gaṇḍūṣa-dʰūmān-āhāraṃ
Halfverse: aV2       
gaṇḍūṣa-dʰūmān-āhārān
Halfverse: bV3       
rūkṣaṃ bʰuktvā tad udvamet


Halfverse: bV       
rūkṣān bʰuktvā tad udvamet


Verse: 19 
Halfverse: ab    
sa-kṣāra-lavaṇaṃ tailam abʰyaṅgārtʰaṃ ca śasyate \
Halfverse: cd    
śukrāt tat-sravaṇaṃ guhya-vedanā-śvayatʰu-jvarāḥ \\ 19 \\

Halfverse: bV       
abʰyaṅgārtʰe ca śasyate


Verse: 20 
Halfverse: ab    
hr̥d-vyatʰā-mūtra-saṅgāṅga-bʰaṅga-vr̥ddʰy-aśma-ṣaṇḍʰa-tāḥ \
Halfverse: cd    
tāmra-cūḍa-surā-śāli-vasty-abʰyaṅgāvagāhanam \\ 20 \\

Verse: 21 
Halfverse: ab    
vasti-śuddʰi-karaiḥ siddʰaṃ bʰajet kṣīraṃ priyāḥ striyaḥ \
Halfverse: cd    
tr̥ṭ-śūlārtaṃ tyajet kṣīṇaṃ viḍ-vamaṃ vega-rodʰinam \\ 21 \\

Verse: 22 
Halfverse: ab    
rogāḥ sarve 'pi jāyante vegodīraṇa-dʰāraṇaiḥ \
Halfverse: cd    
nirdiṣṭaṃ sādʰanaṃ tatra bʰūyiṣṭʰaṃ ye tu tān prati \\ 22 \\

Verse: 23 
Halfverse: ab    
tataś cāneka-dʰā prāyaḥ pavano yat prakupyati \
Halfverse: cd    
anna-pānauṣadʰaṃ tasya yuñjītāto 'nulomanam \\ 23 \\

Verse: 24 
Halfverse: ab    
dʰārayet tu sadā vegān hitaiṣī pretya ceha ca \
Halfverse: cd    
lobʰerṣyā-dveṣa-mātsarya-rāgādīnāṃ jitendriyaḥ \\ 24 \\

Verse: 25 
Halfverse: ab    
yateta ca yatʰā-kālaṃ malānāṃ śodʰanaṃ prati \
Halfverse: cd    
aty-artʰa-saṃcitās te hi kruddʰāḥ syur jīvita-ccʰidaḥ \\ 25 \\

Verse: 26 
Halfverse: ab    
doṣāḥ kadā-cit kupyanti jitā laṅgʰana-pācanaiḥ \
Halfverse: cd    
ye tu saṃśodʰanaiḥ śuddʰā na teṣāṃ punar-udbʰavaḥ \\ 26 \\

Halfverse: cV       
ye tu saṃśodʰanaiḥ śuddʰās
Halfverse: dV2       
teṣāṃ na punar-udbʰavaḥca


Verse: 27 
Halfverse: ab    
yatʰā-kramaṃ yatʰā-yogam ata ūrdʰvaṃ prayojayet \
Halfverse: cd    
rasāyanāni siddʰāni vr̥ṣya-yogāṃś ca kāla-vit \\ 27 \\

Halfverse: aV       
yatʰā-kramaṃ yatʰā-yogyam


Verse: 28 
Halfverse: ab    
bʰeṣaja-kṣapite patʰyam āhārair br̥ṃhaṇaṃ kramāt \
Halfverse: cd    
śāli-ṣaṣṭika-godʰūma-mudga-māṃsa-gʰr̥tādibʰiḥ \\ 28 \\

Halfverse: dV       
-mudga-māṃsa-rasādibʰiḥ


Verse: 29 
Halfverse: ab    
hr̥dya-dīpana-bʰaiṣajya-saṃyogād ruci-pakti-daiḥ \
Halfverse: cd    
sābʰyaṅgodvartana-snāna-nirūha-sneha-vastibʰiḥ \\ 29 \\

Verse: 30 
Halfverse: ab    
tatʰā sa labʰate śarma sarva-pāvaka-pāṭavam \
Halfverse: cd    
dʰī-varṇendriya-vaimalyaṃ vr̥ṣa-tāṃ dairgʰyam āyuṣaḥ \\ 30 \\

Verse: 31 
Halfverse: ab    
ye bʰūta-viṣa-vāyv-agni-kṣata-bʰaṅgādi-saṃbʰavāḥ \
Halfverse: cd    
rāga-dveṣa-bʰayādyāś ca te syur āgantavo gadāḥ \\ 31 \\

Halfverse: cV       
kāma-krodʰa-bʰāyādyāś


Verse: 32 
Halfverse: ab    
tyāgaḥ prajñāparādʰānām indriyopaśamaḥ smr̥tiḥ \
Halfverse: cd    
deśa-kālātma-vijñānaṃ sad-vr̥ttasyānuvartanam \\ 32 \\

Verse: 33 
Halfverse: ab    
atʰarva-vihitā śāntiḥ pratikūla-grahārcanam \
Halfverse: cd    
bʰūtādya-sparśanopāyo nirdiṣṭaś ca pr̥tʰak pr̥tʰak \\ 33 \\

Verse: 34 
Halfverse: ab    
an-utpattyai samāsena vidʰir eṣa pradarśitaḥ \
Halfverse: cd    
nijāgantu-vikārāṇām utpannānāṃ ca śāntaye \\ 34 \\

Halfverse: aV       
an-utpattau samāsena


Verse: 35 
Halfverse: ab    
śītodbʰavaṃ doṣa-cayaṃ vasante viśodʰayan grīṣma-jam abʰra-kāle \
Halfverse: cd    
gʰanātyaye vārṣikam āśu samyak prāpnoti rogān r̥tu-jān na jātu \\ 35 \\

Verse: 36 
Halfverse: ab    
nityaṃ hitāhāra-vihāra-sevī samīkṣya-kārī viṣayeṣv a-saktaḥ \
Halfverse: cd    
dātā samaḥ satya-paraḥ kṣamā-vān āptopasevī ca bʰavaty a-rogaḥ \\ 36 \\


Adhyaya: 5 


Sūtrastʰāna 5


Verse: 1 
Halfverse: ab    
jīvanaṃ tarpaṇaṃ hr̥dyaṃ hlādi buddʰi-prabodʰanam \
Halfverse: cd    
tanv a-vyakta-rasaṃ mr̥ṣṭaṃ śītaṃ lagʰv amr̥topamam \\ 1 \\

Verse: 2 
Halfverse: ab    
gaṅgāmbu nabʰaso bʰraṣṭaṃ spr̥ṣṭaṃ tv arkendu-mārutaiḥ \
Halfverse: cd    
hitā-hita-tve tad bʰūyo deśa-kālāv apekṣate \\ 2 \\

Verse: 3 
Halfverse: ab    
yenābʰivr̥ṣṭam a-malaṃ śāly-annaṃ rājate stʰitam \
Halfverse: cd    
a-klinnam a-vi-varṇaṃ ca tat peyaṃ gāṅgam anya-tʰā \\ 3 \\

Halfverse: bV       
śāly-annaṃ rājata-stʰitam
Halfverse: cV2       
a-klinnam a-vi-varṇaṃ syāt
Halfverse: cV3       
a-klinnam a-vivarṇaṃ


Halfverse: dV       
tat toyaṃ gāṅgam anya-tʰā


Verse: 4 
Halfverse: ab    
sāmudraṃ tan na pātavyaṃ māsād āśvayujād vinā \
Halfverse: cd    
aindram ambu su-pātra-stʰam a-vipannaṃ sadā pibet \\ 4 \\

Verse: 5 
Halfverse: ab    
tad-a-bʰāve ca bʰūmi-ṣṭʰam āntarikṣānukāri yat \
Halfverse: cd    
śuci-pr̥tʰv-asita-śvete deśe 'rka-pavanāhatam \\ 5 \\

Halfverse: aV       
tad-a-bʰāve ca bʰūyiṣṭʰam
Halfverse: aV2       
tad-a-bʰāve pibed bʰaumam


Verse: 6 
Halfverse: ab    
na pibet paṅka-śaivāla-tr̥ṇa-parṇāvilāstr̥tam \
Halfverse: cd    
sūryendu-pavanā-dr̥ṣṭam abʰivr̥ṣṭaṃ gʰanaṃ guru \\ 6 \\

Verse: 7 
Halfverse: ab    
pʰenilaṃ jantu-mat taptaṃ danta-grāhy ati-śaityataḥ \
Halfverse: cd    
an-ārtavaṃ ca yad divyam ārtavaṃ pratʰamaṃ ca yat \\ 7 \\

Verse: 8 
Halfverse: ab    
lūtādi-tantu-viṇ-mūtra-viṣa-saṃśleṣa-dūṣitam \
Halfverse: cd    
paścimoda-dʰi-gāḥ śīgʰra-vahā yāś -malodakāḥ \\ 8 \\

Verse: 9 
Halfverse: ab    
patʰyāḥ samāsāt nadyo viparītās tv ato 'nya-tʰā \
Halfverse: cd    
upalāspʰālanākṣepa-viccʰedaiḥ kʰeditodakāḥ \\ 9 \\

Halfverse: aV       
patʰyāḥ samāsato nadyo


Verse: 10 
Halfverse: ab    
himavan-malayodbʰūtāḥ patʰyās eva ca stʰirāḥ \
Halfverse: cd    
kr̥mi-ślīpada-hr̥t-kaṇtʰa-śiro-rogān prakurvate \\ 10 \\

Verse: 11 
Halfverse: ab    
prācyāvanty-aparāntottʰā dur-nāmāni mahendra-jāḥ \
Halfverse: cd    
udara-ślīpadātaṅkān sahya-vindʰyodbʰavāḥ punaḥ \\ 11 \\

Halfverse: bV       
sahya-vindʰya-bʰavāḥ punaḥ


Verse: 12 
Halfverse: ab    
kuṣṭʰa-pāṇḍu-śiro-rogān doṣa-gʰnyaḥ pāriyātra-jāḥ \
Halfverse: cd    
bala-pauruṣa-kāriṇyaḥ sāgarāmbʰas tri-doṣa-kr̥t \\ 12 \\

Halfverse: dV       
sāgarāmbu tri-doṣa-kr̥t


Verse: 12+1 
Halfverse: ab    
āvilaṃ sa-malaṃ nīlaṃ gʰanaṃ pītam atʰāpi ca \
Halfverse: cd    
sa-kṣāraṃ piccʰilaṃ caiva sāmudraṃ tan nigadyate \\ 12+1 \\

Verse: 13 
Halfverse: ab    
vidyāt kūpa-taḍāgādīn jāṅgalānūpa-śailataḥ \
Halfverse: cd    
nāmbu peyam a-śaktyā sv-alpam alpāgni-gulmibʰiḥ \\ 13 \\

Verse: 14 
Halfverse: ab    
pāṇḍūdarātisārārśo-grahaṇī-śoṣa-śotʰibʰiḥ \
Halfverse: cd    
r̥te śaran-nidāgʰābʰyāṃ pibet svastʰo 'pi cālpa-śaḥ \\ 14 \\

Halfverse: bV       
-grahaṇī-doṣa-śotʰibʰiḥ


Verse: 15 
Halfverse: ab    
sama-stʰūla-kr̥śā bʰukta-madʰyānta-pratʰamāmbu-pāḥ \
Halfverse: cd    
śītaṃ madātyaya-glāni-mūrcʰā-cʰardi-śrama-bʰramān \\ 15 \\

Halfverse: aV       
sama-stʰūla-kr̥śā bʰakta-


Verse: 16 
Halfverse: ab    
tr̥ṣṇoṣṇa-dāha-pittāsra-viṣāṇy ambu niyaccʰati \
Halfverse: cd    
dīpanaṃ pācanaṃ kaṇṭʰyaṃ lagʰūṣṇaṃ vasti-śodʰanam \\ 16 \\

Halfverse: aV       
tr̥ṣṇoṣma-dāha-pittāsra-


Verse: 17 
Halfverse: ab    
hidʰmādʰmānānila-śleṣma-sadyaḥ-śuddʰi-nava-jvare \
Halfverse: cd    
kāsāma-pīnasa-śvāsa-pārśva-rukṣu ca śasyate \\ 17 \\

Halfverse: bV       
-sadyaḥ-śuddʰe nava-jvare


Verse: 18 
Halfverse: ab    
an-abʰiṣyandi lagʰu ca toyaṃ kvatʰita-śītalam \
Halfverse: cd    
pitta-yukte hitaṃ doṣe vyuṣitaṃ tat tri-doṣa-kr̥t \\ 18 \\

Halfverse: aV       
rūkṣam an-abʰiṣyandi
Halfverse: bV2       
lagʰu kvatʰita-śītalam
Halfverse: cV3       
'dʰyuṣitaṃ tat tri-doṣa-kr̥t


Verse: 19 
Halfverse: ab    
nārikelodakaṃ snigdʰaṃ svādu vr̥ṣyaṃ himaṃ lagʰu \
Halfverse: cd    
tr̥ṣṇā-pittānila-haraṃ dīpanaṃ vasti-śodʰanam \\ 19 \\

Verse: 20 
Halfverse: ab    
varṣāsu divya-nādeye paraṃ toye varāvare \
Halfverse: cd    
svādu-pāka-rasaṃ snigdʰam ojasyaṃ dʰātu-vardʰanam \\ 20 \\

Verse: 21 
Halfverse: ab    
vāta-pitta-haraṃ vr̥ṣyaṃ śleṣmalaṃ guru śītalam \
Halfverse: cd    
prāyaḥ payo 'tra gavyaṃ tu jīvanīyaṃ rasāyanam \\ 21 \\

Verse: 22 
Halfverse: ab    
kṣata-kṣīṇa-hitaṃ medʰyaṃ balyaṃ stanya-karaṃ saram \
Halfverse: cd    
śrama-bʰrama-madā-lakṣmī-śvāsa-kāsāti-tr̥ṭ-kṣudʰaḥ \\ 22 \\

Halfverse: dV       
-śvāsa-kāsārti-tr̥ṭ-kṣudʰaḥ

Halfverse: dV2       
-śvāsa-kāsādʰi-tr̥ṭ-kṣudʰaḥ


Verse: 23 
Halfverse: ab    
jīrṇa-jvaraṃ mūtra-kr̥ccʰraṃ rakta-pittaṃ ca nāśayet \
Halfverse: cd    
hitam aty-agny-a-nidrebʰyo garīyo māhiṣaṃ himam \\ 23 \\

Verse: 24 
Halfverse: ab    
alpāmbu-pāna-vyāyāma-kaṭu-tiktāśanair lagʰu \
Halfverse: cd    
ājaṃ śoṣa-jvara-śvāsa-rakta-pittātisāra-jit \\ 24 \\

Verse: 25 
Halfverse: ab    
īṣad-rūkṣoṣṇa-lavaṇam auṣṭrākam dīpanaṃ lagʰu \
Halfverse: cd    
śastaṃ vāta-kapʰānāha-kr̥mi-śopʰodarārśasām \\ 25 \\

Verse: 26 
Halfverse: ab    
mānuṣaṃ vāta-pittāsr̥g-abʰigʰātākṣi-roga-jit \
Halfverse: cd    
tarpaṇāścyotanair nasyair a-hr̥dyaṃ tūṣṇam āvikam \\ 26 \\

Verse: 27 
Halfverse: ab    
vāta-vyādʰi-haraṃ hidʰmā-śvāsa-pitta-kapʰa-pradam \
Halfverse: cd    
hastinyāḥ stʰairya-kr̥d bāḍʰam uṣṇaṃ tv aikaśapʰaṃ lagʰu \\ 27 \\

Verse: 28 
Halfverse: ab    
śākʰā-vāta-haraṃ sāmla-lavaṇaṃ jaḍa-tā-karam \
Halfverse: cd    
payo 'bʰiṣyandi gurv āmaṃ yuktyā śr̥tam ato 'nya-tʰā \\ 28 \\

Verse: 28+1 
Halfverse: ab    
vinā tu vanitā-stanyam āmam eva hitaṃ hi tat \\ 28+1ab \\

Verse: 29 
Halfverse: ab    
bʰaved garīyo 'ti-śr̥taṃ dʰāroṣṇam amr̥topamam \
Halfverse: cd    
amla-pāka-rasaṃ grāhi gurūṣṇaṃ dadʰi vāta-jit \\ 29 \\

Verse: 30 
Halfverse: ab    
medaḥ-śukra-bala-śleṣma-pitta-raktāgni-śopʰa-kr̥t \
Halfverse: cd    
rociṣṇu śastam a-rucau śītake viṣama-jvare \\ 30 \\

Verse: 31 
Halfverse: ab    
pīnase mūtra-kr̥ccʰre ca rūkṣaṃ tu grahaṇī-gade \
Halfverse: cd    
naivādyān niśi naivoṣṇaṃ vasantoṣṇa-śaratsu na \\ 31 \\

Halfverse: cV       
śarad-grīṣma-vasanteṣu
Halfverse: dV2       
nādyān noṣṇaṃ na rātriṣu


Verse: 32 
Halfverse: ab    
-mudga-sūpaṃ -kṣaudraṃ tan -gʰr̥ta-sitopalam \
Halfverse: cd    
na cān-āmalakaṃ nāpi nityaṃ no mandam anya-tʰā \\ 32 \\

Verse: 33 
Halfverse: ab    
jvarāsr̥k-pitta-vīsarpa-kuṣṭʰa-pāṇḍu-bʰrama-pradam \
Halfverse: cd    
takraṃ lagʰu kaṣāyāmlaṃ dīpanaṃ kapʰa-vāta-jit \\ 33 \\

Verse: 34 
Halfverse: ab    
śopʰodarārśo-grahaṇī-doṣa-mūtra-grahā-rucīḥ \
Halfverse: cd    
plīha-gulma-gʰr̥ta-vyāpad-gara-pāṇḍv-āmayāñ jayet \\ 34 \\

Verse: 35 
Halfverse: ab    
tad-van mastu saraṃ srotaḥ-śodʰi viṣṭambʰa-jil lagʰu \
Halfverse: cd    
nava-nītaṃ navaṃ vr̥ṣyaṃ śītaṃ varṇa-balāgni-kr̥t \\ 35 \\

Verse: 36 
Halfverse: ab    
saṃgrāhi vāta-pittāsr̥k-kṣayārśo-'rdita-kāsa-jit \
Halfverse: cd    
kṣīrodbʰavaṃ tu saṃgrāhi rakta-pittākṣi-roga-jit \\ 36 \\

Verse: 37 
Halfverse: ab    
śastaṃ dʰī-smr̥ti-medʰāgni-balāyuḥ-śukra-cakṣuṣām \
Halfverse: cd    
bāla-vr̥ddʰa-prajā-kānti-saukumārya-svarārtʰinām \\ 37 \\

Verse: 38 
Halfverse: ab    
kṣata-kṣīṇa-parīsarpa-śastrāgni-glapitātmanām \
Halfverse: cd    
vāta-pitta-viṣonmāda-śoṣā-lakṣmī-jvarāpaham \\ 38 \\

Verse: 39 
Halfverse: ab    
snehānām uttamaṃ śītaṃ vayasaḥ stʰāpanaṃ param \
Halfverse: cd    
sahasra-vīryaṃ vidʰibʰir gʰr̥taṃ karma-sahasra-kr̥t \\ 39 \\

Halfverse: cV       
sahasra-vīryaṃ vidʰi-vad


Verse: 40 
Halfverse: ab    
madāpasmāra-mūrcʰāya-śiraḥ-karṇākṣi-yoni-jān \
Halfverse: cd    
purāṇaṃ jayati vyādʰīn vraṇa-śodʰana-ropaṇam \\ 40 \\

Verse: 41 
Halfverse: ab    
balyāḥ kilāṭa-pīyūṣa-kūrcikā-moraṇādayaḥ \
Halfverse: cd    
śukra-nidrā-kapʰa-karā viṣṭambʰi-guru-doṣalāḥ \\ 41 \\

Halfverse: bV       
-kūcikā-moraṇādayaḥ


Verse: 42 
Halfverse: ab    
gavye kṣīra-gʰr̥te śreṣṭʰe nindite cāvi-saṃbʰave \
Halfverse: cd    
ikṣoḥ saro guruḥ snigdʰo br̥ṃhaṇaḥ kapʰa-mūtra-kr̥t \\ 42 \\

Verse: 43 
Halfverse: ab    
vr̥ṣyaḥ śīto 'sra-pitta-gʰnaḥ svādu-pāka-raso rasaḥ \
Halfverse: cd    
so 'gre sa-lavaṇo danta-pīḍitaḥ śarkarā-samaḥ \\ 43 \\

Verse: 44 
Halfverse: ab    
mūlāgra-jantu-jagdʰādi-pīḍanān mala-saṃkarāt \
Halfverse: cd    
kiñ-cit-kālaṃ vidʰr̥tyā ca vikr̥tiṃ yāti yāntrikaḥ \\ 44 \\

Halfverse: cV       
kiñ-cit-kāla-vidʰr̥tyā ca


Verse: 45 
Halfverse: ab    
vidāhī guru-viṣṭambʰī tenāsau tatra pauṇḍrakaḥ \
Halfverse: cd    
śaitya-prasāda-mādʰuryair varas tam anu vāṃśikaḥ \\ 45 \\

Halfverse: aV       
gurur vidāhī viṣṭambʰī


Verse: 46 
Halfverse: ab    
śataparvaka-kāntāra-naipālādyās tataḥ kramāt \
Halfverse: cd    
sa-kṣārāḥ sa-kaṣāyāś ca soṣṇāḥ kiñ-cid-vidāhinaḥ \\ 46 \\

Halfverse: aV       
śātaparvaka-kāntāra-
Halfverse: bV2       
-nepālādyās tataḥ kramāt


Verse: 47 
Halfverse: ab    
pʰāṇitaṃ gurv abʰiṣyandi caya-kr̥n mūtra-śodʰanam \
Halfverse: cd    
nāti-śleṣma-karo dʰautaḥ sr̥ṣṭa-mūtra-śakr̥d guḍaḥ \\ 47 \\

Verse: 48 
Halfverse: ab    
prabʰūta-kr̥mi-majjāsr̥ṅ-medo-māṃsa-kapʰo 'paraḥ \
Halfverse: cd    
hr̥dyaḥ purāṇaḥ patʰyaś ca navaḥ śleṣmāgni-sāda-kr̥t \\ 48 \\

Verse: 49 
Halfverse: ab    
vr̥ṣyāḥ kṣīṇa-kṣata-hitā rakta-pittānilāpahāḥ \
Halfverse: cd    
matsyaṇḍikā-kʰaṇḍa-sitāḥ krameṇa guṇa-vat-tamāḥ \\ 49 \\

Verse: 50 
Halfverse: ab    
tad-guṇā tikta-madʰurā kaṣāyā yāsa-śarkarā \
Halfverse: cd    
dāha-tr̥ṭ-cʰardi-mūrcʰāsr̥k-pitta-gʰnyaḥ sarva-śarkarāḥ \\ 50 \\

Verse: 51 
Halfverse: ab    
śarkarekṣu-vikārāṇāṃ pʰāṇitaṃ ca varāvare \
Halfverse: cd    
cakṣuṣyaṃ cʰedi tr̥ṭ-śleṣma-viṣa-hidʰmāsra-pitta-nut \\ 51 \\

Verse: 52 
Halfverse: ab    
meha-kuṣṭʰa-kr̥mi-ccʰardi-śvāsa-kāsātisāra-jit \
Halfverse: cd    
vraṇa-śodʰana-saṃdʰāna-ropaṇaṃ vātalaṃ madʰu \\ 52 \\

Verse: 53 
Halfverse: ab    
rūkṣaṃ kaṣāya-madʰuraṃ tat-tulyā madʰu-śarkarā \
Halfverse: cd    
uṣṇam uṣṇārtam uṣṇe ca yuktaṃ coṣṇair nihanti tat \\ 53 \\

Verse: 53.1+1 
Halfverse: ab    
yakṣmārśo-'rdita-pittāsr̥ṅ-nāśanaṃ grāhi dīpanam \\ 53.1+1 \\

Verse: 54 
Halfverse: ab    
praccʰardane nirūhe ca madʰūṣṇaṃ na nivāryate \
Halfverse: cd    
a-labdʰa-pākam āśv eva tayor yasmān nivartate \\ 54 \\

Halfverse: cV       
a-labdʰa-pākam evāśu


Verse: 55 
Halfverse: ab    
tailaṃ sva-yoni-vat tatra mukʰyaṃ tīkṣṇaṃ vyavāyi ca \
Halfverse: cd    
tvag-doṣa-kr̥d a-cakṣuṣyaṃ sūkṣmoṣṇaṃ kapʰa-kr̥n na ca \\ 55 \\

Verse: 56 
Halfverse: ab    
kr̥śānāṃ br̥ṃhaṇāyālaṃ stʰūlānāṃ karśanāya ca \
Halfverse: cd    
baddʰa-viṭkaṃ kr̥mi-gʰnaṃ ca saṃskārāt sarva-roga-jit \\ 56 \\

Halfverse: dV       
saṃskārāt sarva-doṣa-jit


Verse: 57 
Halfverse: ab    
sa-tiktoṣaṇam airaṇḍaṃ tailaṃ svādu saraṃ guru \
Halfverse: cd    
vardʰma-gulmānila-kapʰān udaraṃ viṣama-jvaram \\ 57 \\

Verse: 58 
Halfverse: ab    
ruk-śopʰau ca kaṭī-guhya-koṣṭʰa-pr̥ṣṭʰāśrayau jayet \
Halfverse: cd    
tīkṣṇoṣṇaṃ piccʰilaṃ visraṃ raktairaṇḍodbʰavaṃ tv ati \\ 58 \\

Verse: 59 
Halfverse: ab    
kaṭūṣṇaṃ sārṣapaṃ tīkṣṇaṃ kapʰa-śukrānilāpaham \
Halfverse: cd    
lagʰu pittāsra-kr̥t koṭʰa-kuṣṭʰārśo-vraṇa-jantu-jit \\ 59 \\

Verse: 60 
Halfverse: ab    
ākṣaṃ svādu himaṃ keśyaṃ guru pittānilāpaham \
Halfverse: cd    
nāty-uṣṇaṃ nimba-jaṃ tiktaṃ kr̥mi-kuṣṭʰa-kapʰa-praṇut \\ 60 \\

Verse: 61 
Halfverse: ab    
umā-kusumbʰa-jaṃ coṣṇaṃ tvag-doṣa-kapʰa-pitta-kr̥t \
Halfverse: cd    
vasā majjā ca vāta-gʰnau bala-pitta-kapʰa-pradau \\ 61 \\

Verse: 61.1+1 
Halfverse: ab    
kaṣāya-tikta-kaṭukaṃ kārañjaṃ vraṇa-śodʰanam \\ 61.1+1 \\

Verse: 62 
Halfverse: ab    
māṃsānuga-sva-rūpau ca vidyān medo 'pi tāv iva \
Halfverse: cd    
dīpanaṃ rocanaṃ madʰyaṃ tīkṣṇoṣṇaṃ tuṣṭi-puṣṭi-dam \\ 62 \\

Verse: 63 
Halfverse: ab    
sa-svādu-tikta-kaṭukam amla-pāka-rasaṃ saram \
Halfverse: cd    
sa-kaṣāyaṃ svarārogya-pratibʰā-varṇa-kr̥l lagʰu \\ 63 \\

Verse: 64 
Halfverse: ab    
naṣṭa-nidrāti-nidrebʰyo hitaṃ pittāsra-dūṣaṇam \
Halfverse: cd    
kr̥śa-stʰūla-hitaṃ rūkṣaṃ sūkṣmaṃ sroto-viśodʰanam \\ 64 \\

Verse: 65 
Halfverse: ab    
vāta-śleṣma-haraṃ yuktyā pītaṃ viṣa-vad anya-tʰā \
Halfverse: cd    
guru tad-doṣa-jananaṃ navaṃ jīrṇam ato 'nya-tʰā \\ 65 \\

Verse: 65.1+1 
Halfverse: ab    
drākṣekṣavaḥ sa-kʰarjūrāḥ śāli-piṣṭam yavasya ca \
Halfverse: cd    
pañca madyākārāḥ śreṣṭʰā drākṣā teṣāṃ viśiṣyate \\ 65.1+1 \\

Halfverse: bV       
śāleḥ piṣṭam yavasya ca


Verse: 66 
Halfverse: ab    
peyaṃ noṣṇopacāreṇa na virikta-kṣudʰāturaiḥ \
Halfverse: cd    
nāty-artʰa-tīkṣṇa-mr̥dv-alpa-saṃbʰāraṃ kaluṣaṃ na ca \\ 66 \\

Verse: 67 
Halfverse: ab    
gulmodarārśo-grahaṇī-śoṣa-hr̥t snehanī guruḥ \
Halfverse: cd    
surānila-gʰnī medo-'sr̥k-stanya-mūtra-kapʰāvahā \\ 67 \\

Verse: 68 
Halfverse: ab    
tad-guṇā vāruṇī hr̥dyā lagʰus tīkṣṇā nihanti ca \
Halfverse: cd    
śūla-kāsa-vami-śvāsa-vibandʰādʰmāna-pīnasān \\ 68 \\

Verse: 69 
Halfverse: ab    
nāti-tīvra-madā lagʰvī patʰyā vaibʰītakī surā \
Halfverse: cd    
vraṇe pāṇḍv-āmaye kuṣṭʰe na cāty-artʰaṃ virudʰyate \\ 69 \\

Verse: 70 
Halfverse: ab    
viṣṭambʰinī yava-surā gurvī rūkṣā tri-doṣalā \
Halfverse: cd    
yatʰā-dravya-guṇo 'riṣṭaḥ sarva-madya-guṇādʰikaḥ \\ 70 \\

Verse: 71 
Halfverse: ab    
grahaṇī-pāṇḍu-kuṣṭʰārśaḥ-śopʰa-śoṣodara-jvarān \
Halfverse: cd    
hanti gulma-kr̥mi-plīhnaḥ kaṣāya-kaṭu-vātalaḥ \\ 71 \\

Halfverse: dV       
kaṣāyaḥ kaṭu-vātalaḥ


Verse: 72 
Halfverse: ab    
mārdvīkaṃ lekʰanaṃ hr̥dyaṃ nāty-uṣṇaṃ madʰuraṃ saram \
Halfverse: cd    
alpa-pittānilaṃ pāṇḍu-mehārśaḥ-kr̥mi-nāśanam \\ 72 \\

Verse: 73 
Halfverse: ab    
asmād alpāntara-guṇaṃ kʰārjūraṃ vātalaṃ guru \
Halfverse: cd    
śārkaraḥ surabʰiḥ svādu-hr̥dyo nāti-mado lagʰuḥ \\ 73 \\

Halfverse: cV       
śārkaraṃ surabʰi svādu
Halfverse: dV2       
hr̥dyaṃ nāti-madaṃ lagʰu


Verse: 74 
Halfverse: ab    
sr̥ṣṭa-mūtra-śakr̥d-vāto gauḍas tarpaṇa-dīpanaḥ \
Halfverse: cd    
vāta-pitta-karaḥ sīdʰuḥ sneha-śleṣma-vikāra-hā \\ 74 \\

Verse: 75 
Halfverse: ab    
medaḥ-śopʰodarārśo-gʰnas tatra pakva-raso varaḥ \
Halfverse: cd    
cʰedī madʰv-āsavas tīkṣṇo meha-pīnasa-kāsa-jit \\ 75 \\

Verse: 76 
Halfverse: ab    
rakta-pitta-kapʰotkledi śuktaṃ vātānulomanam \
Halfverse: cd    
bʰr̥śoṣṇa-tīkṣṇa-rūkṣāmlaṃ hr̥dyaṃ ruci-karaṃ saram \\ 76 \\

Halfverse: dV       
hr̥dyaṃ ruci-karaṃ param


Verse: 77 
Halfverse: ab    
dīpanaṃ śiśira-sparśaṃ pāṇḍu-dr̥k-kr̥mi-nāśanam \
Halfverse: cd    
guḍekṣu-madya-mārdvīka-śuktaṃ lagʰu yatʰottaram \\ 77 \\

Halfverse: bV       
pāṇḍu-hr̥t kr̥mi-nāśanam
Halfverse: cV2       
guḍekṣu-madya-mādʰvīka-


Verse: 78 
Halfverse: ab    
kanda-mūla-pʰalādyaṃ ca tad-vad vidyāt tad-āsutam \
Halfverse: cd    
śāṇḍākī cāsutaṃ cānyat kālāmlaṃ rocanaṃ lagʰu \\ 78 \\

Verse: 79 
Halfverse: ab    
dʰānyāmlaṃ bʰedi tīkṣṇoṣṇaṃ pitta-kr̥t sparśa-śītalam \
Halfverse: cd    
śrama-klama-haraṃ rucyaṃ dīpanaṃ vasti-śūla-nut \\ 79 \\

Verse: 80 
Halfverse: ab    
śastam āstʰāpane hr̥dyaṃ lagʰu vāta-kapʰāpaham \
Halfverse: cd    
ebʰir eva guṇair yukte sauvīraka-tuṣodake \\ 80 \\

Verse: 80.1+1 
Halfverse: ab    
gaṇḍūṣa-dʰāraṇād vaktra-mala-daurgandʰya-śoṣa-jit \\ 80.1+1 \\

Verse: 81 
Halfverse: ab    
kr̥mi-hr̥d-roga-gulmārśaḥ-pāṇḍu-roga-nibarhaṇe \
Halfverse: cd    
te kramād vi-tuṣair vidyāt sa-tuṣaiś ca yavaiḥ kr̥te \\ 81 \\

Halfverse: aV       
kr̥mi-hr̥d-roga-gulmārśo-
Halfverse: bV2       
-grahaṇī-pāṇḍu-nāśane


Verse: 82 
Halfverse: ab    
mūtraṃ go-'jāvi-mahiṣī-gajāśvoṣṭra-kʰarodbʰavam \
Halfverse: cd    
pittalaṃ rūkṣa-tīkṣṇoṣṇaṃ lavaṇānu-rasaṃ kaṭu \\ 82 \\

Verse: 83 
Halfverse: ab    
kr̥mi-śopʰodarānāha-śūla-pāṇḍu-kapʰānilān \
Halfverse: cd    
gulmā-ruci-viṣa-śvitra-kuṣṭʰārśāṃsi jayel lagʰu \\ 83 \\

Halfverse: bV       
-śūla-pāṇḍu-kapʰāmayān


Verse: 84 
Halfverse: ab    
toya-kṣīrekṣu-tailānāṃ vargair madyasya ca kramāt \
Halfverse: cd    
iti dravaika-deśo 'yaṃ yatʰā-stʰūlam udāhr̥taḥ \\ 84 \\


Adhyaya: 6 


Sūtrastʰāna 6


Verse: 1 
Halfverse: ab    
rakto mahān sa-kalamas tūrṇakaḥ śakunāhr̥taḥ \
Halfverse: cd    
sārā-mukʰo dīrgʰaśūko lodʰraśūkaḥ sugandʰikaḥ \\ 1 \\

Verse: 2 
Halfverse: ab    
puṇḍraḥ pāṇḍuḥ puṇḍarīkaḥ pramodo gaura-śārivau \
Halfverse: cd    
kāñcano mahiṣaḥ śūkaḥ dūṣakaḥ kusumāṇḍakaḥ \\ 2 \\

Halfverse: aV       
pāṇḍukaḥ puṇḍarīkaś ca
Halfverse: aV2       
pauṇḍrakaḥ puṇḍarīkaś ca
Halfverse: bV3       
pramodo gaura-śālikaḥ


Verse: 3 
Halfverse: ab    
lāṅgalā lohavālākʰyāḥ kardamāḥ śītabʰīrukāḥ \
Halfverse: cd    
pataṅgās tapanīyāś ca ye cānye śālayaḥ śubʰāḥ \\ 3 \\

Halfverse: aV       
jāṅgalā lohavālākʰyāḥ
Halfverse: aV2       
lāṅgalā lohavālāś ca
Halfverse: aV3       
lāṅgalo lohavālākʰyaḥ


Halfverse: bV       
kardamaḥ śītabʰīrukaḥ


Verse: 4 
Halfverse: ab    
svādu-pāka-rasāḥ snigdʰā vr̥ṣyā baddʰālpa-varcasaḥ \
Halfverse: cd    
kaṣāyānu-rasāḥ patʰyā lagʰavo mūtralā himāḥ \\ 4 \\

Verse: 5 
Halfverse: ab    
śūka-jeṣu varas tatra raktas tr̥ṣṇā-tri-doṣa-hā \
Halfverse: cd    
mahāṃs tam anu kalamas taṃ cāpy anu tataḥ pare \\ 5 \\

Halfverse: cV       
mahāṃs tasyānu kalamas


Verse: 6 
Halfverse: ab    
yavakā hāyanāḥ pāṃsu-bāṣpa-naiṣadʰakādayaḥ \
Halfverse: cd    
svādūṣṇā guravaḥ snigdʰāḥ pāke 'mlāḥ śleṣma-pittalāḥ \\ 6 \\

Halfverse: bV       
-vāpya-naiṣadʰakādayaḥ


Verse: 7 
Halfverse: ab    
sr̥ṣṭa-mūtra-purīṣāś ca pūrvaṃ pūrvaṃ ca ninditāḥ \
Halfverse: cd    
snigdʰo grāhī lagʰuḥ svādus tri-doṣa-gʰnaḥ stʰiro himaḥ \\ 7 \\

Verse: 8 
Halfverse: ab    
ṣaṣṭiko vrīhiṣu śreṣṭʰo gauraś cāsita-gaurataḥ \
Halfverse: cd    
tataḥ kramān mahā-vrīhi-kr̥ṣṇa-vrīhi-jatūmukʰāḥ \\ 8 \\

Verse: 9 
Halfverse: ab    
kukkuṭāṇḍaka-lāvākʰya-pārāvataka-śūkarāḥ \
Halfverse: cd    
varakoddālakojjvāla-cīna-śārada-dardurāḥ \\ 9 \\

Halfverse: aV       
kukkuṭāṇḍaka-pālākṣa-
Halfverse: aV2       
kukkuṭāṇḍaka-pālākʰya-
Halfverse: aV3       
kukkuṭāṇḍaka-lāvākṣa-


Halfverse: dV       
-cīna-śārada-durdarāḥ


Verse: 10 
Halfverse: ab    
gandʰanāḥ kuruvindāś ca guṇair alpāntarāḥ smr̥tāḥ \
Halfverse: cd    
svādur amla-vipāko 'nyo vrīhiḥ pitta-karo guruḥ \\ 10 \\

Verse: 11 
Halfverse: ab    
bahu-mūtra-purīṣoṣmā tri-doṣas tv eva pāṭalaḥ \
Halfverse: cd    
kaṅgu-kodrava-nīvāra-śyāmākādi himaṃ lagʰu \\ 11 \\

Verse: 12 
Halfverse: ab    
tr̥ṇa-dʰānyaṃ pavana-kr̥l lekʰanaṃ kapʰa-pitta-hr̥t \
Halfverse: cd    
bʰagna-saṃdʰāna-kr̥t tatra priyaṅgur br̥ṃhaṇī guruḥ \\ 12 \\

Verse: 13 
Halfverse: ab    
koradūṣaḥ paraṃ grāhī sparśo śīto viṣāpahaḥ \
Halfverse: cd    
rūkṣaḥ śīto guruḥ svāduḥ saro viḍ-vāta-kr̥d yavaḥ \\ 13 \\

Halfverse: bV       
sparśo śīto garāpahaḥ
Halfverse: bV2       
sparśa-śīto viṣāpahaḥ


Verse: 14 
Halfverse: ab    
vr̥ṣyaḥ stʰairya-karo mūtra-medaḥ-pitta-kapʰāñ jayet \
Halfverse: cd    
pīnasa-śvāsa-kāsoru-stambʰa-kaṇṭʰa-tvag-āmayān \\ 14 \\

Verse: 15 
Halfverse: ab    
nyūno yavād anu-yavo rūkṣoṣṇo vaṃśa-jo yavaḥ \
Halfverse: cd    
vr̥ṣyaḥ śīto guruḥ snigdʰo jīvano vāta-pitta-hā \\ 15 \\

Halfverse: aV       
nyūno yāvad anya-yavo


Verse: 16 
Halfverse: ab    
saṃdʰāna-kārī madʰuro godʰūmaḥ stʰairya-kr̥t saraḥ \
Halfverse: cd    
patʰyā nandīmukʰī śītā kaṣāya-madʰurā lagʰuḥ \\ 16 \\

Verse: 16+1 
Halfverse: ab    
niḥ-sārā vātalā rūkṣā jūrṇādʰmāna-karā sarā \\ 16+1 \\

Verse: 17 
Halfverse: ab    
mudgāḍʰakī-masūrādi śimbī-dʰānyaṃ vibandʰa-kr̥t \
Halfverse: cd    
kaṣāyaṃ svādu saṃgrāhi kaṭu-pākaṃ himaṃ lagʰu \\ 17 \\

Verse: 18 
Halfverse: ab    
medaḥ-śleṣmāsra-pitteṣu hitaṃ lepopasekayoḥ \
Halfverse: cd    
varo 'tra mudgo 'lpa-calaḥ kalāyas tv ati-vātalaḥ \\ 18 \\

Verse: 18.1+1 
Halfverse: ab    
asr̥k-pitta-haro rūkṣo vātalaś caṇakaḥ smr̥taḥ \\ 18.1+1 \\

Verse: 19 
Halfverse: ab    
rāja-māṣo 'nila-karo rūkṣo bahu-śakr̥d guruḥ \
Halfverse: cd    
uṣṇāḥ kulattʰāḥ pāke 'mlāḥ śukrāśma-śvāsa-pīnasān \\ 19 \\

Verse: 20 
Halfverse: ab    
kāsārśaḥ-kapʰa-vātāṃś ca gʰnanti pittāsra-dāḥ param \
Halfverse: cd    
niṣpāvo vāta-pittāsra-stanya-mūtra-karo guruḥ \\ 20 \\

Halfverse: cV       
niṣpāvo vāta-pittāsr̥k-


Verse: 21 
Halfverse: ab    
saro vidāhī dr̥k-śukra-kapʰa-śopʰa-viṣāpahaḥ \
Halfverse: cd    
māṣaḥ snigdʰo bala-śleṣma-mala-pitta-karaḥ saraḥ \\ 21 \\

Verse: 22 
Halfverse: ab    
gurūṣṇo 'nila-hā svāduḥ śukra-vr̥ddʰi-vireka-kr̥t \
Halfverse: cd    
pʰalāni māṣa-vad vidyāt kākāṇḍolātmaguptayoḥ \\ 22 \\

Verse: 23 
Halfverse: ab    
uṣṇas tvacyo himaḥ sparśe keśyo balyas tilo guruḥ \
Halfverse: cd    
alpa-mūtraḥ kaṭuḥ pāke medʰāgni-kapʰa-pitta-kr̥t \\ 23 \\

Halfverse: aV       
uṣṇas tvacyo hima-sparśaḥ


Verse: 24 
Halfverse: ab    
snigdʰomā svādu-tiktoṣṇā kapʰa-pitta-karī guruḥ \
Halfverse: cd    
dr̥k-śukra-hr̥t kaṭuḥ pāke tad-vad bījaṃ kusumbʰa-jam \\ 24 \\

Verse: 25 
Halfverse: ab    
māṣo 'tra sarveṣv avaro yavakaḥ śūka-jeṣu ca \
Halfverse: cd    
navaṃ dʰānyam abʰiṣyandi lagʰu saṃvatsaroṣitam \\ 25 \\

Halfverse: bV       
yavakaḥ śūka-jeṣv api
Halfverse: dV2       
lagʰu varṣoṣitaṃ ca yat


Verse: 26 
Halfverse: ab    
śīgʰra-janma tatʰā sūpyaṃ nis-tuṣaṃ yukti-bʰarjitam \
Halfverse: cd    
maṇḍa-peyā-vilepīnām odanasya ca lāgʰavam \\ 26 \\

Verse: 26.1+1 
Halfverse: ab    
yava-godʰūma-māṣāś ca tilāś cābʰinavā hitāḥ \
Halfverse: cd    
purāṇā vi-rasāḥ sūkṣmā na tatʰārtʰa-karā matāḥ \\ 26.1+1 \\

Verse: 27 
Halfverse: ab    
yatʰā-pūrvaṃ śivas tatra maṇḍo vātānulomanaḥ \
Halfverse: cd    
tr̥ḍ-glāni-doṣa-śeṣa-gʰnaḥ pācano dʰātu-sāmya-kr̥t \\ 27 \\

Verse: 28 
Halfverse: ab    
sroto-mārdava-kr̥t svedī saṃdʰukṣayati cānalam \
Halfverse: cd    
kṣut-tr̥ṣṇā-glāni-daurbalya-kukṣi-roga-jvarāpahā \\ 28 \\

Verse: 29 
Halfverse: ab    
malānulomanī patʰyā peyā dīpana-pācanī \
Halfverse: cd    
vilepī grāhiṇī hr̥dyā tr̥ṣṇā-gʰnī dīpanī hitā \\ 29 \\

Verse: 30 
Halfverse: ab    
vraṇākṣi-roga-saṃśuddʰa-dur-bala-sneha-pāyinām \
Halfverse: cd    
su-dʰautaḥ prasrutaḥ svinno '-tyaktoṣmā caudano lagʰuḥ \\ 30 \\

Verse: 31 
Halfverse: ab    
yaś cāgneyauṣadʰa-kvātʰa-sādʰito bʰr̥ṣṭa-taṇḍulaḥ \
Halfverse: cd    
viparīto guruḥ kṣīra-māṃsādyair yaś ca sādʰitaḥ \\ 31 \\

Halfverse: aV       
yaś cāgneyauṣadʰa-kvātʰe
Halfverse: bV2       
sādʰito bʰr̥ṣṭa-taṇḍulaiḥ


Verse: 32 
Halfverse: ab    
iti dravya-kriyā-yoga-mānādyaiḥ sarvam ādiśet \
Halfverse: cd    
br̥ṃhaṇaḥ prīṇano vr̥ṣyaś cakṣuṣyo vraṇa-hā rasaḥ \\ 32 \\

Verse: 33 
Halfverse: ab    
maudgas tu patʰyaḥ saṃśuddʰa-vraṇa-kaṇṭʰākṣi-rogiṇām \
Halfverse: cd    
vātānulomī kaulattʰo gulma-tūṇī-pratūṇi-jit \\ 33 \\

Verse: 33+1 
Halfverse: ab    
a-kr̥taṃ kr̥ta-yūṣaṃ ca tanu saṃskāritaṃ rasam \
Halfverse: cd    
sūpam amlam an-amlaṃ ca guru vidyād yatʰottaram \\ 33+1 \\

Verse: 34 
Halfverse: ab    
tila-piṇyāka-vikr̥tiḥ śuṣka-śākaṃ virūḍʰakam \
Halfverse: cd    
śāṇḍākī-vaṭakaṃ dr̥ṅ-gʰnaṃ doṣalaṃ glapanaṃ guru \\ 34 \\

Verse: 35 
Halfverse: ab    
rasālā br̥ṃhaṇī vr̥ṣyā snigdʰā balyā ruci-pradā \
Halfverse: cd    
śrama-kṣut-tr̥ṭ-klama-haraṃ pānakaṃ prīṇanaṃ guru \\ 35 \\

Verse: 36 
Halfverse: ab    
viṣṭambʰi mūtralaṃ hr̥dyaṃ yatʰā-dravya-guṇaṃ ca tat \
Halfverse: cd    
lājās tr̥ṭ-cʰardy-atīsāra-meha-medaḥ-kapʰa-ccʰidaḥ \\ 36 \\

Verse: 37 
Halfverse: ab    
kāsa-pittopaśamanā dīpanā lagʰavo himāḥ \
Halfverse: cd    
pr̥tʰukā guravo balyāḥ kapʰa-viṣṭambʰa-kāriṇaḥ \\ 37 \\

Verse: 38 
Halfverse: ab    
dʰānā viṣṭambʰinī rūkṣā tarpaṇī lekʰanī guruḥ \
Halfverse: cd    
saktavo lagʰavaḥ kṣut-tr̥ṭ-śrama-netrāmaya-vraṇān \\ 38 \\

Halfverse: dV       
-śrama-netra-galāmayān


Verse: 39 
Halfverse: ab    
gʰnanti saṃtarpaṇāḥ pānāt sadya eva bala-pradāḥ \
Halfverse: cd    
nodakāntaritān na dvir na niśāyāṃ na kevalān \\ 39 \\

Verse: 40 
Halfverse: ab    
na bʰuktvā na dvi-jaiś cʰittvā saktūn adyān na bahūn \
Halfverse: cd    
piṇyāko glapano rūkṣo viṣṭambʰī dr̥ṣṭi-dūṣaṇaḥ \\ 40 \\

Verse: 40+1 
Halfverse: ab    
raukṣyād viṣṭambʰate koṣṭʰe viṣṭambʰi-tvād vidahyate \
Halfverse: cd    
vidāhāt kurute glāniṃ piṇyāko niśi sevitaḥ \\ 40+1 \\

Verse: 41 
Halfverse: ab    
vesavāro guruḥ snigdʰo balopacaya-vardʰanaḥ \
Halfverse: cd    
mudgādi-jās tu guravo yatʰā-dravya-guṇānugāḥ \\ 41 \\

Verse: 42 
Halfverse: ab    
kukūla-karpara-bʰrāṣṭra-kandv-aṅgāra-vipācitān \
Halfverse: cd    
eka-yonīm̐ lagʰūn vidyād apūpān uttarottaram \\ 42 \\

Halfverse: aV       
kukūla-kʰarpara-bʰrāṣṭra-
Halfverse: bV2       
-kaṭv-aṅgāra-vipācitān
Halfverse: dV3       
apūpāṃs tu yatʰottaram


Verse: 43 
Halfverse: ab    
hariṇaiṇa-kuraṅgarkṣa-gokarṇa-mr̥gamātr̥kāḥ \
Halfverse: cd    
śaśa-śambara-cāruṣka-śarabʰādyā mr̥gāḥ smr̥tāḥ \\ 43 \\

Verse: 44 
Halfverse: ab    
lāva-vārtīka-vartīra-raktavartmaka-kukkubʰāḥ \
Halfverse: cd    
kapiñjalopacakrākʰya-cakora-kurubāhavaḥ \\ 44 \\

Halfverse: bV       
-raktavartmaka-kurkubʰāḥ


Verse: 45 
Halfverse: ab    
vartako vartikā caiva tittiriḥ krakaraḥ śikʰī \
Halfverse: cd    
tāmra-cūḍākʰya-bakara-gonarda-giri-vartikāḥ \\ 45 \\

Halfverse: cV       
kukkuṭo bakaraḥ kaṅka-
Halfverse: cV2       
tāmra-cūḍākʰya-varaka-


Verse: 46 
Halfverse: ab    
tatʰā śārapadendrābʰa-varaṭādyāś ca viṣkirāḥ \
Halfverse: cd    
jīvañjīvaka-dātyūha-bʰr̥ṅgāhva-śuka-sārikāḥ \\ 46 \\

Halfverse: bV       
-vāraṭādyāś ca viṣkirāḥ
Halfverse: bV2       
-vāraṭāś ceti viṣkirāḥ
Halfverse: bV3       
-varaṭāś ceti viṣkirāḥ


Verse: 47 
Halfverse: ab    
laṭvā-kokila-hārīta-kapota-caṭakādayaḥ \
Halfverse: cd    
pratudā bʰeka-godʰāhi-śvāvid-ādyā bile-śayāḥ \\ 47 \\

Verse: 48 
Halfverse: ab    
go-kʰarāśvataroṣṭrāśva-dvīpi-siṃharkṣa-vānarāḥ \
Halfverse: cd    
mārjāra-mūṣaka-vyāgʰra-vr̥ka-babʰru-tarakṣavaḥ \\ 48 \\

Verse: 49 
Halfverse: ab    
lopāka-jambuka-śyena-cāṣa-vāntāda-vāyasāḥ \
Halfverse: cd    
śaśagʰnī-bʰāsa-kurara-gr̥dʰrolūka-kuliṅgakāḥ \\ 49 \\

Halfverse: cV       
śaśāri-bʰāsa-kurara-


Verse: 50 
Halfverse: ab    
dʰūmikā madʰuhā ceti prasahā mr̥ga-pakṣiṇaḥ \
Halfverse: cd    
varāha-mahiṣa-nyaṅku-ruru-rohita-vāraṇāḥ \\ 50 \\

Verse: 51 
Halfverse: ab    
sr̥maraś camaraḥ kʰaḍgo gavayaś ca mahā-mr̥gāḥ \
Halfverse: cd    
haṃsa-sārasa-kādamba-baka-kāraṇḍava-plavāḥ \\ 51 \\

Verse: 52 
Halfverse: ab    
balākotkrośa-cakrāhva-madgu-krauñcādayo 'p-carāḥ \
Halfverse: cd    
matsyā rohita-pāṭʰīna-kūrma-kumbʰīra-karkaṭāḥ \\ 52 \\

Verse: 53 
Halfverse: ab    
śukti-śaṅkʰodra-śambūka-śapʰarī-varmi-candrikāḥ \
Halfverse: cd    
culūkī-nakra-makara-śiśumāra-timiṅgilāḥ \\ 53 \\

Halfverse: aV       
śukti-śaṅkʰodru-śambūka-
Halfverse: cV2       
cullakī-nakra-makara-


Verse: 54 
Halfverse: ab    
rājī-cilicimādyāś ca māṃsam ity āhur aṣṭa-dʰā \
Halfverse: cd    
yoniṣv ajāvī vyāmiśra-go-cara-tvād a-niścite \\ 54 \\

Verse: 54.1+1 
Halfverse: ab    
mr̥gyaṃ vaiṣkirikaṃ kiṃ ca prātudaṃ ca bile-śayam \
Halfverse: cd    
prāsahaṃ ca mahā-mr̥gyam ap-caraṃ mātsyam aṣṭa-dʰā \\ 54.1+1 \\

Verse: 55 
Halfverse: ab    
ādyāntyā jāṅgalānūpā madʰyau sādʰāraṇau smr̥tau \
Halfverse: cd    
tatra baddʰa-malāḥ śītā lagʰavo jāṅgalā hitāḥ \\ 55 \\

Verse: 56 
Halfverse: ab    
pittottare vāta-madʰye saṃnipāte kapʰānuge \
Halfverse: cd    
dīpanaḥ kaṭukaḥ pāke grāhī rūkṣo himaḥ śaśaḥ \\ 56 \\

Verse: 57 
Halfverse: ab    
īṣad-uṣṇa-guru-snigdʰā br̥ṃhaṇā vartakādayaḥ \
Halfverse: cd    
tittiris teṣv api varo medʰāgni-bala-śukra-kr̥t \\ 57 \\

Verse: 58 
Halfverse: ab    
grāhī varṇyo 'nilodrikta-saṃnipāta-haraḥ param \
Halfverse: cd    
nāti-patʰyaḥ śikʰī patʰyaḥ śrotra-svara-vayo-dr̥śām \\ 58 \\

Verse: 59 
Halfverse: ab    
tad-vac ca kukkuṭo vr̥ṣyo grāmyas tu śleṣmalo guruḥ \
Halfverse: cd    
medʰānala-karā hr̥dyāḥ krakarāḥ sopacakrakāḥ \\ 59 \\

Verse: 60 
Halfverse: ab    
guruḥ sa-lavaṇaḥ kāṇa-kapotaḥ sarva-doṣa-kr̥t \
Halfverse: cd    
caṭakāḥ śleṣmalāḥ snigdʰā vāta-gʰnāḥ śukralāḥ param \\ 60 \\

Halfverse: dV       
vāta-gʰnāḥ śukralāḥ bʰr̥śam


Verse: 61 
Halfverse: ab    
gurūṣṇa-snigdʰa-madʰurā vargāś cāto yatʰottaram \
Halfverse: cd    
mūtra-śukra-kr̥to balyā vāta-gʰnāḥ kapʰa-pittalāḥ \\ 61 \\

Verse: 62 
Halfverse: ab    
śītā mahā-mr̥gās teṣu kravyāda-prasahāḥ punaḥ \
Halfverse: cd    
lavaṇānu-rasāḥ pāke kaṭukā māṃsa-vardʰanāḥ \\ 62 \\

Halfverse: bV       
kravyādāḥ prasahāḥ punaḥ


Verse: 63 
Halfverse: ab    
jīrṇārśo-grahaṇī-doṣa-śoṣārtānāṃ paraṃ hitāḥ \
Halfverse: cd    
nāti-śīta-guru-snigdʰaṃ māṃsam ājam a-doṣalam \\ 63 \\

Halfverse: cV       
nāti-śītaṃ guru snigdʰaṃ


Verse: 64 
Halfverse: ab    
śarīra-dʰātu-sāmānyād an-abʰiṣyandi br̥ṃhaṇam \
Halfverse: cd    
viparītam ato jñeyam āvikaṃ br̥ṃhaṇaṃ tu tat \\ 64 \\

Verse: 65 
Halfverse: ab    
śuṣka-kāsa-śramāty-agni-viṣama-jvara-pīnasān \
Halfverse: cd    
kārśyaṃ kevala-vātāṃś ca go-māṃsaṃ saṃniyaccʰati \\ 65 \\

Verse: 66 
Halfverse: ab    
uṣṇo garīyān mahiṣaḥ svapna-dārḍʰya-br̥hat-tva-kr̥t \
Halfverse: cd    
tad-vad varāhaḥ śrama-hā ruci-śukra-bala-pradaḥ \\ 66 \\

Verse: 67 
Halfverse: ab    
matsyāḥ paraṃ kapʰa-karāś cilicīmas tri-doṣa-kr̥t \
Halfverse: cd    
lāva-rohita-godʰaiṇāḥ sve sve varge varāḥ param \\ 67 \\

Verse: 67.1+1 
Halfverse: ab    
matsyādi-pakṣiṇāṃ caiva gurūṇy aṇḍāni cādiśet \
Halfverse: cd    
tāni snigdʰāni vr̥ṣyāṇi svādu-pāka-rasāni ca \\ 67.1+1 \\

Halfverse: bV       
gurūṇy aṇḍāny ato diśet
Halfverse: bV2       
gurūṇy aṇḍāni cānyato


Verse: 68 
Halfverse: ab    
māṃsaṃ sadyo-hataṃ śuddʰaṃ vayaḥ-stʰaṃ ca bʰajet tyajet \
Halfverse: cd    
mr̥taṃ kr̥śaṃ bʰr̥śaṃ medyaṃ vyādʰi-vāri-viṣair hatam \\ 68 \\

Verse: 69 
Halfverse: ab    
puṃ-striyoḥ pūrva-paścārdʰe guruṇī garbʰiṇī guruḥ \
Halfverse: cd    
lagʰur yoṣic catuṣ-pātsu vihaṅgeṣu punaḥ pumān \\ 69 \\

Verse: 70 
Halfverse: ab    
śiraḥ-skandʰoru-pr̥ṣṭʰasya kaṭyāḥ saktʰnoś ca gauravam \
Halfverse: cd    
tatʰāma-pakvāśayayor yatʰā-pūrvaṃ vinirdiśet \\ 70 \\

Verse: 71 
Halfverse: ab    
śoṇita-prabʰr̥tīnāṃ ca dʰātūnām uttarottaram \
Halfverse: cd    
māṃsād garīyo vr̥ṣaṇa-meḍʰra-vr̥kka-yakr̥d-gudam \\ 71 \\

Verse: 72 
Halfverse: ab    
śākaṃ pāṭʰā-śaṭʰī-sūṣā-suniṣaṇṇa-satīna-jam \
Halfverse: cd    
tri-doṣa-gʰnaṃ lagʰu grāhi sa-rāja-kṣava-vāstukam \\ 72 \\

Halfverse: aV       
śākaṃ pāṭʰā-śaṭʰī-śūṣā-


Verse: 73 
Halfverse: ab    
suniṣaṇṇo 'gni-kr̥d vr̥ṣyas teṣu rāja-kṣavaḥ param \
Halfverse: cd    
grahaṇy-arśo-vikāra-gʰno varco-bʰedi tu vāstukam \\ 73 \\

Verse: 74 
Halfverse: ab    
hanti doṣa-trayaṃ kuṣṭʰaṃ vr̥ṣyā soṣṇā rasāyanī \
Halfverse: cd    
kākamācī sarā svaryā cāṅgery amlāgni-dīpanī \\ 74 \\

Halfverse: bV       
vr̥ṣyā soṣṇā rasāyanam


Verse: 75 
Halfverse: ab    
grahaṇy-arśo-'nila-śleṣman-hitoṣṇā grāhiṇī lagʰuḥ \
Halfverse: cd    
paṭola-saptalāriṣṭa-śārṅgaṣṭāvalgujāmr̥tāḥ \\ 75 \\

Halfverse: cV       
paṭolaṃ saptalāriṣṭa-


Verse: 76 
Halfverse: ab    
vetrāgra-br̥hatī-vāsā-kutilī-tilaparṇikāḥ \
Halfverse: cd    
maṇḍūkaparṇī-karkoṭa-kāravellaka-parpaṭāḥ \\ 76 \\

Halfverse: aV       
vetrāgraṃ br̥hatī-vāsā-
Halfverse: bV2       
-kuntilī-tilaparṇikāḥ
Halfverse: bV3       
-kuntalī-tilaparṇikāḥ


Verse: 77 
Halfverse: ab    
nāḍī-kalāya-gojihvā-vārtākaṃ vanatiktakam \
Halfverse: cd    
karīraṃ kulakaṃ nandī kucailā śakulādanī \\ 77 \\

Verse: 78 
Halfverse: ab    
kaṭʰillaṃ kembukaṃ śītaṃ sa-kośātaka-karkaśam \
Halfverse: cd    
tiktaṃ pāke kaṭu grāhi vātalaṃ kapʰa-pitta-jit \\ 78 \\

Halfverse: aV       
kaṭʰilla-kembukaṃ śītaṃ


Verse: 79 
Halfverse: ab    
hr̥dyaṃ paṭolaṃ kr̥mi-nut svādu-pākaṃ ruci-pradam \
Halfverse: cd    
pittalaṃ dīpanaṃ bʰedi vāta-gʰnaṃ br̥hatī-dvayam \\ 79 \\

Verse: 80 
Halfverse: ab    
vr̥ṣaṃ tu vami-kāsa-gʰnaṃ rakta-pitta-haraṃ param \
Halfverse: cd    
kāravellaṃ sa-kaṭukaṃ dīpanaṃ kapʰa-jit param \\ 80 \\

Verse: 81 
Halfverse: ab    
vārtākaṃ kaṭu-tiktoṣṇaṃ madʰuraṃ kapʰa-vāta-jit \
Halfverse: cd    
sa-kṣāram agni-jananaṃ hr̥dyaṃ rucyam a-pittalam \\ 81 \\

Verse: 82 
Halfverse: ab    
karīram ādʰmāna-karaṃ kaṣāyaṃ svādu tiktakam \
Halfverse: cd    
kośātakāvalgujakau bʰedināv agni-dīpanau \\ 82 \\

Halfverse: dV       
bʰedanāv agni-dīpanau


Verse: 83 
Halfverse: ab    
taṇḍulīyo himo rūkṣaḥ svādu-pāka-raso lagʰuḥ \
Halfverse: cd    
mada-pitta-viṣāsra-gʰno muñjātaṃ vāta-pitta-jit \\ 83 \\

Verse: 84 
Halfverse: ab    
snigdʰaṃ śītaṃ guru svādu br̥ṃhaṇaṃ śukra-kr̥t param \
Halfverse: cd    
gurvī sarā tu pālaṅkyā mada-gʰnī cāpy upodakā \\ 84 \\

Verse: 85 
Halfverse: ab    
pālaṅkyā-vat smr̥taś cañcuḥ sa tu saṃgrahaṇātmakaḥ \
Halfverse: cd    
vidārī vāta-pitta-gʰnī mūtralā svādu-śītalā \\ 85 \\

Halfverse: aV       
pālaṅkyā-vat smr̥taś cuccuḥ
Halfverse: aV2       
pālaṅkyā-vat smr̥taś cuñcuḥ


Verse: 86 
Halfverse: ab    
jīvanī br̥ṃhaṇī kaṇṭʰyā gurvī vr̥ṣyā rasāyanam \
Halfverse: cd    
cakṣuṣyā sarva-doṣa-gʰnī jīvantī madʰurā himā \\ 86 \\

Verse: 87 
Halfverse: ab    
kūṣmāṇḍa-tumba-kāliṅga-karkārv-ervāru-tiṇḍiśam \
Halfverse: cd    
tatʰā trapusa-cīnāka-cirbʰaṭaṃ kapʰa-vāta-kr̥t \\ 87 \\

Verse: 88 
Halfverse: ab    
bʰedi viṣṭambʰy abʰiṣyandi svādu-pāka-rasaṃ guru \
Halfverse: cd    
vallī-pʰalānāṃ pravaraṃ kūṣmāṇḍaṃ vāta-pitta-jit \\ 88 \\

Verse: 89 
Halfverse: ab    
vasti-śuddʰi-karaṃ vr̥ṣyaṃ trapusaṃ tv ati-mūtralam \
Halfverse: cd    
tumbaṃ rūkṣa-taraṃ grāhi kāliṅgairvāru-cirbʰaṭam \\ 89 \\

Verse: 90 
Halfverse: ab    
bālaṃ pitta-haraṃ śītaṃ vidyāt pakvam ato 'nya-tʰā \
Halfverse: cd    
śīrṇavr̥ntaṃ tu sa-kṣāraṃ pittalaṃ kapʰa-vāta-jit \\ 90 \\

Verse: 91 
Halfverse: ab    
rocanaṃ dīpanaṃ hr̥dyam aṣṭʰīlānāha-nul lagʰu \
Halfverse: cd    
mr̥ṇāla-bisa-śālūka-kumudotpala-kandakam \\ 91 \\

Verse: 92 
Halfverse: ab    
nandī-māṣaka-kelūṭa-śr̥ṅgāṭaka-kaserukam \
Halfverse: cd    
krauñcādanaṃ kaloḍyaṃ ca rūkṣaṃ grāhi himaṃ guru \\ 92 \\

Verse: 93 
Halfverse: ab    
kadamba-nālikā-mārṣa-kuṭiñjara-kutumbakam \
Halfverse: cd    
cillī-laṭvāka-loṇīkā-kurūṭaka-gavedʰukam \\ 93 \\

Halfverse: aV       
kalambu-nālikā-mārṣa-
Halfverse: bV2       
-kuṭiñjara-kurumbakam
Halfverse: bV3       
-kuliñjara-kurumbakam


Halfverse: dV       
-kurūḍʰaka-gavedʰukāḥ
Halfverse: dV2       
-kuraṇṭaka-gavedʰukāḥ
Halfverse: dV3       
-kuraṇṭaka-gavedʰukam


Verse: 94 
Halfverse: ab    
jīvanta-jʰuñjʰv-eḍagaja-yava-śāka-suvarcalāḥ \
Halfverse: cd    
ālukāni ca sarvāṇi tatʰā sūpyāni lakṣmaṇam \\ 94 \\

Halfverse: bV       
-yava-śāka-suvarcalam
Halfverse: dV2       
tatʰā sūpyāni lākṣmaṇam
Halfverse: dV3       
tatʰā sūpyāni lakṣmaṇā


Verse: 95 
Halfverse: ab    
svādu rūkṣaṃ sa-lavaṇaṃ vāta-śleṣma-karaṃ guru \
Halfverse: cd    
śītalaṃ sr̥ṣṭa-viṇ-mūtraṃ prāyo viṣṭabʰya jīryati \\ 95 \\

Verse: 96 
Halfverse: ab    
svinnaṃ niṣpīḍita-rasaṃ snehāḍʰyaṃ nāti-doṣalam \
Halfverse: cd    
lagʰu-pattrā tu cillī vāstuka-samā matā \\ 96 \\

Verse: 97 
Halfverse: ab    
tarkārī-varuṇaṃ svādu sa-tiktaṃ kapʰa-vāta-jit \
Halfverse: cd    
varṣābʰvau kāla-śākaṃ ca sa-kṣāraṃ kaṭu-tiktakam \\ 97 \\

Halfverse: aV       
tarkārī-varaṇaṃ svādu


Verse: 98 
Halfverse: ab    
dīpanaṃ bʰedanaṃ hanti gara-śopʰa-kapʰānilān \
Halfverse: cd    
dīpanāḥ kapʰa-vāta-gʰnāś ciribilvāṅkurāḥ sarāḥ \\ 98 \\

Verse: 98.1+1 
Halfverse: ab    
saṃgrāhi śālmalī-puṣpaṃ pittāsra-gʰnaṃ viśeṣataḥ \\ 98.1+1 \\

Verse: 99 
Halfverse: ab    
śatāvary-aṅkurās tiktā vr̥ṣyā doṣa-trayāpahāḥ \
Halfverse: cd    
rūkṣo vaṃśa-karīras tu vidāhī vāta-pittalaḥ \\ 99 \\

Verse: 100 
Halfverse: ab    
pattūro dīpanas tiktaḥ plīhārśaḥ-kapʰa-vāta-jit \
Halfverse: cd    
kr̥mi-kāsa-kapʰotkledān kāsamardo jayet saraḥ \\ 100 \\

Verse: 101 
Halfverse: ab    
rūkṣoṣṇam amlaṃ kausumbʰaṃ guru pitta-karaṃ saram \
Halfverse: cd    
gurūṣṇaṃ sārṣapaṃ baddʰa-viṇ-mūtraṃ sarva-doṣa-kr̥t \\ 101 \\

Verse: 102 
Halfverse: ab    
yad bālam a-vyakta-rasaṃ kiñ-cit-kṣāraṃ sa-tiktakam \
Halfverse: cd    
tan mūlakaṃ doṣa-haraṃ lagʰu soṣṇaṃ niyaccʰati \\ 102 \\

Verse: 103 
Halfverse: ab    
gulma-kāsa-kṣaya-śvāsa-vraṇa-netra-galāmayān \
Halfverse: cd    
svarāgni-sādodāvarta-pīnasāṃś ca mahat punaḥ \\ 103 \\

Verse: 104 
Halfverse: ab    
rase pāke ca kaṭukam uṣṇa-vīryaṃ tri-doṣa-kr̥t \
Halfverse: cd    
gurv abʰiṣyandi ca snigdʰa-siddʰaṃ tad api vāta-jit \\ 104 \\

Halfverse: dV       
-svinnaṃ tad api vāta-jit


Verse: 105 
Halfverse: ab    
vāta-śleṣma-haraṃ śuṣkaṃ sarvam āmaṃ tu doṣalam \
Halfverse: cd    
kaṭūṣṇo vāta-kapʰa-hā piṇḍāluḥ pitta-vardʰanaḥ \\ 105 \\

Verse: 106 
Halfverse: ab    
kuṭʰera-śigru-surasa-sumukʰāsuri-bʰūstr̥ṇam \
Halfverse: cd    
pʰaṇijjārjaka-jambīra-prabʰr̥ti grāhi śālanam \\ 106 \\

Verse: 107 
Halfverse: ab    
vidāhi kaṭu rūkṣoṣṇaṃ hr̥dyaṃ dīpana-rocanam \
Halfverse: cd    
dr̥k-śukra-kr̥mi-hr̥t tīkṣṇaṃ doṣotkleśa-karaṃ lagʰu \\ 107 \\

Verse: 108 
Halfverse: ab    
hidʰmā-kāsa-viṣa-śvāsa-pārśva-ruk-pūti-gandʰa-hā \
Halfverse: cd    
surasaḥ sumukʰo nāti-vidāhī gara-śopʰa-hā \\ 108 \\

Halfverse: aV       
hidʰmā-kāsa-vami-śvāsa-
Halfverse: aV2       
hidʰmā-kāsa-śrama-śvāsa-


Verse: 109 
Halfverse: ab    
ārdrikā tikta-madʰurā mūtralā na ca pitta-kr̥t \
Halfverse: cd    
laśuno bʰr̥śa-tīkṣṇoṣṇaḥ kaṭu-pāka-rasaḥ saraḥ \\ 109 \\

Verse: 110 
Halfverse: ab    
hr̥dyaḥ keśyo gurur vr̥ṣyaḥ snigdʰo rocana-dīpanaḥ \
Halfverse: cd    
bʰagna-saṃdʰāna-kr̥d balyo rakta-pitta-pradūṣaṇaḥ \\ 110 \\

Halfverse: bV       
snigdʰo dīpana-pācanaḥ


Verse: 111 
Halfverse: ab    
kilāsa-kuṣṭʰa-gulmārśo-meha-kr̥mi-kapʰānilān \
Halfverse: cd    
sa-hidʰmā-pīnasa-śvāsa-kāsān hanti rasāyanam \\ 111 \\

Halfverse: dV       
-kāsān hanty asra-pitta-kr̥t


Verse: 112 
Halfverse: ab    
palāṇḍus tad-guṇa-nyūnaḥ śleṣmalo nāti-pittalaḥ \
Halfverse: cd    
kapʰa-vātārśasāṃ patʰyaḥ svede 'bʰyavahr̥tau tatʰā \\ 112 \\

Verse: 113 
Halfverse: ab    
tīkṣṇo gr̥ñjanako grāhī pittināṃ hita-kr̥n na saḥ \
Halfverse: cd    
dīpanaḥ sūraṇo rucyaḥ kapʰa-gʰno viśado lagʰuḥ \\ 113 \\

Verse: 114 
Halfverse: ab    
viśeṣād arśasāṃ patʰyo bʰū-kandas tv ati-doṣalaḥ \
Halfverse: cd    
pattre puṣpe pʰale nāle kande ca guru-tā kramāt \\ 114 \\

Halfverse: cV       
puṣpe pattre pʰale nāle


Verse: 115 
Halfverse: ab    
varā śākeṣu jīvantī sārṣapaṃ tv avaraṃ param \
Halfverse: cd    
drākṣā pʰalottamā vr̥ṣyā cakṣuṣyā sr̥ṣṭa-mūtra-viṭ \\ 115 \\

Halfverse: bV       
sārṣapas tv avaraḥ param
Halfverse: bV2       
sarṣapās tv avarāḥ param


Verse: 116 
Halfverse: ab    
svādu-pāka-rasā snigdʰā sa-kaṣāyā himā guruḥ \
Halfverse: cd    
nihanty anila-pittāsra-tiktāsya-tva-madātyayān \\ 116 \\

Halfverse: cV       
nihanty anila-pittāsr̥k-


Verse: 117 
Halfverse: ab    
tr̥ṣṇā-kāsa-śrama-śvāsa-svara-bʰeda-kṣata-kṣayān \
Halfverse: cd    
udrikta-pittāñ jayati trīn doṣān svādu dāḍimam \\ 117 \\

Verse: 118 
Halfverse: ab    
pittā-virodʰi nāty-uṣṇam amlaṃ vāta-kapʰāpaham \
Halfverse: cd    
sarvaṃ hr̥dyaṃ lagʰu snigdʰaṃ grāhi rocana-dīpanam \\ 118 \\

Verse: 119 
Halfverse: ab    
moca-kʰarjūra-panasa-nārikela-parūṣakam \
Halfverse: cd    
āmrāta-tāla-kāśmarya-rājādana-madʰūka-jam \\ 119 \\

Verse: 120 
Halfverse: ab    
sauvīra-badarāṅkolla-pʰalgu-śleṣmātakodbʰavam \
Halfverse: cd    
vātāmābʰiṣukākṣoṭa-mukūlaka-nikocakam \\ 120 \\

Verse: 121 
Halfverse: ab    
urumāṇaṃ priyālaṃ ca br̥ṃhaṇaṃ guru śītalam \
Halfverse: cd    
dāha-kṣata-kṣaya-haraṃ rakta-pitta-prasādanam \\ 121 \\

Verse: 122 
Halfverse: ab    
svādu-pāka-rasaṃ snigdʰaṃ viṣṭambʰi kapʰa-śukra-kr̥t \
Halfverse: cd    
pʰalaṃ tu pittalaṃ tālaṃ saraṃ kāśmarya-jaṃ himam \\ 122 \\

Halfverse: bV       
śleṣmalaṃ vāta-pitta-jit


Verse: 123 
Halfverse: ab    
śakr̥n-mūtra-vibandʰa-gʰnaṃ keśyaṃ medʰyaṃ rasāyanam \
Halfverse: cd    
vātāmādy uṣṇa-vīryaṃ tu kapʰa-pitta-karaṃ saram \\ 123 \\

Verse: 124 
Halfverse: ab    
paraṃ vāta-haraṃ snigdʰam an-uṣṇaṃ tu priyāla-jam \
Halfverse: cd    
priyāla-majjā madʰuro vr̥ṣyaḥ pittānilāpahaḥ \\ 124 \\

Verse: 125 
Halfverse: ab    
kola-majjā guṇais tad-vat tr̥ṭ-cʰardiḥ-kāsa-jic ca saḥ \
Halfverse: cd    
pakvaṃ su-dur-jaraṃ bilvaṃ doṣalaṃ pūti-mārutam \\ 125 \\

Verse: 126 
Halfverse: ab    
dīpanaṃ kapʰa-vāta-gʰnaṃ bālaṃ grāhy ubʰayaṃ ca tat \
Halfverse: cd    
kapittʰam āmaṃ kaṇṭʰa-gʰnaṃ doṣalaṃ doṣa-gʰāti tu \\ 126 \\

Halfverse: bV       
bālaṃ grāhy ubʰayaṃ tu tat


Verse: 127 
Halfverse: ab    
pakvaṃ hidʰmā-vamatʰu-jit sarvaṃ grāhi viṣāpaham \
Halfverse: cd    
jāmbavaṃ guru viṣṭambʰi śītalaṃ bʰr̥śa-vātalam \\ 127 \\

Verse: 128 
Halfverse: ab    
saṃgrāhi mūtra-śakr̥tor a-kaṇṭʰyaṃ kapʰa-pitta-jit \
Halfverse: cd    
vāta-pittāsra-kr̥d bālaṃ baddʰāstʰi kapʰa-pitta-kr̥t \\ 128 \\

Halfverse: bV       
a-kaṇṭʰyaṃ kapʰa-pitta-nut


Verse: 129 
Halfverse: ab    
gurv āmraṃ vāta-jit pakvaṃ svādv amlaṃ kapʰa-śukra-kr̥t \
Halfverse: cd    
vr̥kṣāmlaṃ grāhi rūkṣoṣṇaṃ vāta-śleṣma-haraṃ lagʰu \\ 129 \\

Verse: 129.1+1 
Halfverse: ab    
tr̥ṣṇā-gʰnam uṣṇam amlāyāḥ pʰalaṃ pitta-karaṃ saram \\ 129.1+1 \\

Verse: 130 
Halfverse: ab    
śamyā gurūṣṇaṃ keśa-gʰnaṃ rūkṣaṃ pīlu tu pittalam \
Halfverse: cd    
kapʰa-vāta-haraṃ bʰedi plīhārśaḥ-kr̥mi-gulma-nut \\ 130 \\

Verse: 131 
Halfverse: ab    
sa-tiktaṃ svādu yat pīlu nāty-uṣṇaṃ tat tri-doṣa-jit \
Halfverse: cd    
tvak tikta-kaṭukā snigdʰā mātuluṅgasya vāta-jit \\ 131 \\

Verse: 132 
Halfverse: ab    
br̥ṃhaṇaṃ madʰuraṃ māṃsaṃ vāta-pitta-haraṃ guru \
Halfverse: cd    
lagʰu tat-kesaraṃ kāsa-śvāsa-hidʰmā-madātyayān \\ 132 \\

Verse: 133 
Halfverse: ab    
āsya-śoṣānila-śleṣma-vibandʰa-ccʰardy-a-rocakān \
Halfverse: cd    
gulmodarārśaḥ-śūlāni mandāgni-tvaṃ ca nāśayet \\ 133 \\

Verse: 133+1 
Halfverse: ab    
madʰuraṃ kiñ-cid amlaṃ ca hr̥dyaṃ bʰakta-prarocakam \
Halfverse: cd    
guru vāta-praśamanaṃ vidyān nāraṅga-jaṃ pʰalam \\ 133+1 \\

Verse: 134 
Halfverse: ab    
bʰallātakasya tvaṅ-māṃsaṃ br̥ṃhaṇaṃ svādu śītalam \
Halfverse: cd    
tad-astʰy-agni-samaṃ medʰyaṃ kapʰa-vāta-haraṃ param \\ 134 \\

Verse: 135 
Halfverse: ab    
svādv amlaṃ śītam uṣṇaṃ ca dvi-dʰā pālevataṃ guru \
Halfverse: cd    
rucyam aty-agni-śamanaṃ rucyaṃ madʰuram ārukam \\ 135 \\

Halfverse: dV       
hr̥dyaṃ madʰuram ārukam


Verse: 136 
Halfverse: ab    
pakvam āśu jarāṃ yāti nāty-uṣṇa-guru-doṣalam \
Halfverse: cd    
drākṣā-parūṣakaṃ cārdram amlaṃ pitta-kapʰa-pradam \\ 136 \\

Halfverse: bV       
nāty-uṣṇaṃ guru doṣalam


Verse: 137 
Halfverse: ab    
gurūṣṇa-vīryaṃ vāta-gʰnaṃ saraṃ sa-karamardakam \
Halfverse: cd    
tatʰāmlaṃ kola-karkandʰu-likucāmrātakārukam \\ 137 \\

Halfverse: cV       
tad-vac ca kola-karkandʰu-
Halfverse: dV2       
-likucāmrātam ārukam


Verse: 138 
Halfverse: ab    
airāvataṃ dantaśaṭʰaṃ sa-tūdaṃ mr̥galiṇḍikam \
Halfverse: cd    
nāti-pitta-karaṃ pakvaṃ śuṣkaṃ ca karamardakam \\ 138 \\

Verse: 139 
Halfverse: ab    
dīpanaṃ bʰedanaṃ śuṣkam amlīkā-kolayoḥ pʰalam \
Halfverse: cd    
tr̥ṣṇā-śrama-klama-ccʰedi lagʰv iṣṭaṃ kapʰa-vātayoḥ \\ 139 \\

Verse: 139.1+1 
Halfverse: ab    
svādv amlaṃ lagʰu kolaṃ tu śuṣkaṃ jīrṇaṃ ca dīpanam \\ 139.1+1 \\

Verse: 140 
Halfverse: ab    
pʰalānām avaraṃ tatra likucaṃ sarva-doṣa-kr̥t \
Halfverse: cd    
himānaloṣṇa-dur-vāta-vyāla-lālādi-dūṣitam \\ 140 \\

Halfverse: cV       
himāniloṣṇa-dur-vāta-


Verse: 140.1+1 
Halfverse: ab    
vāta-gʰnaṃ dur-jaraṃ proktaṃ nāraṅgaṃ kapʰa-kr̥d guru \
Halfverse: cd    
tr̥ṣṇā-śūla-kapʰotkleda-ccʰardi-śvāsa-nivāraṇam \\ 140.1+1 \\

Verse: 140.1+2 
Halfverse: ab    
nārikelaṃ guru snigdʰaṃ pitta-gʰnaṃ svādu śītalam \
Halfverse: cd    
bala-māṃsa-karaṃ hr̥dyaṃ br̥ṃhaṇaṃ vasti-śodʰanam \\ 140.1+2 \\

Verse: 141 
Halfverse: ab    
jantu-juṣṭaṃ jale magnam a-bʰūmi-jam an-ārtavam \
Halfverse: cd    
anya-dʰānya-yutaṃ hīna-vīryaṃ jīrṇa-tayāti ca \\ 141 \\

Halfverse: dV       
-vīryaṃ jīrṇa-tayāpi ca


Verse: 142 
Halfverse: ab    
dʰānyaṃ tyajet tatʰā śākaṃ rūkṣa-siddʰam a-komalam \
Halfverse: cd    
a-saṃjāta-rasaṃ tad-vac cʰuṣkaṃ cānya-tra mūlakāt \\ 142 \\

Verse: 143 
Halfverse: ab    
prāyeṇa pʰalam apy evaṃ tatʰāmaṃ bilva-varjitam \
Halfverse: cd    
viṣyandi lavaṇaṃ sarvaṃ sūkṣmaṃ sr̥ṣṭa-malaṃ viduḥ \\ 143 \\

Halfverse: dV       
sūkṣmaṃ sr̥ṣṭa-malaṃ mr̥du


Verse: 144 
Halfverse: ab    
vāta-gʰnaṃ pāki tīkṣṇoṣṇaṃ rocanaṃ kapʰa-pitta-kr̥t \
Halfverse: cd    
saindʰavaṃ tatra sa-svādu vr̥ṣyaṃ hr̥dyaṃ tri-doṣa-nut \\ 144 \\

Verse: 145 
Halfverse: ab    
lagʰv an-uṣṇaṃ dr̥śaḥ patʰyam a-vidāhy agni-dīpanam \
Halfverse: cd    
lagʰu sauvarcalaṃ hr̥dyaṃ su-gandʰy udgāra-śodʰanam \\ 145 \\

Verse: 146 
Halfverse: ab    
kaṭu-pākaṃ vibandʰa-gʰnaṃ dīpanīyaṃ ruci-pradam \
Halfverse: cd    
ūrdʰvādʰaḥ-kapʰa-vātānulomanaṃ dīpanaṃ viḍam \\ 146 \\

Halfverse: aV       
kaṭu pāke vibandʰa-gʰnaṃ


Verse: 147 
Halfverse: ab    
vibandʰānāha-viṣṭambʰa-śūla-gaurava-nāśanam \
Halfverse: cd    
vipāke svādu sāmudraṃ guru śleṣma-vivardʰanam \\ 147 \\

Verse: 148 
Halfverse: ab    
sa-tikta-kaṭuka-kṣāraṃ tīkṣṇam utkledi caudbʰidam \
Halfverse: cd    
kr̥ṣṇe sauvarcala-guṇā lavaṇe gandʰa-varjitāḥ \\ 148 \\

Verse: 149 
Halfverse: ab    
romakaṃ lagʰu pāṃsūttʰaṃ sa-kṣāraṃ śleṣmalaṃ guru \
Halfverse: cd    
lavaṇānāṃ prayoge tu saindʰavādi prayojayet \\ 149 \\

Halfverse: dV       
saindʰavādīn prayojayet


Verse: 150 
Halfverse: ab    
gulma-hr̥d-grahaṇī-pāṇḍu-plīhānāha-galāmayān \
Halfverse: cd    
śvāsārśaḥ-kapʰa-kāsāṃś ca śamayed yava-śūka-jaḥ \\ 150 \\

Halfverse: cV       
śvāsārśaḥ-kapʰa-vātāṃś ca
Halfverse: dV2       
śamayed yāva-śūka-jaḥ


Verse: 151 
Halfverse: ab    
kṣāraḥ sarvaś ca paramaṃ tīkṣṇoṣṇaḥ kr̥mi-jil lagʰuḥ \
Halfverse: cd    
pittāsr̥g-dūṣaṇaḥ pākī cʰedy a-hr̥dyo vidāraṇaḥ \\ 151 \\

Verse: 152 
Halfverse: ab    
a-patʰyaḥ kaṭu-lāvaṇyāc cʰukraujaḥ-keśa-cakṣuṣām \
Halfverse: cd    
hiṅgu vāta-kapʰānāha-śūla-gʰnaṃ pitta-kopanam \\ 152 \\

Verse: 153 
Halfverse: ab    
kaṭu-pāka-rasaṃ rucyaṃ dīpanaṃ pācanaṃ lagʰu \
Halfverse: cd    
kaṣāyā madʰurā pāke rūkṣā vi-lavaṇā lagʰuḥ \\ 153 \\

Verse: 154 
Halfverse: ab    
dīpanī pācanī medʰyā vayasaḥ stʰāpanī param \
Halfverse: cd    
uṣṇa-vīryā sarāyuṣyā buddʰīndriya-bala-pradā \\ 154 \\

Verse: 155 
Halfverse: ab    
kuṣṭʰa-vaivarṇya-vaisvarya-purāṇa-viṣama-jvarān \
Halfverse: cd    
śiro-'kṣi-pāṇḍu-hr̥d-roga-kāmalā-grahaṇī-gadān \\ 155 \\

Verse: 156 
Halfverse: ab    
sa-śoṣa-śopʰātīsāra-meda-moha-vami-kr̥mīn \
Halfverse: cd    
śvāsa-kāsa-prasekārśaḥ-plīhānāha-garodaram \\ 156 \\

Halfverse: bV       
-meha-moha-vami-kr̥mīn


Verse: 157 
Halfverse: ab    
vibandʰaṃ srotasāṃ gulmam ūru-stambʰam a-rocakam \
Halfverse: cd    
harītakī jayed vyādʰīṃs tāṃs tāṃś ca kapʰa-vāta-jān \\ 157 \\

Verse: 158 
Halfverse: ab    
tad-vad āmalakaṃ śītam amlaṃ pitta-kapʰāpaham \
Halfverse: cd    
kaṭu pāke himaṃ keśyam akṣam īṣac ca tad-guṇam \\ 158 \\

Halfverse: cV       
kaṭu pāke '-himaṃ keśyam


Verse: 159 
Halfverse: ab    
iyaṃ rasāyana-varā tri-pʰalākṣy-āmayāpahā \
Halfverse: cd    
ropaṇī tvag gada-kleda-medo-meha-kapʰāsra-jit \\ 159 \\

Verse: 160 
Halfverse: ab    
sa-kesaraṃ catur-jātaṃ tvak-pattrailaṃ tri-jātakam \
Halfverse: cd    
pitta-prakopi tīkṣṇoṣṇaṃ rūkṣaṃ rocana-dīpanam \\ 160 \\

Verse: 160.1+1 
Halfverse: ab    
su-gandʰi sarva-peyānāṃ vyañjanānāṃ ca vāsanam \
Halfverse: cd    
lehānāṃ kʰādya-pākānāṃ cūrṇānāṃ ca prayojayet \\ 160.1+1 \\

Verse: 161 
Halfverse: ab    
rase pāke ca kaṭukaṃ kapʰa-gʰnaṃ maricaṃ lagʰu \
Halfverse: cd    
śleṣmalā svādu-śītārdrā gurvī snigdʰā ca pippalī \\ 161 \\

Verse: 162 
Halfverse: ab    
śuṣkā viparītātaḥ snigdʰā vr̥ṣyā rase kaṭuḥ \
Halfverse: cd    
svādu-pākānila-śleṣma-śvāsa-kāsāpahā sarā \\ 162 \\

Verse: 163 
Halfverse: ab    
na tām aty upayuñjīta rasāyana-vidʰiṃ vinā \
Halfverse: cd    
nāgaraṃ dīpanaṃ vr̥ṣyaṃ grāhi hr̥dyaṃ vibandʰa-nut \\ 163 \\

Verse: 164 
Halfverse: ab    
rucyaṃ lagʰu svādu-pākaṃ snigdʰoṣṇaṃ kapʰa-vāta-jit \
Halfverse: cd    
tad-vad ārdrakam etac ca trayaṃ tri-kaṭukaṃ jayet \\ 164 \\

Verse: 165 
Halfverse: ab    
stʰaulyāgni-sadana-śvāsa-kāsa-ślīpada-pīnasān \
Halfverse: cd    
cavikā-pippalī-mūlaṃ maricālpāntaraṃ guṇaiḥ \\ 165 \\

Verse: 166 
Halfverse: ab    
citrako 'gni-samaḥ pāke śopʰārśaḥ-kr̥mi-kuṣṭʰa-hā \
Halfverse: cd    
pañca-kolakam etac ca maricena vinā smr̥tam \\ 166 \\

Halfverse: cV       
pañca-kolakam etat tu


Verse: 167 
Halfverse: ab    
gulma-plīhodarānāha-śūla-gʰnaṃ dīpanaṃ param \
Halfverse: cd    
bilva-kāśmarya-tarkārī-pāṭalā-ṭuṇṭukair mahat \\ 167 \\

Halfverse: bV       
-śūla-gʰnaṃ dīpanaṃ lagʰu


Verse: 168 
Halfverse: ab    
jayet kaṣāya-tiktoṣṇaṃ pañca-mūlaṃ kapʰānilau \
Halfverse: cd    
hrasvaṃ br̥haty-aṃśumatī-dvaya-gokṣurakaiḥ smr̥tam \\ 168 \\

Halfverse: aV       
jayet kaṣāya-tīkṣṇoṣṇaṃ


Verse: 169 
Halfverse: ab    
svādu-pāka-rasaṃ nāti-śītoṣṇaṃ sarva-doṣa-jit \
Halfverse: cd    
balā-punarnavairaṇḍa-śūrpaparṇī-dvayena tu \\ 169 \\

Halfverse: cV       
balā-punarnavairaṇḍaiḥ
Halfverse: dV2       
-śūrpaparṇī-dvayena ca
Halfverse: dV3       
śūrpaparṇī-dvayena ca


Halfverse: dV       
śūrpaparṇī-dvayena tu


Verse: 170 
Halfverse: ab    
madʰyamaṃ kapʰa-vāta-gʰnaṃ nāti-pitta-karaṃ saram \
Halfverse: cd    
abʰīru-vīrā-jīvantī-jīvakarṣabʰakaiḥ smr̥tam \\ 170 \\

Verse: 171 
Halfverse: ab    
jīvanākʰyaṃ tu cakṣuṣyaṃ vr̥ṣyaṃ pittānilāpaham \
Halfverse: cd    
tr̥ṇākʰyaṃ pitta-jid darbʰa-kāśekṣu-śara-śālibʰiḥ \\ 171 \\

Halfverse: aV       
jīvanākʰyaṃ ca cakṣuṣyaṃ


Verse: 172 
Halfverse: ab    
śūka-śimbī-ja-pakvānna-māṃsa-śāka-pʰalauṣadʰaiḥ \
Halfverse: cd    
vargitair anna-leśo 'yam ukto nityopayogikaḥ \\ 172 \\

Halfverse: dV       
ukto nityaupayogikaḥ



Adhyaya: 7 


Sūtrastʰāna 7


Verse: 1 
Halfverse: ab    
rājā rāja-gr̥hāsanne prāṇācāryaṃ niveśayet \
Halfverse: cd    
sarva-dā sa bʰavaty evaṃ sarva-tra pratijāgr̥viḥ \\ 1 \\

Verse: 2 
Halfverse: ab    
anna-pānaṃ viṣād rakṣed viśeṣeṇa mahī-pateḥ \
Halfverse: cd    
yoga-kṣemau tad-āyattau dʰarmādyā yan-nibandʰanāḥ \\ 2 \\

Halfverse: dV       
dʰarmādyās tan-nibandʰanāḥ


Verse: 3 
Halfverse: ab    
odano viṣa-vān sāndro yāty a-visrāvya-tām iva \
Halfverse: cd    
cireṇa pacyate pakvo bʰavet paryuṣitopamaḥ \\ 3 \\

Verse: 4 
Halfverse: ab    
mayūra-kaṇṭʰa-tulyoṣmā moha-mūrcʰā-praseka-kr̥t \
Halfverse: cd    
hīyate varṇa-gandʰādyaiḥ klidyate candrikā-citaḥ \\ 4 \\

Halfverse: dV       
klidyate candrikānvitaḥ
Halfverse: dV2       
klidyate candrakācitaḥ
Halfverse: dV3       
klidyate candrakānvitaḥ

Verse: 5 
Halfverse: ab    
vyañjanāny āśu śuṣyanti dʰyāma-kvātʰāni tatra ca \
Halfverse: cd    
hīnātiriktā vikr̥tā cʰāyā dr̥śyeta naiva \\ 5 \\

Halfverse: dV       
cʰāyā dr̥śyeta na


Verse: 6 
Halfverse: ab    
pʰenordʰva-rāji-sīmanta-tantu-budbuda-saṃbʰavaḥ \
Halfverse: cd    
viccʰinna-vi-rasāḥ rāgāḥ kʰāṇḍavāḥ śākam āmiṣam \\ 6 \\

Halfverse: cV       
viccʰinna-vi-rasā rāga-
Halfverse: cV2       
viccʰinnā vi-rasā rāgāḥ
Halfverse: dV3       
-kʰāṇḍavāḥ śākam āmiṣam


Verse: 7 
Halfverse: ab    
nīlā rājī rase tāmrā kṣīre dadʰani dr̥śyate \
Halfverse: cd    
śyāvā-pītāsitā takre gʰr̥te pānīya-saṃnibʰā \\ 7 \\

Halfverse: bV       
kṣīre dadʰni ca dr̥śyate


Verse: 8 
Halfverse: ab    
mastuni syāt kapotābʰā rājī kr̥ṣṇā tuṣodake \
Halfverse: cd    
kālī madyāmbʰasoḥ kṣaudre harit taile 'ruṇopamā \\ 8 \\

Verse: 9 
Halfverse: ab    
pākaḥ pʰalānām āmānāṃ pakvānāṃ parikotʰanam \
Halfverse: cd    
dravyāṇām ārdra-śuṣkāṇāṃ syātāṃ mlāni-vivarṇa-te \\ 9 \\

Verse: 10 
Halfverse: ab    
mr̥dūnāṃ kaṭʰinānāṃ ca bʰavet sparśa-viparyayaḥ \
Halfverse: cd    
mālyasya spʰuṭitāgra-tvaṃ mlānir gandʰāntarodbʰavaḥ \\ 10 \\

Halfverse: cV       
mālyānāṃ spʰuṭitāgra-tvaṃ
Halfverse: dV2       
glānir gandʰāntarodbʰavaḥ
Halfverse: dV3       
mlāni-gandʰāntarodbʰavaḥ


Verse: 11 
Halfverse: ab    
dʰyāma-maṇḍala-tā vastre śadanaṃ tantu-pakṣmaṇām \
Halfverse: cd    
dʰātu-mauktika-kāṣṭʰāśma-ratnādiṣu malākta-tā \\ 11 \\

Halfverse: bV       
śātanaṃ tantu-pakṣmaṇām


Verse: 12 
Halfverse: ab    
sneha-sparśa-prabʰā-hāniḥ sa-prabʰa-tvaṃ tu mr̥n-maye \
Halfverse: cd    
viṣa-daḥ śyāva-śuṣkāsyo vi-lakṣo vīkṣate diśaḥ \\ 12 \\

Verse: 13 
Halfverse: ab    
sveda-vepatʰu-māṃs trasto bʰītaḥ skʰalati jr̥mbʰate \
Halfverse: cd    
prāpyānnaṃ sa-viṣaṃ tv agnir ekāvartaḥ spʰuṭaty ati \\ 13 \\

Halfverse: dV       
ekāvartaḥ spʰuṭaty api


Verse: 14 
Halfverse: ab    
śikʰi-kaṇṭʰābʰa-dʰūmārcir an-arcir vogra-gandʰa-vān \
Halfverse: cd    
mriyante makṣikāḥ prāśya kākaḥ kṣāma-svaro bʰavet \\ 14 \\

Verse: 15 
Halfverse: ab    
utkrośanti ca dr̥ṣṭvaitac cʰuka-dātyūha-sārikāḥ \
Halfverse: cd    
haṃsaḥ praskʰalati glānir jīvañjīvasya jāyate \\ 15 \\

Verse: 16 
Halfverse: ab    
cakorasyākṣi-vairāgyaṃ krauñcasya syān madodayaḥ \
Halfverse: cd    
kapota-parabʰr̥d-dakṣa-cakravākā jahaty asūn \\ 16 \\

Verse: 17 
Halfverse: ab    
udvegaṃ yāti mārjāraḥ śakr̥n muñcati vānaraḥ \
Halfverse: cd    
hr̥ṣyen mayūras tad-dr̥ṣṭyā manda-tejo bʰaved viṣam \\ 17 \\

Halfverse: aV       
udvejayati mārjāraḥ
Halfverse: cV2       
hr̥ṣyen mayūras tad dr̥ṣṭvā


Verse: 18 
Halfverse: ab    
ity annaṃ viṣa-vaj jñātvā tyajed evaṃ prayatnataḥ \
Halfverse: cd    
yatʰā tena vipadyerann api na kṣudra-jantavaḥ \\ 18 \\

Halfverse: aV       
ity annaṃ sa-viṣaṃ jñātvā
Halfverse: bV2       
tyajed eva prayatnataḥ


Verse: 19 
Halfverse: ab    
spr̥ṣṭe tu kaṇḍū-dāhoṣā-jvarārti-spʰoṭa-suptayaḥ \
Halfverse: cd    
nakʰa-roma-cyutiḥ śopʰaḥ sekādyā viṣa-nāśanāḥ \\ 19 \\

Verse: 20 
Halfverse: ab    
śastās tatra pralepāś ca sevya-candana-padmakaiḥ \
Halfverse: cd    
sa-somavalka-tālīśa-pattra-kuṣṭʰāmr̥tā-nataiḥ \\ 20 \\

Verse: 21 
Halfverse: ab    
lālā jihvauṣṭʰayor jāḍyam ūṣā cimicimāyanam \
Halfverse: cd    
danta-harṣo rasā-jña-tvaṃ hanu-stambʰaś ca vaktra-ge \\ 21 \\

Halfverse: aV       
lālā jihvauṣṭʰayor jāḍyaṃ
Halfverse: bV2       
mukʰe cimicimāyanam


Verse: 22 
Halfverse: ab    
sevyādyais tatra gaṇḍūṣāḥ sarvaṃ ca viṣa-jid dʰitam \
Halfverse: cd    
āmāśaya-gate sveda-mūrcʰādʰmāna-mada-bʰramāḥ \\ 22 \\

Verse: 23 
Halfverse: ab    
roma-harṣo vamir dāhaś cakṣur-hr̥daya-rodʰanam \
Halfverse: cd    
bindubʰiś cācayo 'ṅgānāṃ pakvāśaya-gate punaḥ \\ 23 \\

Verse: 24 
Halfverse: ab    
aneka-varṇaṃ vamati mūtrayaty atisāryate \
Halfverse: cd    
tandrā kr̥śa-tvaṃ pāṇḍu-tvam udaraṃ bala-saṃkṣayaḥ \\ 24 \\

Verse: 25 
Halfverse: ab    
tayor vānta-viriktasya haridre kaṭabʰīṃ guḍam \
Halfverse: cd    
sindʰuvārita-niṣpāva-bāṣpikā-śataparvikāḥ \\ 25 \\

Verse: 26 
Halfverse: ab    
taṇḍulīyaka-mūlāni kukkuṭāṇḍam avalgujam \
Halfverse: cd    
nāvanāñjana-pāneṣu yojayed viṣa-śāntaye \\ 26 \\

Verse: 27 
Halfverse: ab    
viṣa-bʰuktāya dadyāc ca śuddʰāyordʰvam adʰas tatʰā \
Halfverse: cd    
sūkṣmaṃ tāmra-rajaḥ kāle sa-kṣaudraṃ hr̥d-viśodʰanam \\ 27 \\

Verse: 28 
Halfverse: ab    
śuddʰe hr̥di tataḥ śāṇaṃ hema-cūrṇasya dāpayet \
Halfverse: cd    
na sajjate hema-pāṅge padma-pattre 'mbu-vad viṣam \\ 28 \\

Verse: 29 
Halfverse: ab    
jāyate vipulaṃ cāyur gare 'py eṣa vidʰiḥ smr̥taḥ \
Halfverse: cd    
viruddʰam api cāhāraṃ vidyād viṣa-garopamam \\ 29 \\

Halfverse: dV       
vidyād gara-viṣopamam


Verse: 30 
Halfverse: ab    
ānūpam āmiṣaṃ māṣa-kṣaudra-kṣīra-virūḍʰakaiḥ \
Halfverse: cd    
virudʰyate saha bisair mūlakena guḍena \\ 30 \\

Verse: 31 
Halfverse: ab    
viśeṣāt payasā matsyā matsyeṣv api cilīcimaḥ \
Halfverse: cd    
viruddʰam amlaṃ payasā saha sarvaṃ pʰalaṃ tatʰā \\ 31 \\

Verse: 32 
Halfverse: ab    
tad-vat kulattʰa-caṇaka-kaṅgu-valla-makuṣṭakāḥ \
Halfverse: cd    
bʰakṣayitvā haritakaṃ mūlakādi payas tyajet \\ 32 \\

Halfverse: aV       
tad-vat kulattʰa-varaka-
Halfverse: cV2       
bʰakṣayitvā harit-kanda-
Halfverse: dV3       
-mūlakādi payas tyajet


Verse: 33 
Halfverse: ab    
vārāhaṃ śvāvidʰā nādyād dadʰnā pr̥ṣata-kukkuṭau \
Halfverse: cd    
āma-māṃsāni pittena māṣa-sūpena mūlakam \\ 33 \\

Halfverse: aV       
varāhaṃ śvāvidʰā nādyād


Verse: 34 
Halfverse: ab    
aviṃ kusumbʰa-śākena bisaiḥ saha virūḍʰakam \
Halfverse: cd    
māṣa-sūpa-guḍa-kṣīra-dadʰy-ājyair lākucaṃ pʰalam \\ 34 \\

Verse: 35 
Halfverse: ab    
pʰalaṃ kadalyās takreṇa dadʰnā tāla-pʰalena \
Halfverse: cd    
kaṇoṣaṇābʰyāṃ madʰunā kākamācīṃ guḍena \\ 35 \\

Verse: 36 
Halfverse: ab    
siddʰāṃ matsya-pacane pacane nāgarasya \
Halfverse: cd    
siddʰām anya-tra pātre kāmāt tām uṣitāṃ niśām \\ 36 \\

Halfverse: bV       
pacane nāgarasya ca
Halfverse: dV2       
kāmāt tām uṣitāṃ niśi
Halfverse: dV3       
kapotām uṣitāṃ niśām


Halfverse: dV       
nādyāt tām uṣitāṃ niśām
Halfverse: dV2       
kāmātām uṣitāṃ niśām
Halfverse: dV3       
kāmācīm uṣitāṃ niśām


Verse: 37 
Halfverse: ab    
matsya-nistalana-snehe sādʰitāḥ pippalīs tyajet \
Halfverse: cd    
kāṃsye daśāham uṣitaṃ sarpir uṣṇaṃ tv aruṣkare \\ 37 \\

Halfverse: aV       
matsya-nistalana-sneha-
Halfverse: bV2       
-sādʰitāḥ pippalīs tyajet
Halfverse: dV3       
sarpir uṣṇaṃ tv aruṣkaraiḥ


Verse: 38 
Halfverse: ab    
bʰāso virudʰyate śūlyaḥ kampillas takra-sādʰitaḥ \
Halfverse: cd    
aikadʰyaṃ pāyasa-surā-kr̥śarāḥ parivarjayet \\ 38 \\

Verse: 39 
Halfverse: ab    
madʰu-sarpir-vasā-taila-pānīyāni dvi-śaś tri-śaḥ \
Halfverse: cd    
eka-tra samāṃśāni virudʰyante paras-param \\ 39 \\

Verse: 40 
Halfverse: ab    
bʰinnāṃśe api madʰv-ājye divya-vāry anu-pānataḥ \
Halfverse: cd    
madʰu-puṣkara-bījaṃ ca madʰu-maireya-śārkaram \\ 40 \\

Verse: 41 
Halfverse: ab    
mantʰānu-pānaḥ kṣaireyo hāridraḥ kaṭu-taila-vān \
Halfverse: cd    
upodakātisārāya tila-kalkena sādʰitā \\ 41 \\

Verse: 42 
Halfverse: ab    
balākā vāruṇī-yuktā kulmāṣaiś ca virudʰyate \
Halfverse: cd    
bʰr̥ṣṭā varāha-vasayā saiva sadyo nihanty asūn \\ 42 \\

Verse: 43 
Halfverse: ab    
tad-vat tittiri-pattrāḍʰya-godʰā-lāva-kapiñjalāḥ \
Halfverse: cd    
airaṇḍenāgninā siddʰās tat-tailena vimūrcʰitāḥ \\ 43 \\

Verse: 44 
Halfverse: ab    
hārīta-māṃsaṃ hāridra-śūlaka-prota-pācitam \
Halfverse: cd    
haridrā-vahninā sadyo vyāpādayati jīvitam \\ 44 \\

Halfverse: cV       
hāridra-vahninā sadyo


Verse: 45 
Halfverse: ab    
bʰasma-pāṃsu-paridʰvastaṃ tad eva ca sa-mākṣikam \
Halfverse: cd    
yat kiñ-cid doṣam utkleśya na haret tat samāsataḥ \\ 45 \\

Verse: 46 
Halfverse: ab    
viruddʰaṃ śuddʰir atreṣṭā śamo tad-virodʰibʰiḥ \
Halfverse: cd    
dravyais tair eva pūrvaṃ śarīrasyābʰisaṃskr̥tiḥ \\ 46 \\

Verse: 47 
Halfverse: ab    
vyāyāma-snigdʰa-dīptāgni-vayaḥ-stʰa-bala-śālinām \
Halfverse: cd    
virodʰy api na pīḍāyai sātmyam alpaṃ ca bʰojanam \\ 47 \\

Halfverse: aV       
vyāyāmi-snigdʰa-dīptāgni-


Verse: 48 
Halfverse: ab    
pādenā-patʰyam abʰyastaṃ pāda-pādena tyajet \
Halfverse: cd    
niṣeveta hitaṃ tad-vad eka-dvi-try-antarī-kr̥tam \\ 48 \\

Verse: 49 
Halfverse: ab    
a-patʰyam api hi tyaktaṃ śīlitaṃ patʰyam eva \
Halfverse: cd    
sātmyā-sātmya-vikārāya jāyate sahasānya-tʰā \\ 49 \\

Halfverse: cV       
sātmyā-sātmyaṃ vikārāya


Verse: 50 
Halfverse: ab    
krameṇāpacitā doṣāḥ krameṇopacitā guṇāḥ \
Halfverse: cd    
santo yānty a-punar-bʰāvam a-prakampyā bʰavanti ca \\ 50 \\

Halfverse: cV       
nāpnuvanti punar-bʰāvam


Verse: 51 
Halfverse: ab    
aty-anta-saṃnidʰānānāṃ doṣāṇāṃ dūṣaṇātmanām \
Halfverse: cd    
a-hitair dūṣaṇaṃ bʰūyo na vidvān kartum arhati \\ 51 \\

Verse: 52 
Halfverse: ab    
āhāra-śayanā-brahma-caryair yuktyā prayojitaiḥ \
Halfverse: cd    
śarīraṃ dʰāryate nityam āgāram iva dʰāraṇaiḥ \\ 52 \\

Halfverse: bV       
-caryair yuktyā niṣevitaiḥ


Verse: 53 
Halfverse: ab    
āhāro varṇitas tatra tatra tatra ca vakṣyate \
Halfverse: cd    
nidrāyattaṃ sukʰaṃ duḥkʰaṃ puṣṭiḥ kārśyaṃ balā-balam \\ 53 \\

Halfverse: bV       
tatra tatra ca lakṣyate


Verse: 54 
Halfverse: ab    
vr̥ṣa-tā klība-tā jñānam a-jñānaṃ jīvitaṃ na ca \
Halfverse: cd    
a-kāle 'ti-prasaṅgāc ca na ca nidrā niṣevitā \\ 54 \\

Verse: 55 
Halfverse: ab    
sukʰāyuṣī parākuryāt kāla-rātrir ivāparā \
Halfverse: cd    
rātrau jāgaraṇaṃ rūkṣaṃ snigdʰaṃ prasvapanaṃ divā \\ 55 \\

Verse: 56 
Halfverse: ab    
a-rūkṣam an-abʰiṣyandi tv āsīna-pracalāyitam \
Halfverse: cd    
grīṣme vāyu-cayādāna-raukṣya-rātry-alpa-bʰāvataḥ \\ 56 \\

Halfverse: cV       
grīṣme vāta-cayādāna-


Verse: 57 
Halfverse: ab    
divā-svapno hito 'nyasmin kapʰa-pitta-karo hi saḥ \
Halfverse: cd    
muktvā tu bʰāṣya-yānādʰva-madya-strī-bʰāra-karmabʰiḥ \\ 57 \\

Verse: 58 
Halfverse: ab    
krodʰa-śoka-bʰayaiḥ klāntān śvāsa-hidʰmātisāriṇaḥ \
Halfverse: cd    
vr̥ddʰa-bālā-bala-kṣīṇa-kṣata-tr̥ṭ-śūla-pīḍitān \\ 58 \\

Halfverse: dV       
-kṣut-tr̥ṭ-śūla-nipīḍitān


Verse: 59 
Halfverse: ab    
a-jīrṇy-abʰihatonmattān divā-svapnocitān api \
Halfverse: cd    
dʰātu-sāmyaṃ tatʰā hy eṣāṃ śleṣmā cāṅgāni puṣyati \\ 59 \\

Halfverse: aV       
a-jīrṇābʰihatonmattān


Verse: 60 
Halfverse: ab    
bahu-medaḥ-kapʰāḥ svapyuḥ sneha-nityāś ca nāhani \
Halfverse: cd    
viṣārtaḥ kaṇṭʰa-rogī ca naiva jātu niśāsv api \\ 60 \\

Verse: 61 
Halfverse: ab    
a-kāla-śayanān moha-jvara-staimitya-pīnasāḥ \
Halfverse: cd    
śiro-ruk-śopʰa-hr̥l-lāsa-sroto-rodʰāgni-manda-tāḥ \\ 61 \\

Verse: 62 
Halfverse: ab    
tatropavāsa-vamana-sveda-nāvanam auṣadʰam \
Halfverse: cd    
yojayed ati-nidrāyāṃ tīkṣṇaṃ praccʰardanāñjanam \\ 62 \\

Verse: 63 
Halfverse: ab    
nāvanaṃ laṅgʰanaṃ cintāṃ vyavāyaṃ śoka-bʰī-krudʰaḥ \
Halfverse: cd    
ebʰir eva ca nidrāyā nāśaḥ śleṣmāti-saṃkṣayāt \\ 63 \\

Verse: 64 
Halfverse: ab    
nidrā-nāśād aṅga-marda-śiro-gaurava-jr̥mbʰikāḥ \
Halfverse: cd    
jāḍya-glāni-bʰramā-pakti-tandrā rogāś ca vāta-jāḥ \\ 64 \\

Halfverse: cV       
jāḍyaṃ glāni-bʰramā-pakti-


Verse: 64+1 
Halfverse: ab    
kapʰo 'lpo vāyunoddʰūto dʰamanīḥ saṃnirudʰya tu \
Halfverse: cd    
kuryāt saṃjñāpahāṃ tandrāṃ dāruṇāṃ moha-kāriṇīm \\ 64+1 \\

Verse: 64+2 
Halfverse: ab    
unmīlita-vinirbʰugne parivartita-tārake \
Halfverse: cd    
bʰavatas tatra nayane srute lulita-pakṣmaṇī \\ 64+2 \\

Verse: 64+3 
Halfverse: ab    
ardʰa-tri-rātrāt sādʰyā na sādʰyā tataḥ param \\ 64+3ab \\

Verse: 65 
Halfverse: ab    
yatʰā-kālam ato nidrāṃ rātrau seveta sātmyataḥ \
Halfverse: cd    
a-sātmyāj jāgarād ardʰaṃ prātaḥ svapyād a-bʰukta-vān \\ 65 \\

Halfverse: cV       
a-sātmya-jāgarād ardʰaṃ


Verse: 66 
Halfverse: ab    
śīlayen manda-nidras tu kṣīra-madya-rasān dadʰi \
Halfverse: cd    
abʰyaṅgodvartana-snāna-mūrdʰa-karṇākṣi-tarpaṇam \\ 66 \\

Verse: 67 
Halfverse: ab    
kāntā-bāhu-latāśleṣo nirvr̥tiḥ kr̥ta-kr̥tya-tā \
Halfverse: cd    
mano-'nukūlā viṣayāḥ kāmaṃ nidrā-sukʰa-pradāḥ \\ 67 \\

Verse: 68 
Halfverse: ab    
brahma-carya-rater grāmya-sukʰa-niḥ-spr̥ha-cetasaḥ \
Halfverse: cd    
nidrā saṃtoṣa-tr̥ptasya svaṃ kālaṃ nātivartate \\ 68 \\

Verse: 69 
Halfverse: ab    
grāmya-dʰarme tyajen nārīm an-uttānāṃ rajasvalām \
Halfverse: cd    
a-priyām a-priyācārāṃ duṣṭa-saṃkīrṇa-mehanām \\ 69 \\

Verse: 70 
Halfverse: ab    
ati-stʰūla-kr̥śām sūtāṃ garbʰiṇīm anya-yoṣitam \
Halfverse: cd    
varṇinīm anya-yoniṃ ca guru-deva-nr̥pālayam \\ 70 \\

Halfverse: bV       
garbʰiṇīm anya-yoṣitām


Verse: 71 
Halfverse: ab    
caitya-śmaśānāyatana-catvarāmbu-catuṣ-patʰam \
Halfverse: cd    
parvāṇy an-aṅgaṃ divasaṃ śiro-hr̥daya-tāḍanam \\ 71 \\

Verse: 72 
Halfverse: ab    
aty-āśito '-dʰr̥tiḥ kṣud-vān duḥ-stʰitāṅgaḥ pipāsitaḥ \
Halfverse: cd    
bālo vr̥ddʰo 'nya-vegārtas tyajed rogī ca maitʰunam \\ 72 \\

Verse: 73 
Halfverse: ab    
seveta kāmataḥ kāmaṃ tr̥pto vājī-kr̥tām hime \
Halfverse: cd    
try-ahād vasanta-śaradoḥ pakṣād varṣā-nidāgʰayoḥ \\ 73 \\

Halfverse: bV       
tr̥pto vājī-karair hime
Halfverse: bV2       
tr̥pto vājī-kr̥tair hime
Halfverse: cV3       
dvy-ahād vasanta-śaradoḥ


Halfverse: dV       
pakṣād vr̥ṣṭi-nidāgʰayoḥ


Verse: 74 
Halfverse: ab    
bʰrama-klamoru-daurbalya-bala-dʰātv-indriya-kṣayāḥ \
Halfverse: cd    
a-parva-maraṇaṃ ca syād anya-tʰā gaccʰataḥ striyam \\ 74 \\

Halfverse: aV       
bʰrama-klamoru-daurbalyaṃ
Halfverse: bV2       
bala-dʰātv-indriya-kṣayaḥ


Verse: 75 
Halfverse: ab    
smr̥ti-medʰāyur-ārogya-puṣṭīndriya-yaśo-balaiḥ \
Halfverse: cd    
adʰikā manda-jaraso bʰavanti strīṣu saṃyatāḥ \\ 75 \\

Halfverse: dV       
bʰavanti strīṣu saṃyutāḥ


Verse: 76 
Halfverse: ab    
snānānulepana-himānila-kʰaṇḍa-kʰādya-śītāmbu-dugdʰa-rasa-yūṣa-surā-prasannāḥ \
Halfverse: cd    
seveta cānu śayanaṃ viratau ratasya tasyaivam āśu vapuṣaḥ punar eti dʰāma \\ 76 \\

Verse: 77 
Halfverse: ab    
śruta-carita-samr̥ddʰe karma-dakṣe dayālau bʰiṣaji nir-anubandʰaṃ deha-rakṣāṃ niveśya \
Halfverse: cd    
bʰavati vipula-tejaḥ-svāstʰya-kīrti-prabʰāvaḥ sva-kuśala-pʰala-bʰogī bʰūmi-pālaś cirāyuḥ \\ 77 \\


Adhyaya: 8 


Sūtrastʰāna 8


Verse: 1 
Halfverse: ab    
mātrāśī sarva-kālaṃ syān mātrā hy agneḥ pravartikā \
Halfverse: cd    
mātrāṃ dravyāṇy apekṣante gurūṇy api lagʰūny api \\ 1 \\

Verse: 2 
Halfverse: ab    
gurūṇām ardʰa-sauhityaṃ lagʰūnāṃ nāti-tr̥pta-tā \
Halfverse: cd    
mātrā-pramāṇaṃ nirdiṣṭaṃ sukʰaṃ yāvad vijīryati \\ 2 \\

Halfverse: dV       
sukʰaṃ yāvad dʰi jīryate


Verse: 3 
Halfverse: ab    
bʰojanaṃ hīna-mātraṃ tu na balopacayaujase \
Halfverse: cd    
sarveṣāṃ vāta-rogāṇāṃ hetu-tāṃ ca prapadyate \\ 3 \\

Verse: 4 
Halfverse: ab    
ati-mātraṃ punaḥ sarvān āśu doṣān prakopayet \
Halfverse: cd    
pīḍyamānā hi vātādyā yuga-pat tena kopitāḥ \\ 4 \\

Halfverse: cV       
saṃpīḍyamānā vātādyā


Verse: 5 
Halfverse: ab    
āmenānnena duṣṭena tad evāviśya kurvate \
Halfverse: cd    
viṣṭambʰayanto 'lasakaṃ cyāvayanto viṣūcikām \\ 5 \\

Verse: 6 
Halfverse: ab    
adʰarottara-mārgābʰyāṃ sahasaivā-jitātmanaḥ \
Halfverse: cd    
prayāti nordʰvaṃ nādʰas-tād āhāro na ca pacyate \\ 6 \\

Verse: 7 
Halfverse: ab    
āmāśaye 'lasī-bʰūtas tena so 'lasakaḥ smr̥taḥ \
Halfverse: cd    
vividʰair vedanodbʰedair vāyv-ādi-bʰr̥śa-kopataḥ \\ 7 \\

Verse: 8 
Halfverse: ab    
sūcībʰir iva gātrāṇi vidʰyatīti viṣūcikā \
Halfverse: cd    
tatra śūla-bʰramānāha-kampa-stambʰādayo 'nilāt \\ 8 \\

Verse: 9 
Halfverse: ab    
pittāj jvarātisārāntar-dāha-tr̥ṭ-pralayādayaḥ \
Halfverse: cd    
kapʰāc cʰardy-aṅga-guru-tā-vāk-saṅga-ṣṭʰīvanādayaḥ \\ 9 \\

Verse: 10 
Halfverse: ab    
viśeṣād dur-balasyālpa-vahner vega-vidʰāriṇaḥ \
Halfverse: cd    
pīḍitaṃ mārutenānnaṃ śleṣmaṇā ruddʰam antarā \\ 10 \\

Verse: 11 
Halfverse: ab    
alasaṃ kṣobʰitaṃ doṣaiḥ śalya-tvenaiva saṃstʰitam \
Halfverse: cd    
śūlādīn kurute tīvrāṃś cʰardy-atīsāra-varjitān \\ 11 \\

Halfverse: bV       
śalya-tveneva saṃstʰitam


Verse: 12 
Halfverse: ab    
so 'laso 'ty-artʰa-duṣṭās tu doṣā duṣṭāma-baddʰa-kʰāḥ \
Halfverse: cd    
yāntas tiryak tanuṃ sarvāṃ daṇḍa-vat stambʰayanti cet \\ 12 \\

Verse: 13 
Halfverse: ab    
daṇḍakālasakaṃ nāma taṃ tyajed āśu-kāriṇam \
Halfverse: cd    
viruddʰādʰyaśanā-jīrṇa-śīlino viṣa-lakṣaṇam \\ 13 \\

Verse: 14 
Halfverse: ab    
āma-doṣaṃ mahā-gʰoraṃ varjayed viṣa-saṃjñakam \
Halfverse: cd    
viṣa-rūpāśu-kāri-tvād viruddʰopakrama-tvataḥ \\ 14 \\

Verse: 15 
Halfverse: ab    
atʰāmam alasī-bʰūtaṃ sādʰyaṃ tvaritam ullikʰet \
Halfverse: cd    
pītvā sogrā-paṭu-pʰalaṃ vāry uṣṇaṃ yojayet tataḥ \\ 15 \\

Verse: 16 
Halfverse: ab    
svedanaṃ pʰala-vartiṃ ca mala-vātānulomanīm \
Halfverse: cd    
nāmyamānāni cāṅgāni bʰr̥śaṃ svinnāni veṣṭayet \\ 16 \\

Halfverse: bV       
mala-doṣānulomanīm


Verse: 16.1+1 
Halfverse: ab    
madanaṃ pippalī kuṣṭʰaṃ vacā gaurāś ca sarṣapāḥ \
Halfverse: cd    
guḍa-kṣāra-samāyuktā pʰala-vartiḥ praśasyate \\ 16.1+1 \\

Verse: 17 
Halfverse: ab    
viṣūcyām ati-vr̥ddʰāyāṃ pārṣṇyor dāhaḥ praśasyate \
Halfverse: cd    
tad-ahaś copavāsyainaṃ virikta-vad upācaret \\ 17 \\

Verse: 18 
Halfverse: ab    
tīvrārtir api -jīrṇī pibec cʰūla-gʰnam auṣadʰam \
Halfverse: cd    
āma-sanno 'nalo nālaṃ paktuṃ doṣauṣadʰāśanam \\ 18 \\

Verse: 19 
Halfverse: ab    
nihanyād api caiteṣāṃ vibʰramaḥ sahasāturam \
Halfverse: cd    
jīrṇāśane tu bʰaiṣajyaṃ yuñjyāt stabdʰa-gurūdare \\ 19 \\

Halfverse: bV       
vyāpattiḥ sahasāturam


Verse: 20 
Halfverse: ab    
doṣa-śeṣasya pākārtʰam agneḥ saṃdʰukṣaṇāya ca \
Halfverse: cd    
śāntir āma-vikārāṇāṃ bʰavati tv apatarpaṇāt \\ 20 \\

Verse: 21 
Halfverse: ab    
tri-vidʰaṃ tri-vidʰe doṣe tat samīkṣya prayojayet \
Halfverse: cd    
tatrālpe laṅgʰanaṃ patʰyaṃ madʰye laṅgʰana-pācanam \\ 21 \\

Halfverse: bV       
tat samīkṣya prakalpayet


Verse: 22 
Halfverse: ab    
prabʰūte śodʰanaṃ tad dʰi mūlād unmūlayen malān \
Halfverse: cd    
evam anyān api vyādʰīn sva-nidāna-viparyayāt \\ 22 \\

Verse: 23 
Halfverse: ab    
cikitsed anubandʰe tu sati hetu-viparyayam \
Halfverse: cd    
tyaktvā yatʰā-yatʰaṃ vaidyo yuñjyād vyādʰi-viparyayam \\ 23 \\

Verse: 24 
Halfverse: ab    
tad-artʰa-kāri pakve doṣe tv iddʰe ca pāvake \
Halfverse: cd    
hitam abʰyañjana-sneha-pāna-vasty-ādi yuktitaḥ \\ 24 \\

Halfverse: bV       
doṣe vr̥ddʰe ca pāvake
Halfverse: bV2       
doṣe tv r̥ddʰe tu pāvake


Verse: 25 
Halfverse: ab    
a-jīrṇaṃ ca kapʰād āmaṃ tatra śopʰo 'kṣi-gaṇḍayoḥ \
Halfverse: cd    
sadyo-bʰukta ivodgāraḥ prasekotkleśa-gauravam \\ 25 \\

Verse: 26 
Halfverse: ab    
viṣṭabdʰam anilāc cʰūla-vibandʰādʰmāna-sāda-kr̥t \
Halfverse: cd    
pittād vidagdʰaṃ tr̥ṇ-moha-bʰramāmlodgāra-dāha-vat \\ 26 \\

Halfverse: dV       
-bʰramāmlodgāra-dāha-kr̥t


Verse: 27 
Halfverse: ab    
laṅgʰanaṃ kāryam āme tu viṣṭabdʰe svedanaṃ bʰr̥śam \
Halfverse: cd    
vidagdʰe vamanaṃ yad yatʰāvastʰaṃ hitaṃ bʰavet \\ 27 \\

Halfverse: dV       
yatʰāvastʰaṃ hitaṃ bʰajet


Verse: 28 
Halfverse: ab    
garīyaso bʰavel līnād āmād eva vilambikā \
Halfverse: cd    
kapʰa-vātānubaddʰāma-liṅgā tat-sama-sādʰanā \\ 28 \\

Halfverse: cV       
kapʰa-vātānuviddʰāma-


Verse: 29 
Halfverse: ab    
a-śraddʰā hr̥d-vyatʰā śuddʰe 'py udgāre rasa-śeṣataḥ \
Halfverse: cd    
śayīta kiñ-cid evātra sarvaś cān-āśito divā \\ 29 \\

Halfverse: dV       
sarvaś cān-aśito divā


Verse: 30 
Halfverse: ab    
svapyād a-jīrṇī saṃjāta-bubʰukṣo 'dyān mitaṃ lagʰu \
Halfverse: cd    
vibandʰo 'ti-pravr̥ttir glānir māruta-mūḍʰa-tā \\ 30 \\

Halfverse: dV       
glānir māruta-śūla-tā


Verse: 31 
Halfverse: ab    
a-jīrṇa-liṅgaṃ sāmānyaṃ viṣṭambʰo gauravaṃ bʰramaḥ \
Halfverse: cd    
na cāti-mātram evānnam āma-doṣāya kevalam \\ 31 \\

Verse: 32 
Halfverse: ab    
dviṣṭa-viṣṭambʰi-dagdʰāma-guru-rūkṣa-himā-śuci \
Halfverse: cd    
vidāhi śuṣkam aty-ambu-plutaṃ cānnaṃ na jīryati \\ 32 \\

Verse: 33 
Halfverse: ab    
upataptena bʰuktaṃ ca śoka-krodʰa-kṣud-ādibʰiḥ \
Halfverse: cd    
miśraṃ patʰyam a-patʰyaṃ ca bʰuktaṃ samaśanaṃ matam \\ 33 \\

Halfverse: bV       
śoka-krodʰa-kṣudʰādibʰiḥ
Halfverse: bV2       
krodʰa-śoka-bʰayādibʰiḥ


Verse: 34 
Halfverse: ab    
vidyād adʰyaśanaṃ bʰūyo bʰuktasyopari bʰojanam \
Halfverse: cd    
a-kāle bahu cālpaṃ bʰuktaṃ tu viṣamāśanam \\ 34 \\

Verse: 35 
Halfverse: ab    
trīṇy apy etāni mr̥tyuṃ gʰorān vyādʰīn sr̥janti \
Halfverse: cd    
kāle sātmyaṃ śuci hitaṃ snigdʰoṣṇaṃ lagʰu tan-manāḥ \\ 35 \\

Verse: 36 
Halfverse: ab    
ṣaḍ-rasaṃ madʰura-prāyaṃ nāti-druta-vilambitam \
Halfverse: cd    
snātaḥ kṣud-vān vivikta-stʰo dʰauta-pāda-karānanaḥ \\ 36 \\

Verse: 37 
Halfverse: ab    
tarpayitvā pitr̥̄n devān atitʰīn bālakān gurūn \
Halfverse: cd    
pratyavekṣya tiraśco 'pi pratipanna-parigrahān \\ 37 \\

Verse: 38 
Halfverse: ab    
samīkṣya samyag ātmānam a-nindann a-bruvan dravam \
Halfverse: cd    
iṣṭam iṣṭaiḥ sahāśnīyāc cʰuci-bʰakta-janāhr̥tam \\ 38 \\

Verse: 39 
Halfverse: ab    
bʰojanaṃ tr̥ṇa-keśādi-juṣṭam uṣṇī-kr̥taṃ punaḥ \
Halfverse: cd    
śākāvarānna-bʰūyiṣṭʰam aty-uṣṇa-lavaṇaṃ tyajet \\ 39 \\

Verse: 40 
Halfverse: ab    
kilāṭa-dadʰi-kūcīkā-kṣāra-śuktāma-mūlakam \
Halfverse: cd    
kr̥śa-śuṣka-varāhāvi-go-matsya-mahiṣāmiṣam \\ 40 \\

Halfverse: bV       
-kṣāra-śuktāmla-mūlakam


Verse: 41 
Halfverse: ab    
māṣa-niṣpāva-śālūka-bisa-piṣṭa-virūḍʰakam \
Halfverse: cd    
śuṣka-śākāni yavakān pʰāṇitaṃ ca na śīlayet \\ 41 \\

Halfverse: bV       
-tila-piṣṭa-virūḍʰakam


Verse: 42 
Halfverse: ab    
śīlayec cʰāli-godʰūma-yava-ṣaṣṭika-jāṅgalam \
Halfverse: cd    
suniṣaṇṇaka-jīvantī-bāla-mūlaka-vāstukam \\ 42 \\

Verse: 43 
Halfverse: ab    
patʰyāmalaka-mr̥dvīkā-paṭolī-mudga-śarkarāḥ \
Halfverse: cd    
gʰr̥ta-divyodaka-kṣīra-kṣaudra-dāḍima-saindʰavam \\ 43 \\

Verse: 44 
Halfverse: ab    
tri-pʰalāṃ madʰu-sarpirbʰyāṃ niśi netra-balāya ca \
Halfverse: cd    
svāstʰyānuvr̥tti-kr̥d yac ca rogoccʰeda-karaṃ ca yat \\ 44 \\

Verse: 45 
Halfverse: ab    
bisekṣu-moca-cocāmra-modakotkārikādikam \
Halfverse: cd    
adyād dravyaṃ guru snigdʰaṃ svādu mandaṃ stʰiraṃ puraḥ \\ 45 \\

Verse: 46 
Halfverse: ab    
viparītam ataś cānte madʰye 'mla-lavaṇotkaṭam \
Halfverse: cd    
annena kukṣer dvāv aṃśau pānenaikaṃ prapūrayet \\ 46 \\

Verse: 47 
Halfverse: ab    
āśrayaṃ pavanādīnāṃ caturtʰam avaśeṣayet \
Halfverse: cd    
anu-pānaṃ himaṃ vāri yava-godʰūmayor hitam \\ 47 \\

Verse: 48 
Halfverse: ab    
dadʰni madye viṣe kṣaudre koṣṇaṃ piṣṭa-mayeṣu tu \
Halfverse: cd    
śāka-mudgādi-vikr̥tau mastu-takrāmla-kāñjikam \\ 48 \\

Halfverse: bV       
koṣṇaṃ piṣṭa-mayeṣu ca


Verse: 49 
Halfverse: ab    
surā kr̥śānāṃ puṣṭy-artʰaṃ stʰūlānāṃ tu madʰūdakam \
Halfverse: cd    
śoṣe māṃsa-raso madyaṃ māṃse sv-alpe ca pāvake \\ 49 \\

Halfverse: bV       
stʰūlānāṃ ca madʰūdakam
Halfverse: dV2       
māṃseṣv alpe ca pāvake


Verse: 50 
Halfverse: ab    
vyādʰy-auṣadʰādʰva-bʰāṣya-strī-laṅgʰanātapa-karmabʰiḥ \
Halfverse: cd    
kṣīṇe vr̥ddʰe ca bāle ca payaḥ patʰyaṃ yatʰāmr̥tam \\ 50 \\

Halfverse: aV       
vyādʰy-auṣadʰādʰva-bʰāra-strī-


Verse: 51 
Halfverse: ab    
viparītaṃ yad annasya guṇaiḥ syād a-virodʰi ca \
Halfverse: cd    
anu-pānaṃ samāsena sarva-dā tat praśasyate \\ 51 \\

Verse: 52 
Halfverse: ab    
anu-pānaṃ karoty ūrjāṃ tr̥ptiṃ vyāptiṃ dr̥ḍʰāṅga-tām \
Halfverse: cd    
anna-saṃgʰāta-śaitʰilya-viklitti-jaraṇāni ca \\ 52 \\

Verse: 53 
Halfverse: ab    
nordʰva-jatru-gada-śvāsa-kāsoraḥ-kṣata-pīnase \
Halfverse: cd    
gīta-bʰāṣya-prasaṅge ca svara-bʰede ca tad dʰitam \\ 53 \\

Verse: 54 
Halfverse: ab    
praklinna-deha-mehākṣi-gala-roga-vraṇāturāḥ \
Halfverse: cd    
pānaṃ tyajeyuḥ sarvaś ca bʰāṣyādʰva-śayanaṃ tyajet \\ 54 \\

Verse: 55 
Halfverse: ab    
pītvā bʰuktvātapaṃ vahniṃ yānaṃ plavana-vāhanam \\ 55ab \\

Halfverse: c    
prasr̥ṣṭe viṇ-mūtre hr̥di su-vi-male doṣe sva-patʰa-ge \\ 55c \\

Halfverse: d    
viśuddʰe codgāre kṣud-upagamane vāte 'nusarati \\ 55d \\

Halfverse: e    
tatʰāgnāv udrikte viśada-karaṇe dehe ca su-lagʰau \\ 55e \\

Halfverse: f    
prayuñjītāhāraṃ vidʰi-niyamitaṃ kālaḥ sa hi mataḥ \\ 55f \\

Halfverse: fV       
prayuñjītāhāraṃ vidʰi-niyamitaḥ kālaḥ sa hi mataḥ



Adhyaya: 9 


Sūtrastʰāna 9


Verse: 1 
Halfverse: ab    
dravyam eva rasādīnāṃ śreṣṭʰaṃ te hi tad-āśrayāḥ \
Halfverse: cd    
pañca-bʰūtātmakaṃ tat tu kṣmām adʰiṣṭʰāya jāyate \\ 1 \\

Verse: 2 
Halfverse: ab    
ambu-yony-agni-pavana-nabʰasām samavāyataḥ \
Halfverse: cd    
tan-nirvr̥ttir viśeṣaś ca vyapadeśas tu bʰūyasā \\ 2 \\

Halfverse: dV       
vyapadeśaś ca bʰūyasā


Verse: 3 
Halfverse: ab    
tasmān naika-rasaṃ dravyaṃ bʰūta-saṃgʰāta-saṃbʰavāt \
Halfverse: cd    
naika-doṣās tato rogās tatra vyakto rasaḥ smr̥taḥ \\ 3 \\

Halfverse: aV       
tan naika-bʰūta-jaṃ dravyaṃ


Verse: 4 
Halfverse: ab    
a-vyakto 'nu-rasaḥ kiñ-cid ante vyakto 'pi ceṣyate \
Halfverse: cd    
gurv-ādayo guṇā dravye pr̥tʰivy-ādau rasāśraye \\ 4 \\

Verse: 5 
Halfverse: ab    
raseṣu vyapadiśyante sāhacaryopacārataḥ \
Halfverse: cd    
tatra dravyaṃ guru-stʰūla-stʰira-gandʰa-guṇolbaṇam \\ 5 \\

Verse: 6 
Halfverse: ab    
pārtʰivaṃ gaurava-stʰairya-saṃgʰātopacayāvaham \
Halfverse: cd    
drava-śīta-guru-snigdʰa-manda-sāndra-rasolbaṇam \\ 6 \\

Halfverse: dV       
-manda-sāndra-guṇolbaṇam


Verse: 7 
Halfverse: ab    
āpyaṃ snehana-viṣyanda-kleda-prahlāda-bandʰa-kr̥t \
Halfverse: cd    
rūkṣa-tīkṣṇoṣṇa-viśada-sūkṣma-rūpa-guṇolbaṇam \\ 7 \\

Verse: 8 
Halfverse: ab    
āgneyaṃ dāha-bʰā-varṇa-prakāśa-pavanātmakam \
Halfverse: cd    
vāyavyaṃ rūkṣa-viśada-lagʰu-sparśa-guṇolbaṇam \\ 8 \\

Verse: 9 
Halfverse: ab    
raukṣya-lāgʰava-vaiśadya-vicāra-glāni-kārakam \
Halfverse: cd    
nābʰasaṃ sūkṣma-viśada-lagʰu-śabda-guṇolbaṇam \\ 9 \\

Halfverse: bV       
-vicāra-glapanātmakam


Verse: 10 
Halfverse: ab    
sauṣirya-lāgʰava-karaṃ jagaty evam an-auṣadʰam \
Halfverse: cd    
na kiñ-cid vidyate dravyaṃ vaśān nānārtʰa-yogayoḥ \\ 10 \\

Verse: 11 
Halfverse: ab    
dravyam ūrdʰva-gamaṃ tatra prāyo 'gni-pavanotkaṭam \
Halfverse: cd    
adʰo-gāmi ca bʰūyiṣṭʰaṃ bʰūmi-toya-guṇādʰikam \\ 11 \\

Verse: 12 
Halfverse: ab    
iti dravyaṃ rasān bʰedair uttara-tropadekṣyate \
Halfverse: cd    
vīryaṃ punar vadanty eke guru snigdʰaṃ himaṃ mr̥du \\ 12 \\

Halfverse: aV       
iti dravyaṃ raso bʰedair


Verse: 13 
Halfverse: ab    
lagʰu rūkṣoṣṇa-tīkṣṇaṃ ca tad evaṃ matam aṣṭa-dʰā \
Halfverse: cd    
carakas tv āha vīryaṃ tat kriyate yena kriyā \\ 13 \\

Halfverse: cV       
carakas tv āha vīryaṃ tu
Halfverse: dV2       
yena kriyate kriyā


Verse: 14 
Halfverse: ab    
-vīryaṃ kurute kiñ-cit sarvā vīrya-kr̥tā hi \
Halfverse: cd    
gurv-ādiṣv eva vīryākʰyā tenānv-artʰeti varṇyate \\ 14 \\

Verse: 15 
Halfverse: ab    
samagra-guṇa-sāreṣu śakty-utkarṣa-vivartiṣu \
Halfverse: cd    
vyavahārāya mukʰya-tvād bahv-agra-grahaṇād api \\ 15 \\

Halfverse: aV       
samagra-guṇa-sāra-tvāc
Halfverse: bV2       
cʰakty-utkarṣa-vivartanāt


Verse: 16 
Halfverse: ab    
ataś ca viparīta-tvāt saṃbʰavaty api naiva \
Halfverse: cd    
vivakṣyate rasādyeṣu vīryaṃ gurv-ādayo hy ataḥ \\ 16 \\

Verse: 17 
Halfverse: ab    
uṣṇaṃ śītaṃ dvi-dʰaivānye vīryam ācakṣate 'pi ca \
Halfverse: cd    
nānātmakam api dravyam agnī-ṣomau mahā-balau \\ 17 \\

Verse: 18 
Halfverse: ab    
vyaktā-vyaktaṃ jagad iva nātikrāmati jātu cit \
Halfverse: cd    
tatroṣṇaṃ bʰrama-tr̥ḍ-glāni-sveda-dāhāśu-pāki-tāḥ \\ 18 \\

Halfverse: aV       
vyaktā-vyaktaṃ jagad idaṃ
Halfverse: aV2       
vyaktāvyaktaṃ yatʰā viśvaṃ


Verse: 19 
Halfverse: ab    
śamaṃ ca vāta-kapʰayoḥ karoti śiśiraṃ punaḥ \
Halfverse: cd    
hlādanaṃ jīvanaṃ stambʰaṃ prasādaṃ rakta-pittayoḥ \\ 19 \\

Verse: 20 
Halfverse: ab    
jāṭʰareṇāgninā yogād yad udeti rasāntaram \
Halfverse: cd    
rasānāṃ pariṇāmānte sa vipāka iti smr̥taḥ \\ 20 \\

Verse: 21 
Halfverse: ab    
svāduḥ paṭuś ca madʰuram amlo 'mlaṃ pacyate rasaḥ \
Halfverse: cd    
tiktoṣaṇa-kaṣāyāṇāṃ vipākaḥ prāya-śaḥ kaṭuḥ \\ 21 \\

Verse: 22 
Halfverse: ab    
rasair asau tulya-pʰalas tatra dravyaṃ śubʰā-śubʰam \
Halfverse: cd    
kiñ-cid rasena kurute karma pākena cāparam \\ 22 \\

Verse: 23 
Halfverse: ab    
guṇāntareṇa vīryeṇa prabʰāveṇaiva kiñ-ca-na \
Halfverse: cd    
yad yad dravye rasādīnāṃ bala-vat-tvena vartate \\ 23 \\

Verse: 24 
Halfverse: ab    
abʰibʰūyetarāṃs tat tat kāraṇa-tvaṃ prapadyate \
Halfverse: cd    
viruddʰa-guṇa-saṃyoge bʰūyasālpaṃ hi jīyate \\ 24 \\

Verse: 25 
Halfverse: ab    
rasaṃ vipākas tau vīryaṃ prabʰāvas tāny apohati \
Halfverse: cd    
bala-sāmye rasādīnām iti naisargikaṃ balam \\ 25 \\

Halfverse: bV       
prabʰāvas tān vyapohati


Verse: 26 
Halfverse: ab    
rasādi-sāmye yat karma viśiṣṭaṃ tat prabʰāva-jam \
Halfverse: cd    
dantī rasādyais tulyāpi citrakasya virecanī \\ 26 \\

Verse: 27 
Halfverse: ab    
madʰukasya ca mr̥dvīkā gʰr̥taṃ kṣīrasya dīpanam \
Halfverse: cd    
iti sāmānyataḥ karma dravyādīnāṃ punaś ca tat \\ 27 \\

Verse: 28 
Halfverse: ab    
vicitra-pratyayārabdʰa-dravya-bʰedena bʰidyate \
Halfverse: cd    
svādur guruś ca godʰūmo vāta-jid vāta-kr̥d yavaḥ \\ 28 \\

Halfverse: x    
uṣṇā matsyāḥ payaḥ śītaṃ kaṭuḥ siṃho na śūkaraḥ \\ 28x \\


Adhyaya: 10 


Sūtrastʰāna 10


Verse: 1 
Halfverse: ab    
kṣmāmbʰo-'gni-kṣmāmbu-tejaḥ-kʰa-vāyv-agny-anila-go-'nilaiḥ \
Halfverse: cd    
dvayolbaṇaiḥ kramād bʰūtair madʰurādi-rasodbʰavaḥ \\ 1 \\

Verse: 2 
Halfverse: ab    
teṣāṃ vidyād rasaṃ svāduṃ yo vaktram anulimpati \
Halfverse: cd    
āsvādyamāno dehasya hlādano 'kṣa-prasādanaḥ \\ 2 \\

Halfverse: bV       
yo vaktram upalimpati


Verse: 3 
Halfverse: ab    
priyaḥ pipīlikādīnām amlaḥ kṣālayate mukʰam \
Halfverse: cd    
harṣaṇo roma-dantānām akṣi-bʰruva-nikocanaḥ \\ 3 \\

Halfverse: bV       
amlaḥ srāvayate mukʰam


Verse: 4 
Halfverse: ab    
lavaṇaḥ syandayaty āsyaṃ kapola-gala-dāha-kr̥t \
Halfverse: cd    
tikto viśadayaty āsyaṃ rasanaṃ pratihanti ca \\ 4 \\

Halfverse: dV       
rasanāṃ pratihanti ca


Verse: 5 
Halfverse: ab    
udvejayati jihvāgraṃ kurvaṃś cimicimāṃ kaṭuḥ \
Halfverse: cd    
srāvayaty akṣi-nāsāsyaṃ kapolaṃ dahatīva ca \\ 5 \\

Verse: 6 
Halfverse: ab    
kaṣāyo jaḍayej jihvāṃ kaṇṭʰa-sroto-vibandʰa-kr̥t \
Halfverse: cd    
rasānām iti rūpāṇi karmāṇi madʰuro rasaḥ \\ 6 \\

Verse: 7 
Halfverse: ab    
ā-janma-sātmyāt kurute dʰātūnāṃ prabalaṃ balam \
Halfverse: cd    
bāla-vr̥ddʰa-kṣata-kṣīṇa-varṇa-keśendriyaujasām \\ 7 \\

Verse: 8 
Halfverse: ab    
praśasto br̥ṃhaṇaḥ kaṇṭʰyaḥ stanya-saṃdʰāna-kr̥d guruḥ \
Halfverse: cd    
āyuṣyo jīvanaḥ snigdʰaḥ pittānila-viṣāpahaḥ \\ 8 \\

Verse: 9 
Halfverse: ab    
kurute 'ty-upayogena sa medaḥ-śleṣma-jān gadān \
Halfverse: cd    
stʰaulyāgni-sāda-saṃnyāsa-meha-gaṇḍārbudādikān \\ 9 \\

Halfverse: bV       
sa medaḥ-kapʰa-jān gadān


Verse: 10 
Halfverse: ab    
amlo 'gni-dīpti-kr̥t snigdʰo hr̥dyaḥ pācana-rocanaḥ \
Halfverse: cd    
uṣṇa-vīryo hima-sparśaḥ prīṇanaḥ kledano lagʰuḥ \\ 10 \\

Halfverse: cV       
uṣṇa-vīryo himaḥ sparśe
Halfverse: dV2       
prīṇano bʰedano lagʰuḥ


Verse: 11 
Halfverse: ab    
karoti kapʰa-pittāsraṃ mūḍʰa-vātānulomanaḥ \
Halfverse: cd    
so 'ty-abʰyastas tanoḥ kuryāc cʰaitʰilyaṃ timiraṃ bʰramam \\ 11 \\

Halfverse: bV       
mūḍʰa-vātānulomanam


Verse: 12 
Halfverse: ab    
kaṇḍū-pāṇḍu-tva-vīsarpa-śopʰa-vispʰoṭa-tr̥ḍ-jvarān \
Halfverse: cd    
lavaṇaḥ stambʰa-saṃgʰāta-bandʰa-vidʰmāpano 'gni-kr̥t \\ 12 \\

Verse: 13 
Halfverse: ab    
snehanaḥ svedanas tīkṣṇo rocanaś cʰeda-bʰeda-kr̥t \
Halfverse: cd    
so 'ti-yukto 'sra-pavanaṃ kʰalatiṃ palitaṃ valīm \\ 13 \\

Verse: 14 
Halfverse: ab    
tr̥ṭ-kuṣṭʰa-viṣa-vīsarpān janayet kṣapayed balam \
Halfverse: cd    
tiktaḥ svayam a-rociṣṇur a-ruciṃ kr̥mi-tr̥ḍ-viṣam \\ 14 \\

Verse: 15 
Halfverse: ab    
kuṣṭʰa-mūrcʰā-jvarotkleśa-dāha-pitta-kapʰāñ jayet \
Halfverse: cd    
kleda-medo-vasā-majja-śakr̥n-mūtropaśoṣaṇaḥ \\ 15 \\

Verse: 16 
Halfverse: ab    
lagʰur medʰyo himo rūkṣaḥ stanya-kaṇṭʰa-viśodʰanaḥ \
Halfverse: cd    
dʰātu-kṣayānila-vyādʰīn ati-yogāt karoti saḥ \\ 16 \\

Halfverse: cV       
dʰātu-kṣayaṃ cala-vyādʰīn


Verse: 17 
Halfverse: ab    
kaṭur galāmayodarda-kuṣṭʰālasaka-śopʰa-jit \
Halfverse: cd    
vraṇāvasādanaḥ sneha-medaḥ-kledopaśoṣaṇaḥ \\ 17 \\

Verse: 18 
Halfverse: ab    
dīpanaḥ pācano rucyaḥ śodʰano 'nnasya śoṣaṇaḥ \
Halfverse: cd    
cʰinatti bandʰān srotāṃsi vivr̥ṇoti kapʰāpahaḥ \\ 18 \\

Halfverse: bV       
śodʰano 'nnasya hāṣaṇaḥ


Verse: 19 
Halfverse: ab    
kurute so 'ti-yogena tr̥ṣṇāṃ śukra-bala-kṣayam \
Halfverse: cd    
mūrcʰām ākuñcanaṃ kampaṃ kaṭī-pr̥ṣṭʰādiṣu vyatʰām \\ 19 \\

Halfverse: aV       
kurute so 'ti-vegena


Verse: 20 
Halfverse: ab    
kaṣāyaḥ pitta-kapʰa-hā gurur asra-viśodʰanaḥ \
Halfverse: cd    
pīḍano ropaṇaḥ śītaḥ kleda-medo-viśoṣaṇaḥ \\ 20 \\

Verse: 21 
Halfverse: ab    
āma-saṃstambʰano grāhī rūkṣo 'ti tvak-prasādanaḥ \
Halfverse: cd    
karoti śīlitaḥ so 'ti viṣṭambʰādʰmāna-hr̥d-rujaḥ \\ 21 \\

Verse: 22 
Halfverse: ab    
tr̥ṭ-kārśya-pauruṣa-bʰraṃśa-sroto-rodʰa-mala-grahān \
Halfverse: cd    
gʰr̥ta-hema-guḍākṣoṭa-moca-coca-parūṣakam \\ 22 \\

Halfverse: bV       
-sroto-rodʰa-gala-grahān
Halfverse: bV2       
-sroto-bandʰa-mala-grahān


Verse: 23 
Halfverse: ab    
abʰīru-vīrā-panasa-rājādana-balā-trayam \
Halfverse: cd    
mede catasraḥ parṇinyo jīvantī jīvakarṣabʰau \\ 23 \\

Verse: 24 
Halfverse: ab    
madʰūkaṃ madʰukaṃ bimbī vidārī śrāvaṇī-yugam \
Halfverse: cd    
kṣīraśuklā tukākṣīrī kṣīriṇyau kāśmarī sahe \\ 24 \\

Halfverse: cV       
kṣīraśuklā tavakṣīrī


Verse: 25 
Halfverse: ab    
kṣīrekṣu-gokṣura-kṣaudra-drākṣādir madʰuro gaṇaḥ \
Halfverse: cd    
amlo dʰātrī-pʰalāmlīkā-mātuluṅgāmla-vetasam \\ 25 \\

Verse: 26 
Halfverse: ab    
dāḍimaṃ rajataṃ takraṃ cukraṃ pālevataṃ dadʰi \
Halfverse: cd    
āmram āmrātakaṃ bʰavyaṃ kapittʰaṃ karamardakam \\ 26 \\

Verse: 26+1 
Halfverse: ab    
vr̥kṣāmla-kola-likuca-kośāmlātaka-dʰanvanam \
Halfverse: cd    
mastu-dʰānyāmla-madyāni jambīraṃ tila-kaṇṭakam \\ 26+1 \\

Verse: 27 
Halfverse: ab    
varaṃ sauvarcalaṃ kr̥ṣṇaṃ viḍaṃ sāmudram audbʰidam \
Halfverse: cd    
romakaṃ pāṃsu-jaṃ sīsaṃ kṣāraś ca lavaṇo gaṇaḥ \\ 27 \\

Halfverse: dV       
kṣārāś ca lavaṇo gaṇaḥ


Verse: 28 
Halfverse: ab    
tiktaḥ paṭolī trāyantī vālakośīra-candanam \
Halfverse: cd    
bʰūnimba-nimba-kaṭukā-tagarāguru-vatsakam \\ 28 \\

Verse: 29 
Halfverse: ab    
naktamāla-dvi-rajanī-musta-mūrvāṭarūṣakam \
Halfverse: cd    
pāṭʰāpāmārga-kāṃsyāyo-guḍūcī-dʰanvayāsakam \\ 29 \\

Verse: 30 
Halfverse: ab    
pañca-mūlaṃ mahad vyāgʰryau viśālātiviṣā vacā \
Halfverse: cd    
kaṭuko hiṅgu-marica-kr̥mijit-pañca-kolakam \\ 30 \\

Halfverse: cV       
kaṭuko hiṅgu-maricaṃ
Halfverse: dV2       
kr̥mijit-pañca-kolakam


Verse: 31 
Halfverse: ab    
kuṭʰerādyā haritakāḥ pittaṃ mūtram aruṣkaram \
Halfverse: cd    
vargaḥ kaṣāyaḥ patʰyākṣaṃ śirīṣaḥ kʰadiro madʰu \\ 31 \\

Halfverse: bV       
pittaṃ mūtram aruṣkaraḥ
Halfverse: cV2       
vargaḥ kaṣāyaḥ patʰyākṣaḥ


Verse: 32 
Halfverse: ab    
kadambodumbaraṃ muktā-pravālāñjana-gairikam \
Halfverse: cd    
bālaṃ kapittʰaṃ kʰarjūraṃ bisa-padmotpalādi ca \\ 32 \\

Halfverse: dV       
bisa-padmotpalāni ca


Verse: 33 
Halfverse: ab    
madʰuraṃ śleṣmalaṃ prāyo jīrṇāc cʰāli-yavād r̥te \
Halfverse: cd    
mudgād godʰūmataḥ kṣaudrāt sitāyā jāṅgalāmiṣāt \\ 33 \\

Verse: 34 
Halfverse: ab    
prāyo 'mlaṃ pitta-jananaṃ dāḍimāmalakād r̥te \
Halfverse: cd    
a-patʰyaṃ lavaṇaṃ prāyaś cakṣuṣo 'nya-tra saindʰavāt \\ 34 \\

Verse: 35 
Halfverse: ab    
tiktaṃ kaṭu ca bʰūyiṣṭʰam a-vr̥ṣyaṃ vāta-kopanam \
Halfverse: cd    
r̥te 'mr̥tā-paṭolībʰyāṃ śuṇṭʰī-kr̥ṣṇā-rasonataḥ \\ 35 \\

Verse: 36 
Halfverse: ab    
kaṣāyaṃ prāya-śaḥ śītaṃ stambʰanaṃ cābʰayāṃ vinā \
Halfverse: cd    
rasāḥ kaṭv-amla-lavaṇā vīryeṇoṣṇā yatʰottaram \\ 36 \\

Halfverse: bV       
stambʰanaṃ cābʰayāmr̥te


Verse: 37 
Halfverse: ab    
tiktaḥ kaṣāyo madʰuras tad-vad eva ca śītalāḥ \
Halfverse: cd    
tiktaḥ kaṭuḥ kaṣāyaś ca rūkṣā baddʰa-malās tatʰā \\ 37 \\

Verse: 38 
Halfverse: ab    
paṭv-amla-madʰurāḥ snigdʰāḥ sr̥ṣṭa-viṇ-mūtra-mārutāḥ \
Halfverse: cd    
paṭoḥ kaṣāyas tasmāc ca madʰuraḥ paramaṃ guruḥ \\ 38 \\

Verse: 39 
Halfverse: ab    
lagʰur amlaḥ kaṭus tasmāt tasmād api ca tiktakaḥ \
Halfverse: cd    
saṃyogāḥ sapta-pañcāśat kalpanā tu tri-ṣaṣṭi-dʰā \\ 39 \\

Verse: 39.1+1 
Halfverse: ab    
lavaṇād amla-madʰurau kāryau syātāṃ yatʰā-kramam \
Halfverse: cd    
vāyor nir-anubandʰasya pāka-śānti-pravr̥ttaye \\ 39.1+1 \\

Halfverse: dV       
pāka-śānti-prasaktaye


Verse: 39.1+2 
Halfverse: ab    
prāk tikto madʰuraḥ paścāt kaṣāyo 'nte vidʰīyate \
Halfverse: cd    
taiḥ pittaṃ śamam abʰyeti pakvāccʰī-kr̥ta-piṇḍitam \\ 39.1+2 \\

Verse: 39.1+3 
Halfverse: ab    
kaṭuḥ prāk tiktakaḥ paścāt kaṣāyo 'nte vidʰīyate \
Halfverse: cd    
taiḥ śleṣmā śamam abʰyeti pakvāccʰī-kr̥ta-piṇḍitaḥ \\ 39.1+3 \\

Halfverse: aV       
kaṭukaḥ prāk tatas tiktaḥ
Halfverse: dV2       
pakvo 'ccʰī-kr̥ta-piṇḍitaḥ


Verse: 40 
Halfverse: ab    
rasānāṃ yaugika-tvena yatʰā-stʰūlaṃ vibʰajyate \
Halfverse: cd    
ekaika-hīnās tān pañca-daśa yānti rasā dvike \\ 40 \\

Halfverse: cV       
ekaika-hīnās te pañca-
Halfverse: dV2       
-pañca yānti rasā dvike


Verse: 40+1 
Halfverse: ab    
svādur dvikeṣu pañcāmlaś caturo lavaṇas trayam \
Halfverse: cd    
dvau tiktaḥ kaṭukaś caikaṃ yāti pañca-daśeti tu \\ 40+1 \\

Verse: 41 
Halfverse: ab    
trike svādur daśāmlaḥ ṣaṭ trīn paṭus tikta ekakam \
Halfverse: cd    
catuṣkeṣu daśa svāduś caturo 'mlaḥ paṭuḥ sakr̥t \\ 41 \\

Halfverse: cV       
catuṣke tu daśa svāduś


Verse: 42 
Halfverse: ab    
pañcakeṣv ekam evāmlo madʰuraḥ pañca sevate \
Halfverse: cd    
dravyam ekaṃ ṣaḍ-āsvādam a-saṃyuktāś ca ṣaḍ rasāḥ \\ 42 \\

Verse: 43 
Halfverse: ab    
ṣaṭ pañcakā ṣaṭ ca pr̥tʰag rasāḥ syuś catur-dvikau pañca-daśa-prakārau \
Halfverse: cd    
bʰedās trikā viṃśatir ekam eva dravyaṃ ṣaḍ-āsvādam iti tri-ṣaṣṭiḥ \\ 43 \\

Verse: 44 
Halfverse: ab    
te rasānu-rasato rasa-bʰedās tāratamya-parikalpanayā ca \
Halfverse: cd    
saṃbʰavanti gaṇanāṃ samatītā doṣa-bʰeṣaja-vaśād upayojyāḥ \\ 44 \\


Adhyaya: 11 


Sūtrastʰāna 11


Verse: 1 
Halfverse: ab    
doṣa-dʰātu-malā mūlaṃ sadā dehasya taṃ calaḥ \
Halfverse: cd    
utsāhoccʰvāsa-niśvāsa-ceṣṭā-vega-pravartanaiḥ \\ 1 \\

Verse: 2 
Halfverse: ab    
samyag-gatyā ca dʰātūnām akṣāṇāṃ pāṭavena ca \
Halfverse: cd    
anugr̥hṇāty a-vikr̥taḥ pittaṃ pakty-ūṣma-darśanaiḥ \\ 2 \\

Verse: 3 
Halfverse: ab    
kṣut-tr̥ḍ-ruci-prabʰā-medʰā-dʰī-śaurya-tanu-mārdavaiḥ \
Halfverse: cd    
śleṣmā stʰira-tva-snigdʰa-tva-saṃdʰi-bandʰa-kṣamādibʰiḥ \\ 3 \\

Verse: 4 
Halfverse: ab    
prīṇanaṃ jīvanaṃ lepaḥ sneho dʰāraṇa-pūraṇe \
Halfverse: cd    
garbʰotpādaś ca dʰātūnāṃ śreṣṭʰaṃ karma kramāt smr̥tam \\ 4 \\

Verse: 5 
Halfverse: ab    
avaṣṭambʰaḥ purīṣasya mūtrasya kleda-vāhanam \
Halfverse: cd    
svedasya kleda-vidʰr̥tir vr̥ddʰas tu kurute 'nilaḥ \\ 5 \\

Halfverse: cV       
svedasya keśa-vidʰr̥tir
Halfverse: dV2       
vr̥ddʰaś ca kurute 'nilaḥ


Verse: 6 
Halfverse: ab    
kārśya-kārṣṇyoṣṇa-kāma-tva-kampānāha-śakr̥d-grahān \
Halfverse: cd    
bala-nidrendriya-bʰraṃśa-pralāpa-bʰrama-dīna-tāḥ \\ 6 \\

Halfverse: aV       
kārśya-kārṣṇyoṣṇa-kāmi-tva-


Verse: 7 
Halfverse: ab    
pīta-viṇ-mūtra-netra-tvak-kṣut-tr̥ḍ-dāhālpa-nidra-tāḥ \
Halfverse: cd    
pittaṃ śleṣmāgni-sadana-prasekālasya-gauravam \\ 7 \\

Verse: 8 
Halfverse: ab    
śvaitya-śaitya-ślatʰāṅga-tvaṃ śvāsa-kāsāti-nidra-tāḥ \
Halfverse: cd    
raso 'pi śleṣma-vad raktaṃ visarpa-plīha-vidradʰīn \\ 8 \\

Verse: 9 
Halfverse: ab    
kuṣṭʰa-vātāsra-pittāsra-gulmopa-kuśa-kāmalāḥ \
Halfverse: cd    
vyaṅgāgni-nāśa-saṃmoha-rakta-tvaṅ-netra-mūtra-tāḥ \\ 9 \\

Halfverse: cV       
vyaṅgāgni-sāda-saṃmoha


Verse: 10 
Halfverse: ab    
māṃsaṃ gaṇḍārbuda-grantʰi-gaṇḍorūdara-vr̥ddʰi-tāḥ \
Halfverse: cd    
kaṇṭʰādiṣv adʰi-māṃsaṃ ca tad-van medas tatʰā śramam \\ 10 \\

Halfverse: bV       
-gaṇḍorūdara-vr̥ddʰa-tāḥ


Verse: 11 
Halfverse: ab    
alpe 'pi ceṣṭite śvāsaṃ spʰik-stanodara-lambanam \
Halfverse: cd    
astʰy adʰy-astʰy adʰi-dantāṃś ca majjā netrāṅga-gauravam \\ 11 \\

Verse: 13 
Halfverse: cV       
mūtraṃ tu vaster nistodaṃ


Verse: 12 
Halfverse: ab    
parvasu stʰūla-mūlāni kuryāt kr̥ccʰrāṇy arūṃṣi ca \
Halfverse: cd    
ati-strī-kāma-tāṃ vr̥ddʰaṃ śuktaṃ śukrāśmarīm api \\ 12 \\

Verse: 13 
Halfverse: ab    
kukṣāv ādʰmānam āṭopaṃ gauravaṃ vedanāṃ śakr̥t \
Halfverse: cd    
mūtraṃ tu vasti-nistodaṃ kr̥te 'py a-kr̥ta-saṃjña-tām \\ 13 \\

Verse: 14 
Halfverse: ab    
svedo 'ti-sveda-daurgandʰya-kaṇḍūr evaṃ ca lakṣayet \
Halfverse: cd    
dūṣikādīn api malān bāhulya-guru-tādibʰiḥ \\ 14 \\

Verse: 15 
Halfverse: ab    
liṅgaṃ kṣīṇe 'nile 'ṅgasya sādo 'lpaṃ bʰāṣitehitam \
Halfverse: cd    
saṃjñā-mohas tatʰā śleṣma-vr̥ddʰy-uktāmaya-saṃbʰavaḥ \\ 15 \\

Verse: 16 
Halfverse: ab    
pitte mando 'nalaḥ śītaṃ prabʰā-hāniḥ kapʰe bʰramaḥ \
Halfverse: cd    
śleṣmāśayānāṃ śūnya-tvaṃ hr̥d-dravaḥ ślatʰa-saṃdʰi-tā \\ 16 \\

Halfverse: dV       
hr̥d-gadaḥ ślatʰa-saṃdʰi-tā


Verse: 17 
Halfverse: ab    
rase raukṣyaṃ śramaḥ śoṣo glāniḥ śabdā-sahiṣṇu-tā \
Halfverse: cd    
rakte 'mla-śiśira-prīti-sirā-śaitʰilya-rūkṣa-tāḥ \\ 17 \\

Verse: 18 
Halfverse: ab    
māṃse 'kṣa-glāni-gaṇḍa-spʰik-śuṣka-tā-saṃdʰi-vedanāḥ \
Halfverse: cd    
medasi svapanaṃ kaṭyāḥ plīhno vr̥ddʰiḥ kr̥śāṅga-tā \\ 18 \\

Verse: 19 
Halfverse: ab    
astʰny astʰi-todaḥ śadanaṃ danta-keśa-nakʰādiṣu \
Halfverse: cd    
astʰnāṃ majjani sauṣiryaṃ bʰramas timira-darśanam \\ 19 \\

Halfverse: aV       
astʰny astʰi-todaḥ sadanaṃ


Verse: 20 
Halfverse: ab    
śukre cirāt prasicyeta śukraṃ śoṇitam eva \
Halfverse: cd    
todo 'ty-artʰaṃ vr̥ṣaṇayor meḍʰraṃ dʰūmāyatīva ca \\ 20 \\

Verse: 21 
Halfverse: ab    
purīṣe vāyur antrāṇi sa-śabdo veṣṭayann iva \
Halfverse: cd    
kukṣau bʰramati yāty ūrdʰvaṃ hr̥t-pārśve pīḍayan bʰr̥śam \\ 21 \\

Halfverse: cV       
kukṣiṃ bʰramati yāty ūrdʰvaṃ


Verse: 22 
Halfverse: ab    
mūtre 'lpaṃ mūtrayet kr̥ccʰrād vi-varṇaṃ sāsram eva \
Halfverse: cd    
svede roma-cyutiḥ stabdʰa-roma-tā spʰuṭanaṃ tvacaḥ \\ 22 \\

Verse: 23 
Halfverse: ab    
malānām ati-sūkṣmāṇāṃ dur-lakṣyaṃ lakṣayet kṣayam \
Halfverse: cd    
sva-malāyana-saṃśoṣa-toda-śūnya-tva-lāgʰavaiḥ \\ 23 \\

Verse: 24 
Halfverse: ab    
doṣādīnāṃ yatʰā-svaṃ ca vidyād vr̥ddʰi-kṣayau bʰiṣak \
Halfverse: cd    
kṣayeṇa viparītānāṃ guṇānāṃ vardʰanena ca \\ 24 \\

Verse: 25 
Halfverse: ab    
vr̥ddʰiṃ malānāṃ saṅgāc ca kṣayaṃ cāti-visargataḥ \
Halfverse: cd    
malocita-tvād dehasya kṣayo vr̥ddʰes tu pīḍanaḥ \\ 25 \\

Verse: 26 
Halfverse: ab    
tatrāstʰani stʰito vāyuḥ pittaṃ tu sveda-raktayoḥ \
Halfverse: cd    
śleṣmā śeṣeṣu tenaiṣām āśrayāśrayiṇāṃ mitʰaḥ \\ 26 \\

Verse: 27 
Halfverse: ab    
yad ekasya tad anyasya vardʰana-kṣapaṇauṣadʰam \
Halfverse: cd    
astʰi-mārutayor naivaṃ prāyo vr̥ddʰir hi tarpaṇāt \\ 27 \\

Verse: 28 
Halfverse: ab    
śleṣmaṇānugatā tasmāt saṃkṣayas tad-viparyayāt \
Halfverse: cd    
vāyunānugato 'smāc ca vr̥ddʰi-kṣaya-samudbʰavān \\ 28 \\

Verse: 29 
Halfverse: ab    
vikārān sādʰayec cʰīgʰraṃ kramāl laṅgʰana-br̥ṃhaṇaiḥ \
Halfverse: cd    
vāyor anya-tra taj-jāṃs tu tair evotkrama-yojitaiḥ \\ 29 \\

Verse: 30 
Halfverse: ab    
viśeṣād rakta-vr̥ddʰy-uttʰān rakta-sruti-virecanaiḥ \
Halfverse: cd    
māṃsa-vr̥ddʰi-bʰavān rogān śastra-kṣārāgni-karmabʰiḥ \\ 30 \\

Verse: 31 
Halfverse: ab    
stʰaulya-kārśyopacāreṇa medo-jān astʰi-saṃkṣayāt \
Halfverse: cd    
jātān kṣīra-gʰr̥tais tikta-saṃyutair vastibʰis tatʰā \\ 31 \\

Halfverse: dV       
-saṃyuktair vastibʰis tatʰā


Verse: 31+1 
Halfverse: ab    
majja-śukrodbʰavān rogān bʰojanaiḥ svādu-tiktakaiḥ \
Halfverse: cd    
vr̥ddʰaṃ śukraṃ vyavāyādyair yac cānyac cʰukra-śoṣikam \\ 31+1 \\

Halfverse: aV       
praty-anīkauṣadʰaṃ majja-
Halfverse: bV2       
-śukra-vr̥ddʰi-kṣaye hitam


Verse: 32 
Halfverse: ab    
viḍ-vr̥ddʰi-jān atīsāra-kriyayā viṭ-kṣayodbʰavān \
Halfverse: cd    
meṣāja-madʰya-kulmāṣa-yava-māṣa-dvayādibʰiḥ \\ 32 \\

Verse: 33 
Halfverse: ab    
mūtra-vr̥ddʰi-kṣayottʰāṃś ca meha-kr̥ccʰra-cikitsayā \
Halfverse: cd    
vyāyāmābʰyañjana-sveda-madyaiḥ sveda-kṣayodbʰavān \\ 33 \\

Halfverse: aV       
mūtra-vr̥ddʰi-kṣayottʰāṃs tu


Verse: 34 
Halfverse: ab    
sva-stʰāna-stʰasya kāyāgner aṃśā dʰātuṣu saṃśritāḥ \
Halfverse: cd    
teṣāṃ sādāti-dīptibʰyāṃ dʰātu-vr̥ddʰi-kṣayodbʰavaḥ \\ 34 \\

Verse: 35 
Halfverse: ab    
pūrvo dʰātuḥ paraṃ kuryād vr̥ddʰaḥ kṣīṇaś ca tad-vidʰam \
Halfverse: cd    
doṣā duṣṭā rasair dʰātūn dūṣayanty ubʰaye malān \\ 35 \\

Verse: 36 
Halfverse: ab    
adʰo dve sapta śirasi kʰāni sveda-vahāni ca \
Halfverse: cd    
malā malāyanāni syur yatʰā-svaṃ teṣv ato gadāḥ \\ 36 \\

Verse: 37 
Halfverse: ab    
ojas tu tejo dʰātūnāṃ śukrāntānāṃ paraṃ smr̥tam \
Halfverse: cd    
hr̥daya-stʰam api vyāpi deha-stʰiti-nibandʰanam \\ 37 \\

Verse: 38 
Halfverse: ab    
snigdʰaṃ somātmakaṃ śuddʰam īṣal-lohita-pītakam \
Halfverse: cd    
yan-nāśe niyataṃ nāśo yasmiṃs tiṣṭʰati tiṣṭʰati \\ 38 \\

Verse: 39 
Halfverse: ab    
niṣpadyante yato bʰāvā vividʰā deha-saṃśrayāḥ \
Halfverse: cd    
ojaḥ kṣīyeta kopa-kṣud-dʰyāna-śoka-śramādibʰiḥ \\ 39 \\

Verse: 40 
Halfverse: ab    
bibʰeti dur-balo 'bʰīkṣṇaṃ dʰyāyati vyatʰitendriyaḥ \
Halfverse: cd    
duś-cʰāyo dur-manā rūkṣo bʰavet kṣāmaś ca tat-kṣaye \\ 40 \\

Halfverse: cV       
vi-ccʰāyo dur-manā rūkṣo
Halfverse: dV2       
bʰavet kṣāmaś ca tat-kṣayāt


Verse: 41 
Halfverse: ab    
jīvanīyauṣadʰa-kṣīra-rasādyās tatra bʰeṣajam \
Halfverse: cd    
ojo-vr̥ddʰau hi dehasya tuṣṭi-puṣṭi-balodayaḥ \\ 41 \\

Halfverse: cV       
ojo-vr̥ddʰau ca dehasya
Halfverse: cV2       
ojo-vr̥ddʰau tu dehasya
Halfverse: dV3       
tuṣṭi-puṣṭi-balodayāḥ


Verse: 42 
Halfverse: ab    
yad annaṃ dveṣṭi yad api prārtʰayetā-virodʰi tu \
Halfverse: cd    
tat tat tyajan samaśnaṃś ca tau tau vr̥ddʰi-kṣayau jayet \\ 42 \\

Halfverse: cV       
tat tat tyajan samaśnan


Verse: 43 
Halfverse: ab    
kurvate hi ruciṃ doṣā viparīta-samānayoḥ \
Halfverse: cd    
vr̥ddʰāḥ kṣīṇāś ca bʰūyiṣṭʰaṃ lakṣayanty a-budʰās tu na \\ 43 \\

Halfverse: aV       
kurvanti hi ruciṃ doṣā


Verse: 44 
Halfverse: ab    
yatʰā-balaṃ yatʰā-svaṃ ca doṣā vr̥ddʰā vitanvate \
Halfverse: cd    
rūpāṇi jahati kṣīṇāḥ samāḥ svaṃ karma kurvate \\ 44 \\

Verse: 45 
Halfverse: ab    
ya eva dehasya samā vivr̥ddʰyai ta eva doṣā viṣamā vadʰāya \
Halfverse: cd    
yasmād atas te hita-caryayaiva kṣayād vivr̥ddʰer iva rakṣaṇīyāḥ \\ 45 \\

Halfverse: dV       
kṣayād vivr̥ddʰer api rakṣaṇīyāḥ



Adhyaya: 12 


Sūtrastʰāna 12


Verse: 1 
Halfverse: ab    
pakvāśaya-kaṭī-saktʰi-śrotrāstʰi-sparśanendriyam \
Halfverse: cd    
stʰānaṃ vātasya tatrāpi pakvādʰānaṃ viśeṣataḥ \\ 1 \\

Verse: 2 
Halfverse: ab    
nābʰir āmāśayaḥ svedo lasīkā rudʰiraṃ rasaḥ \
Halfverse: cd    
dr̥k sparśanaṃ ca pittasya nābʰir atra viśeṣataḥ \\ 2 \\

Verse: 3 
Halfverse: ab    
uraḥ-kaṇṭʰa-śiraḥ-kloma-parvāṇy āmāśayo rasaḥ \
Halfverse: cd    
medo gʰrāṇaṃ ca jihvā ca kapʰasya su-tarām uraḥ \\ 3 \\

Verse: 4 
Halfverse: ab    
prāṇādi-bʰedāt pañcātmā vāyuḥ prāṇo 'tra mūrdʰa-gaḥ \
Halfverse: cd    
uraḥ-kaṇṭʰa-caro buddʰi-hr̥dayendriya-citta-dʰr̥k \\ 4 \\

Verse: 5 
Halfverse: ab    
ṣṭʰīvana-kṣavatʰūdgāra-niḥśvāsānna-praveśa-kr̥t \
Halfverse: cd    
uraḥ stʰānam udānasya nāsā-nābʰi-galāṃś caret \\ 5 \\

Halfverse: dV       
nāsā-nābʰi-galāṃś caran


Verse: 6 
Halfverse: ab    
vāk-pravr̥tti-prayatnorjā-bala-varṇa-smr̥ti-kriyaḥ \
Halfverse: cd    
vyāno hr̥di stʰitaḥ kr̥tsna-deha-cārī mahā-javaḥ \\ 6 \\

Verse: 7 
Halfverse: ab    
gaty-apakṣepaṇotkṣepa-nimeṣonmeṣaṇādikāḥ \
Halfverse: cd    
prāyaḥ sarvāḥ kriyās tasmin pratibaddʰāḥ śarīriṇām \\ 7 \\

Verse: 8 
Halfverse: ab    
samāno 'gni-samīpa-stʰaḥ koṣṭʰe carati sarvataḥ \
Halfverse: cd    
annaṃ gr̥hṇāti pacati vivecayati muñcati \\ 8 \\

Verse: 9 
Halfverse: ab    
apāno 'pāna-gaḥ śroṇi-vasti-meḍʰroru-go-caraḥ \
Halfverse: cd    
śukrārtava-śakr̥n-mūtra-garbʰa-niṣkramaṇa-kriyaḥ \\ 9 \\

Verse: 10 
Halfverse: ab    
pittaṃ pañcātmakaṃ tatra pakvāmāśaya-madʰya-gam \
Halfverse: cd    
pañca-bʰūtātmaka-tve 'pi yat taijasa-guṇodayāt \\ 10 \\

Verse: 11 
Halfverse: ab    
tyakta-dravya-tvaṃ pākādi-karmaṇānala-śabditam \
Halfverse: cd    
pacaty annaṃ vibʰajate sāra-kiṭṭau pr̥tʰak tatʰā \\ 11 \\

Halfverse: dV       
sāra-kiṭṭe pr̥tʰak tatʰā


Verse: 12 
Halfverse: ab    
tatra-stʰam eva pittānāṃ śeṣāṇām apy anugraham \
Halfverse: cd    
karoti bala-dānena pācakaṃ nāma tat smr̥tam \\ 12 \\

Verse: 13 
Halfverse: ab    
āmāśayāśrayaṃ pittaṃ rañjakaṃ rasa-rañjanāt \
Halfverse: cd    
buddʰi-medʰābʰimānādyair abʰipretārtʰa-sādʰanāt \\ 13 \\

Verse: 14 
Halfverse: ab    
sādʰakaṃ hr̥d-gataṃ pittaṃ rūpālocanataḥ smr̥tam \
Halfverse: cd    
dr̥k-stʰam ālocakaṃ tvak-stʰaṃ bʰrājakaṃ bʰrājanāt tvacaḥ \\ 14 \\

Verse: 15 
Halfverse: ab    
śleṣmā tu pañca-dʰoraḥ-stʰaḥ sa trikasya sva-vīryataḥ \
Halfverse: cd    
hr̥dayasyānna-vīryāc ca tat-stʰa evāmbu-karmaṇā \\ 15 \\

Halfverse: aV       
śleṣmāpi pañca-dʰoraḥ-stʰaḥ


Verse: 16 
Halfverse: ab    
kapʰa-dʰāmnāṃ ca śeṣāṇāṃ yat karoty avalambanam \
Halfverse: cd    
ato 'valambakaḥ śleṣmā yas tv āmāśaya-saṃstʰitaḥ \\ 16 \\

Halfverse: dV       
yas tv āmāśaya-saṃśritaḥ


Verse: 17 
Halfverse: ab    
kledakaḥ so 'nna-saṃgʰāta-kledanād rasa-bodʰanāt \
Halfverse: cd    
bodʰako rasanā-stʰāyī śiraḥ-saṃstʰo 'kṣa-tarpaṇāt \\ 17 \\

Verse: 18 
Halfverse: ab    
tarpakaḥ saṃdʰi-saṃśleṣāc cʰleṣakaḥ saṃdʰiṣu stʰitaḥ \
Halfverse: cd    
iti prāyeṇa doṣāṇāṃ stʰānāny a-vikr̥tātmanām \\ 18 \\

Halfverse: bV       
cʰleṣakaḥ saṃdʰi-saṃstʰitaḥ


Verse: 19 
Halfverse: ab    
vyāpinām api jānīyāt karmāṇi ca pr̥tʰak pr̥tʰak \
Halfverse: cd    
uṣṇena yuktā rūkṣādyā vāyoḥ kurvanti saṃcayam \\ 19 \\

Verse: 20 
Halfverse: ab    
śītena kopam uṣṇena śamaṃ snigdʰādayo guṇāḥ \
Halfverse: cd    
śītena yuktās tīkṣṇādyāś cayaṃ pittasya kurvate \\ 20 \\

Verse: 21 
Halfverse: ab    
uṣṇena kopaṃ mandādyāḥ śamaṃ śītopasaṃhitāḥ \
Halfverse: cd    
śītena yuktāḥ snigdʰādyāḥ kurvate śleṣmaṇaś cayam \\ 21 \\

Verse: 22 
Halfverse: ab    
uṣṇena kopaṃ tenaiva guṇā rūkṣādayaḥ śamam \
Halfverse: cd    
cayo vr̥ddʰiḥ sva-dʰāmny eva pradveṣo vr̥ddʰi-hetuṣu \\ 22 \\

Verse: 23 
Halfverse: ab    
viparīta-guṇeccʰā ca kopas tūn-mārga-gami-tā \
Halfverse: cd    
liṅgānāṃ darśanaṃ sveṣām a-svāstʰyaṃ roga-saṃbʰavaḥ \\ 23 \\

Verse: 24 
Halfverse: ab    
sva-stʰāna-stʰasya sama-tā vikārā-saṃbʰavaḥ śamaḥ \
Halfverse: cd    
caya-prakopa-praśamā vāyor grīṣmādiṣu triṣu \\ 24 \\

Verse: 25 
Halfverse: ab    
varṣādiṣu tu pittasya śleṣmaṇaḥ śiśirādiṣu \
Halfverse: cd    
cīyate lagʰu-rūkṣābʰir oṣadʰibʰiḥ samīraṇaḥ \\ 25 \\

Halfverse: aV       
varṣādiṣu ca pittasya


Verse: 26 
Halfverse: ab    
tad-vidʰas tad-vidʰe dehe kālasyauṣṇyān na kupyati \
Halfverse: cd    
adbʰir amla-vipākābʰir oṣadʰibʰiś ca tādr̥śam \\ 26 \\

Verse: 27 
Halfverse: ab    
pittaṃ yāti cayaṃ kopaṃ na tu kālasya śaityataḥ \
Halfverse: cd    
cīyate snigdʰa-śītābʰir udakauṣadʰibʰiḥ kapʰaḥ \\ 27 \\

Verse: 28 
Halfverse: ab    
tulye 'pi kāle dehe ca skanna-tvān na prakupyati \
Halfverse: cd    
iti kāla-sva-bʰāvo 'yam āhārādi-vaśāt punaḥ \\ 28 \\

Halfverse: bV       
skanna-tvān na vikupyati


Verse: 29 
Halfverse: ab    
cayādīn yānti sadyo 'pi doṣāḥ kāle 'pi na tu \
Halfverse: cd    
vyāpnoti sahasā deham ā-pāda-tala-mastakam \\ 29 \\

Verse: 30 
Halfverse: ab    
nivartate tu kupito malo 'lpālpaṃ jalaugʰa-vat \
Halfverse: cd    
nānā-rūpair a-saṃkʰyeyair vikāraiḥ kupitā malāḥ \\ 30 \\

Verse: 31 
Halfverse: ab    
tāpayanti tanuṃ tasmāt tad-dʰetv-ākr̥ti-sādʰanam \
Halfverse: cd    
śakyaṃ naikaika-śo vaktum ataḥ sāmānyam ucyate \\ 31 \\

Verse: 32 
Halfverse: ab    
doṣā eva hi sarveṣāṃ rogāṇām eka-kāraṇam \
Halfverse: cd    
yatʰā pakṣī paripatan sarvataḥ sarvam apy ahaḥ \\ 32 \\

Verse: 33 
Halfverse: ab    
cʰāyām atyeti nātmīyāṃ yatʰā kr̥tsnam apy adaḥ \
Halfverse: cd    
vikāra-jātaṃ vividʰaṃ trīn guṇān nātivartate \\ 33 \\

Verse: 34 
Halfverse: ab    
tatʰā sva-dʰātu-vaiṣamya-nimittam api sarva-dā \
Halfverse: cd    
vikāra-jātaṃ trīn doṣān teṣāṃ kope tu kāraṇam \\ 34 \\

Verse: 35 
Halfverse: ab    
artʰair a-sātmyaiḥ saṃyogaḥ kālaḥ karma ca duṣ-kr̥tam \
Halfverse: cd    
hīnāti-mitʰyā-yogena bʰidyate tat punas tri-dʰā \\ 35 \\

Verse: 36 
Halfverse: ab    
hīno 'rtʰenendriyasyālpaḥ saṃyogaḥ svena naiva \
Halfverse: cd    
ati-yogo 'ti-saṃsargaḥ sūkṣma-bʰāsura-bʰairavam \\ 36 \\

Verse: 37 
Halfverse: ab    
aty-āsannāti-dūra-stʰaṃ vi-priyaṃ vikr̥tādi ca \
Halfverse: cd    
yad akṣṇā vīkṣyate rūpaṃ mitʰyā-yogaḥ sa dāruṇaḥ \\ 37 \\

Halfverse: dV       
mitʰyā-yogaḥ su-dāruṇaḥ


Verse: 38 
Halfverse: ab    
evam aty-ucca-pūty-ādīn indriyārtʰān yatʰā-yatʰam \
Halfverse: cd    
vidyāt kālas tu śītoṣṇa-varṣā-bʰedāt tri-dʰā mataḥ \\ 38 \\

Halfverse: dV       
-varṣa-bʰedāt tri-dʰā mataḥ


Verse: 39 
Halfverse: ab    
sa hīno hīna-śītādir ati-yogo 'ti-lakṣaṇaḥ \
Halfverse: cd    
mitʰyā-yogas tu nirdiṣṭo viparīta-sva-lakṣaṇaḥ \\ 39 \\

Verse: 40 
Halfverse: ab    
kāya-vāk-citta-bʰedena karmāpi vibʰajet tri-dʰā \
Halfverse: cd    
kāyādi-karmaṇo hīnā pravr̥ttir hīna-saṃjñakaḥ \\ 40 \\

Halfverse: cV       
kāyādi-karmaṇāṃ hīnā
Halfverse: dV2       
pravr̥ttir hīna-saṃjñikā


Verse: 41 
Halfverse: ab    
ati-yogo 'ti-vr̥ttis tu vegodīraṇa-dʰāraṇam \
Halfverse: cd    
viṣamāṅga-kriyārambʰa-patana-skʰalanādikam \\ 41 \\

Halfverse: aV       
ati-yogo 'ti-vr̥ttiś ca


Verse: 42 
Halfverse: ab    
bʰāṣaṇaṃ sāmi-bʰuktasya rāga-dveṣa-bʰayādi ca \
Halfverse: cd    
karma prāṇātipātādi daśa-dʰā yac ca ninditam \\ 42 \\

Verse: 43 
Halfverse: ab    
mitʰyā-yogaḥ samasto 'sāv iha vāmu-tra kr̥tam \
Halfverse: cd    
nidānam etad doṣāṇāṃ kupitās tena naika-dʰā \\ 43 \\

Halfverse: bV       
iha cāmu-tra kr̥tam


Verse: 44 
Halfverse: ab    
kurvanti vividʰān vyādʰīn śākʰā-koṣṭʰāstʰi-saṃdʰiṣu \
Halfverse: cd    
śākʰā raktādayas tvak ca bāhya-rogāyanaṃ hi tat \\ 44 \\

Halfverse: dV       
bāhya-rogāyanaṃ hi


Verse: 45 
Halfverse: ab    
tad-āśrayā maṣa-vyaṅga-gaṇḍālajy-arbudādayaḥ \
Halfverse: cd    
bahir-bʰāgāś ca dur-nāma-gulma-śopʰādayo gadāḥ \\ 45 \\

Verse: 46 
Halfverse: ab    
antaḥ koṣṭʰo mahā-srota āma-pakvāśayāśrayaḥ \
Halfverse: cd    
tat-stʰānāḥ cʰardy-atīsāra-kāsa-śvāsodara-jvarāḥ \\ 46 \\

Verse: 47 
Halfverse: ab    
antar-bʰāgaṃ ca śopʰārśo-gulma-visarpa-vidradʰi \
Halfverse: cd    
śiro-hr̥daya-vasty-ādi-marmāṇy astʰnāṃ ca saṃdʰayaḥ \\ 47 \\

Halfverse: dV       
-marmāṇy astʰnāṃ tu saṃdʰayaḥ


Verse: 48 
Halfverse: ab    
tan-nibaddʰāḥ sirā-snāyu-kaṇḍarādyāś ca madʰyamaḥ \
Halfverse: cd    
roga-mārgaḥ stʰitās tatra yakṣma-pakṣa-vadʰārditāḥ \\ 48 \\

Verse: 49 
Halfverse: ab    
mūrdʰādi-rogāḥ saṃdʰy-astʰi-trika-śūla-grahādayaḥ \
Halfverse: cd    
sraṃsa-vyāsa-vyadʰa-svāp a-sāda-ruk-toda-bʰedanam \\ 49 \\

Verse: 50 
Halfverse: ab    
saṅgāṅga-bʰaṅga-saṃkoca-varta-harṣaṇa-tarpaṇam \
Halfverse: cd    
kampa-pāruṣya-sauṣirya-śoṣa-spandana-veṣṭanam \\ 50 \\

Verse: 51 
Halfverse: ab    
stambʰaḥ kaṣāya-rasa-tā varṇaḥ śyāvo 'ruṇo 'pi \
Halfverse: cd    
karmāṇi vāyoḥ pittasya dāha-rāgoṣma-pāki-tāḥ \\ 51 \\

Verse: 52 
Halfverse: ab    
svedaḥ kledaḥ srutiḥ kotʰaḥ sadanaṃ mūrcʰanaṃ madaḥ \
Halfverse: cd    
kaṭukāmlau rasau varṇaḥ pāṇḍurāruṇa-varjitaḥ \\ 52 \\

Verse: 53 
Halfverse: ab    
śleṣmaṇaḥ sneha-kāṭʰinya-kaṇḍū-śīta-tva-gauravam \
Halfverse: cd    
bandʰopalepa-staimitya-śopʰā-pakty-ati-nidra-tāḥ \\ 53 \\

Verse: 54 
Halfverse: ab    
varṇaḥ śveto rasau svādu-lavaṇau cira-kāri-tā \
Halfverse: cd    
ity a-śeṣāmaya-vyāpi yad uktaṃ doṣa-lakṣaṇam \\ 54 \\

Verse: 55 
Halfverse: ab    
darśanādyair avahitas tat samyag upalakṣayet \
Halfverse: cd    
vyādʰy-avastʰā-vibʰāga-jñaḥ paśyann ārtān prati-kṣaṇam \\ 55 \\

Verse: 56 
Halfverse: ab    
abʰyāsāt prāpyate dr̥ṣṭiḥ karma-siddʰi-prakāśinī \
Halfverse: cd    
ratnādi-sad-a-saj-jñānaṃ na śāstrād eva jāyate \\ 56 \\

Halfverse: aV       
abʰyāsāj jāyate dr̥ṣṭiḥ
Halfverse: aV2       
abʰyāsāt kevalaṃ dr̥ṣṭiḥ


Verse: 57 
Halfverse: ab    
dr̥ṣṭāpacāra-jaḥ kaś-cit kaś-cit pūrvāparādʰa-jaḥ \
Halfverse: cd    
tat-saṃkarād bʰavaty anyo vyādʰir evaṃ tri-dʰā smr̥taḥ \\ 57 \\

Halfverse: bV       
kaś-cit pūrvāpacāra-jaḥ
Halfverse: dV2       
vyādʰir evaṃ tri-dʰā mataḥ


Verse: 58 
Halfverse: ab    
yatʰā-nidānaṃ doṣottʰaḥ karma-jo hetubʰir vinā \
Halfverse: cd    
mahārambʰo 'lpake hetāv ātaṅko doṣa-karma-jaḥ \\ 58 \\

Verse: 59 
Halfverse: ab    
vipakṣa-śīlanāt pūrvaḥ karma-jaḥ karma-saṃkṣayāt \
Halfverse: cd    
gaccʰaty ubʰaya-janmā tu doṣa-karma-kṣayāt kṣayam \\ 59 \\

Verse: 60 
Halfverse: ab    
dvi-dʰā sva-para-tantra-tvād vyādʰayo 'ntyāḥ punar dvi-dʰā \
Halfverse: cd    
pūrva-jāḥ pūrva-rūpākʰyā jātāḥ paścād upadravāḥ \\ 60 \\

Verse: 61 
Halfverse: ab    
yatʰā-sva-janmopaśayāḥ sva-tantrāḥ spaṣṭa-lakṣaṇāḥ \
Halfverse: cd    
viparītās tato 'nye tu vidyād evaṃ malān api \\ 61 \\

Verse: 62 
Halfverse: ab    
tām̐ lakṣayed avahito vikurvāṇān prati-jvaram \
Halfverse: cd    
teṣāṃ pradʰāna-praśame praśamo '-śāmyatas tatʰā \\ 62 \\

Verse: 63 
Halfverse: ab    
paścāc cikitset tūrṇaṃ bala-vantam upadravam \
Halfverse: cd    
vyādʰi-kliṣṭa-śarīrasya pīḍā-kara-taro hi saḥ \\ 63 \\

Halfverse: aV       
paścāc cikitset pūrvaṃ


Verse: 64 
Halfverse: ab    
vikāra-nāmā-kuśalo na jihrīyāt kadā-ca-na \
Halfverse: cd    
na hi sarva-vikārāṇāṃ nāmato 'sti dʰruvā stʰitiḥ \\ 64 \\

Verse: 65 
Halfverse: ab    
sa eva kupito doṣaḥ samuttʰāna-viśeṣataḥ \
Halfverse: cd    
stʰānāntarāṇi ca prāpya vikārān kurute bahūn \\ 65 \\

Verse: 66 
Halfverse: ab    
tasmād vikāra-prakr̥tīr adʰiṣṭʰānāntarāṇi ca \
Halfverse: cd    
buddʰvā hetu-viśeṣāṃś ca śīgʰraṃ kuryād upakramam \\ 66 \\

Verse: 67 
Halfverse: ab    
dūṣyaṃ deśaṃ balaṃ kālam analaṃ prakr̥tiṃ vayaḥ \
Halfverse: cd    
sat-tvaṃ sātmyaṃ tatʰāhāram avastʰāś ca pr̥tʰag-vidʰāḥ \\ 67 \\

Verse: 68 
Halfverse: ab    
sūkṣma-sūkṣmāḥ samīkṣyaiṣāṃ doṣauṣadʰa-nirūpaṇe \
Halfverse: cd    
yo vartate cikitsāyāṃ na sa skʰalati jātu cit \\ 68 \\

Verse: 69 
Halfverse: ab    
gurv-alpa-vyādʰi-saṃstʰānaṃ sat-tva-deha-balā-balāt \
Halfverse: cd    
dr̥śyate 'py anya-tʰā-kāraṃ tasminn avahito bʰavet \\ 69 \\

Verse: 70 
Halfverse: ab    
guruṃ lagʰum iti vyādʰiṃ kalpayaṃs tu bʰiṣag-bruvaḥ \
Halfverse: cd    
alpa-doṣākalanayā patʰye vipratipadyate \\ 70 \\

Halfverse: bV       
kalayaṃs tu bʰiṣag-bruvaḥ
Halfverse: bV2       
kalpayaṃs tu bʰiṣag dʰruvam


Verse: 71 
Halfverse: ab    
tato 'lpam alpa-vīryaṃ guru-vyādʰau prayojitam \
Halfverse: cd    
udīrayet-tarāṃ rogān saṃśodʰanam a-yogataḥ \\ 71 \\

Verse: 72 
Halfverse: ab    
śodʰanaṃ tv ati-yogena viparītaṃ viparyaye \
Halfverse: cd    
kṣiṇuyān na malān eva kevalaṃ vapur asyati \\ 72 \\

Halfverse: dV       
kevalaṃ vapur apy ati


Verse: 73 
Halfverse: ab    
ato 'bʰiyuktaḥ satataṃ sarvam ālocya sarva-tʰā \
Halfverse: cd    
tatʰā yuñjīta bʰaiṣajyam ārogyāya yatʰā dʰruvam \\ 73 \\

Halfverse: dV       
ārogyāya yatʰā bʰavet


Verse: 74 
Halfverse: ab    
vakṣyante 'taḥ paraṃ doṣā vr̥ddʰi-kṣaya-vibʰedataḥ \
Halfverse: cd    
pr̥tʰak trīn viddʰi saṃsargas tri-dʰā tatra tu tān nava \\ 74 \\

Halfverse: cV       
pr̥tʰak trīn viddʰi saṃsargaṃ


Verse: 75 
Halfverse: ab    
trīn eva samayā vr̥ddʰyā ṣaḍ ekasyātiśāyane \
Halfverse: cd    
trayo-daśa samasteṣu ṣaḍ dvy-ekātiśayena tu \\ 75 \\

Halfverse: dV       
ṣaḍ dvy-ekātiśayena ca


Verse: 76 
Halfverse: ab    
ekaṃ tulyādʰikaiḥ ṣaṭ ca tāratamya-vikalpanāt \
Halfverse: cd    
pañca-viṃśatim ity evaṃ vr̥ddʰaiḥ kṣīṇaiś ca tāvataḥ \\ 76 \\

Halfverse: cV       
pañca-viṃśatir ity evaṃ


Verse: 77 
Halfverse: ab    
ekaika-vr̥ddʰi-sama-tā-kṣayaiḥ ṣaṭ te punaś ca ṣaṭ \
Halfverse: cd    
eka-kṣaya-dvandva-vr̥ddʰyā sa-viparyayayāpi te \\ 77 \\

Verse: 78 
Halfverse: ab    
bʰedā dvi-ṣaṣṭir nirdiṣṭās tri-ṣaṣṭiḥ svāstʰya-kāraṇam \\ 78ab \\

Halfverse: c    
saṃsargād rasa-rudʰirādibʰis tatʰaiṣāṃ \\ 78c \\

Halfverse: cV       
saṃsargād rasa-rudʰirādibʰis tatʰaitān


Halfverse: d    
doṣāṃs tu kṣaya-sama-tā-vivr̥ddʰi-bʰedaiḥ \\ 78d \\

Halfverse: dV       
doṣāṇāṃ kṣaya-sama-tā-vivr̥ddʰi-bʰedaiḥ


Halfverse: e    
ānantyaṃ tara-tama-yogataś ca yātān \\ 78e \\

Halfverse: f    
jānīyād avahita-mānaso yatʰā-svam \\ 78f \\


Adhyaya: 13 


Sūtrastʰāna 13


Verse: 1 
Halfverse: ab    
vātasyopakramaḥ snehaḥ svedaḥ saṃśodʰanaṃ mr̥du \
Halfverse: cd    
svādv-amla-lavaṇoṣṇāni bʰojyāny abʰyaṅga-mardanam \\ 1 \\

Verse: 2 
Halfverse: ab    
veṣṭanaṃ trāsanaṃ seko madyaṃ paiṣṭika-gauḍikam \
Halfverse: cd    
snigdʰoṣṇā vastayo vasti-niyamaḥ sukʰa-śīla-tā \\ 2 \\

Verse: 3 
Halfverse: ab    
dīpanaiḥ pācanaiḥ snigdʰāḥ snehāś cāneka-yonayaḥ \
Halfverse: cd    
viśeṣān medya-piśita-rasa-tailānuvāsanam \\ 3 \\

Verse: 4 
Halfverse: ab    
pittasya sarpiṣaḥ pānaṃ svādu-śītair virecanam \
Halfverse: cd    
svādu-tikta-kaṣāyāṇi bʰojanāny auṣadʰāni ca \\ 4 \\

Verse: 5 
Halfverse: ab    
su-gandʰi-śīta-hr̥dyānāṃ gandʰānām upasevanam \
Halfverse: cd    
kaṇṭʰe-guṇānāṃ hārāṇāṃ maṇīnām urasā dʰr̥tiḥ \\ 5 \\

Verse: 6 
Halfverse: ab    
karpūra-candanośīrair anulepaḥ kṣaṇe kṣaṇe \
Halfverse: cd    
pradoṣaś candramāḥ saudʰaṃ hāri gītaṃ himo 'nilaḥ \\ 6 \\

Verse: 7 
Halfverse: ab    
a-yantraṇa-sukʰaṃ mitraṃ putraḥ saṃdigdʰa-mugdʰa-vāk \
Halfverse: cd    
cʰandānuvartino dārāḥ priyāḥ śīla-vibʰūṣitāḥ \\ 7 \\

Halfverse: aV       
a-yantraṇa-mukʰaṃ mitraṃ


Verse: 8 
Halfverse: ab    
śītāmbu-dʰārā-garbʰāṇi gr̥hāṇy udyāna-dīrgʰikāḥ \
Halfverse: cd    
su-tīrtʰa-vipula-svaccʰa-salilāśaya-saikate \\ 8 \\

Verse: 9 
Halfverse: ab    
sāmbʰo-ja-jala-tīrānte kāyamāne drumākule \
Halfverse: cd    
saumyā bʰāvāḥ payaḥ sarpir virekaś ca viśeṣataḥ \\ 9 \\

Halfverse: bV       
kāyamānaṃ drumākule


Verse: 10 
Halfverse: ab    
śleṣmaṇo vidʰinā yuktaṃ tīkṣṇaṃ vamana-recanam \
Halfverse: cd    
annaṃ rūkṣālpa-tīkṣṇoṣṇaṃ kaṭu-tikta-kaṣāyakam \\ 10 \\

Verse: 11 
Halfverse: ab    
dīrgʰa-kāla-stʰitaṃ madyaṃ rati-prītiḥ prajāgaraḥ \
Halfverse: cd    
aneka-rūpo vyāyāmaś cintā rūkṣaṃ vimardanam \\ 11 \\

Verse: 12 
Halfverse: ab    
viśeṣād vamanaṃ yūṣaḥ kṣaudraṃ medo-gʰnam auṣadʰam \
Halfverse: cd    
dʰūmopavāsa-gaṇḍūṣā niḥ-sukʰa-tvaṃ sukʰāya ca \\ 12 \\

Verse: 13 
Halfverse: ab    
upakramaḥ pr̥tʰag doṣān yo 'yam uddiśya kīrtitaḥ \
Halfverse: cd    
saṃsarga-saṃnipāteṣu taṃ yatʰā-svaṃ vikalpayet \\ 13 \\

Halfverse: dV       
taṃ yatʰā-svaṃ prakalpayet


Verse: 14 
Halfverse: ab    
graiṣmaḥ prāyo marut-pitte vāsantaḥ kapʰa-mārute \
Halfverse: cd    
maruto yoga-vāhi-tvāt kapʰa-pitte tu śāradaḥ \\ 14 \\

Verse: 15 
Halfverse: ab    
caya eva jayed doṣaṃ kupitaṃ tv a-virodʰayan \
Halfverse: cd    
sarva-kope balīyāṃsaṃ śeṣa-doṣā-virodʰataḥ \\ 15 \\

Verse: 16 
Halfverse: ab    
prayogaḥ śamayed vyādʰim ekaṃ yo 'nyam udīrayet \
Halfverse: cd    
nāsau viśuddʰaḥ śuddʰas tu śamayed yo na kopayet \\ 16 \\

Halfverse: aV       
prayogaḥ śamayed vyādʰiṃ
Halfverse: bV2       
yo 'nyam anyam udīrayet


Verse: 17 
Halfverse: ab    
vyāyāmād ūṣmaṇas taikṣṇyād a-hitācaraṇād api \
Halfverse: cd    
koṣṭʰāc cʰākʰāstʰi-marmāṇi druta-tvān mārutasya ca \\ 17 \\

Verse: 18 
Halfverse: ab    
doṣā yānti tatʰā tebʰyaḥ sroto-mukʰa-viśodʰanāt \
Halfverse: cd    
vr̥ddʰyābʰiṣyandanāt pākāt koṣṭʰaṃ vāyoś ca nigrahāt \\ 18 \\

Verse: 19 
Halfverse: ab    
tatra-stʰāś ca vilamberan bʰūyo hetu-pratīkṣiṇaḥ \
Halfverse: cd    
te kālādi-balaṃ labdʰvā kupyanty anyāśrayeṣv api \\ 19 \\

Verse: 20 
Halfverse: ab    
tatrānya-stʰāna-saṃstʰeṣu tadīyām a-baleṣu tu \
Halfverse: cd    
kuryāc cikitsāṃ svām eva balenānyābʰibʰāviṣu \\ 20 \\

Verse: 21 
Halfverse: ab    
āgantuṃ śamayed doṣaṃ stʰāninaṃ pratikr̥tya \
Halfverse: cd    
prāyas tiryag-gatā doṣāḥ kleśayanty āturāṃś ciram \\ 21 \\

Verse: 21.1+1 
Halfverse: ab    
sādʰāraṇaṃ kurvīta kriyām ubʰaya-yoginīm \\ 21.1+1 \\

Verse: 22 
Halfverse: ab    
kuryān na teṣu tvarayā dehāgni-bala-vit kriyām \
Halfverse: cd    
śamayet tān prayogeṇa sukʰaṃ koṣṭʰam ānayet \\ 22 \\

Verse: 23 
Halfverse: ab    
jñātvā koṣṭʰa-prapannāṃś ca yatʰāsannaṃ vinirharet \
Halfverse: cd    
sroto-rodʰa-bala-bʰraṃśa-gauravānila-mūḍʰa-tāḥ \\ 23 \\

Halfverse: dV       
-gauravānila-mūḍʰa-tā


Verse: 24 
Halfverse: ab    
ālasyā-pakti-niṣṭʰīva-mala-saṅgā-ruci-klamāḥ \
Halfverse: cd    
liṅgaṃ malānāṃ sāmānāṃ nir-āmāṇāṃ viparyayaḥ \\ 24 \\

Verse: 24.1+1 
Halfverse: ab    
viṇ-mūtra-nakʰa-danta-tvak-cakṣuṣāṃ pīta-tā bʰavet \
Halfverse: cd    
rakta-tvam atʰa kr̥ṣṇa-tvaṃ pr̥ṣṭʰāstʰi-kaṭi-saṃdʰi-ruk \\ 24.1+1 \\

Halfverse: dV       
pr̥ṣṭʰāstʰi-kaṭi-saṃdʰiṣu


Verse: 24.1+2 
Halfverse: ab    
śiro-ruk jāyate tīvrā nidrā vi-rasa-tā mukʰe \
Halfverse: cd    
kva-cic ca śvayatʰur gātre jvarātīsāra-harṣaṇam \\ 24.1+2 \\

Verse: 25 
Halfverse: ab    
ūṣmaṇo 'lpa-bala-tvena dʰātum ādyam a-pācitam \
Halfverse: cd    
duṣṭam āmāśaya-gataṃ rasam āmaṃ pracakṣate \\ 25 \\

Verse: 26 
Halfverse: ab    
anye doṣebʰya evāti-duṣṭebʰyo 'nyo-'nya-mūrcʰanāt \
Halfverse: cd    
kodravebʰyo viṣasyeva vadanty āmasya saṃbʰavam \\ 26 \\

Verse: 27 
Halfverse: ab    
āmena tena saṃpr̥ktā doṣā dūṣyāś ca dūṣitāḥ \
Halfverse: cd    
sāmā ity upadiśyante ye ca rogās tad-udbʰavāḥ \\ 27 \\

Verse: 27+1 
Halfverse: ab    
vāyuḥ sāmo vibandʰāgni-sāda-stambʰāntra-kūjanaiḥ \
Halfverse: cd    
vedanā-śopʰa-nistodaiḥ krama-śo 'ṅgāni pīḍayan \\ 27+1 \\

Verse: 27+2 
Halfverse: ab    
vicared yuga-pac cāpi gr̥hṇāti kupito bʰr̥śam \
Halfverse: cd    
snehādyair vr̥ddʰim āyāti sūrya-megʰodaye niśi \\ 27+2 \\

Verse: 27+3 
Halfverse: ab    
nir-āmo viśado rūkṣo nir-vibandʰo 'lpa-vedanaḥ \
Halfverse: cd    
viparīta-guṇaiḥ śāntiṃ snigdʰair yāti viśeṣataḥ \\ 27+3 \\

Verse: 27+4 
Halfverse: ab    
dur-gandʰi haritaṃ śyāvaṃ pittam amlaṃ gʰanaṃ guru \
Halfverse: cd    
amlīkā-kaṇṭʰa-hr̥d-dāha-karaṃ sāmaṃ vinirdiśet \\ 27+4 \\

Verse: 27+5 
Halfverse: ab    
ā-tāmra-pītam aty-uṣṇaṃ rase kaṭukam a-stʰiram \
Halfverse: cd    
pakvaṃ vi-gandʰi vijñeyaṃ ruci-pakti-bala-pradam \\ 27+5 \\

Halfverse: dV       
ruci-vahni-bala-pradam


Verse: 27+6 
Halfverse: ab    
āvilas tantulaḥ styānaḥ kaṇṭʰa-deśe 'vatiṣṭʰate \
Halfverse: cd    
sāmo balāso dur-gandʰiḥ kṣud-udgāra-vigʰāta-kr̥t \\ 27+6 \\

Verse: 27+7 
Halfverse: ab    
pʰena-vān piṇḍitaḥ pāṇdur niḥ-sāro '-gandʰa eva ca \
Halfverse: cd    
pakvaḥ sa eva vijñeyaś cʰeda-vān vaktra-śuddʰi-daḥ \\ 27+7 \\

Verse: 28 
Halfverse: ab    
sarva-deha-pravisr̥tān sāmān doṣān na nirharet \
Halfverse: cd    
līnān dʰātuṣv an-utkliṣṭān pʰalād āmād rasān iva \\ 28 \\

Verse: 29 
Halfverse: ab    
āśrayasya hi nāśāya te syur dur-nirhara-tvataḥ \
Halfverse: cd    
pācanair dīpanaiḥ snehais tān svedaiś ca pariṣkr̥tān \\ 29 \\

Verse: 30 
Halfverse: ab    
śodʰayec cʰodʰanaiḥ kāle yatʰāsannaṃ yatʰā-balam \
Halfverse: cd    
hanty āśu yuktaṃ vaktreṇa dravyam āmāśayān malān \\ 30 \\

Verse: 31 
Halfverse: ab    
gʰrāṇena cordʰva-jatrūttʰān pakvādʰānād gudena ca \
Halfverse: cd    
utkliṣṭān adʰa ūrdʰvaṃ na cāmān vahataḥ svayam \\ 31 \\

Verse: 32 
Halfverse: ab    
dʰārayed auṣadʰair doṣān vidʰr̥tās te hi roga-dāḥ \
Halfverse: cd    
pravr̥ttān prāg ato doṣān upekṣeta hitāśinaḥ \\ 32 \\

Verse: 33 
Halfverse: ab    
vibaddʰān pācanais tais taiḥ pācayen nirhareta \
Halfverse: cd    
śrāvaṇe kārttike caitre māsi sādʰāraṇe kramāt \\ 33 \\

Halfverse: bV       
pācayen nirharet tatʰā


Verse: 33+1 
Halfverse: ab    
prāvr̥ṭ-śarad-vasanteṣu māseṣv eteṣu śodʰayet \
Halfverse: cd    
sādʰāraṇeṣu vidʰinā tri-māsāntaritān malān \\ 33+1 \\

Verse: 34 
Halfverse: ab    
grīṣma-varṣā-hima-citān vāyv-ādīn āśu nirharet \
Halfverse: cd    
aty-uṣṇa-varṣa-śītā hi grīṣma-varṣā-himāgamāḥ \\ 34 \\

Verse: 35 
Halfverse: ab    
saṃdʰau sādʰāraṇe teṣāṃ duṣṭān doṣān viśodʰayet \
Halfverse: cd    
svastʰa-vr̥ttam abʰipretya vyādʰau vyādʰi-vaśena tu \\ 35 \\

Verse: 35.1+1 
Halfverse: ab    
trayaḥ sādʰāraṇās teṣām antare prāvr̥ṣādayaḥ \
Halfverse: cd    
prāvr̥ṭ śuci-nabʰau teṣu śarad ūrja-sahau smr̥tau \\ 35.1+1 \\

Verse: 35.1+2 
Halfverse: ab    
tapasyo madʰu-māsaś ca vasantaḥ śodʰanaṃ prati \
Halfverse: cd    
etān r̥tūn vikalpyaivaṃ dadyāt saṃśodʰanaṃ bʰiṣak \\ 35.1+2 \\

Verse: 36 
Halfverse: ab    
kr̥tvā śītoṣṇa-vr̥ṣṭīnāṃ pratīkāraṃ yatʰā-yatʰam \
Halfverse: cd    
prayojayet kriyāṃ prāptāṃ kriyā-kālaṃ na hāpayet \\ 36 \\

Verse: 37 
Halfverse: ab    
yuñjyād an-annam annādau madʰye 'nte kavaḍāntare \
Halfverse: cd    
grāse grāse muhuḥ sānnaṃ sāmudgaṃ niśi cauṣadʰam \\ 37 \\

Verse: 38 
Halfverse: ab    
kapʰodreke gade 'n-annaṃ balino roga-rogiṇoḥ \
Halfverse: cd    
annādau vi-guṇe 'pāne samāne madʰya iṣyate \\ 38 \\

Verse: 39 
Halfverse: ab    
vyāne 'nte prātar-āśasya sāyam-āśasya tūttare \
Halfverse: cd    
grāsa-grāsāntayoḥ prāṇe praduṣṭe mātariśvani \\ 39 \\

Verse: 40 
Halfverse: ab    
muhur muhur viṣa-ccʰardi-hidʰmā-tr̥ṭ-śvāsa-kāsiṣu \
Halfverse: cd    
yojyaṃ sa-bʰojyaṃ bʰaiṣajyaṃ bʰojyaiś citrair a-rocake \\ 40 \\

Verse: 41 
Halfverse: ab    
kampākṣepaka-hidʰmāsu sāmudgaṃ lagʰu-bʰojinām \
Halfverse: cd    
ūrdʰva-jatru-vikāreṣu svapna-kāle praśasyate \\ 41 \\


Adhyaya: 14 


Sūtrastʰāna 14


Verse: 1 
Halfverse: ab    
upakramyasya hi dvi-tvād dvi-dʰaivopakramo mataḥ \
Halfverse: cd    
ekaḥ saṃtarpaṇas tatra dvitīyaś cāpatarpaṇaḥ \\ 1 \\

Verse: 2 
Halfverse: ab    
br̥ṃhaṇo laṅgʰanaś ceti tat-paryāyāv udāhr̥tau \
Halfverse: cd    
br̥ṃhaṇaṃ yad br̥hat-tvāya laṅgʰanaṃ lāgʰavāya yat \\ 2 \\

Verse: 3 
Halfverse: ab    
dehasya bʰavataḥ prāyo bʰaumāpam itarac ca te \
Halfverse: cd    
snehanaṃ rūkṣaṇaṃ karma svedanaṃ stambʰanaṃ ca yat \\ 3 \\

Verse: 4 
Halfverse: ab    
bʰūtānāṃ tad api dvaidʰyād dvitayaṃ nātivartate \
Halfverse: cd    
śodʰanaṃ śamanaṃ ceti dvi-dʰā tatrāpi laṅgʰanam \\ 4 \\

Verse: 5 
Halfverse: ab    
yad īrayed bahir doṣān pañca-dʰā śodʰanaṃ ca tat \
Halfverse: cd    
nirūho vamanaṃ kāya-śiro-reko 'sra-visrutiḥ \\ 5 \\

Verse: 6 
Halfverse: ab    
na śodʰayati yad doṣān samān nodīrayaty api \
Halfverse: cd    
samī-karoti viṣamān śamanaṃ tac ca sapta-dʰā \\ 6 \\

Verse: 7 
Halfverse: ab    
pācanaṃ dīpanaṃ kṣut-tr̥ḍ-vyāyāmātapa-mārutāḥ \
Halfverse: cd    
br̥ṃhaṇaṃ śamanaṃ tv eva vāyoḥ pittānilasya ca \\ 7 \\

Verse: 8 
Halfverse: ab    
br̥ṃhayed vyādʰi-bʰaiṣajya-madya-strī-śoka-karśitān \
Halfverse: cd    
bʰārādʰvoraḥ-kṣata-kṣīṇa-rūkṣa-dur-bala-vātalān \\ 8 \\

Verse: 9 
Halfverse: ab    
garbʰiṇī-sūtikā-bāla-vr̥ddʰān grīṣme 'parān api \
Halfverse: cd    
māṃsa-kṣīra-sitā-sarpir-madʰura-snigdʰa-vastibʰiḥ \\ 9 \\

Verse: 10 
Halfverse: ab    
svapna-śayyā-sukʰābʰyaṅga-snāna-nirvr̥ti-harṣaṇaiḥ \
Halfverse: cd    
mehāma-doṣāti-snigdʰa-jvaroru-stambʰa-kuṣṭʰinaḥ \\ 10 \\

Verse: 11 
Halfverse: ab    
visarpa-vidradʰi-plīha-śiraḥ-kaṇṭʰākṣi-rogiṇaḥ \
Halfverse: cd    
stʰūlāṃś ca laṅgʰayen nityaṃ śiśire tv aparān api \\ 11 \\

Verse: 12 
Halfverse: ab    
tatra saṃśodʰanaiḥ stʰaulya-bala-pitta-kapʰādʰikān \
Halfverse: cd    
āma-doṣa-jvara-ccʰardir-atīsāra-hr̥d-āmayaiḥ \\ 12 \\

Verse: 13 
Halfverse: ab    
vibandʰa-gauravodgāra-hr̥l-lāsādibʰir āturān \
Halfverse: cd    
madʰya-stʰaulyādikān prāyaḥ pūrvaṃ pācana-dīpanaiḥ \\ 13 \\

Verse: 14 
Halfverse: ab    
ebʰir evāmayair ārtān hīna-stʰaulya-balādʰikān \
Halfverse: cd    
kṣut-tr̥ṣṇā-nigrahair doṣais tv ārtān madʰya-balair dr̥ḍʰān \\ 14 \\

Halfverse: cV       
kṣut-tr̥ṣṇā-nigrahair doṣair
Halfverse: cV2       
kṣut-tr̥ṣṇā-nigrahair doṣaiś
Halfverse: dV3       
cārtān madʰya-balair dr̥ḍʰān


Verse: 15 
Halfverse: ab    
samīraṇātapāyāsaiḥ kim utālpa-balair narān \
Halfverse: cd    
na br̥ṃhayel laṅgʰanīyān br̥ṃhyāṃs tu mr̥du laṅgʰayet \\ 15 \\

Verse: 16 
Halfverse: ab    
yuktyā deśa-kālādi-balatas tān upācaret \
Halfverse: cd    
br̥ṃhite syād balaṃ puṣṭis tat-sādʰyāmaya-saṃkṣayaḥ \\ 16 \\

Verse: 17 
Halfverse: ab    
vi-malendriya-tā sargo malānāṃ lāgʰavaṃ ruciḥ \
Halfverse: cd    
kṣut-tr̥ṭ-sahodayaḥ śuddʰa-hr̥dayodgāra-kaṇṭʰa-tā \\ 17 \\

Verse: 18 
Halfverse: ab    
vyādʰi-mārdavam utsāhas tandrā-nāśaś ca laṅgʰite \
Halfverse: cd    
an-apekṣita-mātrādi-sevite kurutas tu te \\ 18 \\

Verse: 19 
Halfverse: ab    
ati-stʰaulyāti-kārśyādīn vakṣyante te ca sauṣadʰāḥ \
Halfverse: cd    
rūpaṃ tair eva ca jñeyam ati-br̥ṃhita-laṅgʰite \\ 19 \\

Halfverse: cV       
rūpaṃ tair eva vijñeyam


Verse: 20 
Halfverse: ab    
ati-stʰaulyāpacī-meha-jvarodara-bʰagandarān \
Halfverse: cd    
kāsa-saṃnyāsa-kr̥ccʰrāma-kuṣṭʰādīn ati-dāruṇān \\ 20 \\

Verse: 21 
Halfverse: ab    
tatra medo-'nila-śleṣma-nāśanaṃ sarvam iṣyate \
Halfverse: cd    
kulattʰa-jūrṇa-śyāmāka-yava-mudga-madʰūdakam \\ 21 \\

Verse: 22 
Halfverse: ab    
mastu-daṇḍāhatāriṣṭa-cintā-śodʰana-jāgaram \
Halfverse: cd    
madʰunā tri-pʰalāṃ lihyād guḍūcīm abʰayāṃ gʰanam \\ 22 \\

Verse: 23 
Halfverse: ab    
rasāñjanasya mahataḥ pañca-mūlasya gugguloḥ \
Halfverse: cd    
śilā-jatu-prayogaś ca sāgnimantʰa-raso hitaḥ \\ 23 \\

Halfverse: cV       
śilāhvasya prayogaś ca


Verse: 24 
Halfverse: ab    
viḍaṅgaṃ nāgaraṃ kṣāraḥ kāla-loha-rajo madʰu \
Halfverse: cd    
yavāmalaka-cūrṇaṃ ca yogo 'ti-stʰaulya-doṣa-jit \\ 24 \\

Verse: 25 
Halfverse: ab    
vyoṣa-kaṭvī-varā-śigru-viḍaṅgātiviṣā-stʰirāḥ \
Halfverse: cd    
hiṅgu-sauvarcalājājī-yavānī-dʰānya-citrakāḥ \\ 25 \\

Verse: 26 
Halfverse: ab    
niśe br̥hatyau hapuṣā pāṭʰā mūlaṃ ca kembukāt \
Halfverse: cd    
eṣāṃ cūrṇaṃ madʰu gʰr̥taṃ tailaṃ ca sadr̥śāṃśakam \\ 26 \\

Halfverse: dV       
tailaṃ ca sadr̥śāṃśikam


Verse: 27 
Halfverse: ab    
saktubʰiḥ ṣo-ḍaśa-guṇair yuktaṃ pītaṃ nihanti tat \
Halfverse: cd    
ati-stʰaulyādikān sarvān rogān anyāṃś ca tad-vidʰān \\ 27 \\

Verse: 28 
Halfverse: ab    
hr̥d-roga-kāmalā-śvitra-śvāsa-kāsa-gala-grahān \
Halfverse: cd    
buddʰi-medʰā-smr̥ti-karaṃ saṃnasyāgneś ca dīpanam \\ 28 \\

Verse: 29 
Halfverse: ab    
ati-kārśyaṃ bʰramaḥ kāsas tr̥ṣṇādʰikyam a-rocakaḥ \
Halfverse: cd    
snehāgni-nidrā-dr̥k-śrotra-śukraujaḥ-kṣut-svara-kṣayaḥ \\ 29 \\

Halfverse: aV       
ati-kārśyaṃ bʰramaḥ śvāsa-
Halfverse: bV2       
-tr̥ṣṇādʰikyam a-rocakaḥ


Verse: 30 
Halfverse: ab    
vasti-hr̥n-mūrdʰa-jaṅgʰoru-trika-pārśva-rujā jvaraḥ \
Halfverse: cd    
pralāpordʰvānila-glāni-ccʰardi-parvāstʰi-bʰedanam \\ 30 \\

Halfverse: dV       
-ccʰardiḥ-parvāstʰi-bʰedanam


Verse: 31 
Halfverse: ab    
varco-mūtra-grahādyāś ca jāyante 'ti-vilaṅgʰanāt \
Halfverse: cd    
kārśyam eva varaṃ stʰaulyān na hi stʰūlasya bʰeṣajam \\ 31 \\

Halfverse: aV       
viṇ-mūtrādi-grahādyāś ca
Halfverse: dV2       
na hi stʰaulyasya bʰeṣajam


Verse: 32 
Halfverse: ab    
br̥ṃhaṇaṃ laṅgʰanaṃ vālam ati-medo-'gni-vāta-jit \
Halfverse: cd    
madʰura-snigdʰa-sauhityair yat saukʰyena ca naśyati \\ 32 \\

Halfverse: aV       
br̥ṃhaṇaṃ laṅgʰanaṃ nālam
Halfverse: cV2       
madʰura-sneha-sauhityair
Halfverse: dV3       
yat saukʰyena vinaśyati


Verse: 33 
Halfverse: ab    
kraśimā stʰavimāty-anta-viparīta-niṣevaṇaiḥ \
Halfverse: cd    
yojayed br̥ṃhaṇaṃ tatra sarvaṃ pānānna-bʰeṣajam \\ 33 \\

Verse: 34 
Halfverse: ab    
a-cintayā harṣaṇena dʰruvaṃ saṃtarpaṇena ca \
Halfverse: cd    
svapna-prasaṅgāc ca kr̥śo varāha iva puṣyati \\ 34 \\

Halfverse: aV       
a-cintayā praharṣeṇa
Halfverse: cV2       
svapna-prasaṅgāc ca naro


Verse: 35 
Halfverse: ab    
na hi māṃsa-samaṃ kiñ-cid anyad deha-br̥hat-tva-kr̥t \
Halfverse: cd    
māṃsāda-māṃsaṃ māṃsena saṃbʰr̥ta-tvād viśeṣataḥ \\ 35 \\

Halfverse: dV       
saṃbʰr̥ta-tvād viśiṣyate
Halfverse: dV2       
saṃbʰr̥ta-tvād br̥hat-tva-kr̥t


Verse: 36 
Halfverse: ab    
guru -tarpaṇaṃ stʰūle viparītaṃ hitaṃ kr̥śe \
Halfverse: cd    
yava-godʰūmam ubʰayos tad-yogyāhita-kalpanam \\ 36 \\

Halfverse: dV       
tad-yogya-hita-kalpanam
Halfverse: dV2       
tato grāhita-kalpanam


Verse: 37 
Halfverse: ab    
doṣa-gatyātiricyante grāhi-bʰedy-ādi-bʰedataḥ \
Halfverse: cd    
upakramā na te dvi-tvād bʰinnā api gadā iva \\ 37 \\

Halfverse: cV       
upakramā na tu dvi-tvād



Adhyaya: 15 


Sūtrastʰāna 15


Verse: 1 
Halfverse: ab    
madana-madʰuka-lambā-nimba-bimbī-viśālā-trapusa-kuṭaja-mūrvā-devadālī-kr̥migʰnam \
Halfverse: cd    
vidula-dahana-citrāḥ kośavatyau karañjaḥ kaṇa-lavaṇa-vacailā-sarṣapāś cʰardanāni \\ 1 \\

Verse: 2 
Halfverse: ab    
nikumbʰa-kumbʰa-tri-pʰalā-gavākṣī-snuk-śaṅkʰinī-nīlini-tilvakāni \
Halfverse: cd    
śamyāka-kampillaka-hemadugdʰā dugdʰaṃ ca mūtraṃ ca virecanāni \\ 2 \\

Verse: 3 
Halfverse: ab    
madana-kuṭaja-kuṣṭʰa-devadālī-madʰuka-vacā-daśa-mūla-dāru-rāsnāḥ \
Halfverse: cd    
yava-miśi-kr̥tavedʰanaṃ kulattʰā madʰu lavaṇaṃ trivr̥tā nirūhaṇāni \\ 3 \\

Halfverse: cV       
yava-miśi-kr̥tavedʰanaṃ kulattʰo


Verse: 4 
Halfverse: ab    
vellāpāmārga-vyoṣa-dārvī-surālā bījaṃ śairīṣaṃ bārhataṃ śaigravaṃ ca \
Halfverse: cd    
sāro mādʰūkaḥ saindʰavaṃ tārkṣya-śailaṃ truṭyau pr̥tʰvīkā śodʰayanty uttamāṅgam \\ 4 \\

Verse: 5 
Halfverse: ab    
bʰadradāru nataṃ kuṣṭʰaṃ daśa-mūlaṃ balā-dvayam \
Halfverse: cd    
vāyuṃ vīratarādiś ca vidāry-ādiś ca nāśayet \\ 5 \\

Halfverse: bV       
daśa-mūlaṃ balā-trayam
Halfverse: dV2       
vidāry-ādiś ca śodʰayet


Verse: 6 
Halfverse: ab    
dūrvānantā nimba-vāsātmaguptā gundrābʰīruḥ śītapākī priyaṅguḥ \
Halfverse: cd    
nyagrodʰādiḥ padmakādiḥ stʰire dve padmaṃ vanyaṃ śārivādiś ca pittam \\ 6 \\

Verse: 7 
Halfverse: ab    
āragvadʰādir arkādir muṣkakādyo 'sanādikaḥ \
Halfverse: cd    
surasādiḥ sa-mustādir vatsakādir balāsa-jit \\ 7 \\

Verse: 8 
Halfverse: ab    
jīvantī-kākolyau mede dve mudga-māṣaparṇyau ca \
Halfverse: cd    
r̥ṣabʰaka-jīvaka-madʰukaṃ ceti gaṇo jīvanīyākʰyaḥ \\ 8 \\

Verse: 9 
Halfverse: ab    
vidāri-pañcāṅgula-vr̥ścikālī-vr̥ścīva-devāhvaya-śūrpaparṇyaḥ \
Halfverse: cd    
kaṇḍūkarī jīvana-hrasva-saṃjñe dve pañcake gopasutā tripādī \\ 9 \\

Halfverse: bV       
-vr̥ścīva-devā-dvaya-śūrpaparṇyaḥ
Halfverse: dV2       
kaṇḍūkarī gopasutā tripādī


Verse: 10 
Halfverse: ab    
vidāry-ādir ayaṃ hr̥dyo br̥ṃhaṇo vāta-pitta-hā \
Halfverse: cd    
śoṣa-gulmāṅga-mardordʰva-śvāsa-kāsa-haro gaṇaḥ \\ 10 \\

Halfverse: cV       
śoṣa-gulmāṅga-sādordʰva-


Verse: 11 
Halfverse: ab    
śārivośīra-kāśmarya-madʰūka-śiśira-dvayam \
Halfverse: cd    
yaṣṭī parūṣakaṃ hanti dāha-pittāsra-tr̥ḍ-jvarān \\ 11 \\

Verse: 12 
Halfverse: ab    
padmaka-puṇḍrau vr̥ddʰi-tugarddʰyaḥ śr̥ṅgy amr̥tā daśa jīvana-saṃjñāḥ \
Halfverse: cd    
stanya-karā gʰnantīraṇa-pittaṃ prīṇana-jīvana-br̥ṃhaṇa-vr̥ṣyāḥ \\ 12 \\

Verse: 13 
Halfverse: ab    
parūṣakaṃ varā drākṣā kaṭpʰalaṃ katakāt pʰalam \
Halfverse: cd    
rājāhvaṃ dāḍimaṃ śākaṃ tr̥ṇ-mūtrāmaya-vāta-jit \\ 13 \\

Verse: 14 
Halfverse: ab    
añjanaṃ pʰalinī māṃsī padmotpala-rasāñjanam \
Halfverse: cd    
sailā-madʰuka-nāgāhvaṃ viṣāntar-dāha-pitta-nut \\ 14 \\

Halfverse: dV       
viṣāntar-dāha-pitta-jit
Halfverse: dV2       
viṣāntar-dāha-pitta-hr̥t


Verse: 15 
Halfverse: ab    
paṭola-kaṭu-rohiṇī-candanaṃ madʰusrava-guḍūci-pāṭʰānvitam \
Halfverse: cd    
nihanti kapʰa-pitta-kuṣṭʰa-jvarān viṣaṃ vamim a-rocakaṃ kāmalām \\ 15 \\

Verse: 16 
Halfverse: ab    
guḍūcī-padmakāriṣṭa-dʰānakā-rakta-candanam \
Halfverse: cd    
pitta-śleṣma-jvara-ccʰardi-dāha-tr̥ṣṇā-gʰnam agni-kr̥t \\ 16 \\

Halfverse: bV       
-dʰānyakā-rakta-candanam
Halfverse: bV2       
-dʰānyakaṃ rakta-candanam
Halfverse: bV3       
-dʰanikā-rakta-candanam āragvadʰendrayava-pāṭali-kākatiktā-nimbāmr̥tā-madʰurasā-sruva-vr̥kṣa-pāṭʰāḥ \


Verse: 17 
Halfverse: ab    
bʰūnimba-sairyaka-paṭola-karañja-yugma-saptaccʰadāgni-suṣavī-pʰala-bāṇa-gʰoṇṭāḥ \\ 17 \\

Verse: 18 
Halfverse: ab    
āragvadʰādir jayati ccʰardi-kuṣṭʰa-viṣa-jvarān \
Halfverse: cd    
kapʰaṃ kaṇḍūṃ pramehaṃ ca duṣṭa-vraṇa-viśodʰanaḥ \\ 18 \\

Halfverse: dV       
medodara-viśodʰanaḥ


Verse: 19 
Halfverse: ab    
asana-tiniśa-bʰūrja-śvetavāha-prakīryāḥ kʰadira-kadara-bʰaṇḍī-śiṃśipā-meṣaśr̥ṅgyaḥ \
Halfverse: cd    
tri-hima-tala-palāśā joṅgakaḥ śāka-śālau kramuka-dʰava-kaliṅga-ccʰāgakarṇāśvakarṇāḥ \\ 19 \\

Verse: 20 
Halfverse: ab    
asanādir vijayate śvitra-kuṣṭʰa-kapʰa-krimīn \
Halfverse: cd    
pāṇḍu-rogaṃ pramehaṃ ca medo-doṣa-nibarhaṇaḥ \\ 20 \\

Halfverse: bV       
śvitra-kuṣṭʰa-vami-krimīn


Verse: 21 
Halfverse: ab    
varuṇa-sairyaka-yugma-śatāvarī-dahana-moraṭa-bilva-viṣāṇikāḥ \
Halfverse: cd    
dvi-br̥hatī-dvi-karañja-jayā-dvayaṃ bahalapallava-darbʰa-rujākarāḥ \\ 21 \\

Halfverse: aV       
varaṇa-sairyaka-yugma-śatāvarī-


Verse: 22 
Halfverse: ab    
varuṇādiḥ kapʰaṃ medo mandāgni-tvaṃ niyaccʰati \
Halfverse: cd    
āḍʰya-vātaṃ śiraḥ-śūlaṃ gulmaṃ cāntaḥ sa-vidradʰim \\ 22 \\

Halfverse: aV       
varaṇādiḥ kapʰaṃ medo
Halfverse: cV2       
adʰo-vātaṃ śiraḥ-śūlaṃ


Verse: 23 
Halfverse: ab    
ūṣakas tuttʰakaṃ hiṅgu kāsīsa-dvaya-saindʰavam \
Halfverse: cd    
sa-śilā-jatu kr̥ccʰrāśma-gulma-medaḥ-kapʰāpaham \\ 23 \\

Halfverse: dV       
-gulma-meha-kapʰāpaham


Verse: 24 
Halfverse: ab    
vellantarāraṇika-būka-vr̥ṣāśmabʰeda-gokaṇṭaketkaṭa-sahācara-bāṇa-kāśāḥ \
Halfverse: cd    
vr̥kṣādanī-nala-kuśa-dvaya-guṇṭʰa-gundrā-bʰallūka-moraṭa-kuraṇṭa-karambʰa-pārtʰāḥ \\ 24 \\

Halfverse: bV       
-gokaṇṭakotkaṭa-sahācara-bāṇa-kāśāḥ
Halfverse: cV2       
vr̥kṣādanī-nala-kuśa-dvaya-guntʰa-gundrā-


Halfverse: cV       
vr̥kṣādanī-nala-kuśa-dvaya-guñcʰa-gundrā-
Halfverse: cV2       
vr̥kṣādanī-nala-kuśa-dvaya-guccʰa-gundrā-


Verse: 25 
Halfverse: ab    
vargo vīratarādyo 'yaṃ hanti vāta-kr̥tān gadān \
Halfverse: cd    
aśmarī-śarkarā-mūtra-kr̥ccʰrāgʰāta-rujā-haraḥ \\ 25 \\

Halfverse: dV       
-kr̥ccʰrāgʰāta-rujāpahaḥ


Verse: 26 
Halfverse: ab    
lodʰra-śābaraka-lodʰra-palāśā jiṅginī-sarala-kaṭpʰala-yuktāḥ \
Halfverse: cd    
kutsitāmba-kadalī-gataśokāḥ sailavālu-paripelava-mocāḥ \\ 26 \\

Halfverse: aV       
lodʰra-śābara-kadamba-palāśā
Halfverse: bV2       
jʰiñjʰiṇī-sarala-kaṭpʰala-yuktāḥ


Verse: 27 
Halfverse: ab    
eṣa lodʰrādiko nāma medaḥ-kapʰa-haro gaṇaḥ \
Halfverse: cd    
yoni-doṣa-haraḥ stambʰī varṇyo viṣa-vināśanaḥ \\ 27 \\

Verse: 28 
Halfverse: ab    
arkālarkau nāgadantī viśalyā bʰārgī rāsnā vr̥ścikālī prakīryā \
Halfverse: cd    
pratyakpuṣpī pītatailodakīryā śvetā-yugmaṃ tāpasānāṃ ca vr̥kṣaḥ \\ 28 \\

Verse: 29 
Halfverse: ab    
ayam arkādiko vargaḥ kapʰa-medo-viṣāpahaḥ \
Halfverse: cd    
kr̥mi-kuṣṭʰa-praśamano viśeṣād vraṇa-śodʰanaḥ \\ 29 \\

Halfverse: aV       
ayam arkādiko nāma


Verse: 30 
Halfverse: ab    
surasa-yuga-pʰaṇijjaṃ kālamālā viḍaṅgaṃ kʰarabusa-vr̥ṣakarṇī-kaṭpʰalaṃ kāsamardaḥ \
Halfverse: cd    
kṣavaka-sarasi-bʰārgī-kārmukāḥ kākamācī kulahala-viṣamuṣṭī bʰūstr̥ṇo bʰūtakeśī \\ 30 \\

Halfverse: bV       
kʰarabuka-vr̥ṣakarṇī-kaṭpʰalāḥ kāsamardaḥ
Halfverse: bV2       
kʰarabusa-vr̥ṣakarṇī-kaṭpʰalāḥ kāsamardaḥ
Halfverse: bC       
kʰaramukʰa-vr̥ṣakarṇī-kaṭpʰalaṃ kāsamardaḥ

Halfverse: cV2       
kṣavaka-surasi-bʰārgī-kārmukāḥ kākamācī
Halfverse: cV       
kṣavaka-surasi-bʰārgī-kāmukāḥ kākamācī
Halfverse: cV2       
kṣavaka-sarasi-bʰārgī-kāmukāḥ kākamācī


Halfverse: cV       
kṣavaka-svarasi-bʰārgī-kārmukāḥ kākamācī


Verse: 31 
Halfverse: ab    
surasādir gaṇaḥ śleṣma-medaḥ-kr̥mi-niṣūdanaḥ \
Halfverse: cd    
pratiśyāyā-ruci-śvāsa-kāsa-gʰno vraṇa-śodʰanaḥ \\ 31 \\

Verse: 32 
Halfverse: ab    
muṣkaka-snug-varā-dvīpi-palāśa-dʰava-śiṃśipāḥ \
Halfverse: cd    
gulma-mehāśmarī-pāṇḍu-medo-'rśaḥ-kapʰa-śukra-jit \\ 32 \\

Halfverse: bV       
-palāśa-dʰava-śiṃśipam


Verse: 33 
Halfverse: ab    
vatsaka-mūrvā-bʰārgī-kaṭukā marīcaṃ gʰuṇapriyā ca gaṇḍīram \
Halfverse: cd    
elā pāṭʰājājī kaṭvaṅga-pʰalājamoda-siddʰārtʰa-vacāḥ \\ 33 \\

Verse: 34 
Halfverse: ab    
jīraka-hiṅgu-viḍaṅgaṃ paśugandʰā pañca-kolakaṃ hanti \
Halfverse: cd    
cala-kapʰa-medaḥ-pīnasa-gulma-jvara-śūla-dur-nāmnaḥ \\ 34 \\

Halfverse: dV       
paśugandʰā pañca-kolakaṃ gʰnanti


Verse: 35 
Halfverse: ab    
vacā-jalada-devāhva-nāgarātiviṣābʰayāḥ \
Halfverse: cd    
haridrā-dvaya-yaṣṭy-āhva-kalaśī-kuṭajodbʰavāḥ \\ 35 \\

Verse: 36 
Halfverse: ab    
vacā-haridrādi-gaṇāv āmātīsāra-nāśanau \
Halfverse: cd    
medaḥ-kapʰāḍʰya-pavana-stanya-doṣa-nibarhaṇau \\ 36 \\

Halfverse: bV       
āmātīsāra-pācanau


Verse: 37 
Halfverse: ab    
priyaṅgu-puṣpāñjana-yugma-padmāḥ padmād rajo yojanavally anantā \
Halfverse: cd    
mānadrumo moca-rasaḥ samaṅgā punnāga-śītaṃ madanīya-hetuḥ \\ 37 \\

Halfverse: cV       
sāradrumo moca-rasaḥ samaṅgā
Halfverse: dV2       
punnāma-śītaṃ madanīya-hetuḥ


Verse: 38 
Halfverse: ab    
ambaṣṭʰā madʰukaṃ namaskarī nandīvr̥kṣa-palāśa-kaccʰurāḥ \
Halfverse: cd    
lodʰraṃ dʰātaki-bilva-peśike kaṭvaṅgaḥ kamalodbʰavaṃ rajaḥ \\ 38 \\

Verse: 39 
Halfverse: ab    
gaṇau priyaṅgv-ambaṣṭʰādī pakvātīsāra-nāśanau \
Halfverse: cd    
saṃdʰānīyau hitau pitte vraṇānām api ropaṇau \\ 39 \\

Verse: 40 
Halfverse: ab    
mustā-vacāgni-dvi-niśā-dvi-tiktā-bʰallāta-pāṭʰā-tri-pʰalā-viṣākʰyāḥ \
Halfverse: cd    
kuṣṭʰaṃ truṭī haimavatī ca yoni-stanyāmaya-gʰnā mala-pācanāś ca \\ 40 \\

Verse: 41 
Halfverse: ab    
nyagrodʰa-pippala-sadāpʰala-lodʰra-yugmaṃ jambū-dvayārjuna-kapītana-somavalkāḥ \
Halfverse: cd    
plakṣāmra-vañjula-piyāla-palāśa-nandī-kolī-kadamba-viralā-madʰukaṃ madʰūkam \\ 41 \\

Halfverse: aV       
nyagrodʰa-pippala-sadāpʰala-lodʰra-yugma-
Halfverse: bV2       
-jambū-dvayārjuna-kapītana-somavalkāḥ


Verse: 42 
Halfverse: ab    
nyagrodʰādir gaṇo vraṇyaḥ saṃgrāhī bʰagna-sādʰanaḥ \
Halfverse: cd    
medaḥ-pittāsra-tr̥ḍ-dāha-yoni-roga-nibarhaṇaḥ \\ 42 \\

Halfverse: aV       
nyagrodʰādir gaṇo varṇyaḥ
Halfverse: dV2       
-yoni-doṣa-nibarhaṇaḥ


Verse: 43 
Halfverse: ab    
elā-yugma-turuṣka-kuṣṭʰa-pʰalinī-māṃsī-jala-dʰyāmakaṃ \\ 43a \\

Halfverse: cd    
spr̥kkā-coraka-coca-pattra-tagara-stʰauṇeya-jātī-rasāḥ \\ 43b \\

Halfverse: bV       
-spr̥kkā-coraka-coca-pattra-tagara-stʰauṇeya-jātī-rasāḥ


Halfverse: c    
śuktir vyāgʰranakʰo 'marāhvam aguruḥ śrīvāsakaḥ kuṅkumaṃ \\ 43c \\

Halfverse: cV       
śuktir vyāgʰranakʰo 'marāhvam aguruḥ śrīvāsakaṃ kuṅkumaṃ


Halfverse: cV       
śukti-vyāgʰranakʰau surāhvam aguruḥ śrīveṣṭakaḥ kuṅkumaṃ


Halfverse: d    
caṇḍā-guggulu-deva-dʰūpa-kʰapurāḥ punnāga-nāgāhvayam \\ 43d \\

Verse: 44 
Halfverse: ab    
elādiko vāta-kapʰau viṣaṃ ca viniyaccʰati \
Halfverse: cd    
varṇa-prasādanaḥ kaṇḍū-piṭikā-koṭʰa-nāśanaḥ \\ 44 \\

Halfverse: cV       
varṇyaḥ prasādanaḥ kaṇḍū-


Verse: 45 
Halfverse: ab    
śyāmā-dantī-dravantī-kramuka-kuṭaraṇā-śaṅkʰinī-carma-sāhvā- \\ 45a \\

Halfverse: aV       
śyāmā-dantī-dravantī-kramuka-kuṭaraṇī-śaṅkʰinī-carma-sāhvā-


Halfverse: cd    
-svarṇakṣīrī-gavākṣī-śikʰari-rajanaka-ccʰinnarohā-karañjāḥ \\ 45b \\

Halfverse: c    
bastāntrī vyādʰigʰāto bahala-bahu-rasas tīkṣṇavr̥kṣāt pʰalāni \\ 45c \\

Halfverse: cV       
bastāntrī vyādʰigʰāto bahula-bahu-rasas tīkṣṇavr̥kṣāt pʰalāni


Halfverse: d    
śyāmādyo hanti gulmaṃ viṣama-ruci-kapʰau hr̥d-rujaṃ mūtra-kr̥ccʰram \\ 45d \\

Verse: 46 
Halfverse: ab    
trayas-triṃśad iti proktā vargās teṣu tv a-lābʰataḥ \
Halfverse: cd    
yuñjyāt tad-vidʰam anyac ca dravyaṃ jahyād a-yaugikam \\ 46 \\

Verse: 47 
Halfverse: ab    
ete vargā doṣa-dūṣyādy apekṣya kalka-kvātʰa-sneha-lehādi-yuktāḥ \
Halfverse: cd    
pāne nasye 'nvāsane 'ntar bahir lepābʰyaṅgair gʰnanti rogān su-kr̥ccʰrān \\ 47 \\

Halfverse: aV       
ete vargā doṣa-dūṣyādy avekṣya
Halfverse: dV2       
sekālepair gʰnanti rogān su-kr̥ccʰrān


Halfverse: dV       
svedābʰyaṅgair gʰnanti rogān su-kr̥ccʰrān



Adhyaya: 16 


Sūtrastʰāna 16


Verse: 1 
Halfverse: ab    
guru-śīta-sara-snigdʰa-manda-sūkṣma-mr̥du-dravam \
Halfverse: cd    
auṣadʰaṃ snehanaṃ prāyo viparītaṃ virūkṣaṇam \\ 1 \\

Verse: 2 
Halfverse: ab    
sarpir majjā vasā tailaṃ sneheṣu pravaraṃ matam \
Halfverse: cd    
tatrāpi cottamaṃ sarpiḥ saṃskārasyānuvartanāt \\ 2 \\

Verse: 3 
Halfverse: ab    
mādʰuryād a-vidāhi-tvāj janmādy eva ca śīlanāt \
Halfverse: cd    
pitta-gʰnās te yatʰā-pūrvam itara-gʰnā yatʰottaram \\ 3 \\

Verse: 4 
Halfverse: ab    
gʰr̥tāt tailaṃ guru vasā tailān majjā tato 'pi ca \
Halfverse: cd    
dvābʰyāṃ tribʰiś caturbʰis tair yamakas tri-vr̥to mahān \\ 4 \\

Verse: 5 
Halfverse: ab    
svedya-saṃśodʰya-madya-strī-vyāyāmāsakta-cintakāḥ \
Halfverse: cd    
vr̥ddʰa-bālā-bala-kr̥śā rūkṣāḥ kṣīṇāsra-retasaḥ \\ 5 \\

Verse: 6 
Halfverse: ab    
vātārta-syanda-timira-dāruṇa-pratibodʰinaḥ \
Halfverse: cd    
snehyā na tv ati-mandāgni-tīkṣṇāgni-stʰūla-dur-balāḥ \\ 6 \\

Verse: 7 
Halfverse: ab    
ūru-stambʰātisārāma-gala-roga-garodaraiḥ \
Halfverse: cd    
mūrcʰā-cʰardy-a-ruci-śleṣma-tr̥ṣṇā-madyaiś ca pīḍitāḥ \\ 7 \\

Verse: 8 
Halfverse: ab    
apaprasūtā yukte ca nasye vastau virecane \
Halfverse: cd    
tatra dʰī-smr̥ti-medʰādi-kāṅkṣiṇāṃ śasyate gʰr̥tam \\ 8 \\

Halfverse: cV       
tatra dʰī-smr̥ti-medʰāgni-


Verse: 9 
Halfverse: ab    
grantʰi-nāḍī-kr̥mi-śleṣma-medo-māruta-rogiṣu \
Halfverse: cd    
tailaṃ lāgʰava-dārḍʰyārtʰi-krūra-koṣṭʰeṣu dehiṣu \\ 9 \\

Verse: 10 
Halfverse: ab    
vātātapādʰva-bʰāra-strī-vyāyāma-kṣīṇa-dʰātuṣu \
Halfverse: cd    
rūkṣa-kleśa-kṣamāty-agni-vātāvr̥ta-patʰeṣu ca \\ 10 \\

Verse: 11 
Halfverse: ab    
śeṣau vasā tu saṃdʰy-astʰi-marma-koṣṭʰa-rujāsu ca \
Halfverse: cd    
tatʰā dagdʰāhata-bʰraṣṭa-yoni-karṇa-śiro-ruji \\ 11 \\

Verse: 12 
Halfverse: ab    
tailaṃ prāvr̥ṣi varṣānte sarpir anyau tu mādʰave \
Halfverse: cd    
r̥tau sādʰāraṇe snehaḥ śasto 'hni vi-male ravau \\ 12 \\

Verse: 13 
Halfverse: ab    
tailaṃ tvarāyāṃ śīte 'pi gʰarme 'pi ca gʰr̥taṃ niśi \
Halfverse: cd    
niśy eva pitte pavane saṃsarge pitta-vaty api \\ 13 \\

Verse: 14 
Halfverse: ab    
niśy anya-tʰā vāta-kapʰād rogāḥ syuḥ pittato divā \
Halfverse: cd    
yuktyāvacārayet snehaṃ bʰakṣyādy-annena vastibʰiḥ \\ 14 \\

Verse: 15 
Halfverse: ab    
nasyābʰyañjana-gaṇḍūṣa-mūrdʰa-karṇākṣi-tarpaṇaiḥ \
Halfverse: cd    
rasa-bʰedaikaka-tvābʰyāṃ catuḥ-ṣaṣṭir vicāraṇāḥ \\ 15 \\

Verse: 16 
Halfverse: ab    
snehasyānyābʰibʰūta-tvād alpa-tvāc ca kramāt smr̥tāḥ \
Halfverse: cd    
yatʰokta-hetv-a-bʰāvāc ca nāccʰa-peyo vicāraṇā \\ 16 \\

Halfverse: aV       
snehasyānnābʰibʰūta-tvād
Halfverse: dV2       
nāccʰaḥ peyo vicāraṇā


Verse: 17 
Halfverse: ab    
snehasya kalpaḥ sa śreṣṭʰaḥ sneha-karmāśu-sādʰanāt \
Halfverse: cd    
dvābʰyāṃ caturbʰir aṣṭābʰir yāmair jīryanti yāḥ kramāt \\ 17 \\

Verse: 18 
Halfverse: ab    
hrasva-madʰyottamā mātrās tās tābʰyaś ca hrasīyasīm \
Halfverse: cd    
kalpayed vīkṣya doṣādīn prāg eva tu hrasīyasīm \\ 18 \\

Verse: 19 
Halfverse: ab    
hyastane jīrṇa evānne sneho 'ccʰaḥ śuddʰaye bahuḥ \
Halfverse: cd    
śamanaḥ kṣud-vato 'n-anno madʰya-mātraś ca śasyate \\ 19 \\

Verse: 20 
Halfverse: ab    
br̥ṃhaṇo rasa-madyādyaiḥ sa-bʰakto 'lpo hitaḥ sa ca \
Halfverse: cd    
bāla-vr̥ddʰa-pipāsārta-sneha-dviṇ-madya-śīliṣu \\ 20 \\

Halfverse: bV       
sa-bʰakto 'lpo hitaś ca saḥ


Verse: 21 
Halfverse: ab    
strī-sneha-nitya-mandāgni-sukʰita-kleśa-bʰīruṣu \
Halfverse: cd    
mr̥du-koṣṭʰālpa-doṣeṣu kāle coṣṇe kr̥śeṣu ca \\ 21 \\

Verse: 22 
Halfverse: ab    
prāṅ-madʰyottara-bʰakto 'sāv adʰo-madʰyordʰva-deha-jān \
Halfverse: cd    
vyādʰīñ jayed balaṃ kuryād aṅgānāṃ ca yatʰā-kramam \\ 22 \\

Verse: 23 
Halfverse: ab    
vāry uṣṇam accʰe 'nupibet snehe tat sukʰa-paktaye \
Halfverse: cd    
āsyopalepa-śuddʰyai ca taubarāruṣkare na tu \\ 23 \\

Verse: 23+1 
Halfverse: ab    
mūrcʰā dāho '-ratis tr̥ṣṇā jr̥mbʰā moha-bʰrama-klamāḥ \
Halfverse: cd    
bʰavanti jīryati snehe jīrṇaḥ syāt taiḥ śamaṃ gataiḥ \\ 23+1 \\

Verse: 24 
Halfverse: ab    
jīrṇā-jīrṇa-viśaṅkāyāṃ punar uṣṇodakaṃ pibet \
Halfverse: cd    
tenodgāra-viśuddʰiḥ syāt tataś ca lagʰu-tā ruciḥ \\ 24 \\

Verse: 25 
Halfverse: ab    
bʰojyo 'nnaṃ mātrayā pāsyan śvaḥ piban pīta-vān api \
Halfverse: cd    
dravoṣṇam an-abʰiṣyandi nāti-snigdʰam a-saṃkaram \\ 25 \\

Verse: 26 
Halfverse: ab    
uṣṇodakopacārī syād brahma-cārī kṣapāśayaḥ \
Halfverse: cd    
na vega-rodʰī vyāyāma-krodʰa-śoka-himātapān \\ 26 \\

Verse: 27 
Halfverse: ab    
pravāta-yāna-yānādʰva-bʰāṣyāty-āsana-saṃstʰitīḥ \
Halfverse: cd    
nīcāty-uccopadʰānāhaḥ-svapna-dʰūma-rajāṃsi ca \\ 27 \\

Halfverse: bV       
-bʰāṣyābʰyāsana-saṃstʰitīḥ
Halfverse: bV2       
-bʰāṣyāty-aśana-saṃstʰitīḥ
Halfverse: bV3       
-bʰāṣyāty-āśana-saṃstʰitīḥ


Verse: 28 
Halfverse: ab    
yāny ahāni pibet tāni tāvanty anyāny api tyajet \
Halfverse: cd    
sarva-karmasv ayaṃ prāyo vyādʰi-kṣīṇeṣu ca kramaḥ \\ 28 \\

Verse: 29 
Halfverse: ab    
upacāras tu śamane kāryaḥ snehe virikta-vat \
Halfverse: cd    
try-aham accʰaṃ mr̥dau koṣṭʰe krūre sapta-dinaṃ pibet \\ 29 \\

Verse: 30 
Halfverse: ab    
samyak-snigdʰo 'tʰa-vā yāvad ataḥ sātmyī-bʰavet param \
Halfverse: cd    
vātānulomyaṃ dīpto 'gnir varcaḥ snigdʰam a-saṃhatam \\ 30 \\

Verse: 31 
Halfverse: ab    
snehodvegaḥ klamaḥ samyak-snigdʰe rūkṣe viparyayaḥ \
Halfverse: cd    
ati-snigdʰe tu pāṇḍu-tvaṃ gʰrāṇa-vaktra-guda-sravāḥ \\ 31 \\

Halfverse: aV       
mr̥du-snigdʰāṅga-tā glāniḥ
Halfverse: bV2       
snehodvego 'tʰa lāgʰavam
Halfverse: bV3       
snehodvego 'ṅga-lāgʰavam
Halfverse: cV       
ati-snigdʰe tu pāṇḍu-tva-
Halfverse: cV2       
vi-malendriya-tā samyak-
Halfverse: dV3       
-gʰrāṇa-vaktra-guda-sravāḥ
Halfverse: dV       
-snigdʰe rūkṣe viparyayaḥ


Verse: 32 
Halfverse: ab    
a-mātrayā-hito '-kāle mitʰyāhāra-vihārataḥ \
Halfverse: cd    
snehaḥ karoti śopʰārśas-tandrā-stambʰa-vi-saṃjña-tāḥ \\ 32 \\

Verse: 33 
Halfverse: ab    
kaṇḍū-kuṣṭʰa-jvarotkleśa-śūlānāha-bʰramādikān \
Halfverse: cd    
kṣut-tr̥ṣṇollekʰana-sveda-rūkṣa-pānānna-bʰeṣajam \\ 33 \\

Halfverse: bV       
-śūlānāha-bala-kṣayān
Halfverse: cV2       
kṣut-tr̥ṣṇollekʰanaṃ svedo
Halfverse: dV3       
rūkṣaṃ pānānna-bʰeṣajam


Verse: 34 
Halfverse: ab    
takrāriṣṭa-kʰaloddāla-yava-śyāmāka-kodravāḥ \
Halfverse: cd    
pippalī-tri-pʰalā-kṣaudra-patʰyā-go-mūtra-guggulu \\ 34 \\

Halfverse: aV       
takrāriṣṭaṃ kʰaloddāla-
Halfverse: bV2       
-yava-śyāmāka-kodravam


Verse: 35 
Halfverse: ab    
yatʰā-svaṃ prati-rogaṃ ca sneha-vyāpadi sādʰanam \
Halfverse: cd    
virūkṣaṇe laṅgʰana-vat kr̥tāti-kr̥ta-lakṣaṇam \\ 35 \\

Verse: 36 
Halfverse: ab    
snigdʰa-dravoṣṇa-dʰanvottʰa-rasa-bʰuk svedam ācaret \
Halfverse: cd    
snigdʰas try-ahaṃ stʰitaḥ kuryād virekaṃ vamanaṃ punaḥ \\ 36 \\

Halfverse: bV       
-rasa-bʰuk svedam ācaran


Verse: 37 
Halfverse: ab    
ekāhaṃ dinam anyac ca kapʰam utkleśya tat-karaiḥ \
Halfverse: cd    
māṃsalā medurā bʰūri-śleṣmāṇo viṣamāgnayaḥ \\ 37 \\

Verse: 38 
Halfverse: ab    
snehocitāś ca ye snehyās tān pūrvaṃ rūkṣayet tataḥ \
Halfverse: cd    
saṃsnehya śodʰayed evaṃ sneha-vyāpan na jāyate \\ 38 \\

Verse: 39 
Halfverse: ab    
alaṃ malān īrayituṃ snehaś -sātmya-tāṃ gataḥ \
Halfverse: cd    
bāla-vr̥ddʰādiṣu sneha-parihārā-sahiṣṇuṣu \\ 39 \\

Verse: 40 
Halfverse: ab    
yogān imān an-udvegān sadyaḥ-snehān prayojayet \
Halfverse: cd    
prājya-māṃsa-rasās teṣu peyā sneha-bʰarjitā \\ 40 \\

Halfverse: dV       
peyā sneha-bʰarjitāḥ


Verse: 41 
Halfverse: ab    
tila-cūrṇaś ca sa-sneha-pʰāṇitaḥ kr̥śarā tatʰā \
Halfverse: cd    
kṣīra-peyā gʰr̥tāḍʰyoṣṇā dadʰno sa-guḍaḥ saraḥ \\ 41 \\

Halfverse: aV       
tila-cūrṇaṃ ca sa-sneha-
Halfverse: bV2       
-pʰāṇitaṃ kr̥śarā tatʰā


Verse: 42 
Halfverse: ab    
peyā ca pañca-prasr̥tā snehais taṇḍula-pañcamaiḥ \
Halfverse: cd    
saptaite snehanāḥ sadyaḥ snehāś ca lavaṇolbaṇāḥ \\ 42 \\

Halfverse: dV       
snehaś ca lavaṇolbaṇaḥ


Verse: 43 
Halfverse: ab    
tad dʰy abʰiṣyandy a-rūkṣaṃ ca sūkṣmam uṣṇaṃ vyavāyi ca \
Halfverse: cd    
guḍānūpāmiṣa-kṣīra-tila-māṣa-surā-dadʰi \\ 43 \\

Halfverse: aV       
tad dʰi viṣyandy a-rūkṣaṃ ca


Verse: 44 
Halfverse: ab    
kuṣṭʰa-śopʰa-prameheṣu snehārtʰaṃ na prakalpayet \
Halfverse: cd    
tri-pʰalā-pippalī-patʰyā-guggulv-ādi-vipācitān \\ 44 \\

Verse: 45 
Halfverse: ab    
snehān yatʰā-svam eteṣāṃ yojayed a-vikāriṇaḥ \
Halfverse: cd    
kṣīṇānāṃ tv āmayair agni-deha-saṃdʰukṣaṇa-kṣamān \\ 45 \\

Halfverse: aV       
kṣīṇānām āmayair agni-


Verse: 46 
Halfverse: ab    
dīptāntarāgniḥ pariśuddʰa-koṣṭʰaḥ pratyagra-dʰātur bala-varṇa-yuktaḥ \
Halfverse: cd    
dr̥ḍʰendriyo manda-jaraḥ śatāyuḥ snehopasevī puruṣaḥ pradiṣṭaḥ \\ 46 \\


Adhyaya: 17 


Sūtrastʰāna 17


Verse: 1 
Halfverse: ab    
svedas tāpopanāhoṣma-drava-bʰedāc catur-vidʰaḥ \
Halfverse: cd    
tāpo 'gni-tapta-vasana-pʰāla-hasta-talādibʰiḥ \\ 1 \\

Verse: 2 
Halfverse: ab    
upanāho vacā-kiṇva-śatāhvā-devadārubʰiḥ \
Halfverse: cd    
dʰānyaiḥ samastair gandʰaiś ca rāsnairaṇḍa-jaṭāmiṣaiḥ \\ 2 \\

Verse: 3 
Halfverse: ab    
udrikta-lavaṇaiḥ sneha-cukra-takra-payaḥ-plutaiḥ \
Halfverse: cd    
kevale pavane śleṣma-saṃsr̥ṣṭe surasādibʰiḥ \\ 3 \\

Verse: 4 
Halfverse: ab    
pittena padmakādyais tu śālvaṇākʰyaiḥ punaḥ punaḥ \
Halfverse: cd    
snigdʰoṣṇa-vīryair mr̥dubʰiś carma-paṭṭair a-pūtibʰiḥ \\ 4 \\

Halfverse: aV       
pittena padmakādyaiś ca
Halfverse: bV2       
śālvalākʰyaiḥ punaḥ punaḥ


Verse: 5 
Halfverse: ab    
a-lābʰe vāta-jit pattra-kauśeyāvika-śāṭakaiḥ \
Halfverse: cd    
baddʰaṃ rātrau divā muñcen muñced rātrau divā-kr̥tam \\ 5 \\

Verse: 6 
Halfverse: ab    
ūṣmā tūtkārikā-loṣṭa-kapālopala-pāṃsubʰiḥ \
Halfverse: cd    
pattra-bʰaṅgena dʰānyena karīṣa-sikatā-tuṣaiḥ \\ 6 \\

Verse: 7 
Halfverse: ab    
anekopāya-saṃtaptaiḥ prayojyo deśa-kālataḥ \
Halfverse: cd    
śigru-vāraṇakairaṇḍa-karañja-surasārjakāt \\ 7 \\

Verse: 8 
Halfverse: ab    
śirīṣa-vāsā-vaṃśārka-mālatī-dīrgʰavr̥ntataḥ \
Halfverse: cd    
pattra-bʰaṅgair vacādyaiś ca māṃsaiś cānūpa-vāri-jaiḥ \\ 8 \\

Verse: 9 
Halfverse: ab    
daśa-mūlena ca pr̥tʰak sahitair yatʰā-malam \
Halfverse: cd    
sneha-vadbʰiḥ surā-śukta-vāri-kṣīrādi-sādʰitaiḥ \\ 9 \\

Verse: 10 
Halfverse: ab    
kumbʰīr galantīr nāḍīr pūrayitvā rujārditam \
Halfverse: cd    
vāsasāccʰāditaṃ gātraṃ snigdʰaṃ siñced yatʰā-sukʰam \\ 10 \\

Halfverse: cV       
vastrāvaccʰāditaṃ gātraṃ


Verse: 11 
Halfverse: ab    
tair eva dravaiḥ pūrṇaṃ kuṇḍaṃ sarvāṅga-ge 'nile \
Halfverse: cd    
avagāhyāturas tiṣṭʰed arśaḥ-kr̥ccʰrādi-rukṣu ca \\ 11 \\

Verse: 12 
Halfverse: ab    
nivāte 'ntar-bahiḥ-snigdʰo jīrṇānnaḥ svedam ācaret \
Halfverse: cd    
vyādʰi-vyādʰita-deśartu-vaśān madʰya-varāvaram \\ 12 \\

Halfverse: aV       
nir-vāte 'ntar-bahiḥ-snigdʰo


Verse: 13 
Halfverse: ab    
kapʰārto rūkṣaṇaṃ rūkṣo rūkṣaḥ snigdʰaṃ kapʰānile \
Halfverse: cd    
āmāśaya-gate vāyau kapʰe pakvāśayāśrite \\ 13 \\

Halfverse: aV       
kapʰe taṃ rūkṣaṇai rūkṣo


Verse: 14 
Halfverse: ab    
rūkṣa-pūrvaṃ tatʰā sneha-pūrvaṃ stʰānānurodʰataḥ \
Halfverse: cd    
alpaṃ vaṅkṣaṇayoḥ sv-alpaṃ dr̥ṅ-muṣka-hr̥daye na \\ 14 \\

Halfverse: cV       
alpaṃ vaṅkṣaṇayoḥ svedaṃ


Verse: 15 
Halfverse: ab    
śīta-śūla-kṣaye svinno jāte 'ṅgānāṃ ca mārdave \
Halfverse: cd    
syāc cʰanair mr̥ditaḥ snātas tataḥ sneha-vidʰiṃ bʰajet \\ 15 \\

Verse: 16 
Halfverse: ab    
pittāsra-kopa-tr̥ṇ-mūrcʰā-svarāṅga-sadana-bʰramāḥ \
Halfverse: cd    
saṃdʰi-pīḍā jvaraḥ śyāva-rakta-maṇḍala-darśanam \\ 16 \\

Verse: 17 
Halfverse: ab    
svedāti-yogāc cʰardiś ca tatra stambʰanam auṣadʰam \
Halfverse: cd    
viṣa-kṣārāgny-atīsāra-ccʰardi-mohātureṣu ca \\ 17 \\

Verse: 18 
Halfverse: ab    
svedanaṃ guru tīkṣṇoṣṇaṃ prāyaḥ stambʰanam anya-tʰā \
Halfverse: cd    
drava-stʰira-sara-snigdʰa-rūkṣa-sūkṣmaṃ ca bʰeṣajam \\ 18 \\

Verse: 19 
Halfverse: ab    
svedanaṃ stambʰanaṃ ślakṣṇaṃ rūkṣa-sūkṣma-sara-dravam \
Halfverse: cd    
prāyas tiktaṃ kaṣāyaṃ ca madʰuraṃ ca samāsataḥ \\ 19 \\

Verse: 20 
Halfverse: ab    
stambʰitaḥ syād bale labdʰe yatʰoktāmaya-saṃkṣayāt \
Halfverse: cd    
stambʰa-tvak-snāyu-saṃkoca-kampa-hr̥d-vāg-gʰanu-grahaiḥ \\ 20 \\

Verse: 21 
Halfverse: ab    
pādauṣṭʰa-tvak-karaiḥ śyāvair ati-stambʰitam ādiśet \
Halfverse: cd    
na svedayed ati-stʰūla-rūkṣa-dur-bala-mūrcʰitān \\ 21 \\

Verse: 22 
Halfverse: ab    
stambʰanīya-kṣata-kṣīṇa-kṣāma-madya-vikāriṇaḥ \
Halfverse: cd    
timirodara-vīsarpa-kuṣṭʰa-śoṣāḍʰya-rogiṇaḥ \\ 22 \\

Halfverse: dV       
-kuṣṭʰa-śopʰāḍʰya-rogiṇaḥ


Verse: 23 
Halfverse: ab    
pīta-dugdʰa-dadʰi-sneha-madʰūn kr̥ta-virecanān \
Halfverse: cd    
bʰraṣṭa-dagdʰa-guda-glāni-krodʰa-śoka-bʰayārditān \\ 23 \\

Halfverse: dV       
-krodʰa-śoka-bʰayānvitān
Halfverse: dV2       
-krodʰa-rakta-kṣayānvitān


Verse: 24 
Halfverse: ab    
kṣut-tr̥ṣṇā-kāmalā-pāṇḍu-mehinaḥ pitta-pīḍitān \
Halfverse: cd    
garbʰiṇīṃ puṣpitāṃ sūtāṃ mr̥du cātyayike gade \\ 24 \\

Halfverse: dV       
mr̥du tv ātyayike gade


Verse: 25 
Halfverse: ab    
śvāsa-kāsa-pratiśyāya-hidʰmādʰmāna-vibandʰiṣu \
Halfverse: cd    
svara-bʰedānila-vyādʰi-śleṣmāma-stambʰa-gaurave \\ 25 \\

Verse: 26 
Halfverse: ab    
aṅga-marda-kaṭī-pārśva-pr̥ṣṭʰa-kukṣi-hanu-grahe \
Halfverse: cd    
mahat-tve muṣkayoḥ kʰalyām āyāme vāta-kaṇṭake \\ 26 \\

Verse: 27 
Halfverse: ab    
mūtra-kr̥ccʰrārbuda-grantʰi-śukrāgʰātāḍʰya-mārute \
Halfverse: cd    
svedaṃ yatʰā-yatʰaṃ kuryāt tad-auṣadʰa-vibʰāgataḥ \\ 27 \\

Verse: 28 
Halfverse: ab    
svedo hitas tv an-āgneyo vāte medaḥ-kapʰāvr̥te \
Halfverse: cd    
nivātaṃ gr̥ham āyāso guru-prāvaraṇaṃ bʰayam \\ 28 \\

Halfverse: x    
upanāhāhava-krodʰā bʰūri-pānaṃ kṣudʰātapaḥ \\ 28x \\

Verse: 28x 
Halfverse: aV       
upanāhāhava-krodʰa-
Halfverse: bV2       
-bʰūri-pānaṃ kṣudʰātapaḥ
Halfverse: bV3       
bʰūri-pāna-kṣud-ātapaḥ


Verse: 28x+1 
Halfverse: ab    
svedayanti daśaitāni naram agni-guṇād r̥te \\ 28x+1 \\

Verse: 29 
Halfverse: ab    
sneha-klinnāḥ koṣṭʰa-gā dʰātu-gā sroto-līnā ye ca śākʰāstʰi-saṃstʰāḥ \
Halfverse: cd    
doṣāḥ svedais te dravī-kr̥tya koṣṭʰaṃ nītāḥ samyak śuddʰibʰir nirhriyante \\ 29 \\


Adhyaya: 18 


Sūtrastʰāna 18


Verse: 1 
Halfverse: ab    
kapʰe vidadʰyād vamanaṃ saṃyoge kapʰolbaṇe \
Halfverse: cd    
tad-vad virecanaṃ pitte viśeṣeṇa tu vāmayet \\ 1 \\

Verse: 2 
Halfverse: ab    
nava-jvarātisārādʰaḥ-pittāsr̥g-rāja-yakṣmiṇaḥ \
Halfverse: cd    
kuṣṭʰa-mehāpacī-grantʰi-ślīpadonmāda-kāsinaḥ \\ 2 \\

Verse: 3 
Halfverse: ab    
śvāsa-hr̥l-lāsa-vīsarpa-stanya-doṣordʰva-rogiṇaḥ \
Halfverse: cd    
a-vāmyā garbʰiṇī rūkṣaḥ kṣudʰito nitya-duḥkʰitaḥ \\ 3 \\

Halfverse: bV       
-stanya-rogordʰva-rogiṇaḥ
Halfverse: cV2       
a-vāmyā garbʰiṇī-rūkṣa-
Halfverse: dV3       
-kṣudʰitā nitya-duḥkʰitāḥ


Verse: 4 
Halfverse: ab    
bāla-vr̥ddʰa-kr̥śa-stʰūla-hr̥d-rogi-kṣata-dur-balāḥ \
Halfverse: cd    
prasakta-vamatʰu-plīha-timira-kr̥mi-koṣṭʰinaḥ \\ 4 \\

Verse: 5 
Halfverse: ab    
ūrdʰva-pravr̥tta-vāyv-asra-datta-vasti-hata-svarāḥ \
Halfverse: cd    
mūtrāgʰāty udarī gulmī dur-vamo 'ty-agnir arśasaḥ \\ 5 \\

Halfverse: aV       
ūrdʰva-pravr̥tta-vātāsra-


Verse: 6 
Halfverse: ab    
udāvarta-bʰramāṣṭʰīlā-pārśva-rug-vāta-rogiṇaḥ \
Halfverse: cd    
r̥te viṣa-garā-jīrṇa-viruddʰābʰyavahārataḥ \\ 6 \\

Halfverse: aV       
udāvarta-śramāṣṭʰīlā-


Verse: 7 
Halfverse: ab    
prasakta-vamatʰoḥ pūrve prāyeṇāma-jvaro 'pi ca \
Halfverse: cd    
dʰūmāntaiḥ karmabʰir varjyāḥ sarvair eva tv a-jīrṇinaḥ \\ 7 \\

Verse: 8 
Halfverse: ab    
vireka-sādʰyā gulmārśo-vispʰoṭa-vyaṅga-kāmalāḥ \
Halfverse: cd    
jīrṇa-jvarodara-gara-ccʰardi-plīha-halīmakāḥ \\ 8 \\

Halfverse: cV       
jīrṇa-jvarodara-ccʰardi-
Halfverse: dV2       
-plīhānāha-halīmakāḥ
Halfverse: dV3       
-plīha-pāṇḍu-halīmakāḥ


Verse: 9 
Halfverse: ab    
vidradʰis timiraṃ kācaḥ syandaḥ pakvāśaya-vyatʰā \
Halfverse: cd    
yoni-śukrāśrayā rogāḥ koṣṭʰa-gāḥ kr̥mayo vraṇāḥ \\ 9 \\

Halfverse: cV       
yoni-śukra-gatā rogāḥ
Halfverse: cV2       
yoni-śukrāśayā rogāḥ


Verse: 10 
Halfverse: ab    
vātāsram ūrdʰva-gaṃ raktaṃ mūtrāgʰātaḥ śakr̥d-grahaḥ \
Halfverse: cd    
vāmyaś ca kuṣṭʰa-mehādyā na tu recyā nava-jvarī \\ 10 \\

Halfverse: aV       
vātāsr̥g ūrdʰva-gaṃ raktaṃ
Halfverse: dV2       
na tu recyo nava-jvarī


Verse: 11 
Halfverse: ab    
alpāgny-adʰo-ga-pittāsra-kṣata-pāyv-atisāriṇaḥ \
Halfverse: cd    
sa-śalyāstʰāpita-krūra-koṣṭʰāti-snigdʰa-śoṣiṇaḥ \\ 11 \\

Halfverse: cV       
sa-śalyābʰihata-krūra-


Verse: 12 
Halfverse: ab    
atʰa sādʰāraṇe kāle snigdʰa-svinnaṃ yatʰā-vidʰi \
Halfverse: cd    
śvo-vamyam utkliṣṭa-kapʰaṃ matsya-māṣa-tilādibʰiḥ \\ 12 \\

Halfverse: dV       
matsya-māṃsa-tilādibʰiḥ
Halfverse: dV2       
māṃsa-māṣa-tilādibʰiḥ


Verse: 13 
Halfverse: ab    
niśāṃ suptaṃ su-jīrṇānnaṃ pūrvāhṇe kr̥ta-maṅgalam \
Halfverse: cd    
nir-annam īṣat-snigdʰaṃ peyayā pīta-sarpiṣam \\ 13 \\

Halfverse: aV       
niśāṃ suptaṃ ca jīrṇānnaṃ


Verse: 14 
Halfverse: ab    
vr̥ddʰa-bālā-bala-klība-bʰīrūn rogānurodʰataḥ \
Halfverse: cd    
ā-kaṇṭʰaṃ pāyitān madyaṃ kṣīram ikṣu-rasaṃ rasam \\ 14 \\

Halfverse: cV       
ā-kaṇṭʰaṃ pāyayen madyaṃ


Verse: 15 
Halfverse: ab    
yatʰā-vikāra-vihitāṃ madʰu-saindʰava-saṃyutām \
Halfverse: cd    
koṣṭʰaṃ vibʰajya bʰaiṣajya-mātrāṃ mantrābʰimantritām \\ 15 \\

Verse: 16 
Halfverse: ab    
brahma-dakṣāśvi-rudrendra-bʰū-candrārkānilānalāḥ \
Halfverse: cd    
r̥ṣayaḥ sauṣadʰi-grāmā bʰūta-saṃgʰāś ca pāntu vaḥ \\ 16 \\

Verse: 17 
Halfverse: ab    
rasāyanam ivarṣīṇām a-marāṇām ivāmr̥tam \
Halfverse: cd    
sudʰevottama-nāgānāṃ bʰaiṣajyam idam astu te \\ 17 \\

Halfverse: aV       
rasāyanam ivarṣīṇāṃ
Halfverse: bV2       
devānām amr̥taṃ yatʰā


Verse: 17+1 
Halfverse: ab    
namo bʰaga-vate bʰaiṣajya-gurave vaiḍūrya-prabʰa-rājāya \\ 17+1 \\

Verse: 17+2 
Halfverse: ab    
tatʰā-gatāyārhate samyak-saṃbuddʰāya \\ 17+2 \\

Verse: 17+3 
Halfverse: ab    
tad yatʰā \\ 17+3 \\

Verse: 17+4 
Halfverse: ab    
bʰaiṣajye bʰaiṣajye mahā-bʰaiṣajye samudgate svāhā \\ 17+4 \\

Verse: 17+ 
Halfverse: 4V       
bʰaiṣajye bʰaiṣajye mahā-bʰaiṣajye bʰaiṣajya-samudgate svāhā


Halfverse: 4V       
bʰaiṣajye mahā-bʰaiṣajye samudgate svāhā


Verse: 18 
Halfverse: ab    
prāṅ-mukʰaṃ pāyayet pīto muhūrtam anupālayet \
Halfverse: cd    
tan-manā jāta-hr̥l-lāsa-prasekaś cʰardayet tataḥ \\ 18 \\

Halfverse: aV       
prāṅ-mukʰaṃ pāyayet pītaṃ
Halfverse: aV2       
prāṅ-mukʰaṃ pāyayet pīte
Halfverse: dV3       
-prasekaṃ cʰardayet tataḥ


Verse: 19 
Halfverse: ab    
aṅgulībʰyām an-āyasto nālena mr̥dunātʰa-vā \
Halfverse: cd    
gala-tālv a-rujan vegān a-pravr̥ttān pravartayan \\ 19 \\

Halfverse: dV       
-pravr̥ttān pravartayan
Halfverse: dV2       
-pravr̥ttān pravartayet
Halfverse: dV3       
a-pravr̥ttān pravartayet


Verse: 20 
Halfverse: ab    
pravartayan pravr̥ttāṃś ca jānu-tulyāsane stʰitaḥ \
Halfverse: cd    
ubʰe pārśve lalāṭaṃ ca vamataś cāsya dʰārayet \\ 20 \\

Verse: 21 
Halfverse: ab    
prapīḍayet tatʰā nābʰiṃ pr̥ṣṭʰaṃ ca pratilomataḥ \
Halfverse: cd    
kapʰe tīkṣṇoṣṇa-kaṭukaiḥ pitte svādu-himair iti \\ 21 \\

Verse: 22 
Halfverse: ab    
vamet snigdʰāmla-lavaṇaiḥ saṃsr̥ṣṭe marutā kapʰe \
Halfverse: cd    
pittasya darśanaṃ yāvac cʰedo śleṣmaṇo bʰavet \\ 22 \\

Verse: 23 
Halfverse: ab    
hīna-vegaḥ kaṇā-dʰātrī-siddʰārtʰa-lavaṇodakaiḥ \
Halfverse: cd    
vamet punaḥ punas tatra vegānām a-pravartanam \\ 23 \\

Verse: 24 
Halfverse: ab    
pravr̥ttiḥ sa-vibandʰā kevalasyauṣadʰasya \
Halfverse: cd    
a-yogas tena niṣṭʰīva-kaṇḍū-koṭʰa-jvarādayaḥ \\ 24 \\

Verse: 25 
Halfverse: ab    
nir-vibandʰaṃ pravartante kapʰa-pittānilāḥ kramāt \
Halfverse: cd    
samyag-yoge 'ti-yoge tu pʰena-candraka-rakta-vat \\ 25 \\

Halfverse: dV       
pʰena-candrika-rakta-vat


Verse: 25.1+(1) 
Halfverse: ab    
manaḥ-prasādaḥ svāstʰyaṃ cāvastʰānaṃ ca svayaṃ bʰavet \
Halfverse: cd    
vaiparītyam a-yogānāṃ na cāti-mahatī vyatʰā \\ 25.1+(1) \\

Halfverse: aV       
manaḥ-prasādaḥ svāstʰyaṃ ca
Halfverse: bV2       
avastʰānaṃ svayaṃ bʰavet


Verse: 26 
Halfverse: ab    
vamitaṃ kṣāma-tā dāhaḥ kaṇṭʰa-śoṣas tamo bʰramaḥ \
Halfverse: cd    
gʰorā vāyv-āmayā mr̥tyur jīva-śoṇita-nirgamāt \\ 26 \\

Verse: 27 
Halfverse: ab    
samyag-yogena vamitaṃ kṣaṇam āśvāsya pāyayet \
Halfverse: cd    
dʰūma-trayasyānya-tamaṃ snehācāram atʰādiśet \\ 27 \\

Verse: 28 
Halfverse: ab    
tataḥ sāyaṃ prabʰāte kṣud-vān snātaḥ sukʰāmbunā \
Halfverse: cd    
bʰuñjāno rakta-śāly-annaṃ bʰajet peyādikaṃ kramam \\ 28 \\

Halfverse: cV       
purāṇa-rakta-śālīnām
Halfverse: cV2       
bʰuñjāno 'nnam apekṣeta
Halfverse: dV3       
a-sneha-lavaṇoṣaṇam


Halfverse: dV       
peyādikam imaṃ kramam
Halfverse: dV2       
peyādikam imaṃ kramāt
Halfverse: dV3       
peyādikam amuṃ kramam


Verse: 29 
Halfverse: ab    
peyāṃ vilepīm a-kr̥taṃ kr̥taṃ ca yūṣaṃ rasaṃ trīn ubʰayaṃ tatʰaikam \
Halfverse: cd    
krameṇa seveta naro 'nna-kālān pradʰāna-madʰyāvara-śuddʰi-śuddʰaḥ \\ 29 \\

Verse: 30 
Halfverse: ab    
yatʰāṇur agnis tr̥ṇa-go-mayādyaiḥ saṃdʰukṣyamāṇo bʰavati krameṇa \
Halfverse: cd    
mahān stʰiraḥ sarva-pacas tatʰaiva śuddʰasya peyādibʰir antarāgniḥ \\ 30 \\

Halfverse: dV       
śuddʰasya peyādibʰir antar-agniḥ


Verse: 31 
Halfverse: ab    
jagʰanya-madʰya-pravare tu vegāś catvāra iṣṭā vamane ṣaḍ aṣṭau \
Halfverse: cd    
daśaiva te dvi-tri-guṇā vireke prastʰas tatʰā syād dvi-catur-guṇaś ca \\ 31 \\

Verse: 32 
Halfverse: ab    
pittāvasānaṃ vamanaṃ virekād ardʰaṃ kapʰāntaṃ ca virekam āhuḥ \
Halfverse: cd    
dvi-trān sa-viṭkān apanīya vegān meyaṃ vireke vamane tu pītam \\ 32 \\

Verse: 33 
Halfverse: ab    
atʰainaṃ vāmitaṃ bʰūyaḥ sneha-svedopapāditam \
Halfverse: cd    
śleṣma-kāle gate jñātvā koṣṭʰaṃ samyag virecayet \\ 33 \\

Verse: 34 
Halfverse: ab    
bahu-pitto mr̥duḥ koṣṭʰaḥ kṣīreṇāpi viricyate \
Halfverse: cd    
prabʰūta-mārutaḥ krūraḥ kr̥ccʰrāc cʰyāmādikair api \\ 34 \\

Verse: 35 
Halfverse: ab    
kaṣāya-madʰuraiḥ pitte virekaḥ kaṭukaiḥ kapʰe \
Halfverse: cd    
snigdʰoṣṇa-lavaṇair vāyāv a-pravr̥ttau tu pāyayet \\ 35 \\

Verse: 36 
Halfverse: ab    
uṣṇāmbu svedayed asya pāṇi-tāpena codaram \
Halfverse: cd    
uttʰāne 'lpe dine tasmin bʰuktvānye-dyuḥ punaḥ pibet \\ 36 \\

Verse: 37 
Halfverse: ab    
a-dr̥ḍʰa-sneha-koṣṭʰas tu pibed ūrdʰvaṃ daśāhataḥ \
Halfverse: cd    
bʰūyo 'py upaskr̥ta-tanuḥ sneha-svedair virecanam \\ 37 \\

Verse: 38 
Halfverse: ab    
yaugikaṃ samyag ālocya smaran pūrvam atikramam \
Halfverse: cd    
hr̥t-kukṣy-a-śuddʰir a-rucir utkleśaḥ śleṣma-pittayoḥ \\ 38 \\

Halfverse: bV       
smaran pūrvam anukramam


Verse: 39 
Halfverse: ab    
kaṇḍū-vidāhaḥ piṭikāh pīnaso vāta-viḍ-grahaḥ \
Halfverse: cd    
a-yoga-lakṣaṇaṃ yogo vaiparītye yatʰoditāt \\ 39 \\

Halfverse: aV       
kaṇḍū-vidāhaḥ piṭikā


Verse: 40 
Halfverse: ab    
viṭ-pitta-kapʰa-vāteṣu niḥsr̥teṣu kramāt sravet \
Halfverse: cd    
niḥ-śleṣma-pittam udakaṃ śvetaṃ kr̥ṣṇaṃ sa-lohitam \\ 40 \\

Verse: 41 
Halfverse: ab    
māṃsa-dʰāvana-tulyaṃ medaḥ-kʰaṇḍābʰam eva \
Halfverse: cd    
guda-niḥsaraṇaṃ tr̥ṣṇā bʰramo netra-praveśanam \\ 41 \\

Halfverse: dV       
śramo netra-praveśanam


Verse: 42 
Halfverse: ab    
bʰavanty ati-viriktasya tatʰāti-vamanāmayāḥ \
Halfverse: cd    
samyag-viriktam enaṃ ca vamanoktena yojayet \\ 42 \\

Verse: 43 
Halfverse: ab    
dʰūma-varjyena vidʰinā tato vamita-vān iva \
Halfverse: cd    
krameṇānnāni bʰuñjāno bʰajet prakr̥ti-bʰojanam \\ 43 \\

Verse: 44 
Halfverse: ab    
manda-vahnim a-saṃśuddʰam a-kṣāmaṃ doṣa-dur-balam \
Halfverse: cd    
a-dr̥ṣṭa-jīrṇa-liṅgaṃ ca laṅgʰayet pīta-bʰeṣajam \\ 44 \\

Verse: 45 
Halfverse: ab    
sneha-svedauṣadʰotkleśa-saṅgair iti na bādʰyate \
Halfverse: cd    
saṃśodʰanāsra-visrāva-sneha-yojana-laṅgʰanaiḥ \\ 45 \\

Verse: 46 
Halfverse: ab    
yāty agnir manda-tāṃ tasmāt kramaṃ peyādim ācaret \
Halfverse: cd    
srutālpa-pitta-śleṣmāṇaṃ madya-paṃ vāta-paittikam \\ 46 \\

Verse: 47 
Halfverse: ab    
peyāṃ na pāyayet teṣāṃ tarpaṇādi-kramo hitaḥ \
Halfverse: cd    
a-pakvaṃ vamanaṃ dośān pacyamānaṃ virecanam \\ 47 \\

Halfverse: bV       
tarpaṇādiḥ kramo hitaḥ
Halfverse: bV2       
tarpaṇādiḥ kramo mataḥ
Halfverse: bV3       
tarpaṇādi-kramo mataḥ


Verse: 48 
Halfverse: ab    
nirhared vamanasyātaḥ pākaṃ na pratipālayet \
Halfverse: cd    
dur-balo bahu-doṣaś ca doṣa-pākena yaḥ svayam \\ 48 \\

Verse: 49 
Halfverse: ab    
viricyate bʰedanīyair bʰojyais tam upapādayet \
Halfverse: cd    
dur-balaḥ śodʰitaḥ pūrvam alpa-doṣaḥ kr̥śo naraḥ \\ 49 \\

Halfverse: bV       
bʰojyais taṃ samupācaret


Verse: 50 
Halfverse: ab    
a-parijñāta-koṣṭʰaś ca piben mr̥dv alpam auṣadʰam \
Halfverse: cd    
varaṃ tad a-sakr̥t-pītam anya-tʰā saṃśayāvaham \\ 50 \\

Halfverse: aV       
varaṃ tad a-sakr̥t-pītaṃ
Halfverse: bV2       
nānya-tʰā saṃśayāvaham


Verse: 51 
Halfverse: ab    
hared bahūṃś calān doṣān alpān alpān punaḥ punaḥ \
Halfverse: cd    
dur-balasya mr̥du-dravyair alpān saṃśamayet tu tān \\ 51 \\

Verse: 52 
Halfverse: ab    
kleśayanti ciraṃ te hi hanyur vainam a-nirhr̥tāḥ \
Halfverse: cd    
mandāgniṃ krūra-koṣṭʰaṃ ca sa-kṣāra-lavaṇair gʰr̥taiḥ \\ 52 \\

Halfverse: bV       
hanyuś cainam a-nirhr̥tāḥ


Verse: 53 
Halfverse: ab    
saṃdʰukṣitāgniṃ vijita-kapʰa-vātaṃ ca śodʰayet \
Halfverse: cd    
rūkṣa-bahv-anila-krūra-koṣṭʰa-vyāyāma-śīlinām \\ 53 \\

Verse: 54 
Halfverse: ab    
dīptāgnīnāṃ ca bʰaiṣajyam a-virecyaiva jīryati \
Halfverse: cd    
tebʰyo vastiṃ purā dadyāt tataḥ snigdʰaṃ virecanam \\ 54 \\

Halfverse: cV       
tebʰyo vastiṃ puro dadyāt


Verse: 55 
Halfverse: ab    
śakr̥n nirhr̥tya kiñ-cit tīkṣṇābʰiḥ pʰala-vartibʰiḥ \
Halfverse: cd    
pravr̥ttaṃ hi malaṃ snigdʰo vireko nirharet sukʰam \\ 55 \\

Verse: 56 
Halfverse: ab    
viṣābʰigʰāta-piṭikā-kuṣṭʰa-śopʰa-visarpiṇaḥ \
Halfverse: cd    
kāmalā-pāṇḍu-mehārtān nāti-snigdʰān viśodʰayet \\ 56 \\

Halfverse: dV       
nāti-snigdʰān virecayet


Verse: 57 
Halfverse: ab    
sarvān sneha-virekaiś ca rūkṣais tu sneha-bʰāvitān \
Halfverse: cd    
karmaṇāṃ vamanādīnāṃ punar apy antare 'ntare \\ 57 \\

Halfverse: bV       
rūkṣaiś ca sneha-bʰāvitān


Verse: 58 
Halfverse: ab    
sneha-svedau prayuñjīta sneham ante balāya ca \
Halfverse: cd    
malo hi dehād utkleśya hriyate vāsaso yatʰā \\ 58 \\

Verse: 59 
Halfverse: ab    
sneha-svedais tatʰotkliṣṭaḥ śodʰyate śodʰanair malaḥ \
Halfverse: cd    
sneha-svedāv an-abʰyasya kuryāt saṃśodʰanaṃ tu yaḥ \\ 59 \\

Halfverse: aV       
sneha-svedais tatʰotkleśya
Halfverse: bV2       
hriyate śodʰanair malaḥ


Verse: 59x 
Halfverse: ab    
dāru śuṣkam ivān-āme śarīraṃ tasya dīryate \\ 59xab \\

Verse: 60x 
Halfverse: ab    
buddʰi-prasādaṃ balam indriyāṇāṃ dʰātu-stʰira-tvaṃ jvalanasya dīptim \
Halfverse: cd    
cirāc ca pākaṃ vayasaḥ karoti saṃśodʰanaṃ samyag-upāsyamānam \\ 60x \\

Halfverse: aV       
buddʰeḥ prasādaṃ balam indriyāṇāṃ
Halfverse: bV2       
dʰātoḥ stʰira-tvaṃ jvalanasya dīptim



Adhyaya: 19 


Sūtrastʰāna 19


Verse: 1 
Halfverse: ab    
vātolbaṇeṣu doṣeṣu vāte vastir iṣyate \
Halfverse: cd    
upakramāṇāṃ sarveṣāṃ so 'graṇīs tri-vidʰas tu saḥ \\ 1 \\

Halfverse: dV       
so 'graṇīs tri-vidʰaś ca saḥ


Verse: 2 
Halfverse: ab    
nirūho 'nvāsanaṃ vastir uttaras tena sādʰayet \
Halfverse: cd    
gulmānāha-kʰuḍa-plīha-śuddʰātīsāra-śūlinaḥ \\ 2 \\

Verse: 3 
Halfverse: ab    
jīrṇa-jvara-pratiśyāya-śukrānila-mala-grahān \
Halfverse: cd    
vardʰmāśmarī-rajo-nāśān dāruṇāṃś cānilāmayān \\ 3 \\

Verse: 4 
Halfverse: ab    
an-āstʰāpyās tv ati-snigdʰaḥ kṣatorasko bʰr̥śaṃ kr̥śaḥ \
Halfverse: cd    
āmātīsārī vami-mān saṃśuddʰo datta-nāvanaḥ \\ 4 \\

Verse: 5 
Halfverse: ab    
śvāsa-kāsa-prasekārśo-hidʰmādʰmānālpa-vahnayaḥ \
Halfverse: cd    
śūna-pāyuḥ kr̥tāhāro baddʰa-ccʰidrodakodarī \\ 5 \\

Halfverse: dV       
baddʰa-ccʰidra-dakodarī


Verse: 6 
Halfverse: ab    
kuṣṭʰī ca madʰu-mehī ca māsān sapta ca garbʰiṇī \
Halfverse: cd    
āstʰāpyā eva cānvāsyā viśeṣād ati-vahnayaḥ \\ 6 \\

Verse: 7 
Halfverse: ab    
rūkṣāḥ kevala-vātārtā nānuvāsyās ta eva ca \
Halfverse: cd    
ye 'n-āstʰāpyās tatʰā pāṇḍu-kāmalā-meha-pīnasāḥ \\ 7 \\

Verse: 8 
Halfverse: ab    
nir-anna-plīha-viḍ-bʰedi-guru-koṣṭʰa-kapʰodarāḥ \
Halfverse: cd    
abʰiṣyandi-bʰr̥śa-stʰūla-kr̥mi-koṣṭʰāḍʰya-mārutāḥ \\ 8 \\

Halfverse: bV       
-guru-koṣṭʰaḥ kapʰodarī
Halfverse: cV2       
abʰiṣyandi-kr̥śa-stʰūla-


Verse: 9 
Halfverse: ab    
pīte viṣe gare 'pacyāṃ ślīpadī gala-gaṇḍa-vān \
Halfverse: cd    
tayos tu netraṃ hemādi-dʰātu-dārv-astʰi-veṇu-jam \\ 9 \\

Verse: 10 
Halfverse: ab    
go-puccʰākāram a-ccʰidraṃ ślakṣṇarju guṭikā-mukʰam \
Halfverse: cd    
ūne 'bde pañca pūrṇe 'sminn ā-saptabʰyo 'ṅgulāni ṣaṭ \\ 10 \\

Verse: 11 
Halfverse: ab    
saptame sapta tāny aṣṭau dvā-daśe ṣo-ḍaśe nava \
Halfverse: cd    
dvā-daśaiva paraṃ viṃśād vīkṣya varṣāntareṣu ca \\ 11 \\

Verse: 12 
Halfverse: ab    
vayo-bala-śarīrāṇi pramāṇam abʰivardʰayet \
Halfverse: cd    
svāṅguṣṭʰena samaṃ mūle stʰaulyenāgre kaniṣṭʰayā \\ 12 \\

Verse: 13 
Halfverse: ab    
pūrṇe 'bde 'ṅgulam ādāya tad-ardʰārdʰa-pravardʰitam \
Halfverse: cd    
try-aṅgulaṃ paramaṃ cʰidraṃ mūle 'gre vahate tu yat \\ 13 \\

Verse: 14 
Halfverse: ab    
mudgaṃ māṣaṃ kalāyaṃ ca klinnaṃ karkandʰukaṃ kramāt \
Halfverse: cd    
mūla-ccʰidra-pramāṇena prānte gʰaṭita-karṇikam \\ 14 \\

Verse: 15 
Halfverse: ab    
vartyāgre pihitaṃ mūle yatʰā-svaṃ dvy-aṅgulāntaram \
Halfverse: cd    
karṇikā-dvitayaṃ netre kuryāt tatra ca yojayet \\ 15 \\

Halfverse: bV       
yatʰā-svaṃ dvy-aṅgulāntare
Halfverse: dV2       
kuryāt tatra prayojayet
Halfverse: dV3       
kuryāt tatra tu yojayet


Verse: 16 
Halfverse: ab    
ajāvi-mahiṣādīnāṃ vastiṃ su-mr̥ditaṃ dr̥ḍʰam \
Halfverse: cd    
kaṣāya-raktaṃ niś-cʰidra-grantʰi-gandʰa-siraṃ tanum \\ 16 \\

Halfverse: aV       
go-'jāvi-mahiṣādīnāṃ


Verse: 17 
Halfverse: ab    
gratʰitaṃ sādʰu sūtreṇa sukʰa-saṃstʰāpya-bʰeṣajam \
Halfverse: cd    
vasty-a-bʰāve 'ṅka-pādaṃ nyased vāso 'tʰa-vā gʰanam \\ 17 \\

Halfverse: aV       
grantʰitaṃ sādʰu sūtreṇa


Verse: 18 
Halfverse: ab    
nirūha-mātrā pratʰame prakuñco vatsare param \
Halfverse: cd    
prakuñca-vr̥ddʰiḥ praty-abdaṃ yāvat ṣaṭ prasr̥tās tataḥ \\ 18 \\

Halfverse: bV       
prakuñco vatsarāt param


Verse: 19 
Halfverse: ab    
prasr̥taṃ vardʰayed ūrdʰvaṃ dvā-daśāṣṭā-daśasya tu \
Halfverse: cd    
ā-saptater idaṃ mānaṃ daśaiva prasr̥tāḥ param \\ 19 \\

Halfverse: bV       
dvā-daśāṣṭā-daśasya ca


Verse: 20 
Halfverse: ab    
yatʰā-yatʰaṃ nirūhasya pādo mātrānuvāsane \
Halfverse: cd    
āstʰāpyaṃ snehitaṃ svinnaṃ śuddʰaṃ labdʰa-balaṃ punaḥ \\ 20 \\

Verse: 21 
Halfverse: ab    
anvāsanārhaṃ vijñāya pūrvam evānuvāsayet \
Halfverse: cd    
śīte vasante ca divā rātrau ke-cit tato 'nya-dā \\ 21 \\

Halfverse: dV       
rātrau ke-cit tato 'nya-tʰā


Verse: 22 
Halfverse: ab    
abʰyakta-snātam ucitāt pāda-hīnaṃ hitaṃ lagʰu \
Halfverse: cd    
a-snigdʰa-rūkṣam aśitaṃ sānu-pānaṃ dravādi ca \\ 22 \\

Halfverse: dV       
sānu-pānaṃ dravādi


Verse: 23 
Halfverse: ab    
kr̥ta-caṅkramaṇaṃ mukta-viṇ-mūtraṃ śayane sukʰe \
Halfverse: cd    
nāty-uccʰrite na coc-cʰīrṣe saṃviṣṭaṃ vāma-pārśvataḥ \\ 23 \\

Verse: 24 
Halfverse: ab    
saṃkocya dakṣiṇaṃ saktʰi prasārya ca tato 'param \
Halfverse: cd    
atʰāsya netraṃ praṇayet snigdʰe snigdʰa-mukʰaṃ gude \\ 24 \\

Halfverse: dV       
snigdʰaṃ snigdʰa-mukʰe gude


Verse: 25 
Halfverse: ab    
uccʰvāsya vaster vadane baddʰe hastam a-kampayan \
Halfverse: cd    
pr̥ṣṭʰa-vaṃśaṃ prati tato nāti-druta-vilambitam \\ 25 \\

Verse: 26 
Halfverse: ab    
nāti-vegaṃ na mandaṃ sakr̥d eva prapīḍayet \
Halfverse: cd    
sāvaśeṣaṃ ca kurvīta vāyuḥ śeṣe hi tiṣṭʰati \\ 26 \\

Halfverse: cV       
sāvaśeṣaṃ prakurvīta


Verse: 27 
Halfverse: ab    
datte tūttāna-dehasya pāṇinā tāḍayet spʰijau \
Halfverse: cd    
tat-pārṣṇibʰyāṃ tatʰā śayyāṃ pādataś ca trir utkṣipet \\ 27 \\

Verse: 28 
Halfverse: ab    
tataḥ prasāritāṅgasya sopadʰānasya pārṣṇike \
Halfverse: cd    
āhanyān muṣṭināṅgaṃ ca snehenābʰyajya mardayet \\ 28 \\

Verse: 29 
Halfverse: ab    
vedanārtam iti sneho na hi śīgʰraṃ nivartate \
Halfverse: cd    
yojyaḥ śīgʰraṃ nivr̥tte 'nyaḥ sneho '-tiṣṭʰann a-kārya-kr̥t \\ 29 \\

Verse: 30 
Halfverse: ab    
dīptāgniṃ tv āgata-snehaṃ sāyāhne bʰojayel lagʰu \
Halfverse: cd    
nivr̥tti-kālaḥ paramas trayo yāmas tataḥ param \\ 30 \\

Verse: 31 
Halfverse: ab    
aho-rātram upekṣeta parataḥ pʰala-vartibʰiḥ \
Halfverse: cd    
tīkṣṇair vastibʰiḥ kuryād yatnaṃ sneha-nivr̥ttaye \\ 31 \\

Verse: 32 
Halfverse: ab    
ati-raukṣyād an-āgaccʰan na cej jāḍyādi-doṣa-kr̥t \
Halfverse: cd    
upekṣetaiva hi tato 'dʰyuṣitaś ca niśāṃ pibet \\ 32 \\

Verse: 33 
Halfverse: ab    
prātar nāgara-dʰānyāmbʰaḥ koṣṇaṃ kevalam eva \
Halfverse: cd    
anvāsayet tr̥tīye 'hni pañcame punaś ca tam \\ 33 \\

Verse: 34 
Halfverse: ab    
yatʰā sneha-paktiḥ syād ato 'ty-ulbaṇa-mārutān \
Halfverse: cd    
vyāyāma-nityān dīptāgnīn rūkṣāṃś ca prati-vāsaram \\ 34 \\

Verse: 34+1 
Halfverse: ab    
ādʰmāna-saṃkoca-purīṣa-bandʰa-kṣīṇendriya-tvā-ruci-bʰaṅga-śūlāḥ \
Halfverse: cd    
pāṅgulya-śākʰāśrita-vāta-bʰagna-bandʰāś ca sādʰyā hy anuvāsanena \\ 34+1 \\

Halfverse: dV       
-vātāś ca sādʰyā hy anuvāsanena


Verse: 35 
Halfverse: ab    
iti snehais tri-caturaiḥ snigdʰe sroto-viśuddʰaye \
Halfverse: cd    
nirūhaṃ śodʰanaṃ yuñjyād a-snigdʰe snehanaṃ tanoḥ \\ 35 \\

Verse: 36 
Halfverse: ab    
pañcame 'tʰa tr̥tīye divase sādʰake śubʰe \
Halfverse: cd    
madʰyāhne kiñ-cid-āvr̥tte prayukte bali-maṅgale \\ 36 \\

Verse: 37 
Halfverse: ab    
abʰyakta-sveditotsr̥ṣṭa-malaṃ nāti-bubʰukṣitam \
Halfverse: cd    
avekṣya puruṣaṃ doṣa-bʰeṣajādīni cādarāt \\ 37 \\

Halfverse: cV       
avetya puruṣaṃ doṣa-


Verse: 38 
Halfverse: ab    
vastiṃ prakalpayed vaidyas tad-vidyair bahubʰiḥ saha \
Halfverse: cd    
kvātʰayed viṃśati-palaṃ dravyasyāṣṭau pʰalāni ca \\ 38 \\

Halfverse: bV       
tad-vedyair bahubʰiḥ saha
Halfverse: bV2       
tad-vidʰair bahubʰiḥ saha


Verse: 39 
Halfverse: ab    
tataḥ kvātʰāc caturtʰāṃśaṃ snehaṃ vāte prakalpayet \
Halfverse: cd    
pitte svastʰe ca ṣaṣṭʰāṃśam aṣṭamāṃśaṃ kapʰe 'dʰike \\ 39 \\

Halfverse: bV       
snehaṃ vāte 'nu kalpayet
Halfverse: bV2       
snehaṃ vāte tu kalpayet


Verse: 40 
Halfverse: ab    
sarva-tra cāṣṭamaṃ bʰāgaṃ kalkād bʰavati yatʰā \
Halfverse: cd    
nāty-accʰa-sāndra-tā vasteḥ pala-mātraṃ guḍasya ca \\ 40 \\

Verse: 41 
Halfverse: ab    
madʰu-paṭv-ādi-śeṣaṃ ca yuktyā sarvaṃ tad ekataḥ \
Halfverse: cd    
uṣṇāmbu-kumbʰī-bāṣpeṇa taptaṃ kʰaja-samāhatam \\ 41 \\

Verse: 42 
Halfverse: ab    
prakṣipya vastau praṇayet pāyau nāty-uṣṇa-śītalam \
Halfverse: cd    
nāti-snigdʰaṃ na rūkṣaṃ nāti-tīkṣṇaṃ na mr̥du \\ 42 \\

Verse: 43 
Halfverse: ab    
nāty-accʰa-sāndraṃ nonāti-mātraṃ -paṭu nāti ca \
Halfverse: cd    
lavaṇaṃ tad-vad amlaṃ ca paṭʰanty anye tu tad-vidaḥ \\ 43 \\

Halfverse: dV       
vadanty anye tu tad-vidaḥ


Verse: 44 
Halfverse: ab    
mātrāṃ tri-palikāṃ kuryāt sneha-mākṣikayoḥ pr̥tʰak \
Halfverse: cd    
karṣārdʰaṃ māṇimantʰasya svastʰe kalka-pala-dvayam \\ 44 \\

Verse: 45 
Halfverse: ab    
sarva-dravāṇāṃ śeṣāṇāṃ palāni daśa kalpayet \
Halfverse: cd    
mākṣikaṃ lavaṇaṃ snehaṃ kalkaṃ kvātʰam iti kramāt \\ 45 \\

Verse: 46 
Halfverse: ab    
āvapeta nirūhāṇām eṣa saṃyojane vidʰiḥ \
Halfverse: cd    
uttāno datta-mātre tu nirūhe tan-manā bʰavet \\ 46 \\

Verse: 47 
Halfverse: ab    
kr̥topadʰānaḥ sañjāta-vegaś cotkaṭakaḥ sr̥jet \
Halfverse: cd    
āgatau paramaḥ kālo muhūrto mr̥tyave param \\ 47 \\

Halfverse: bV       
-vegaś cotkaṭukaḥ sr̥jet
Halfverse: bV2       
-vegaś cotkuṭakaḥ sr̥jet
Halfverse: dV3       
muhūrto mr̥tyave paraḥ


Verse: 48 
Halfverse: ab    
tatrānulomikaṃ sneha-kṣāra-mūtrāmla-kalpitam \
Halfverse: cd    
tvaritaṃ snigdʰa-tīkṣṇoṣṇaṃ vastim anyaṃ prapīḍayet \\ 48 \\

Halfverse: aV       
tatrānulomika-sneha-


Verse: 49 
Halfverse: ab    
vidadyāt pʰala-vartiṃ svedanottrāsanādi ca \
Halfverse: cd    
svayam eva nivr̥tte tu dvitīyo vastir iṣyate \\ 49 \\

Halfverse: bV       
svedanotrāsanādi


Verse: 50 
Halfverse: ab    
tr̥tīyo 'pi caturtʰo 'pi yāvad su-nirūḍʰa-tā \
Halfverse: cd    
virikta-vac ca yogādīn vidyād yoge tu bʰojayet \\ 50 \\

Halfverse: bV       
yāvad su-nirūha-tā
Halfverse: dV2       
vidyād yoge tu yojayet


Verse: 51 
Halfverse: ab    
koṣṇena vāriṇā snātaṃ tanu-dʰanva-rasaudanam \
Halfverse: cd    
vikārā ye nirūḍʰasya bʰavanti pracalair malaiḥ \\ 51 \\

Halfverse: aV       
koṣṇena vāriṇā snānaṃ
Halfverse: cV2       
vikārā ye nirūhasya


Verse: 52 
Halfverse: ab    
te sukʰoṣṇāmbu-siktasya yānti bʰukta-vataḥ śamam \
Halfverse: cd    
atʰa vātārditaṃ bʰūyaḥ sadya evānuvāsayet \\ 52 \\

Verse: 53 
Halfverse: ab    
samyag-dʰīnāti-yogāś ca tasya syuḥ sneha-pīta-vat \
Halfverse: cd    
kiñ-cit-kālaṃ stʰito yaś ca sa-purīṣo nivartate \\ 53 \\

Halfverse: cV       
kiñ-cit-kālaṃ stʰito yasya


Verse: 54 
Halfverse: ab    
sānulomānilaḥ snehas tat siddʰam anuvāsanam \
Halfverse: cd    
ekaṃ trīn balāse tu sneha-vastīn prakalpayet \\ 54 \\

Halfverse: dV       
sneha-vastīn prayojayet


Verse: 55 
Halfverse: ab    
pañca sapta pitte navaikā-daśa vānile \
Halfverse: cd    
punas tato 'py a-yugmāṃs tu punar āstʰāpanaṃ tataḥ \\ 55 \\

Verse: 56 
Halfverse: ab    
kapʰa-pittānileṣv annaṃ yūṣa-kṣīra-rasaiḥ kramāt \
Halfverse: cd    
vāta-gʰnauṣadʰa-niḥkvātʰa-trivr̥tā-saindʰavair yutaḥ \\ 56 \\

Verse: 57 
Halfverse: ab    
vastir eko 'nile snigdʰaḥ svādv-amloṣṇo rasānvitaḥ \
Halfverse: cd    
nyagrodʰādi-gaṇa-kvātʰa-padmakādi-sitā-yutau \\ 57 \\

Halfverse: bV       
svādv-amloṣṇa-rasānvitaḥ


Verse: 58 
Halfverse: ab    
pitte svādu-himau sājya-kṣīrekṣu-rasa-mākṣikau \
Halfverse: cd    
āragvadʰādi-niḥkvātʰa-vatsakādi-yutās trayaḥ \\ 58 \\

Verse: 59 
Halfverse: ab    
rūkṣāḥ sa-kṣaudra-go-mūtrās tīkṣṇoṣṇa-kaṭukāḥ kapʰe \
Halfverse: cd    
trayas te saṃnipāte 'pi doṣān gʰnanti yataḥ kramāt \\ 59 \\

Halfverse: cV       
trayaś ca saṃnipāte 'pi


Verse: 60 
Halfverse: ab    
tribʰyaḥ paraṃ vastim ato neccʰanty anye cikitsakāḥ \
Halfverse: cd    
na hi doṣaś caturtʰo 'sti punar dīyeta yaṃ prati \\ 60 \\

Halfverse: aV       
nācārya-carakasyāto
Halfverse: bV2       
vastis tribʰyaḥ paraṃ mataḥ


Verse: 61 
Halfverse: ab    
utkleśanaṃ śuddʰi-karaṃ doṣāṇāṃ śamanaṃ kramāt \
Halfverse: cd    
tri-dʰaiva kalpayed vastim ity anye 'pi pracakṣate \\ 61 \\

Halfverse: cV       
tri-dʰaivaṃ kalpayed vastim


Verse: 62 
Halfverse: ab    
doṣauṣadʰādi-balataḥ sarvam etat pramāṇayet \
Halfverse: cd    
samyaṅ-nirūḍʰa-liṅgaṃ tu -saṃbʰāvya nivartayet \\ 62 \\

Verse: 63 
Halfverse: ab    
prāk sneha ekaḥ pañcānte dvā-daśāstʰāpanāni ca \
Halfverse: cd    
sānvāsanāni karmaivaṃ vastayas triṃśad īritāḥ \\ 63 \\

Verse: 64 
Halfverse: ab    
kālaḥ pañca-daśaiko 'tra prāk sneho 'nte trayas tatʰā \
Halfverse: cd    
ṣaṭ pañca-vasty-antaritā yogo 'ṣṭau vastayo 'tra tu \\ 64 \\

Verse: 65 
Halfverse: ab    
trayo nirūhāḥ snehāś ca snehāv ādy-antayor ubʰau \
Halfverse: cd    
sneha-vastiṃ nirūhaṃ naikam evātiśīlayet \\ 65 \\

Verse: 66 
Halfverse: ab    
utkleśāgni-vadʰau snehān nirūhān maruto bʰayam \
Halfverse: cd    
tasmān nirūḍʰaḥ snehyaḥ syān nirūhyaś cānuvāsitaḥ \\ 66 \\

Verse: 67 
Halfverse: ab    
sneha-śodʰana-yuktyaivaṃ vasti-karma tri-doṣa-jit \
Halfverse: cd    
hrasvayā sneha-pānasya mātrayā yojitaḥ samaḥ \\ 67 \\

Verse: 68 
Halfverse: ab    
mātrā-vastiḥ smr̥taḥ snehaḥ śīlanīyaḥ sadā ca saḥ \
Halfverse: cd    
bāla-vr̥ddʰādʰva-bʰāra-strī-vyāyāmāsakta-cintakaiḥ \\ 68 \\

Halfverse: cV       
bāla-vr̥ddʰādʰva-bʰāṣya-strī-


Verse: 69 
Halfverse: ab    
vāta-bʰagnā-balālpāgni-nr̥peśvara-sukʰātmabʰiḥ \
Halfverse: cd    
doṣa-gʰno niṣ-parīhāro balyaḥ sr̥ṣṭa-malaḥ sukʰaḥ \\ 69 \\

Halfverse: bV       
-nr̥paiśvarya-sukʰātmabʰiḥ


Verse: 70 
Halfverse: ab    
vastau rogeṣu nārīṇāṃ yoni-garbʰāśayeṣu ca \
Halfverse: cd    
dvi-trāstʰāpana-śuddʰebʰyo vidadʰyād vastim uttaram \\ 70 \\

Verse: 71 
Halfverse: ab    
āturāṅgula-mānena tan-netraṃ dvā-daśāṅgulam \
Halfverse: cd    
vr̥ttaṃ go-puccʰa-van mūla-madyayoḥ kr̥ta-karṇikam \\ 71 \\

Verse: 72 
Halfverse: ab    
siddʰārtʰaka-praveśāgraṃ ślakṣṇaṃ hemādi-saṃbʰavam \
Halfverse: cd    
kundāśvamāra-sumanaḥ-puṣpa-vr̥ntopamaṃ dr̥ḍʰam \\ 72 \\

Verse: 73 
Halfverse: ab    
tasya vastir mr̥du-lagʰur mātrā śuktir vikalpya \
Halfverse: cd    
atʰa snātāśītasyāsya sneha-vasti-vidʰānataḥ \\ 73 \\

Halfverse: bV       
mātrā śuktir vikalpya ca
Halfverse: bV2       
mātrā śuktiḥ prakalpya


Verse: 74 
Halfverse: ab    
r̥joḥ sukʰopaviṣṭasya pīṭʰe jānu-same mr̥dau \
Halfverse: cd    
hr̥ṣṭe meḍʰre stʰite carjau śanaiḥ sroto-viśuddʰaye \\ 74 \\

Verse: 75 
Halfverse: ab    
sūkṣmāṃ śalākāṃ praṇayet tayā śuddʰe anu-sevani \
Halfverse: cd    
ā-mehanāntaṃ netraṃ ca niṣ-kampaṃ guda-vat tataḥ \\ 75 \\

Halfverse: bV       
tayā śuddʰe anu-sevanīm


Verse: 76 
Halfverse: ab    
pīḍite 'ntar-gate snehe sneha-vasti-kramo hitaḥ \
Halfverse: cd    
vastīn anena vidʰinā dadyāt trīṃś caturo 'pi \\ 76 \\

Halfverse: aV       
pīḍite 'nugate snehe


Verse: 77 
Halfverse: ab    
anuvāsana-vac cʰeṣaṃ sarvam evāsya cintayet \
Halfverse: cd    
strīṇām ārtava-kāle tu yonir gr̥hṇāty apāvr̥teḥ \\ 77 \\

Verse: 78 
Halfverse: ab    
vidadʰīta tadā tasmād an-r̥tāv api cātyaye \
Halfverse: cd    
yoni-vibʰraṃśa-śūleṣu yoni-vyāpady asr̥g-dare \\ 78 \\

Verse: 79 
Halfverse: ab    
netraṃ daśāṅgulaṃ mudga-praveśaṃ catur-aṅgulam \
Halfverse: cd    
apatya-mārge yojyaṃ syād dvy-aṅgulaṃ mūtra-vartmani \\ 79 \\

Verse: 80 
Halfverse: ab    
mūtra-kr̥ccʰra-vikāreṣu bālānāṃ tv ekam aṅgulam \
Halfverse: cd    
prakuñco madʰyamā mātrā bālānāṃ śuktir eva tu \\ 80 \\

Verse: 81 
Halfverse: ab    
uttānāyāḥ śayānāyāḥ samyak saṃkocya saktʰinī \
Halfverse: cd    
ūrdʰva-jānvās tri-caturān aho-rātreṇa yojayet \\ 81 \\

Verse: 82 
Halfverse: ab    
vastīṃs tri-rātram evaṃ ca sneha-mātrāṃ vivardʰayan \
Halfverse: cd    
try-aham eva ca viśramya praṇidadʰyāt punas try-aham \\ 82 \\

Halfverse: bV       
sneha-mātrāṃ vivardʰayet


Verse: 83 
Halfverse: ab    
pakṣād vireko vamite tataḥ pakṣān nirūhaṇam \
Halfverse: cd    
sadyo nirūḍʰaś cānvāsyaḥ sapta-rātrād virecitaḥ \\ 83 \\

Verse: 84 
Halfverse: ab    
yatʰā kusumbʰādi-yutāt toyād rāgaṃ haret paṭaḥ \
Halfverse: cd    
tatʰā dravī-kr̥tād dehād vastir nirharate malān \\ 84 \\

Verse: 85 
Halfverse: ab    
śākʰā-gatāḥ koṣṭʰa-gatāś ca rogā marmordʰva-sarvāvayavāṅga-jāś ca \
Halfverse: cd    
ye santi teṣāṃ na tu kaś-cid anyo vāyoḥ paraṃ janmani hetur asti \\ 85 \\

Halfverse: cV       
ye santi teṣāṃ na hi kaś-cid anyo


Verse: 86 
Halfverse: ab    
viṭ-śleṣma-pittādi-maloccayānāṃ vikṣepa-saṃhāra-karaḥ sa yasmāt \
Halfverse: cd    
tasyāti-vr̥ddʰasya śamāya nānyad vaster vinā bʰeṣajam asti kiñ-cit \\ 86 \\

Halfverse: aV       
viṭ-śleṣma-pittādi-malācayānāṃ
Halfverse: aV2       
viṭ-śleṣma-pittādi-malāśayānāṃ


Halfverse: aV       
viṇ-mūtra-pittādi-malāśayānāṃ
Halfverse: bV2       
vikṣepa-saṃhāra-karo hi vāyuḥ


Halfverse: dV       
vasteḥ samaṃ bʰeṣajam asti yasmāt


Verse: 87 
Halfverse: ab    
tasmāc cikitsārdʰa iti pradiṣṭaḥ kr̥tsnā cikitsāpi ca vastir ekaiḥ \
Halfverse: cd    
tatʰā nijāgantu-vikāra-kāri-raktauṣadʰa-tvena sirā-vyadʰo 'pi \\ 87 \\

Halfverse: aV       
tasmāc cikitsārdʰam iti pradiṣṭaḥ
Halfverse: bV2       
kr̥tsnā cikitsāpi ca vastir eke



Adhyaya: 20 


Sūtrastʰāna 20


Verse: 1 
Halfverse: ab    
ūrdʰva-jatru-vikāreṣu viśeṣān nasyam iṣyate \
Halfverse: cd    
nāsā hi śiraso dvāraṃ tena tad vyāpya hanti tān \\ 1 \\

Verse: 2 
Halfverse: ab    
virecanaṃ br̥ṃhaṇaṃ ca śamanaṃ ca tri-dʰāpi tat \
Halfverse: cd    
virecanaṃ śiraḥ-śūla-jāḍya-syanda-galāmaye \\ 2 \\

Halfverse: bV       
śamanaṃ ca tri-dʰā bʰavet


Verse: 2.1+1 
Halfverse: ab    
marśa-dʰmānāvapīḍākʰyais tat punaḥ ṣaḍ-vidʰaṃ smr̥tam \\ 2.1+1 \\

Halfverse: aV       
marśa-dʰmānāvapīḍākʰyāt


Verse: 3 
Halfverse: ab    
śopʰa-gaṇḍa-kr̥mi-grantʰi-kuṣṭʰāpasmāra-pīnase \
Halfverse: cd    
br̥ṃhaṇaṃ vāta-je śūle sūryāvarte svara-kṣaye \\ 3 \\

Verse: 3.1+1 
Halfverse: ab    
snehena tīkṣṇaiḥ siddʰena kalka-kvātʰādibʰiś ca tat \\ 3.1+1 \\

Verse: 4 
Halfverse: ab    
nāsāsya-śoṣe vāk-saṅge kr̥ccʰra-bodʰe 'va-bāhuke \
Halfverse: cd    
śamanaṃ nīlikā-vyaṅga-keśa-doṣākṣi-rājiṣu \\ 4 \\

Halfverse: dV       
-keśa-doṣākṣi-rogiṣu
Halfverse: dV2       
-keśa-doṣākṣi-roga-jit


Verse: 5 
Halfverse: ab    
yatʰā-svaṃ yaugikaiḥ snehair yatʰā-svaṃ ca prasādʰitaiḥ \
Halfverse: cd    
kalka-kvātʰādibʰiś cādyaṃ madʰu-paṭv-āsavair api \\ 5 \\

Verse: 6 
Halfverse: ab    
br̥ṃhaṇaṃ dʰanva-māṃsottʰa-rasāsr̥k-kʰapurair api \
Halfverse: cd    
śamanaṃ yojayet pūrvaiḥ kṣīreṇa salilena \\ 6 \\

Halfverse: dV       
kṣīreṇa salilena ca
Halfverse: dV2       
kṣīreṇa ca jalena ca


Verse: 7 
Halfverse: ab    
marśaś ca pratimarśaś ca dvi-dʰā sneho 'tra mātrayā \
Halfverse: cd    
kalkādyair avapīḍas tu sa tīkṣṇair mūrdʰa-recanaḥ \\ 7 \\

Halfverse: dV       
tīkṣṇair mūrdʰa-virecanaḥ


Verse: 8 
Halfverse: ab    
dʰmānaṃ virecanaś cūrṇo yuñjyāt taṃ mukʰa-vāyunā \
Halfverse: cd    
ṣaḍ-aṅgula-dvi-mukʰayā nāḍyā bʰeṣaja-garbʰayā \\ 8 \\

Halfverse: aV       
dʰmānaṃ virecanaiś cūrṇair
Halfverse: dV2       
nāḍyā bʰaiṣajya-garbʰayā


Verse: 9 
Halfverse: ab    
sa hi bʰūri-taraṃ doṣaṃ cūrṇa-tvād apakarṣati \
Halfverse: cd    
pradeśiny-aṅgulī-parva-dvayān magna-samuddʰr̥tāt \\ 9 \\

Verse: 10 
Halfverse: ab    
yāvat pataty asau bindur daśāṣṭau ṣaṭ krameṇa te \
Halfverse: cd    
marśasyotkr̥ṣṭa-madʰyonā mātrās eva ca kramāt \\ 10 \\

Verse: 11 
Halfverse: ab    
bindu-dvayonāḥ kalkāder yojayen na tu nāvanam \
Halfverse: cd    
toya-madya-gara-sneha-pītānāṃ pātum iccʰatām \\ 11 \\

Verse: 12 
Halfverse: ab    
bʰukta-bʰakta-śiraḥ-snāta-snātu-kāma-srutāsr̥jām \
Halfverse: cd    
nava-pīnasa-vegārta-sūtikā-śvāsa-kāsinām \\ 12 \\

Halfverse: aV       
bʰuktābʰyakta-śiraḥ-snāta-


Verse: 13 
Halfverse: ab    
śuddʰānāṃ datta-vastīnāṃ tatʰān-ārtava-dur-dine \
Halfverse: cd    
anya-trātyayikād vyādʰer atʰa nasyaṃ prayojayet \\ 13 \\

Verse: 14 
Halfverse: ab    
prātaḥ śleṣmaṇi madʰyāhne pitte sāyan-niśoś cale \
Halfverse: cd    
svastʰa-vr̥tte tu pūrvāhṇe śarat-kāla-vasantayoḥ \\ 14 \\

Verse: 15 
Halfverse: ab    
śīte madʰyan-dine grīṣme sāyaṃ varṣāsu sātape \
Halfverse: cd    
vātābʰibʰūte śirasi hidʰmāyām apatānake \\ 15 \\

Verse: 16 
Halfverse: ab    
manyā-stambʰe svara-bʰraṃśe sāyaṃ prātar dine dine \
Halfverse: cd    
ekāhāntaram anya-tra saptāhaṃ ca tad ācaret \\ 16 \\

Verse: 17 
Halfverse: ab    
snigdʰa-svinnottamāṅgasya prāk-kr̥tāvaśyakasya ca \
Halfverse: cd    
nivāta-śayana-stʰasya jatrūrdʰvaṃ svedayet punaḥ \\ 17 \\

Verse: 18 
Halfverse: ab    
atʰottānarju-dehasya pāṇi-pāde prasārite \
Halfverse: cd    
kiñ-cid-unnata-pādasya kiñ-cin mūrdʰani nāmite \\ 18 \\

Verse: 19 
Halfverse: ab    
nāsā-puṭaṃ pidʰāyaikaṃ paryāyeṇa niṣecayet \
Halfverse: cd    
uṣṇāmbu-taptaṃ bʰaiṣajyaṃ praṇāḍyā picunātʰa-vā \\ 19 \\

Halfverse: dV       
praṇālyā picunātʰa-vā


Verse: 20 
Halfverse: ab    
datte pāda-tala-skandʰa-hasta-karṇādi mardayet \
Halfverse: cd    
śanair uccʰidya niṣṭʰīvet pārśvayor ubʰayos tataḥ \\ 20 \\

Halfverse: cV       
śanair uccʰindya niṣṭʰīvet


Verse: 21 
Halfverse: ab    
ā-bʰeṣaja-kṣayād evaṃ dvis trir nasyam ācaret \
Halfverse: cd    
mūrcʰāyāṃ śīta-toyena siñcet pariharan śiraḥ \\ 21 \\

Verse: 22 
Halfverse: ab    
snehaṃ virecanasyānte dadyād doṣādy-apekṣayā \
Halfverse: cd    
nasyānte vāk-śataṃ tiṣṭʰed uttāno dʰārayet tataḥ \\ 22 \\

Halfverse: aV       
snehaṃ recana-nasyānte


Verse: 23 
Halfverse: ab    
dʰūmaṃ pītvā kavoṣṇāmbu-kavaḍān kaṇṭʰa-śuddʰaye \
Halfverse: cd    
samyak-snigdʰe sukʰoccʰvāsa-svapna-bodʰākṣa-pāṭavam \\ 23 \\

Verse: 24 
Halfverse: ab    
rūkṣe 'kṣi-stabdʰa-tā śoṣo nāsāsye mūrdʰa-śūnya-tā \
Halfverse: cd    
snigdʰe 'ti kaṇḍū-guru-tā-prasekā-ruci-pīnasāḥ \\ 24 \\

Halfverse: cV       
snigdʰe 'ti kaṇḍūr guru-tā
Halfverse: dV2       
prasekā-ruci-pīnasāḥ


Verse: 25 
Halfverse: ab    
su-virikte 'kṣi-lagʰu-tā-vaktra-svara-viśuddʰayaḥ \
Halfverse: cd    
dur-virikte gadodrekaḥ kṣāma-tāti-virecite \\ 25 \\

Verse: 26 
Halfverse: ab    
pratimarśaḥ kṣata-kṣāma-bāla-vr̥ddʰa-sukʰātmasu \
Halfverse: cd    
prayojyo '-kāla-varṣe 'pi na tv iṣṭo duṣṭa-pīnase \\ 26 \\

Verse: 27 
Halfverse: ab    
madya-pīte '-bala-śrotre kr̥mi-dūṣita-mūrdʰani \
Halfverse: cd    
utkr̥ṣṭotkliṣṭa-doṣe ca hīna-mātra-tayā hi saḥ \\ 27 \\

Halfverse: dV       
hīna-māna-tayā hi saḥ


Verse: 28 
Halfverse: ab    
niśāhar-bʰukta-vāntāhaḥ-svapnādʰva-śrama-retasām \
Halfverse: cd    
śiro-'bʰyañjana-gaṇḍūṣa-prasrāvāñjana-varcasām \\ 28 \\

Verse: 29 
Halfverse: ab    
danta-kāṣṭʰasya hāsasya yojyo 'nte 'sau dvi-bindukaḥ \
Halfverse: cd    
pañcasu srotasāṃ śuddʰiḥ klama-nāśas triṣu kramāt \\ 29 \\

Verse: 30 
Halfverse: ab    
dr̥g-balaṃ pañcasu tato danta-dārḍʰyaṃ maruc-cʰamaḥ \
Halfverse: cd    
na nasyam ūna-saptābde nātītāśīti-vatsare \\ 30 \\

Verse: 31 
Halfverse: ab    
na conāṣṭā-daśe dʰūmaḥ kavaḍo nona-pañcame \
Halfverse: cd    
na śuddʰir ūna-daśame na cātikrānta-saptatau \\ 31 \\

Halfverse: bV       
kavaḍo nyūna-pañcame


Verse: 32 
Halfverse: ab    
ā-janma-maraṇaṃ śastaḥ pratimarśas tu vasti-vat \
Halfverse: cd    
marśa-vac ca guṇān kuryāt sa hi nityopasevanāt \\ 32 \\

Verse: 33 
Halfverse: ab    
na cātra yantraṇā nāpi vyāpadbʰyo marśa-vad bʰayam \
Halfverse: cd    
tailam eva ca nasyārtʰe nityābʰyāsena śasyate \\ 33 \\

Halfverse: cV       
tailam eva ca nasyārtʰaṃ


Verse: 34 
Halfverse: ab    
śirasaḥ śleṣma-dʰāma-tvāt snehāḥ svastʰasya netare \
Halfverse: cd    
āśu-kr̥c-cira-kāri-tvaṃ guṇotkarṣāpakr̥ṣṭa-tā \\ 34 \\

Halfverse: dV       
guṇotkr̥ṣṭāpakr̥ṣṭa-tā
Halfverse: dV2       
guṇotkr̥ṣṭāpakarṣa-tā
Halfverse: dV3       
guṇotkarṣāpakarṣa-tā


Verse: 35 
Halfverse: ab    
marśe ca pratimarśe ca viśeṣo na bʰaved yadi \
Halfverse: cd    
ko marśaṃ sa-parīhāraṃ sāpadaṃ ca bʰajet tataḥ \\ 35 \\

Halfverse: dV       
sāpadaṃ ca vadet tataḥ


Verse: 36 
Halfverse: ab    
accʰa-pāna-vicārākʰyau kuṭī-vātātapa-stʰitī \
Halfverse: cd    
anvāsa-mātrā-vastī ca tad-vad eva vinirdiśet \\ 36 \\

Halfverse: dV       
tad-vad eva ca nirdiśet


Verse: 36+1 
Halfverse: ab    
paṭola-mudga-vārtāka-hrasvamūlaka-jāṅgalaiḥ \
Halfverse: cd    
rasaiḥ śāli-yavān adyān nasya-karmaṇi ṣaḍ-vidʰe \\ 36+1 \\

Verse: 36+2 
Halfverse: ab    
uccair-bʰāṣaṇam āyāsam a-jīrṇā-sātmya-bʰojanam \
Halfverse: cd    
datta-nasyo naraḥ krodʰaṃ yānādīṃś ca vivarjayet \\ 36+2 \\

Verse: 37 
Halfverse: ab    
jīvantī-jala-devadāru-jalada-tvak-sevya-gopī-himaṃ \\ 37a \\

Halfverse: cd    
dārvī-tvaṅ-madʰuka-plavāguru-varī-puṇḍrāhva-bilvotpalam \\ 37b \\

Halfverse: c    
dʰāvanyau surabʰiṃ stʰire kr̥miharaṃ pattraṃ truṭīṃ reṇukāṃ \\ 37c \\

Halfverse: d    
kiñjalkaṃ kamalād balāṃ śata-guṇe divye 'mbʰasi kvātʰayet \\ 37d \\

Verse: 38 
Halfverse: ab    
tailād rasaṃ daśa-guṇaṃ pariśeṣya tena tailaṃ paceta salilena daśaiva vārān \
Halfverse: cd    
pāke kṣipec ca daśame samam āja-dugdʰaṃ nasyaṃ mahā-guṇam uśanty aṇu-tailam etat \\ 38 \\

Halfverse: bV       
tailaṃ pacec ca salilena daśaiva vārān


Verse: 39 
Halfverse: ab    
gʰanonnata-prasanna-tvak-skandʰa-grīvāsya-vakṣasaḥ \
Halfverse: cd    
dr̥ḍʰendriyāsta-palitā bʰaveyur nasya-śīlinaḥ \\ 39 \\

Halfverse: cV       
dr̥ḍʰendriyās tv a-palitā



Adhyaya: 21 


Sūtrastʰāna 21


Verse: 1 
Halfverse: ab    
jatrūrdʰva-kapʰa-vātottʰa-vikārāṇām a-janmane \
Halfverse: cd    
uccʰedāya ca jātānāṃ pibed dʰūmaṃ sadātma-vān \\ 1 \\

Halfverse: aV       
jatrūrdʰvaṃ kapʰa-vātottʰa-


Verse: 2 
Halfverse: ab    
snigdʰo madʰyaḥ sa tīkṣṇaś ca vāte vāta-kapʰe kapʰe \
Halfverse: cd    
yojyo na rakta-pittārti-viriktodara-mehiṣu \\ 2 \\

Halfverse: cV       
yojyo na pitta-raktārta-
Halfverse: cV2       
yojyo na pitta-raktārti-


Verse: 3 
Halfverse: ab    
timirordʰvānilādʰmāna-rohiṇī-datta-vastiṣu \
Halfverse: cd    
matsya-madya-dadʰi-kṣīra-kṣaudra-sneha-viṣāśiṣu \\ 3 \\

Verse: 4 
Halfverse: ab    
śirasy abʰihate pāṇḍu-roge jāgarite niśi \
Halfverse: cd    
rakta-pittāndʰya-bādʰirya-tr̥ṇ-mūrcʰā-mada-moha-kr̥t \\ 4 \\

Verse: 5 
Halfverse: ab    
dʰūmo '-kāle 'ti-pīto tatra śīto vidʰir hitaḥ \
Halfverse: cd    
kṣuta-jr̥mbʰita-viṇ-mūtra-strī-sevā-śastra-karmaṇām \\ 5 \\

Halfverse: dV       
-strī-sevā-śastra-karmiṇām


Verse: 6 
Halfverse: ab    
hāsasya danta-kāṣṭʰasya dʰūmam ante piben mr̥dum \
Halfverse: cd    
kāleṣv eṣu niśāhāra-nāvanānte ca madʰyamam \\ 6 \\

Halfverse: aV       
hāsyasya danta-kāṣṭʰasya


Verse: 7 
Halfverse: ab    
nidrā-nasyāñjana-snāna-ccʰarditānte virecanam \
Halfverse: cd    
vasti-netra-sama-dravyaṃ tri-kośaṃ kārayed r̥ju \\ 7 \\

Verse: 8 
Halfverse: ab    
mūlāgre 'ṅguṣṭʰa-kolāstʰi-praveśaṃ dʰūma-netrakam \
Halfverse: cd    
tīkṣṇa-snehana-madʰyeṣu trīṇi catvāri pañca ca \\ 8 \\

Halfverse: aV       
mūle 'gre 'ṅguṣṭʰa-kolāstʰi-


Verse: 9 
Halfverse: ab    
aṅgulānāṃ kramāt pātuḥ pramāṇenāṣṭakāni tat \
Halfverse: cd    
r̥jūpaviṣṭas tac-cetā vivr̥tāsyas tri-paryayam \\ 9 \\

Halfverse: cV       
r̥jūpaviṣṭas tac-citto


Verse: 10 
Halfverse: ab    
pidʰāya ccʰidram ekaikaṃ dʰūmaṃ nāsikayā pibet \
Halfverse: cd    
prāk piben nāsayotkliṣṭe doṣe gʰrāṇa-śiro-gate \\ 10 \\

Halfverse: dV       
doṣe nāsā-śiro-gate


Verse: 11 
Halfverse: ab    
utkleśanārtʰaṃ vaktreṇa viparītaṃ tu kaṇṭʰa-ge \
Halfverse: cd    
mukʰenaivodvamed dʰūmaṃ nāsayā dr̥g-vigʰāta-kr̥t \\ 11 \\

Verse: 12 
Halfverse: ab    
ākṣepa-mokṣaiḥ pātavyo dʰūmas tu tris tribʰis tribʰiḥ \
Halfverse: cd    
ahnaḥ pibet sakr̥t snigdʰaṃ dvir madʰyaṃ śodʰanaṃ param \\ 12 \\

Halfverse: bV       
dʰūmas trīṃs trīṃs tribʰis tribʰiḥ


Verse: 13 
Halfverse: ab    
triś catur mr̥dau tatra dravyāṇy aguru guggulu \
Halfverse: cd    
musta-stʰauṇeya-śaileya-naladośīra-vālakam \\ 13 \\

Halfverse: aV       
triś catur mr̥dos tatra


Verse: 14 
Halfverse: ab    
varāṅga-kauntī-madʰuka-bilva-majjailavālukam \
Halfverse: cd    
śrīveṣṭakaṃ sarja-raso dʰyāmakaṃ madanaṃ plavam \\ 14 \\

Verse: 15 
Halfverse: ab    
śallakī kuṅkumaṃ māṣā yavāḥ kundurukas tilāḥ \
Halfverse: cd    
snehaḥ pʰalānāṃ sārāṇāṃ medo majjā vasā gʰr̥tam \\ 15 \\

Verse: 16 
Halfverse: ab    
śamane śallakī lākṣā pr̥tʰvīkā kamalotpalam \
Halfverse: cd    
nyagrodʰodumbarāśvattʰa-plakṣa-lodʰra-tvacaḥ sitā \\ 16 \\

Verse: 17 
Halfverse: ab    
yaṣṭīmadʰu suvarṇatvak padmakaṃ raktayaṣṭikā \
Halfverse: cd    
gandʰāś -kuṣṭʰa-tagarās tīkṣṇe jyotiṣmatī niśā \\ 17 \\

Verse: 18 
Halfverse: ab    
daśa-mūla-manohvālaṃ lākṣā śvetā pʰala-trayam \
Halfverse: cd    
gandʰa-dravyāṇi tīkṣṇāni gaṇo mūrdʰa-virecanaḥ \\ 18 \\

Halfverse: aV       
daśa-mūla-manohvāla-
Halfverse: bV2       
-lākṣā śvetā pʰala-trayam


Verse: 19 
Halfverse: ab    
jale stʰitām aho-rātram iṣīkāṃ dvā-daśāṅgulām \
Halfverse: cd    
piṣṭair dʰūmauṣadʰair evaṃ pañca-kr̥tvaḥ pralepayet \\ 19 \\

Halfverse: cV       
piṣṭair dʰūmauṣadʰair eva


Verse: 20 
Halfverse: ab    
vartir aṅguṣṭʰaka-stʰūlā yava-madʰyā yatʰā bʰavet \
Halfverse: cd    
cʰāyā-śuṣkāṃ vi-garbʰāṃ tāṃ snehābʰyaktāṃ yatʰā-yatʰam \\ 20 \\

Halfverse: aV       
vartir aṅguṣṭʰa-vat stʰūlā


Verse: 21 
Halfverse: ab    
dʰūma-netrārpitāṃ pātum agni-pluṣṭāṃ prayojayet \
Halfverse: cd    
śarāva-saṃpuṭa-ccʰidre nāḍīṃ nyasya daśāṅgulām \\ 21 \\

Verse: 21x 
Halfverse: ab    
aṣṭāṅgulāṃ vaktreṇa kāsa-vān dʰūmam āpibet \\ 21xab \\

Verse: 22x 
Halfverse: ab    
kāsaḥ śvāsaḥ pīnaso vi-svara-tvaṃ pūtir gandʰaḥ pāṇḍu-tā keśa-doṣaḥ \
Halfverse: cd    
karṇāsyākṣi-srāva-kaṇḍv-arti-jāḍyaṃ tandrā hidʰmā dʰūma-paṃ na spr̥śanti \\ 22x \\

Verse: 22x+1 
Halfverse: ab    
hr̥t-kaṇṭʰendriya-saṃśuddʰir lāgʰavaṃ śirasaḥ śamaḥ \
Halfverse: cd    
yatʰeritānāṃ doṣāṇāṃ samyak-pītasya lakṣaṇam \\ 22x+1 \\


Adhyaya: 22 


Sūtrastʰāna 22


Verse: 1 
Halfverse: ab    
catuḥ-prakāro gaṇḍūṣaḥ snigdʰaḥ śamana-śodʰanau \
Halfverse: cd    
ropaṇaś ca trayas tatra triṣu yojyāś calādiṣu \\ 1 \\

Verse: 2 
Halfverse: ab    
antyo vraṇa-gʰnaḥ snigdʰo 'tra svādv-amla-paṭu-sādʰitaiḥ \
Halfverse: cd    
snehaiḥ saṃśamanas tikta-kaṣāya-madʰurauṣadʰaiḥ \\ 2 \\

Verse: 3 
Halfverse: ab    
śodʰanas tikta-kaṭv-amla-paṭūṣṇai ropaṇaḥ punaḥ \
Halfverse: cd    
kaṣāya-tiktakais tatra snehaḥ kṣīraṃ madʰūdakam \\ 3 \\

Verse: 4 
Halfverse: ab    
śuktaṃ madyaṃ raso mūtraṃ dʰānyāmlaṃ ca yatʰā-yatʰam \
Halfverse: cd    
kalkair yuktaṃ vipakvaṃ yatʰā-sparśaṃ prayojayet \\ 4 \\

Verse: 5 
Halfverse: ab    
danta-harṣe danta-cāle mukʰa-roge ca vātike \
Halfverse: cd    
sukʰoṣṇam atʰa-vā śītaṃ tila-kalkodakaṃ hitam \\ 5 \\

Verse: 6 
Halfverse: ab    
gaṇḍūṣa-dʰāraṇe nityaṃ tailaṃ māṃsa-raso 'tʰa-vā \
Halfverse: cd    
ūṣā-dāhānvite pāke kṣate cāgantu-saṃbʰave \\ 6 \\

Halfverse: dV       
kṣate vāgantu-saṃbʰave


Verse: 7 
Halfverse: ab    
viṣe kṣārāgni-dagdʰe ca sarpir dʰāryaṃ payo 'tʰa-vā \
Halfverse: cd    
vaiśadyaṃ janayaty āśu saṃdadʰāti mukʰe vraṇān \\ 7 \\

Halfverse: aV       
viṣa-kṣārāgni-dagdʰe ca
Halfverse: cV2       
vaiśadyaṃ janayaty āsye
Halfverse: dV3       
saṃdadʰāti mukʰa-vraṇān


Verse: 8 
Halfverse: ab    
dāha-tr̥ṣṇā-praśamanaṃ madʰu-gaṇḍūṣa-dʰāraṇam \
Halfverse: cd    
dʰānyāmlam āsya-vairasya-mala-daurgandʰya-nāśanam \\ 8 \\

Verse: 9 
Halfverse: ab    
tad evā-lavaṇaṃ śītaṃ mukʰa-śoṣa-haraṃ param \
Halfverse: cd    
āśu kṣārāmbu-gaṇḍūṣo bʰinatti śleṣmaṇaś cayam \\ 9 \\

Verse: 10 
Halfverse: ab    
sukʰoṣṇodaka-gaṇḍūṣair jāyate vaktra-lāgʰavam \
Halfverse: cd    
nivāte sātape svinna-mr̥dita-skandʰa-kandʰaraḥ \\ 10 \\

Verse: 11 
Halfverse: ab    
gaṇḍūṣam a-piban kiñ-cid-unnatāsyo vidʰārayet \
Halfverse: cd    
kapʰa-pūrṇāsya-tā yāvat sravad-gʰrāṇākṣa-tātʰa-vā \\ 11 \\

Verse: 11x 
Halfverse: ab    
a-saṃcāryo mukʰe pūrṇe gaṇḍūṣaḥ kavaḍo 'nya-tʰā \\ 11xab \\

Halfverse: aV       
a-saṃcāryo mukʰe '-pūrṇe


Verse: 12 
Halfverse: ab    
manyā-śiraḥ-karṇa-mukʰākṣi-rogāḥ praseka-kaṇṭʰāmaya-vaktra-śoṣāḥ \
Halfverse: cd    
hr̥l-lāsa-tandrā-ruci-pīnasāś ca sādʰyā viśeṣāt kavaḍa-graheṇa \\ 12 \\

Verse: 13 
Halfverse: ab    
kalko rasa-kriyā cūrṇas tri-vidʰaṃ pratisāraṇam \\ 13ab \\

Halfverse: aV       
kalko rasa-kriyā cūrṇaṃ


Verse: 14 
Halfverse: ab    
yuñjyāt tat kapʰa-rogeṣu gaṇḍūṣa-vihitauṣadʰaiḥ \
Halfverse: cd    
mukʰālepas tri-dʰā doṣa-viṣa-hā varṇa-kr̥c ca saḥ \\ 14 \\

Halfverse: cV       
mukʰa-lepas tri-dʰā doṣa-


Verse: 14.1+1 
Halfverse: ab    
vyādʰer apacayaḥ puṣṭir vaiśadyaṃ vaktra-lāgʰavam \
Halfverse: cd    
indriyāṇāṃ prasādaś ca kavaḍe śuddʰi-lakṣaṇam \\ 14.1+1 \\

Verse: 14.1+2 
Halfverse: ab    
hīnāj jāḍya-kapʰotkleśāv a-rasa-jñānam eva ca \
Halfverse: cd    
ati-yogān mukʰe pākaḥ śoṣa-tr̥ṣṇā-ruci-klamaḥ \\ 14.1+2 \\

Halfverse: aV       
hīnād dʰmāna-kapʰotleśāv


Verse: 15 
Halfverse: ab    
uṣṇo vāta-kapʰe śastaḥ śeṣeṣv aty-artʰa-śītalaḥ \
Halfverse: cd    
tri-pramāṇaś catur-bʰāga-tri-bʰāgārdʰāṅgulonnatiḥ \\ 15 \\

Verse: 16 
Halfverse: ab    
a-śuṣkasya stʰitis tasya śuṣko dūṣayati ccʰavim \
Halfverse: cd    
tam ārdrayitvāpanayet tad-ante 'bʰyaṅgam ācaret \\ 16 \\

Verse: 17 
Halfverse: ab    
vivarjayed divā-svapna-bʰāṣyāgny-ātapa-śuk-krudʰaḥ \
Halfverse: cd    
na yojyaḥ pīnase '-jīrṇe datta-nasye hanu-grahe \\ 17 \\

Halfverse: dV       
datte nasye hanu-grahe


Verse: 18 
Halfverse: ab    
a-rocake jāgarite sa tu hanti su-yojitaḥ \
Halfverse: cd    
a-kāla-palita-vyaṅga-valī-timira-nīlikāḥ \\ 18 \\

Halfverse: bV       
sa ca hanti su-yojitaḥ


Verse: 19 
Halfverse: ab    
kola-majjā vr̥ṣān mūlaṃ śābaraṃ gaura-sarṣapāḥ \
Halfverse: cd    
siṃhī-mūlaṃ tilāḥ kr̥ṣṇā dārvī-tvaṅ nis-tuṣā yavāḥ \\ 19 \\

Verse: 20 
Halfverse: ab    
darbʰa-mūla-himośīra-śirīṣa-miśi-taṇḍulāḥ \
Halfverse: cd    
kumudotpala-kalhāra-dūrvā-madʰuka-candanam \\ 20 \\

Verse: 21 
Halfverse: ab    
kālīyaka-tilośīra-māṃsī-tagara-padmakam \
Halfverse: cd    
tālīśa-gundrā-puṇḍrāhva-yaṣṭī-kāśa-natāguru \\ 21 \\

Verse: 22 
Halfverse: ab    
ity ardʰārdʰoditā lepā hemantādiṣu ṣaṭ smr̥tāḥ \
Halfverse: cd    
-mukʰālepana-śīlānāṃ dr̥ḍʰaṃ bʰavati darśanam \\ 22 \\

Verse: 23 
Halfverse: ab    
vadanaṃ -parimlānaṃ ślakṣṇaṃ tāmarasopamam \
Halfverse: cd    
abʰyaṅga-seka-picavo vastiś ceti catur-vidʰam \\ 23 \\

Verse: 24 
Halfverse: ab    
mūrdʰa-tailaṃ bahu-guṇaṃ tad vidyād uttarottaram \
Halfverse: cd    
tatrābʰyaṅgaḥ prayoktavyo raukṣya-kaṇḍū-malādiṣu \\ 24 \\

Halfverse: dV       
rūkṣa-kaṇḍū-malādiṣu


Verse: 25 
Halfverse: ab    
arūṃṣikā-śiras-toda-dāha-pāka-vraṇeṣu tu \
Halfverse: cd    
pariṣekaḥ picuḥ keśa-śāta-spʰuṭana-dʰūpane \\ 25 \\

Halfverse: bV       
-dāha-pāka-vraṇeṣu ca


Verse: 26 
Halfverse: ab    
netra-stambʰe ca vastis tu prasupty-ardita-jāgare \
Halfverse: cd    
nāsāsya-śoṣe timire śiro-roge ca dāruṇe \\ 26 \\

Verse: 27 
Halfverse: ab    
vidʰis tasya niṣaṇṇasya pīṭʰe jānu-same mr̥dau \
Halfverse: cd    
śuddʰākta-svinna-dehasya dinānte gavya-māhiṣam \\ 27 \\

Verse: 28 
Halfverse: ab    
dvā-daśāṅgula-vistīrṇaṃ carma-paṭṭaṃ śiraḥ-samam \
Halfverse: cd    
ā-karṇa-bandʰana-stʰānaṃ lalāṭe vastra-veṣṭite \\ 28 \\

Verse: 29 
Halfverse: ab    
caila-veṇikayā baddʰvā māṣa-kalkena lepayet \
Halfverse: cd    
tato yatʰā-vyādʰi śr̥taṃ snehaṃ koṣṇaṃ niṣecayet \\ 29 \\

Verse: 30 
Halfverse: ab    
ūrdʰvaṃ keśa-bʰuvo yāvad aṅgulaṃ dʰārayec ca tam \
Halfverse: cd    
ā-vaktra-nāsikotkledād daśāṣṭau ṣaṭ calādiṣu \\ 30 \\

Halfverse: cV       
ā-vaktra-nāsikā-kledād


Verse: 31 
Halfverse: ab    
mātrā-sahasrāṇy a-ruje tv ekaṃ skandʰādi mardayet \
Halfverse: cd    
mukta-snehasya paramaṃ saptāhaṃ tasya sevanam \\ 31 \\

Halfverse: dV       
saptāhaṃ tasya secanam


Verse: 32 
Halfverse: ab    
dʰārayet pūraṇaṃ karṇe karṇa-mūlaṃ vimardayan \
Halfverse: cd    
rujaḥ syān mārdavaṃ yāvan mātrā-śatam a-vedane \\ 32 \\

Halfverse: bV       
karṇa-mūlaṃ vimardayet


Verse: 33 
Halfverse: ab    
yāvat paryeti hastāgraṃ dakṣiṇaṃ jānu-maṇḍalam \
Halfverse: cd    
nimeṣonmeṣa-kālena samaṃ mātrā tu smr̥tā \\ 33 \\

Halfverse: cV       
nimeṣonmeṣa-mātreṇa


Verse: 34 
Halfverse: ab    
kaca-sadana-sita-tva-piñjara-tvaṃ paripʰuṭanaṃ śirasaḥ samīra-rogān \
Halfverse: cd    
jayati janayatīndriya-prasādaṃ svara-hanu-mūrdʰa-balaṃ ca mūrdʰa-tailam \\ 34 \\

Halfverse: aV       
kaca-śadana-sita-tva-piñjara-tvaṃ
Halfverse: aV2       
kaca-śadana-sita-tva-piñjara-tva-


Halfverse: aV       
kaca-sadana-sita-tva-piñjara-tva-



Adhyaya: 23 


Sūtrastʰāna 23


Verse: 1 
Halfverse: ab    
sarveṣām akṣi-rogāṇām ādāv āścyotanaṃ hitam \
Halfverse: cd    
ruk-toda-kaṇḍu-gʰarṣāśru-dāha-rāga-nibarhaṇam \\ 1 \\

Halfverse: dV       
-dāha-roga-nibarhaṇam


Verse: 2 
Halfverse: ab    
uṣṇaṃ vāte kapʰe koṣṇaṃ tac cʰītaṃ rakta-pittayoḥ \
Halfverse: cd    
nivāta-stʰasya vāmena pāṇinonmīlya locanam \\ 2 \\

Verse: 3 
Halfverse: ab    
śuktau pralambayānyena picu-vartyā kanīnike \
Halfverse: cd    
daśa dvā-daśa bindūn dvy-aṅgulād avasecayet \\ 3 \\

Verse: 4 
Halfverse: ab    
tataḥ pramr̥jya mr̥dunā cailena kapʰa-vātayoḥ \
Halfverse: cd    
anyena koṣṇa-pānīya-plutena svedayen mr̥du \\ 4 \\

Verse: 5 
Halfverse: ab    
aty-uṣṇa-tīkṣṇaṃ rug-rāga-dr̥ṅ-nāśāyākṣi-secanam \
Halfverse: cd    
ati-śītaṃ tu kurute nistoda-stambʰa-vedanāḥ \\ 5 \\

Verse: 6 
Halfverse: ab    
kaṣāya-vartma-tāṃ gʰarṣaṃ kr̥ccʰrād unmeṣaṇaṃ bahu \
Halfverse: cd    
vikāra-vr̥ddʰim aty-alpaṃ saṃrambʰam a-parisrutam \\ 6 \\

Verse: 7 
Halfverse: ab    
gatvā saṃdʰi-śiro-gʰrāṇa-mukʰa-srotāṃsi bʰeṣajam \
Halfverse: cd    
ūrdʰva-gān nayane nyastam apavartayate malān \\ 7 \\

Halfverse: aV       
gatvā saṃdʰi-sirā-gʰrāṇa-


Verse: 8 
Halfverse: ab    
atʰāñjanaṃ śuddʰa-tanor netra-mātrāśraye male \
Halfverse: cd    
pakva-liṅge 'lpa-śopʰāti-kaṇḍū-paiccʰilya-lakṣite \\ 8 \\

Halfverse: cV       
pakva-liṅge 'lpa-śopʰārti-


Verse: 9 
Halfverse: ab    
manda-gʰarṣāśru-rāge 'kṣṇi prayojyaṃ gʰana-dūṣike \
Halfverse: cd    
ārte pitta-kapʰāsr̥gbʰir mārutena viśeṣataḥ \\ 9 \\

Verse: 10 
Halfverse: ab    
lekʰanaṃ ropaṇaṃ dr̥ṣṭi-prasādanam iti tri-dʰā \
Halfverse: cd    
añjanaṃ lekʰanaṃ tatra kaṣāyāmla-paṭūṣaṇaiḥ \\ 10 \\

Verse: 11 
Halfverse: ab    
ropaṇaṃ tiktakair dravyaiḥ svādu-śītaiḥ prasādanam \
Halfverse: cd    
tīkṣṇāñjanābʰisaṃtapte nayane tat prasādanam \\ 11 \\

Verse: 12 
Halfverse: ab    
prayujyamānaṃ labʰate pratyañjana-samāhvayam \
Halfverse: cd    
daśāṅgulā tanur madʰye śalākā mukulānanā \\ 12 \\

Verse: 13 
Halfverse: ab    
praśastā lekʰane tāmrī ropaṇe kāla-loha-jā \
Halfverse: cd    
aṅgulī ca suvarṇottʰā rūpya-jā ca prasādane \\ 13 \\

Verse: 14 
Halfverse: ab    
piṇḍo rasa-kriyā cūrṇas tri-dʰaivāñjana-kalpanā \
Halfverse: cd    
gurau madʰye lagʰau doṣe tāṃ krameṇa prayojayet \\ 14 \\

Halfverse: cV       
guru-madʰya-lagʰau doṣe
Halfverse: dV2       
tāḥ krameṇa prayojayet


Verse: 14+1 
Halfverse: ab    
piṇḍasya tīkṣṇa-dravyasya mr̥du-dravya-kr̥tasya ca \
Halfverse: cd    
hareṇu-mātraṃ dvi-guṇaṃ pramāṇaṃ katʰayanty api \\ 14+1 \\

Verse: 14+2 
Halfverse: ab    
rasa-kriyāyām apy evaṃ viḍaṅga-pʰala-mātrakam \
Halfverse: cd    
śalākāṃ dvi-guṇāṃ tīkṣṇe cūrṇe ca tri-guṇāṃ mr̥dau \\ 14+2 \\

Verse: 15 
Halfverse: ab    
hareṇu-mātrā piṇḍasya vella-mātrā rasa-kriyā \
Halfverse: cd    
tīkṣṇasya dvi-guṇaṃ tasya mr̥dunaś cūrṇitasya ca \\ 15 \\

Halfverse: aV       
piṇḍo hareṇu-mātras tu
Halfverse: aV2       
hareṇu-mātraṃ piṇḍasya
Halfverse: aV3       
hareṇu-mātraḥ piṇḍas tu


Halfverse: bV       
valla-mātrā rasa-kriyā
Halfverse: dV2       
mr̥doś cūrṇāñjanasya ca


Verse: 16 
Halfverse: ab    
dve śalāke tu tīkṣṇasya tisras tad-itarasya ca \
Halfverse: cd    
niśi svapne na madʰyāhne mlāne noṣṇa-gabʰastibʰiḥ \\ 16 \\

Halfverse: bV       
tisraḥ syur itarasya ca
Halfverse: cV2       
niśi svapnena madʰyāhne
Halfverse: dV3       
pānānnoṣṇa-gabʰastibʰiḥ


Verse: 17 
Halfverse: ab    
akṣi-rogāya doṣāḥ syur vardʰitotpīḍita-drutāḥ \
Halfverse: cd    
prātaḥ sāyaṃ ca tac-cʰāntyai vy-abʰre 'rke 'to 'ñjayet sadā \\ 17 \\

Verse: 18 
Halfverse: ab    
vadanty anye tu na divā prayojyaṃ tīkṣṇam añjanam \
Halfverse: cd    
vireka-dur-balaṃ cakṣur ādityaṃ prāpya sīdati \\ 18 \\

Verse: 19 
Halfverse: ab    
svapnena rātrau kālasya saumya-tvena ca tarpitā \
Halfverse: cd    
śīta-sātmyā dr̥g āgneyī stʰira-tāṃ labʰate punaḥ \\ 19 \\

Verse: 20 
Halfverse: ab    
aty-udrikte balāse tu lekʰanīye 'tʰa-vā gade \
Halfverse: cd    
kāmam ahny api nāty-uṣṇe tīkṣṇam akṣṇi prayojayet \\ 20 \\

Verse: 21 
Halfverse: ab    
aśmano janma lohasya tata eva ca tīkṣṇa-tā \
Halfverse: cd    
upagʰāto 'pi tenaiva tatʰā netrasya tejasaḥ \\ 21 \\

Verse: 22 
Halfverse: ab    
na rātrāv api śīte 'ti netre tīkṣṇāñjanaṃ hitam \
Halfverse: cd    
doṣam a-srāvayet stabdʰaṃ kaṇḍū-jāḍyādi-kāri tat \\ 22 \\

Halfverse: cV       
doṣam a-srāvayat stabdʰaṃ
Halfverse: cV2       
doṣam a-srāvayat stambʰa-


Halfverse: cV       
doṣaṃ na srāvayet stambʰa-
Halfverse: dV2       
-kaṇḍū-jāḍyādi-kāri tat


Verse: 23 
Halfverse: ab    
nāñjayed bʰīta-vamita-viriktāśita-vegite \
Halfverse: cd    
kruddʰa-jvarita-tāntākṣi-śiro-ruk-śoka-jāgare \\ 23 \\

Verse: 24 
Halfverse: ab    
a-dr̥ṣṭe 'rke śiraḥ-snāte pītayor dʰūma-madyayoḥ \
Halfverse: cd    
a-jīrṇe 'gny-arka-saṃtapte divā-supte pipāsite \\ 24 \\

Halfverse: dV       
divā-svapne pipāsite


Verse: 25 
Halfverse: ab    
ati-tīkṣṇa-mr̥du-stoka-bahv-accʰa-gʰana-karkaśam \
Halfverse: cd    
aty-artʰa-śītalaṃ taptam añjanaṃ nāvacārayet \\ 25 \\

Halfverse: cV       
aty-artʰaṃ śītalaṃ taptam


Verse: 26 
Halfverse: ab    
atʰānumīlayan dr̥ṣṭim antaḥ saṃcārayec cʰanaiḥ \
Halfverse: cd    
añjite vartmanī kiñ-cic cālayec caivam añjanam \\ 26 \\

Verse: 27 
Halfverse: ab    
tīkṣṇaṃ vyāpnoti sahasā na conmeṣa-nimeṣaṇam \
Halfverse: cd    
niṣpīḍanaṃ ca vartmabʰyāṃ kṣālanaṃ samācaret \\ 27 \\

Verse: 28 
Halfverse: ab    
apetauṣadʰa-saṃrambʰaṃ nirvr̥taṃ nayanaṃ yadā \
Halfverse: cd    
vyādʰi-doṣartu-yogyābʰir adbʰiḥ prakṣālayet tadā \\ 28 \\

Verse: 29 
Halfverse: ab    
dakṣiṇāṅguṣṭʰakenākṣi tato vāmaṃ sa-vāsasā \
Halfverse: cd    
ūrdʰva-vartmani saṃgr̥hya śodʰyaṃ vāmena cetarat \\ 29 \\

Verse: 30 
Halfverse: ab    
vartma-prāpto 'ñjanād doṣo rogān kuryād ato 'nya-tʰā \
Halfverse: cd    
kaṇḍū-jāḍye 'ñjanaṃ tīkṣṇaṃ dʰūmaṃ yojayet punaḥ \\ 30 \\

Halfverse: aV       
vartma-prāptāñjanād doṣo
Halfverse: bV2       
rogān kuryāt tato 'nya-tʰā


Verse: 30x 
Halfverse: ab    
tīkṣṇāñjanābʰitapte tu cūrṇaṃ pratyañjanaṃ himam \\ 30xab \\

Halfverse: aV       
tīkṣṇāñjanāti-tapte tu
Halfverse: aV2       
tīkṣṇāñjanāti-yoge tu
Halfverse: bV3       
cūrṇaṃ pratyañjanaṃ hitam



Adhyaya: 24 


Sūtrastʰāna 24


Verse: 1 
Halfverse: ab    
nayane tāmyati stabdʰe śuṣke rūkṣe 'bʰigʰātite \
Halfverse: cd    
vāta-pittāture jihme śīrṇa-pakṣmāvilekṣaṇe \\ 1 \\

Verse: 2 
Halfverse: ab    
kr̥ccʰronmīla-sirā-harṣa-sirotpāta-tamo-'rjunaiḥ \
Halfverse: cd    
syanda-mantʰānyato-vāta-vāta-paryāya-śukrakaiḥ \\ 2 \\

Verse: 3 
Halfverse: ab    
āture śānta-rāgāśru-śūla-saṃrambʰa-dūṣike \
Halfverse: cd    
nivāte tarpaṇaṃ yojyaṃ śuddʰayor mūrdʰa-kāyayoḥ \\ 3 \\

Verse: 4 
Halfverse: ab    
kāle sādʰāraṇe prātaḥ sāyaṃ vottāna-śāyinaḥ \
Halfverse: cd    
yava-māṣa-mayīṃ pālīṃ netra-kośād bahiḥ samām \\ 4 \\

Halfverse: bV       
sāyaṃ cottāna-śāyinaḥ


Verse: 5 
Halfverse: ab    
dvy-aṅguloccāṃ dr̥ḍʰāṃ kr̥tvā yatʰā-svaṃ siddʰam āvapet \
Halfverse: cd    
sarpir nimīlite netre taptāmbu-pravilāyitam \\ 5 \\

Halfverse: dV       
taptāmbu-pravilāpitam


Verse: 6 
Halfverse: ab    
naktāndʰya-vāta-timira-kr̥ccʰra-bodʰādike vasām \
Halfverse: cd    
ā-pakṣmāgrād atʰonmeṣaṃ śanakais tasya kurvataḥ \\ 6 \\

Verse: 7 
Halfverse: ab    
mātrā vigaṇayet tatra vartma-saṃdʰi-sitāsite \
Halfverse: cd    
dr̥ṣṭau ca krama-śo vyādʰau śataṃ trīṇi ca pañca ca \\ 7 \\

Halfverse: aV       
mātrāṃ vigaṇayet tatra


Verse: 8 
Halfverse: ab    
śatāni sapta cāṣṭau ca daśa mantʰe daśānile \
Halfverse: cd    
pitte ṣaṭ svastʰa-vr̥tte ca balāse pañca dʰārayet \\ 8 \\

Halfverse: bV       
daśa mantʰe 'nile daśa


Verse: 9 
Halfverse: ab    
kr̥tvāpāṅge tato dvāraṃ snehaṃ pātre nigālayet \
Halfverse: cd    
pibec ca dʰūmaṃ nekṣeta vyoma rūpaṃ ca bʰāsvaram \\ 9 \\

Halfverse: dV       
vyoma rūpaṃ ca bʰās-karam


Verse: 10 
Halfverse: ab    
ittʰaṃ prati-dinaṃ vāyau pitte tv ekāntaraṃ kapʰe \
Halfverse: cd    
svastʰe tu dvy-antaraṃ dadyād ā-tr̥pter iti yojayet \\ 10 \\

Verse: 11 
Halfverse: ab    
prakāśa-kṣama-tā svāstʰyaṃ viśadaṃ lagʰu locanam \
Halfverse: cd    
tr̥pte viparyayo '-tr̥pte 'ti-tr̥pte śleṣma-jā rujaḥ \\ 11 \\

Halfverse: dV       
tr̥pte 'ti śleṣma-jā rujaḥ


Verse: 12 
Halfverse: ab    
sneha-pītā tanur iva klāntā dr̥ṣṭir hi sīdati \
Halfverse: cd    
tarpaṇān-antaraṃ tasmād dr̥g-balādʰāna-kāriṇam \\ 12 \\

Verse: 13 
Halfverse: ab    
puṭa-pākaṃ prayuñjīta pūrvokteṣv eva yakṣmasu \
Halfverse: cd    
sa vāte snehanaḥ śleṣma-sahite lekʰano hitaḥ \\ 13 \\

Halfverse: bV       
pūrvokteṣv eṣu yakṣmasu
Halfverse: bV2       
pūrvokteṣu ca yakṣmasu


Verse: 14 
Halfverse: ab    
dr̥g-daurbalye 'nile pitte rakte svastʰe prasādanaḥ \
Halfverse: cd    
bʰū-śaya-prasahānūpa-medo-majja-vasāmiṣaiḥ \\ 14 \\

Verse: 15 
Halfverse: ab    
snehanaṃ payasā piṣṭair jīvanīyaiś ca kalpayet \
Halfverse: cd    
mr̥ga-pakṣi-yakr̥n-māṃsa-muktāyas-tāmra-saindʰavaiḥ \\ 15 \\

Verse: 16 
Halfverse: ab    
sroto-ja-śaṅkʰa-pʰenālair lekʰanaṃ mastu-kalkitaiḥ \
Halfverse: cd    
mr̥ga-pakṣi-yakr̥n-majja-vasāntra-hr̥dayāmiṣaiḥ \\ 16 \\

Verse: 17 
Halfverse: ab    
madʰuraiḥ sa-gʰr̥taiḥ stanya-kṣīra-piṣṭaiḥ prasādanam \
Halfverse: cd    
bilva-mātraṃ pr̥tʰak piṇḍaṃ māṃsa-bʰeṣaja-kalkayoḥ \\ 17 \\

Verse: 18 
Halfverse: ab    
urubūka-vaṭāmbʰo-ja-pattraiḥ snehādiṣu kramāt \
Halfverse: cd    
veṣṭayitvā mr̥dā liptaṃ dʰava-dʰanvana-go-mayaiḥ \\ 18 \\

Halfverse: bV       
-pattraiḥ snigdʰādiṣu kramāt


Verse: 19 
Halfverse: ab    
pacet pradīptair agny-ābʰaṃ pakvaṃ niṣpīḍya tad-rasam \
Halfverse: cd    
netre tarpaṇa-vad yuñjyāt śataṃ dve trīṇi dʰārayet \\ 19 \\

Verse: 20 
Halfverse: ab    
lekʰana-snehanāntyeṣu koṣṇau pūrvau himo 'paraḥ \
Halfverse: cd    
dʰūma-po 'nte tayor eva yogās tatra ca tr̥pti-vat \\ 20 \\

Verse: 21 
Halfverse: ab    
tarpaṇaṃ puṭa-pākaṃ ca nasyān-arhe na yojayet \
Halfverse: cd    
yāvanty ahāni yuñjīta dvis tato hita-bʰāg bʰavet \\ 21 \\

Verse: 21x 
Halfverse: ab    
mālatī-mallikā-puṣpair baddʰākṣo nivasen niśām \\ 21xab \\

Halfverse: bV       
baddʰākṣo nivasen niśi


Verse: 22x 
Halfverse: ab    
sarvātmanā netra-balāya yatnaṃ kurvīta nasyāñjana-tarpaṇādyaiḥ \
Halfverse: cd    
dr̥ṣṭiś ca naṣṭā vividʰaṃ jagac ca tamo-mayaṃ jāyata eka-rūpam \\ 22x \\


Adhyaya: 25 


Sūtrastʰāna 25


Verse: 1 
Halfverse: ab    
nānā-vidʰānāṃ śalyānāṃ nānā-deśa-prabodʰinām \
Halfverse: cd    
āhartum abʰyupāyo yas tad yantraṃ yac ca darśane \\ 1 \\

Halfverse: bV       
nānā-deśa-vibādʰinām


Verse: 2 
Halfverse: ab    
arśo-bʰagandarādīnāṃ śastra-kṣārāgni-yojane \
Halfverse: cd    
śeṣāṅga-parirakṣāyāṃ tatʰā vasty-ādi-karmaṇi \\ 2 \\

Verse: 3 
Halfverse: ab    
gʰaṭikālābu-śr̥ṅgaṃ ca jāmbavauṣṭʰādikāni ca \
Halfverse: cd    
aneka-rūpa-kāryāṇi yantrāṇi vividʰāny ataḥ \\ 3 \\

Verse: 4 
Halfverse: ab    
vikalpya kalpayet buddʰyā yatʰā-stʰūlaṃ tu vakṣyate \
Halfverse: cd    
tulyāni kaṅka-siṃharkṣa-kākādi-mr̥ga-pakṣiṇām \\ 4 \\

Verse: 5 
Halfverse: ab    
mukʰair mukʰāni yantrāṇāṃ kuryāt tat-saṃjñakāni ca \
Halfverse: cd    
aṣṭā-daśāṅgulāyāmāny āyasāni ca bʰūri-śaḥ \\ 5 \\

Verse: 6 
Halfverse: ab    
masūrākāra-pary-antaiḥ kaṇṭʰe baddʰāni kīlakaiḥ \
Halfverse: cd    
vidyāt svastika-yantrāṇi mūle 'ṅkuśa-natāni ca \\ 6 \\

Halfverse: dV       
mūle 'ṅkuśa-nibʰāni ca


Verse: 7 
Halfverse: ab    
tair dr̥ḍʰair astʰi-saṃlagna-śalyāharaṇam iṣyate \
Halfverse: cd    
kīla-baddʰa-vimuktāgrau saṃdaṃśau ṣo-ḍaśāṅgulau \\ 7 \\

Verse: 8 
Halfverse: ab    
tvak-sirā-snāyu-piśita-lagna-śalyāpakarṣaṇau \
Halfverse: cd    
ṣaḍ-aṅgulo 'nyo haraṇe sūkṣma-śalyopa-pakṣmaṇām \\ 8 \\

Verse: 9 
Halfverse: ab    
mucuṇḍī sūkṣma-dantarjur mūle rucaka-bʰūṣaṇā \
Halfverse: cd    
gambʰīra-vraṇa-māṃsānām armaṇaḥ śeṣitasya ca \\ 9 \\

Halfverse: aV       
mucuṭī sūkṣma-dantarjur


Verse: 10 
Halfverse: ab    
dve dvā-daśāṅgule matsya-tāla-vat dvy-eka-tālake \
Halfverse: cd    
tāla-yantre smr̥te karṇa-nāḍī-śalyāpahāriṇī \\ 10 \\

Halfverse: bV       
-tālu-vat dvy-eka-tāluke
Halfverse: cV2       
tālu-yantre smr̥te karṇa-


Halfverse: dV       
-nāḍī-śalyāpahāraṇe
Halfverse: dV2       
-nāḍī-śalyāpakarṣaṇī


Verse: 11 
Halfverse: ab    
nāḍī-yantrāṇi suṣirāṇy ekāneka-mukʰāni ca \
Halfverse: cd    
sroto-gatānāṃ śalyānām āmayānāṃ ca darśane \\ 11 \\

Halfverse: bV       
ekāneka-mukʰāni tu


Verse: 12 
Halfverse: ab    
kriyāṇāṃ su-kara-tvāya kuryād ācūṣaṇāya ca \
Halfverse: cd    
tad-vistāra-parīṇāha-dairgʰyaṃ sroto-'nurodʰataḥ \\ 12 \\

Verse: 13 
Halfverse: ab    
daśāṅgulārdʰa-nāhāntaḥ-kaṇṭʰa-śalyāvalokinī \
Halfverse: cd    
nāḍī pañca-mukʰa-ccʰidrā catuṣ-karṇasya saṃgrahe \\ 13 \\

Halfverse: bV       
-kaṇṭʰa-śalyāvalokane


Verse: 14 
Halfverse: ab    
vāraṅgasya dvi-karṇasya tri-ccʰidrā tat-pramāṇataḥ \
Halfverse: cd    
vāraṅga-karṇa-saṃstʰānānāha-dairgʰyānurodʰataḥ \\ 14 \\

Verse: 15 
Halfverse: ab    
nāḍīr evaṃ-vidʰāś cānyā draṣṭuṃ śalyāni kārayet \
Halfverse: cd    
padma-karṇikayā mūrdʰni sadr̥śī dvā-daśāṅgulā \\ 15 \\

Verse: 16 
Halfverse: ab    
caturtʰa-suṣirā nāḍī śalya-nirgʰātinī matā \
Halfverse: cd    
arśasāṃ go-stanākāraṃ yantrakaṃ catur-aṅgulam \\ 16 \\

Verse: 17 
Halfverse: ab    
nāhe pañcāṅgulaṃ puṃsāṃ pramadānāṃ ṣaḍ-aṅgulam \
Halfverse: cd    
dvi-ccʰidraṃ darśane vyādʰer eka-ccʰidraṃ tu karmaṇi \\ 17 \\

Verse: 18 
Halfverse: ab    
madʰye 'sya try-aṅgulaṃ cʰidram aṅguṣṭʰodara-vistr̥tam \
Halfverse: cd    
ardʰāṅguloccʰritodvr̥tta-karṇikaṃ ca tad-ūrdʰvataḥ \\ 18 \\

Halfverse: dV       
-karṇikaṃ tu tad-ūrdʰvataḥ


Verse: 19 
Halfverse: ab    
śamy-ākʰyaṃ tādr̥g a-ccʰidraṃ yantram arśaḥ-prapīḍanam \
Halfverse: cd    
sarva-tʰāpanayed oṣṭʰaṃ cʰidrād ūrdʰvaṃ bʰagandare \\ 19 \\

Verse: 20 
Halfverse: ab    
gʰrāṇārbudārśasām eka-ccʰidrā nāḍy-aṅgula-dvayā \
Halfverse: cd    
pradeśinī-parīṇāhā syād bʰagandara-yantra-vat \\ 20 \\

Verse: 21 
Halfverse: ab    
aṅgulī-trāṇakaṃ dāntaṃ vārkṣaṃ catur-aṅgulam \
Halfverse: cd    
dvi-ccʰidraṃ go-stanākāraṃ tad-vaktra-vivr̥tau sukʰam \\ 21 \\

Verse: 22 
Halfverse: ab    
yoni-vraṇekṣaṇaṃ madʰye suṣiraṃ ṣo-ḍaśāṅgulam \
Halfverse: cd    
mudrā-baddʰaṃ catur-bʰittam ambʰo-ja-mukulānanam \\ 22 \\

Halfverse: cV       
mudrā-baddʰaṃ catur-bʰinnam
Halfverse: cV2       
mudrā-baddʰaṃ catuṣ-koṇam


Verse: 23 
Halfverse: ab    
catuḥ-śalākam ākrāntaṃ mūle tad vikasen mukʰe \
Halfverse: cd    
yantre nāḍī-vraṇābʰyaṅga-kṣālanāya ṣaḍ-aṅgule \\ 23 \\

Verse: 24 
Halfverse: ab    
vasti-yantrākr̥tī mūle mukʰe 'ṅguṣṭʰa-kalāya-kʰe \
Halfverse: cd    
agrato '-karṇike mūle nibaddʰa-mr̥du-carmaṇī \\ 24 \\

Verse: 25 
Halfverse: ab    
dvi-dvārā nalikā piccʰa-nalikā vodakodare \
Halfverse: cd    
dʰūma-vasty-ādi-yantrāṇi nirdiṣṭāni yatʰā-yatʰam \\ 25 \\

Verse: 26 
Halfverse: ab    
try-aṅgulāsyaṃ bʰavec cʰr̥ṅgaṃ cūṣaṇe 'ṣṭā-daśāṅgulam \
Halfverse: cd    
agre siddʰārtʰaka-ccʰidraṃ su-naddʰaṃ cūcukākr̥ti \\ 26 \\

Verse: 27 
Halfverse: ab    
syād dvā-daśāṅgulo 'lābur nāhe tv aṣṭā-daśāṅgulaḥ \
Halfverse: cd    
catus-try-aṅgula-vr̥ttāsyo dīpto 'ntaḥ śleṣma-rakta-hr̥t \\ 27 \\

Verse: 28 
Halfverse: ab    
tad-vad gʰaṭī hitā gulma-vilayonnamane ca \
Halfverse: cd    
śalākākʰyāni yantrāṇi nānā-karmākr̥tīni ca \\ 28 \\

Halfverse: dV       
nānā-karmākr̥tīni tu


Verse: 29 
Halfverse: ab    
yatʰā-yoga-pramāṇāni teṣām eṣaṇa-karmaṇī \
Halfverse: cd    
ubʰe gaṇḍū-pada-mukʰe srotobʰyaḥ śalya-hāriṇī \\ 29 \\

Halfverse: bV       
teṣām eṣaṇa-karmaṇi


Verse: 30 
Halfverse: ab    
masūra-dala-vaktre dve syātām aṣṭa-navāṅgule \
Halfverse: cd    
śaṅkavaḥ ṣaḍ ubʰau teṣāṃ ṣo-ḍaśa-dvā-daśāṅgulau \\ 30 \\

Verse: 31 
Halfverse: ab    
vyūhane 'hi-pʰaṇā-vaktrau dvau daśa-dvā-daśāṅgulau \
Halfverse: cd    
cālane śara-puṅkʰāsyāv āhārye baḍiśākr̥tī \\ 31 \\

Verse: 32 
Halfverse: ab    
nato 'gre śaṅkunā tulyo garbʰa-śaṅkur iti smr̥taḥ \
Halfverse: cd    
aṣṭāṅgulāyatas tena mūḍʰa-garbʰaṃ haret striyāḥ \\ 32 \\

Verse: 33 
Halfverse: ab    
aśmary-āharaṇaṃ sarpa-pʰaṇā-vad vakram agrataḥ \
Halfverse: cd    
śara-puṅkʰa-mukʰaṃ danta-pātanaṃ catur-aṅgulam \\ 33 \\

Halfverse: aV       
aśmary-āharaṇe sarpa-
Halfverse: bV2       
-pʰaṇā-vad vaktram agrataḥ


Verse: 34 
Halfverse: ab    
kārpāsa-vihitoṣṇīṣāḥ śalākāḥ ṣaṭ pramārjane \
Halfverse: cd    
pāyāv āsanna-dūrārtʰe dve daśa-dvā-daśāṅgule \\ 34 \\

Verse: 35 
Halfverse: ab    
dve ṣaṭ-saptāṅgule gʰrāṇe dve karṇe 'ṣṭa-navāṅgule \
Halfverse: cd    
karṇa-śodʰanam aśvattʰa-pattra-prāntaṃ sruvānanam \\ 35 \\

Verse: 36 
Halfverse: ab    
śalākā-jāmbavauṣṭʰānāṃ kṣāre 'gnau ca pr̥tʰak trayam \
Halfverse: cd    
yuñjyāt stʰūlāṇu-dīrgʰāṇāṃ śalākām antra-vardʰmani \\ 36 \\

Verse: 37 
Halfverse: ab    
madʰyordʰva-vr̥tta-daṇḍāṃ ca mūle cārdʰendu-saṃnibʰām \
Halfverse: cd    
kolāstʰi-dala-tulyāsyā nāsārśo-'rbuda-dāha-kr̥t \\ 37 \\

Verse: 38 
Halfverse: ab    
aṣṭāṅgulā nimna-mukʰās tisraḥ kṣārauṣadʰa-krame \
Halfverse: cd    
kanīnī-madʰyamānāmī-nakʰa-māna-samair mukʰaiḥ \\ 38 \\

Halfverse: cV       
kaniṣṭʰā-madʰyamānāmī-


Verse: 39 
Halfverse: ab    
svaṃ svam uktāni yantrāṇi meḍʰra-śuddʰy-añjanādiṣu \
Halfverse: cd    
anu-yantrāṇy ayas-kānta-rajjū-vastrāśma-mudgarāḥ \\ 39 \\

Halfverse: cV       
aṇu-yantrāṇy ayas-kānta-


Verse: 40 
Halfverse: ab    
vadʰrāntra-jihvā-vālāś ca śākʰā-nakʰa-mukʰa-dvi-jāḥ \
Halfverse: cd    
kālaḥ pākaḥ karaḥ pādo bʰayaṃ harṣaś ca tat-kriyāḥ \\ 40 \\

Halfverse: aV       
vadʰry-antra-jihvā-vālāś ca
Halfverse: aV2       
vardʰrāntra-jihvā-vālāś ca
Halfverse: bV3       
-śākʰā-nakʰa-mukʰa-dvi-jāḥ


Verse: 40x 
Halfverse: ab    
upāya-vit pravibʰajed ālocya nipuṇaṃ dʰiyā \\ 40xab \\

Verse: 41x 
Halfverse: ab    
nirgʰātanonmatʰana-pūraṇa-mārga-śuddʰi-saṃvyūhanāharaṇa-bandʰana-pīḍanāni \
Halfverse: cd    
ācūṣaṇonnamana-nāmana-cāla-bʰaṅga-vyāvartanarju-karaṇāni ca yantra-karma \\ 41x \\

Verse: 42x 
Halfverse: ab    
vivartate sādʰv avagāhate ca grāhyaṃ gr̥hītvoddʰarate ca yasmāt \
Halfverse: cd    
yantreṣv ataḥ kaṅka-mukʰaṃ pradʰānaṃ stʰāneṣu sarveṣv adʰikāri yac ca \\ 42x \\

Halfverse: aV       
nivartate sādʰv avagāhate ca
Halfverse: dV2       
stʰāneṣu sarveṣv a-vikāri yac ca



Adhyaya: 26 


Sūtrastʰāna 26


Verse: 1 
Halfverse: ab    
ṣaḍ-viṃśatiḥ su-karmārair gʰaṭitāni yatʰā-vidʰi \
Halfverse: cd    
śastrāṇi roma-vāhīni bāhulyenāṅgulāni ṣaṭ \\ 1 \\

Verse: 2 
Halfverse: ab    
su-rūpāṇi su-dʰārāṇi su-grahāṇi ca kārayet \
Halfverse: cd    
a-karālāni su-dʰmāta-su-tīkṣṇāv artite 'yasi \\ 2 \\

Verse: 3 
Halfverse: ab    
samāhita-mukʰāgrāṇi nīlāmbʰo-ja-ccʰavīni ca \
Halfverse: cd    
nāmānugata-rūpāṇi sadā saṃnihitāni ca \\ 3 \\

Verse: 4 
Halfverse: ab    
svonmānārdʰa-caturtʰāṃśa-pʰalāny ekaika-śo 'pi ca \
Halfverse: cd    
prāyo dvi-trāṇi yuñjīta tāni stʰāna-viśeṣataḥ \\ 4 \\

Halfverse: aV       
sva-mānārdʰa-caturtʰāṃśa-


Verse: 4+(1) 
Halfverse: ab    
maṇḍalāgraṃ vr̥ddʰi-pattram utpalādʰy-ardʰa-dʰārake \
Halfverse: cd    
sarpaiṣaṇyau vetasākʰyaṃ śarāry-āsya-tri-kūrcake \\ 4+(1) \\

Verse: 4+(2) 
Halfverse: ab    
kuśāsyaṃ sāṭa-vadanam antar-vaktrārdʰa-candrake \
Halfverse: cd    
vrīhi-mukʰaṃ kuṭʰārī ca śalākāṅguli-śastrake \\ 4+(2) \\

Halfverse: aV       
kuśāsyā sāṭa-vadanā
Halfverse: bV2       
antar-vaktrārdʰa-candrakam


Halfverse: bV       
cʰanna-vaktrārdʰa-candrake
Halfverse: bV2       
cʰanna-vaktrārdʰa-candrakam


Verse: 4+(3) 
Halfverse: ab    
baḍiśaṃ kara-pattrākʰyaṃ kartarī nakʰa-śastrakam \
Halfverse: cd    
danta-lekʰanakaṃ sūcyaḥ kūrco nāma kʰajāhvayam \\ 4+(3) \\

Verse: 4+(4) 
Halfverse: ab    
ārā catur-vidʰākārā tatʰā syāt karṇa-vedʰanī \\ 4+(4)ab \\

Halfverse: bV       
tatʰā syāt karṇa-vedʰanam


Verse: 5 
Halfverse: ab    
maṇḍalāgraṃ pʰale teṣāṃ tarjany-antar-nakʰākr̥ti \
Halfverse: cd    
lekʰane cʰedane yojyaṃ potʰakī-śuṇḍikādiṣu \\ 5 \\

Halfverse: aV       
maṇḍalāgraṃ pʰalaṃ teṣāṃ


Verse: 6 
Halfverse: ab    
vr̥ddʰi-pattraṃ kṣurākāraṃ cʰeda-bʰedana-pāṭane \
Halfverse: cd    
r̥jv-agram unnate śopʰe gambʰīre ca tad anya-tʰā \\ 6 \\

Halfverse: dV       
gambʰīre tu tato 'nya-tʰā


Verse: 7 
Halfverse: ab    
natāgraṃ pr̥ṣṭʰato dīrgʰa-hrasva-vaktraṃ yatʰāśrayam \
Halfverse: cd    
utpalādʰy-ardʰa-dʰārākʰye bʰedane cʰedane tatʰā \\ 7 \\

Halfverse: bV       
-hrasva-vaktraṃ yatʰāśayam
Halfverse: bV2       
-hrasva-vaktraṃ yatʰā-kramam


Halfverse: bV       
-hrasva-vaktraṃ yatʰā-yatʰam
Halfverse: bV2       
-hrasva-vaktre yatʰā-yatʰam


Verse: 8 
Halfverse: ab    
sarpāsyaṃ gʰrāṇa-karṇārśaś-cʰedane 'rdʰāṅgulaṃ pʰale \
Halfverse: cd    
gater anveṣaṇe ślakṣṇā gaṇḍū-pada-mukʰaiṣaṇī \\ 8 \\

Verse: 9 
Halfverse: ab    
bʰedanārtʰe 'parā sūcī-mukʰā mūla-niviṣṭa-kʰā \
Halfverse: cd    
vetasaṃ vyadʰane srāvye śarāry-āsya-tri-kūrcake \\ 9 \\

Verse: 10 
Halfverse: ab    
kuśāṭā-vadane srāvye dvy-aṅgulaṃ syāt tayoḥ pʰalam \
Halfverse: cd    
tad-vad antar-mukʰaṃ tasya pʰalam adʰy-ardʰam aṅgulam \\ 10 \\

Halfverse: aC       
kuśāṭā vadane srāvye


Verse: 11 
Halfverse: ab    
ardʰa-candrānanaṃ caitat tatʰādʰy-ardʰāṅgulaṃ pʰale \
Halfverse: cd    
vrīhi-vaktraṃ prayojya ca tat sirodarayor vyadʰe \\ 11 \\

Verse: 12 
Halfverse: ab    
pr̥tʰuḥ kuṭʰārī go-danta-sadr̥śārdʰāṅgulānanā \
Halfverse: cd    
tayordʰva-daṇḍayā vidʰyed upary astʰnāṃ stʰitāṃ sirām \\ 12 \\

Verse: 13 
Halfverse: ab    
tāmrī śalākā dvi-mukʰī mukʰe kurubakākr̥tiḥ \
Halfverse: cd    
liṅga-nāśaṃ tayā vidʰyet kuryād aṅguli-śastrakam \\ 13 \\

Halfverse: aV       
tāmrī śalākā dvi-mukʰā


Verse: 14 
Halfverse: ab    
mudrikā-nirgata-mukʰaṃ pʰale tv ardʰāṅgulāyatam \
Halfverse: cd    
yogato vr̥ddʰi-pattreṇa maṇḍalāgreṇa samam \\ 14 \\

Verse: 15 
Halfverse: ab    
tat pradeśiny-agra-parva-pramāṇārpaṇa-mudrikam \
Halfverse: cd    
sūtra-baddʰaṃ gala-sroto-roga-ccʰedana-bʰedane \\ 15 \\

Halfverse: bV       
-pramāṇārpita-mudrikam


Verse: 16 
Halfverse: ab    
grahaṇe śuṇḍikārmāder baḍiśaṃ su-natānanam \
Halfverse: cd    
cʰede 'stʰnāṃ karapattraṃ tu kʰara-dʰāraṃ daśāṅgulam \\ 16 \\

Halfverse: bV       
baḍiśaḥ su-natānanaḥ


Verse: 17 
Halfverse: ab    
vistāre dvy-aṅgulaṃ sūkṣma-dantaṃ su-tsaru-bandʰanam \
Halfverse: cd    
snāyu-sūtra-kaca-ccʰede kartarī kartarī-nibʰā \\ 17 \\

Verse: 18 
Halfverse: ab    
vakrarju-dʰāraṃ dvi-mukʰaṃ nakʰa-śastraṃ navāṅgulam \
Halfverse: cd    
sūkṣma-śalyoddʰr̥ti-ccʰeda-bʰeda-praccʰāna-lekʰane \\ 18 \\

Halfverse: dV       
-bʰeda-praccʰanna-lekʰane


Verse: 19 
Halfverse: ab    
eka-dʰāraṃ catuṣ-koṇaṃ prabaddʰākr̥ti caikataḥ \
Halfverse: cd    
danta-lekʰanakaṃ tena śodʰayed danta-śarkarām \\ 19 \\

Halfverse: bV       
pravr̥ddʰākr̥ti caikataḥ


Verse: 20 
Halfverse: ab    
vr̥ttā gūḍʰa-dr̥ḍʰāḥ pāśe tisraḥ sūcyo 'tra sīvane \
Halfverse: cd    
māṃsalānāṃ pradeśānāṃ try-aśrā try-aṅgulam āyatā \\ 20 \\

Verse: 21 
Halfverse: ab    
alpa-māṃsāstʰi-saṃdʰi-stʰa-vraṇānāṃ dvy-aṅgulāyatā \
Halfverse: cd    
vrīhi-vaktrā dʰanur-vakrā pakvāmāśaya-marmasu \\ 21 \\

Verse: 22 
Halfverse: ab    
sārdʰa-dvy-aṅgulā sarva-vr̥ttās tāś catur-aṅgulāḥ \
Halfverse: cd    
kūrco vr̥ttaika-pīṭʰa-stʰāḥ saptāṣṭau su-bandʰanāḥ \\ 22 \\

Halfverse: aV       
sārdʰa-dvy-aṅgulā sarvā
Halfverse: bV2       
vr̥ttās tāś catur-aṅgulāḥ


Verse: 23 
Halfverse: ab    
sa yojyo nīlikā-vyaṅga-keśa-śāteṣu kuṭṭane \
Halfverse: cd    
ardʰāṅgula-mukʰair vr̥ttair aṣṭābʰiḥ kaṇṭakaiḥ kʰajaḥ \\ 23 \\

Halfverse: bV       
-keśa-śātana-kuṭṭane


Verse: 24 
Halfverse: ab    
pāṇibʰyāṃ matʰyamānena gʰrāṇāt tena hared asr̥k \
Halfverse: cd    
vyadʰanaṃ karṇa-pālīnāṃ yūtʰikā-mukulānanam \\ 24 \\

Halfverse: cV       
vyadʰane karṇa-pālīnāṃ
Halfverse: dV2       
yūtʰikā-mukulānanā


Verse: 25 
Halfverse: ab    
ārārdʰāṅgula-vr̥ttāsyā tat-praveśā tatʰordʰvataḥ \
Halfverse: cd    
catur-aśrā tayā vidʰyec cʰopʰaṃ pakvāma-saṃśaye \\ 25 \\

Verse: 26 
Halfverse: ab    
karṇa-pālīṃ ca bahalāṃ bahalāyāś ca śasyate \
Halfverse: cd    
sūcī tri-bʰāga-suṣirā try-aṅgulā karṇa-vedʰanī \\ 26 \\

Halfverse: bV       
tasyā eva ca śasyate


Verse: 27 
Halfverse: ab    
jalaukaḥ-kṣāra-dahana-kācopala-nakʰādayaḥ \
Halfverse: cd    
a-lauhāny anu-śastrāṇi tāny evaṃ ca vikalpayet \\ 27 \\

Verse: 28 
Halfverse: ab    
aparāṇy api yantrādīny upayogaṃ ca yaugikam \
Halfverse: cd    
utpāṭya-pāṭya-sīvyaiṣya-lekʰya-praccʰāna-kuṭṭanam \\ 28 \\

Halfverse: cV       
utpāṭya-pāṭya-sevyaiṣya-
Halfverse: dV2       
-lekʰya-praccʰanna-kuṭṭanam


Verse: 29 
Halfverse: ab    
cʰedyaṃ bʰedyaṃ vyadʰo mantʰo graho dāhaś ca tat-kriyāḥ \
Halfverse: cd    
kuṇṭʰa-kʰaṇḍa-tanu-stʰūla-hrasva-dīrgʰa-tva-vakra-tāḥ \\ 29 \\

Verse: 30 
Halfverse: ab    
śastrāṇāṃ kʰara-dʰāra-tvam aṣṭau doṣāḥ prakīrtitāḥ \
Halfverse: cd    
cʰeda-bʰedana-lekʰyārtʰaṃ śastraṃ vr̥nta-pʰalāntare \\ 30 \\

Verse: 31 
Halfverse: ab    
tarjanī-madʰyamāṅguṣṭʰair gr̥hṇīyāt su-samāhitaḥ \
Halfverse: cd    
visrāvaṇāni vr̥ntāgre tarjany-aṅguṣṭʰakena ca \\ 31 \\

Verse: 32 
Halfverse: ab    
tala-praccʰanna-vr̥ntāgraṃ grāhyaṃ vrīhi-mukʰaṃ mukʰe \
Halfverse: cd    
mūleṣv āharaṇārtʰāni kriyā-saukaryato 'param \\ 32 \\

Halfverse: cV       
mūleṣv āharaṇārtʰe tu
Halfverse: cV2       
mūleṣv āharaṇārtʰeṣu


Verse: 33 
Halfverse: ab    
syān navāṅgula-vistāraḥ su-gʰano dvā-daśāṅgulaḥ \
Halfverse: cd    
kṣauma-pattrorṇa-kauśeya-dukūla-mr̥du-carma-jaḥ \\ 33 \\

Verse: 34 
Halfverse: ab    
vinyasta-pāśaḥ su-syūtaḥ sāntarorṇā-stʰa-śastrakaḥ \
Halfverse: cd    
śalākā-pihitāsyaś ca śastra-kośaḥ su-saṃcayaḥ \\ 34 \\

Verse: 35 
Halfverse: ab    
jalaukasas tu sukʰināṃ rakta-srāvāya yojayet \
Halfverse: cd    
duṣṭāmbu-matsya-bʰekāhi-śava-kotʰa-malodbʰavāḥ \\ 35 \\

Halfverse: cV       
duṣṭāmbu-matsya-bʰekādi-


Verse: 36 
Halfverse: ab    
raktāḥ śvetā bʰr̥śaṃ kr̥ṣṇāś capalāḥ stʰūla-piccʰilāḥ \
Halfverse: cd    
indrāyudʰa-vicitrordʰva-rājayo romaśāś ca tāḥ \\ 36 \\

Verse: 37 
Halfverse: ab    
sa-viṣā varjayet tābʰiḥ kaṇḍū-pāka-jvara-bʰramāḥ \
Halfverse: cd    
viṣa-pittāsra-nut kāryaṃ tatra śuddʰāmbu-jāḥ punaḥ \\ 37 \\

Halfverse: cV       
viṣa-pittāsra-jit kāryaṃ
Halfverse: dV2       
tatra śuddʰāmbu-saṃbʰavāḥ


Verse: 38 
Halfverse: ab    
nir-viṣāḥ śaivala-śyāvā vr̥ttā nīlordʰva-rājayaḥ \
Halfverse: cd    
kaṣāya-pr̥ṣṭʰās tanv-aṅgyaḥ kiñ-cit-pītodarāś ca yāḥ \\ 38 \\

Verse: 39 
Halfverse: ab    
apy a-samyag-vamanāt pratataṃ ca nipātanāt \
Halfverse: cd    
sīdantiḥ salilaṃ prāpya rakta-mattā iti tyajet \\ 39 \\

Halfverse: cV       
sīdanti salilaṃ prāpya


Verse: 40 
Halfverse: ab    
atʰetarā niśā-kalka-yukte 'mbʰasi pariplutāḥ \
Halfverse: cd    
avanti-some takre punaś cāśvāsitā jale \\ 40 \\

Halfverse: cV       
kāñjike kālaśeye


Verse: 41 
Halfverse: ab    
lāgayed gʰr̥ta-mr̥t-stanya-rakta-śastra-nipātanaiḥ \
Halfverse: cd    
pibantīr unnata-skandʰāś cʰādayen mr̥du-vāsasā \\ 41 \\

Halfverse: aV       
lāgayet pala-mr̥t-stanya-


Verse: 42 
Halfverse: ab    
saṃpr̥ktād duṣṭa-śuddʰāsrāj jalaukā duṣṭa-śoṇitam \
Halfverse: cd    
ādatte pratʰamaṃ haṃsaḥ kṣīraṃ kṣīrodakād iva \\ 42 \\

Halfverse: aV       
saṃsr̥ṣṭād duṣṭa-śuddʰāsrāj


Verse: 42+(1) 
Halfverse: ab    
gulmārśo-vidradʰīn kuṣṭʰa-vāta-rakta-galāmayān \
Halfverse: cd    
netra-rug-viṣa-vīsarpān śamayanti jalaukasaḥ \\ 42+(1) \\

Verse: 43 
Halfverse: ab    
daṃśasya tode kaṇḍvāṃ mokṣayed vāmayec ca tām \
Halfverse: cd    
paṭu-tailākta-vadanāṃ ślakṣṇa-kaṇḍana-rūṣitām \\ 43 \\

Halfverse: bV       
mokṣayed vāmayec ca tāḥ
Halfverse: cV2       
paṭu-tailākta-vadanāḥ
Halfverse: dV3       
ślakṣṇa-kaṇḍana-rūkṣitām


Halfverse: dV       
ślakṣṇa-kaṇḍana-rūṣitāḥ
Halfverse: dV2       
ślakṣṇa-kaṇḍana-rūkṣitāḥ


Verse: 44 
Halfverse: ab    
rakṣan rakta-madād bʰūyaḥ saptāhaṃ na pātayet \
Halfverse: cd    
pūrva-vat paṭu-tā dārḍʰyaṃ samyag-vānte jalaukasām \\ 44 \\

Verse: 45 
Halfverse: ab    
klamo 'ti-yogān mr̥tyur dur-vānte stabdʰa-tā madaḥ \
Halfverse: cd    
anya-trānya-tra tāḥ stʰāpyā gʰaṭe mr̥tsnāmbu-garbʰiṇi \\ 45 \\

Verse: 46 
Halfverse: ab    
lālādi-kotʰa-nāśārtʰaṃ sa-viṣāḥ syus tad-anvayāt \
Halfverse: cd    
a-śuddʰau srāvayed daṃśān haridrā-guḍa-mākṣikaiḥ \\ 46 \\

Verse: 47 
Halfverse: ab    
śata-dʰautājya-picavas tato lepāś ca śītalāḥ \
Halfverse: cd    
duṣṭa-raktāpagamanāt sadyo rāga-rujāṃ śamaḥ \\ 47 \\

Verse: 48 
Halfverse: ab    
a-śuddʰaṃ calitaṃ stʰānāt stʰitaṃ raktaṃ vraṇāśaye \
Halfverse: cd    
vy-amlī-bʰavet paryuṣitaṃ tasmāt tat srāvayet punaḥ \\ 48 \\

Halfverse: cV       
amlī-bʰavet paryuṣitaṃ


Verse: 49 
Halfverse: ab    
yuñjyān nālābu-gʰaṭikā rakte pittena dūṣite \
Halfverse: cd    
tāsām anala-saṃyogād yuñjyāt tu kapʰa-vāyunā \\ 49 \\

Halfverse: dV       
yuñjyāc ca kapʰa-vāyunā


Verse: 50 
Halfverse: ab    
kapʰena duṣṭaṃ rudʰiraṃ na śr̥ṅgeṇa vinirharet \
Halfverse: cd    
skanna-tvād vāta-pittābʰyāṃ duṣṭaṃ śr̥ṅgeṇa nirharet \\ 50 \\

Halfverse: bV       
na śr̥ṅgeṇāti nirharet
Halfverse: bV2       
na śr̥ṅgeṇābʰinirharet


Verse: 51 
Halfverse: ab    
gātraṃ baddʰvopari dr̥ḍʰaṃ rajjvā paṭṭena samam \
Halfverse: cd    
snāyu-saṃdʰy-astʰi-marmāṇi tyajan praccʰānam ācaret \\ 51 \\

Verse: 52 
Halfverse: ab    
adʰo-deśa pravisr̥taiḥ padair upari-gāmibʰiḥ \
Halfverse: cd    
na gāḍʰa-gʰana-tiryagbʰir na pade padam ācaran \\ 52 \\

Halfverse: dV       
na pade padam ācaret


Verse: 53 
Halfverse: ab    
praccʰānenaika-deśa-stʰaṃ gratʰitaṃ jala-janmabʰiḥ \
Halfverse: cd    
harec cʰr̥ṅgādibʰiḥ suptam asr̥g vyāpi sirā-vyadʰaiḥ \\ 53 \\

Halfverse: bV       
grantʰitaṃ jala-janmabʰiḥ


Verse: 54 
Halfverse: ab    
praccʰānaṃ piṇḍite syād avagāḍʰe jalaukasaḥ \
Halfverse: cd    
tvak-stʰe 'lābu-gʰaṭī-śr̥ṅgaṃ siraiva vyāpake 'sr̥ji \\ 54 \\

Verse: 55 
Halfverse: ab    
vātādi-dʰāma śr̥ṅga-jalauko-'lābubʰiḥ kramāt \
Halfverse: cd    
srutāsr̥jaḥ pradehādyaiḥ śītaiḥ syād vāyu-kopataḥ \\ 55 \\

Verse: 55x 
Halfverse: ab    
sa-toda-kaṇḍuḥ śopʰas taṃ sarpiṣoṣṇena secayet \\ 55xab \\

Halfverse: aV       
sa-toda-kaṇḍū-śopʰas taṃ



Adhyaya: 27 


Sūtrastʰāna 27


Verse: 1 
Halfverse: ab    
madʰuraṃ lavaṇaṃ kiñ-cid a-śītoṣṇam a-saṃhatam \
Halfverse: cd    
padmendragopa-hemāvi-śaśa-lohita-lohitam \\ 1 \\

Verse: 2 
Halfverse: ab    
lohitaṃ prabʰavaḥ śuddʰaṃ tanos tenaiva ca stʰitaḥ \
Halfverse: cd    
tat pitta-śleṣmalaiḥ prāyo dūṣyate kurute tataḥ \\ 2 \\

Halfverse: aV       
lohitaṃ pravadec cʰuddʰaṃ


Verse: 3 
Halfverse: ab    
visarpa-vidradʰi-plīha-gulmāgni-sadana-jvarān \
Halfverse: cd    
mukʰa-netra-śiro-roga-mada-tr̥ḍ-lavaṇāsya-tāḥ \\ 3 \\

Verse: 4 
Halfverse: ab    
kuṣṭʰa-vātāsra-pittāsra-kaṭv-amlodgiraṇa-bʰramān \
Halfverse: cd    
śītoṣṇa-snigdʰa-rūkṣādyair upakrāntāś ca ye gadāḥ \\ 4 \\

Verse: 5 
Halfverse: ab    
samyak sādʰyā na sidʰyanti te ca rakta-prakopa-jāḥ \
Halfverse: cd    
teṣu srāvayituṃ raktam udriktaṃ vyadʰayet sirām \\ 5 \\

Verse: 6 
Halfverse: ab    
na tūna-ṣo-ḍaśātīta-saptaty-abda-srutāsr̥jām \
Halfverse: cd    
a-snigdʰā-sveditāty-artʰa-sveditānila-rogiṇām \\ 6 \\

Halfverse: aV       
na nyūna-ṣo-ḍaśātīta-


Verse: 7 
Halfverse: ab    
garbʰiṇī-sūtikā-jīrṇa-pittāsra-śvāsa-kāsinām \
Halfverse: cd    
atīsārodara-ccʰardi-pāṇḍu-sarvāṅga-śopʰinām \\ 7 \\

Verse: 8 
Halfverse: ab    
sneha-pīte prayukteṣu tatʰā pañcasu karmasu \
Halfverse: cd    
-yantritāṃ sirāṃ vidʰyen na tiryaṅ nāpy an-uttʰitām \\ 8 \\

Halfverse: dV       
na tiryaṅ nāpy an-uccʰritām


Verse: 9 
Halfverse: ab    
nāti-śītoṣṇa-vātābʰreṣv anya-trātyayikād gadāt \
Halfverse: cd    
śiro-netra-vikāreṣu lalāṭyāṃ mokṣayet sirām \\ 9 \\

Halfverse: dV       
lālāṭyāṃ mokṣayet sirām
Halfverse: dV2       
lālāṭyā mokṣayet sirāḥ
Halfverse: dV3       
lalāṭyā mokṣayet sirāḥ


Verse: 10 
Halfverse: ab    
apāṅgyām upanāsyāṃ karṇa-rogeṣu karṇa-jām \
Halfverse: cd    
nāsā-rogeṣu nāsāgre stʰitāṃ nāsā-lalāṭayoḥ \\ 10 \\

Halfverse: aV       
apāṅgyā upanāsyā


Verse: 11 
Halfverse: ab    
pīnase mukʰa-rogeṣu jihvauṣṭʰa-hanu-tālu-gāḥ \
Halfverse: cd    
jatrūrdʰva-grantʰiṣu grīvā-karṇa-śaṅkʰa-śiraḥ-śritāḥ \\ 11 \\

Halfverse: cV       
jatrūrdʰvaṃ grantʰiṣu grīvā-


Verse: 12 
Halfverse: ab    
uro-'pāṅga-lalāṭa-stʰā unmāde 'pasmr̥tau punaḥ \
Halfverse: cd    
hanu-saṃdʰau samaste sirāṃ bʰrū-madʰya-gāminīm \\ 12 \\

Halfverse: aV       
uro-'pāṅga-lalāṭa-stʰām
Halfverse: dV2       
sirā bʰrū-madʰya-gāminīḥ


Verse: 13 
Halfverse: ab    
vidradʰau pārśva-śūle ca pārśva-kakṣā-stanāntare \
Halfverse: cd    
tr̥tīyake 'ṃsayor madʰye skandʰasyādʰaś caturtʰake \\ 13 \\

Verse: 14 
Halfverse: ab    
pravāhikāyāṃ śūlinyāṃ śroṇito dvy-aṅgule stʰitām \
Halfverse: cd    
śukra-meḍʰrāmaye meḍʰra ūru-gāṃ gala-gaṇḍayoḥ \\ 14 \\

Verse: 15 
Halfverse: ab    
gr̥dʰrasyāṃ jānuno 'dʰas-tād ūrdʰvaṃ catur-aṅgule \
Halfverse: cd    
indra-vaster adʰo 'pacyāṃ dvy-aṅgule catur-aṅgule \\ 15 \\

Verse: 16 
Halfverse: ab    
ūrdʰvaṃ gulpʰasya saktʰy-artau tatʰā kroṣṭuka-śīrṣake \
Halfverse: cd    
pāda-dāhe kʰuḍe harṣe vipādyāṃ vāta-kaṇṭake \\ 16 \\

Halfverse: aV       
ūrdʰvaṃ gulpʰasya saṃdʰy-artau


Verse: 17 
Halfverse: ab    
cipye ca dvy-aṅgule vidʰyed upari kṣipra-marmaṇaḥ \
Halfverse: cd    
gr̥dʰrasyām iva viśvācyāṃ yatʰoktānām a-darśane \\ 17 \\

Verse: 18 
Halfverse: ab    
marma-hīne yatʰāsanne deśe 'nyāṃ vyadʰayet sirām \
Halfverse: cd    
atʰa snigdʰa-tanuḥ sajja-sarvopakaraṇo balī \\ 18 \\

Verse: 19 
Halfverse: ab    
kr̥ta-svasty-ayanaḥ snigdʰa-rasānna-pratibʰojitaḥ \
Halfverse: cd    
agni-tāpātapa-svinno jānūccāsana-saṃstʰitaḥ \\ 19 \\

Verse: 20 
Halfverse: ab    
mr̥du-paṭṭātta-keśānto jānu-stʰāpita-kūrparaḥ \
Halfverse: cd    
muṣṭibʰyāṃ vastra-garbʰābʰyāṃ manye gāḍʰaṃ nipīḍayet \\ 20 \\

Halfverse: dV       
manye gāḍʰaṃ prapīḍayet


Verse: 21 
Halfverse: ab    
danta-prapīḍanotkāsa-gaṇḍādʰmānāni cācaret \
Halfverse: cd    
pr̥ṣṭʰato yantrayec cainaṃ vastram āveṣṭayan naraḥ \\ 21 \\

Halfverse: dV       
vastram āveṣṭayen naraḥ


Verse: 22 
Halfverse: ab    
kandʰarāyāṃ parikṣipya nyasyāntar vāma-tarjanīm \
Halfverse: cd    
eṣo 'ntar-mukʰa-varjyānāṃ sirāṇāṃ yantraṇe vidʰiḥ \\ 22 \\

Halfverse: bV       
tasyāntar vāma-tarjanīm
Halfverse: cV2       
eṣo 'ntar-mukʰa-varjānāṃ


Verse: 23 
Halfverse: ab    
tato madʰyamayāṅgulyā vaidyo 'ṅguṣṭʰa-vimuktayā \
Halfverse: cd    
tāḍayed uttʰitāṃ jñātvā sparśād vāṅguṣṭʰa-pīḍanaiḥ \\ 23 \\

Halfverse: dV       
sparśāṅguṣṭʰa-prapīḍanaiḥ


Verse: 24 
Halfverse: ab    
kuṭʰāryā lakṣayen madʰye vāma-hasta-gr̥hītayā \
Halfverse: cd    
pʰaloddeśe su-niṣ-kampaṃ sirāṃ tad-vac ca mokṣayet \\ 24 \\

Verse: 25 
Halfverse: ab    
tāḍayan pīḍayaṃś caināṃ vidʰyed vrīhi-mukʰena tu \
Halfverse: cd    
aṅguṣṭʰenonnamayyāgre nāsikām upa-nāsikām \\ 25 \\

Halfverse: aV       
tāḍayan pīḍayan vaināṃ
Halfverse: aV2       
tāḍayan pīḍayec caināṃ


Verse: 26 
Halfverse: ab    
abʰyunnata-vidaṣṭāgra-jihvasyādʰas tad-āśrayām \
Halfverse: cd    
yantrayet stanayor ūrdʰvaṃ grīvāśrita-sirā-vyadʰe \\ 26 \\

Verse: 27 
Halfverse: ab    
pāṣāṇa-garbʰa-hastasya jānu-stʰe prasr̥te bʰuje \
Halfverse: cd    
kukṣer ārabʰya mr̥dite vidʰyed baddʰordʰva-paṭṭake \\ 27 \\

Verse: 28 
Halfverse: ab    
vidʰyed dʰasta-sirāṃ bāhāv an-ākuñcita-kūrpare \
Halfverse: cd    
baddʰvā sukʰopaviṣṭasya muṣṭim aṅguṣṭʰa-garbʰiṇam \\ 28 \\

Halfverse: dV       
muṣṭim aṅguṣṭʰa-garbʰiṇīm


Verse: 29 
Halfverse: ab    
ūrdʰvaṃ vedʰya-pradeśāc ca paṭṭikāṃ catur-aṅgule \
Halfverse: cd    
vidʰyed ālambamānasya bāhubʰyāṃ pārśvayoḥ sirām \\ 29 \\

Verse: 30 
Halfverse: ab    
prahr̥ṣṭe mehane jaṅgʰā-sirāṃ jānuny a-kuñcite \
Halfverse: cd    
pāde tu su-stʰite 'dʰas-tāj jānu-saṃdʰer nipīḍite \\ 30 \\

Halfverse: cV       
pāde tu bʰū-stʰite 'dʰas-tāj


Verse: 31 
Halfverse: ab    
gāḍʰaṃ karābʰyām ā-gulpʰaṃ caraṇe tasya copari \
Halfverse: cd    
dvitīye kuñcite kiñ-cid-ārūḍʰe hasta-vat tataḥ \\ 31 \\

Verse: 32 
Halfverse: ab    
baddʰvā vidʰyet sirām ittʰam an-ukteṣv api kalpayet \
Halfverse: cd    
teṣu teṣu pradeśeṣu tat tad yantram upāya-vit \\ 32 \\

Verse: 33 
Halfverse: ab    
māṃsale nikṣiped deśe vrīhy-āsyaṃ vrīhi-mātrakam \
Halfverse: cd    
yavārdʰam astʰnām upari sirāṃ vidʰyan kuṭʰārikām \\ 33 \\

Halfverse: dV       
sirāṃ vidʰyan kuṭʰārayā
Halfverse: dV2       
sirāṃ vidʰyet kuṭʰārayā
Halfverse: dV3       
sirāṃ vidʰyet kuṭʰārikām


Verse: 34 
Halfverse: ab    
samyag-viddʰā sraved dʰārāṃ yantre mukte tu na sravet \
Halfverse: cd    
alpa-kālaṃ vahaty alpaṃ dur-viddʰā taila-cūrṇanaiḥ \\ 34 \\

Halfverse: aV       
samyag-viddʰe sraved dʰārā
Halfverse: bV2       
yantre mukte ca na sravet
Halfverse: dV3       
dur-viddʰā taila-cūrṇitaiḥ


Verse: 35 
Halfverse: ab    
sa-śabdam ati-viddʰā tu sraved duḥkʰena dʰāryate \
Halfverse: cd    
bʰī-mūrcʰā-yantra-śaitʰilya-kuṇṭʰa-śastrāti-tr̥ptayaḥ \\ 35 \\

Verse: 36 
Halfverse: ab    
kṣāma-tva-vegi-tā-svedā raktasyā-sruti-hetavaḥ \
Halfverse: cd    
a-samyag asre sravati vella-vyoṣa-niśā-nataiḥ \\ 36 \\

Verse: 37 
Halfverse: ab    
sāgāra-dʰūma-lavaṇa-tailair dihyāt sirā-mukʰam \
Halfverse: cd    
samyak-pravr̥tte koṣṇena tailena lavaṇena ca \\ 37 \\

Halfverse: dV       
tailena lavaṇena


Verse: 38 
Halfverse: ab    
agre sravati duṣṭāsraṃ kusumbʰād iva pītikā \
Halfverse: cd    
samyak srutvā svayaṃ tiṣṭʰec cʰuddʰaṃ tad iti nāharet \\ 38 \\

Verse: 39 
Halfverse: ab    
yantraṃ vimucya mūrcʰāyāṃ vījite vyajanaiḥ punaḥ \
Halfverse: cd    
srāvayen mūrcʰati punas tv apare-dyus try-ahe 'pi \\ 39 \\

Verse: 40 
Halfverse: ab    
vātāc cʰyāvāruṇaṃ rūkṣaṃ vega-srāvy accʰa-pʰenilaṃ \
Halfverse: cd    
pittāt pītāsitaṃ visram a-skandy auṣṇyāt sa-candrikam \\ 40 \\

Halfverse: dV       
a-skandy auṣṇyāt sa-candrakam


Verse: 40+1 
Halfverse: ab    
vātikaṃ śoṇitaṃ śīgʰraṃ bʰūmiḥ pibati cāvr̥tam \
Halfverse: cd    
makṣikāṇām a-kāntaṃ ca raktaṃ bʰavati paittikam \\ 40+1 \\

Verse: 40+2 
Halfverse: ab    
ślaiṣmikaṃ makṣikākrāntaṃ śuṣyaty api na ceṇayat \\ 40+2ab \\

Verse: 41 
Halfverse: ab    
kapʰāt snigdʰam asr̥k pāṇḍu tantu-mat piccʰilaṃ gʰanam \
Halfverse: cd    
saṃsr̥ṣṭa-liṅgaṃ saṃsargāt tri-doṣaṃ malināvilam \\ 41 \\

Verse: 42 
Halfverse: ab    
a-śuddʰau balino 'py asraṃ na prastʰāt srāvayet param \
Halfverse: cd    
ati-srutau hi mr̥tyuḥ syād dāruṇā calāmayāḥ \\ 42 \\

Halfverse: aV       
a-śuddʰaṃ balino 'py asraṃ


Verse: 43 
Halfverse: ab    
tatrābʰyaṅga-rasa-kṣīra-rakta-pānāni bʰeṣajam \
Halfverse: cd    
srute rakte śanair yantram apanīya himāmbunā \\ 43 \\

Verse: 44 
Halfverse: ab    
prakṣālya taila-plotāktaṃ bandʰanīyaṃ sirā-mukʰam \
Halfverse: cd    
a-śuddʰaṃ srāvayed bʰūyaḥ sāyam ahny apare 'pi \\ 44 \\

Halfverse: cV       
a-śuddʰau srāvayed bʰūyaḥ


Verse: 45 
Halfverse: ab    
snehopaskr̥ta-dehasya pakṣād bʰr̥śa-dūṣitam \
Halfverse: cd    
kiñ-cid dʰi śeṣe duṣṭāsre naiva rogo 'tivartate \\ 45 \\

Verse: 46 
Halfverse: ab    
sa-śeṣam apy ato dʰāryaṃ na cāti-srutim ācaret \
Halfverse: cd    
harec cʰr̥ṅgādibʰiḥ śeṣaṃ prasādam atʰa-vā nayet \\ 46 \\

Verse: 47 
Halfverse: ab    
śītopacāra-pittāsra-kriyā-śuddʰi-viśoṣaṇaiḥ \
Halfverse: cd    
duṣṭaṃ raktam an-udriktam evam eva prasādayet \\ 47 \\

Verse: 48 
Halfverse: ab    
rakte tv a-tiṣṭʰati kṣipraṃ stambʰanīm ācaret kriyām \
Halfverse: cd    
lodʰra-priyaṅgu-pattaṅga-māṣa-yaṣṭy-āhva-gairikaiḥ \\ 48 \\

Verse: 49 
Halfverse: ab    
mr̥t-kapālāñjana-kṣauma-maṣī-kṣīri-tvag-aṅkuraiḥ \
Halfverse: cd    
vicūrṇayed vraṇa-mukʰaṃ padmakādi-himaṃ pibet \\ 49 \\

Verse: 50 
Halfverse: ab    
tām eva sirāṃ vidʰyed vyadʰāt tasmād an-antaram \
Halfverse: cd    
sirā-mukʰaṃ tvaritaṃ dahet tapta-śalākayā \\ 50 \\

Halfverse: cV       
sirā-mukʰaṃ ca tvaritaṃ


Verse: 51 
Halfverse: ab    
un-mārga-gā yantra-nipīḍanena sva-stʰānam āyānti punar na yāvat \
Halfverse: cd    
doṣāḥ praduṣṭā rudʰiraṃ prapannās tāvad dʰitāhāra-vihāra-bʰāk syāt \\ 51 \\

Verse: 52 
Halfverse: ab    
nāty-uṣṇa-śītaṃ lagʰu dīpanīyaṃ rakte 'panīte hitam anna-pānam \
Halfverse: cd    
tadā śarīraṃ hy an-avastʰitāsr̥g agnir viśeṣād iti rakṣitavyaḥ \\ 52 \\

Halfverse: cV       
tadā śarīraṃ hy an-avastʰitāsram
Halfverse: dV2       
agnir viśeṣād iti rakṣaṇīyaḥ


Halfverse: dV       
agnir viśeṣeṇa ca rakṣitavyaḥ


Verse: 53 
Halfverse: ab    
prasanna-varṇendriyam indriyārtʰān iccʰantam a-vyāhata-paktr̥-vegam \
Halfverse: cd    
sukʰānvitaṃ puṣṭi-balopapannaṃ viśuddʰa-raktaṃ puruṣaṃ vadanti \\ 53 \\

Verse: 53+1 
Halfverse: ab    
rakta-jā vyaṅga-kuṣṭʰādyāḥ kaṇṭʰāsyākṣi-śiro-gadāḥ \
Halfverse: cd    
palitārūṃṣikābādʰāḥ śāmyanty ete sirā-vyadʰāt \\ 53+1 \\

Verse: 53+2 
Halfverse: ab    
nir-vyādʰi-nīlotpala-pattra-netraṃ su-vyakta-mūlāsita-baddʰa-keśam \
Halfverse: cd    
candropamaṃ padma-su-gandʰi vaktraṃ bʰavel lalāṭe tu sirā-vyadʰena \\ 53+2 \\


Adhyaya: 28 


Sūtrastʰāna 28


Verse: 1 
Halfverse: ab    
vakrarju-tiryag-ūrdʰvādʰaḥ śalyānāṃ pañca-dʰā gatiḥ \
Halfverse: cd    
dʰyāmaṃ śopʰa-rujā-vantaṃ sravantaṃ śoṇitaṃ muhuḥ \\ 1 \\

Verse: 2 
Halfverse: ab    
abʰyudgataṃ budbuda-vat piṭikopacitaṃ vraṇam \
Halfverse: cd    
mr̥du-māṃsaṃ ca jānīyād antaḥ-śalyaṃ samāsataḥ \\ 2 \\

Halfverse: aV       
abʰyunnataṃ budbuda-vat
Halfverse: cV2       
mr̥du-māṃsaṃ vijānīyād


Verse: 3 
Halfverse: ab    
viśeṣāt tvag-gate śalye vi-varṇaḥ kaṭʰināyataḥ \
Halfverse: cd    
śopʰo bʰavati māṃsa-stʰe coṣaḥ śopʰo vivardʰate \\ 3 \\

Verse: 4 
Halfverse: ab    
pīḍanā-kṣama-tā pākaḥ śalya-mārgo na rohati \
Halfverse: cd    
peśy-antara-gate māṃsa-prāpta-vac cʰvayatʰuṃ vinā \\ 4 \\

Halfverse: aV       
pīḍane '-kṣama-tā pākaḥ
Halfverse: dV2       
-prāpta-vac cʰvayatʰor vinā


Verse: 5 
Halfverse: ab    
ākṣepaḥ snāyu-jālasya saṃrambʰa-stambʰa-vedanāḥ \
Halfverse: cd    
snāyu-ge dur-haraṃ caitat sirādʰmānaṃ sirāśrite \\ 5 \\

Halfverse: cV       
snāva-ge dur-haraṃ caitat


Verse: 6 
Halfverse: ab    
sva-karma-guṇa-hāniḥ syāt srotasāṃ srotasi stʰite \
Halfverse: cd    
dʰamanī-stʰe 'nile raktaṃ pʰena-yuktam udīrayet \\ 6 \\

Halfverse: dV       
pʰena-yuktam udīrayan


Verse: 7 
Halfverse: ab    
niryāti śabda-vān syāc ca hr̥l-lāsaḥ sāṅga-vedanaḥ \
Halfverse: cd    
saṃgʰarṣo bala-vān astʰi-saṃdʰi-prāpte 'stʰi-pūrṇa-tā \\ 7 \\

Halfverse: cV       
saṃharṣo bala-vān astʰi-


Verse: 8 
Halfverse: ab    
naika-rūpā rujo 'stʰi-stʰe śopʰas tad-vac ca saṃdʰi-ge \
Halfverse: cd    
ceṣṭā-nivr̥ttiś ca bʰaved āṭopaḥ koṣṭʰa-saṃśrite \\ 8 \\

Verse: 9 
Halfverse: ab    
ānāho 'nna-śakr̥n-mūtra-darśanaṃ ca vraṇānane \
Halfverse: cd    
vidyān marma-gataṃ śalyaṃ marma-viddʰopalakṣaṇaiḥ \\ 9 \\

Verse: 10 
Halfverse: ab    
yatʰā-svaṃ ca parisrāvais tvag-ādiṣu vibʰāvayet \
Halfverse: cd    
ruhyate śuddʰa-dehānām anuloma-stʰitaṃ tu tat \\ 10 \\

Halfverse: aV       
yatʰā-yatʰaṃ parisrāvais


Verse: 11 
Halfverse: ab    
doṣa-kopābʰigʰātādi-kṣobʰād bʰūyo 'pi bādʰate \
Halfverse: cd    
tvaṅ-naṣṭe yatra tatra syur abʰyaṅga-sveda-mardanaiḥ \\ 11 \\

Verse: 12 
Halfverse: ab    
rāga-rug-dāha-saṃrambʰā yatra cājyaṃ vilīyate \
Halfverse: cd    
āśu śuṣyati lepo tat-stʰānaṃ śalya-vad vadet \\ 12 \\

Halfverse: bV       
yatra vājyaṃ vilīyate
Halfverse: cV2       
āśuṣyati pralepo


Verse: 13 
Halfverse: ab    
māṃsa-praṇaṣṭaṃ saṃśuddʰyā karśanāc cʰlatʰa-tāṃ gatam \
Halfverse: cd    
kṣobʰād rāgādibʰiḥ śalyaṃ lakṣayet tad-vad eva ca \\ 13 \\

Halfverse: bV       
karṣaṇāc cʰlatʰa-tāṃ gatam


Verse: 14 
Halfverse: ab    
peśy-astʰi-saṃdʰi-koṣṭʰeṣu naṣṭam astʰiṣu lakṣayet \
Halfverse: cd    
astʰnām abʰyañjana-sveda-bandʰa-pīḍana-mardanaiḥ \\ 14 \\

Verse: 15 
Halfverse: ab    
prasāraṇākuñcanataḥ saṃdʰi-naṣṭaṃ tatʰāstʰi-vat \
Halfverse: cd    
naṣṭe snāyu-sirā-sroto-dʰamanīṣv a-same patʰi \\ 15 \\

Verse: 16 
Halfverse: ab    
aśva-yuktaṃ ratʰaṃ kʰaṇḍa-cakram āropya rogiṇam \
Halfverse: cd    
śīgʰraṃ nayet tatas tasya saṃrambʰāc cʰalyam ādiśet \\ 16 \\

Verse: 17 
Halfverse: ab    
marma-naṣṭaṃ pr̥tʰaṅ noktaṃ teṣāṃ māṃsādi-saṃśrayāt \
Halfverse: cd    
sāmānyena sa-śalyaṃ tu kṣobʰiṇyā kriyayā sa-ruk \\ 17 \\

Verse: 18 
Halfverse: ab    
vr̥ttaṃ pr̥tʰu catuṣ-koṇaṃ tri-puṭaṃ ca samāsataḥ \
Halfverse: cd    
a-dr̥śya-śalya-saṃstʰānaṃ vraṇākr̥tyā vibʰāvayet \\ 18 \\

Verse: 19 
Halfverse: ab    
teṣām āharaṇopāyau pratilomānulomakau \
Halfverse: cd    
arvācīna-parācīne nirharet tad-viparyayāt \\ 19 \\

Halfverse: cV       
avācīna-parācīne


Verse: 20 
Halfverse: ab    
sukʰāhāryaṃ yataś cʰittvā tatas tiryag-gataṃ haret \
Halfverse: cd    
śalyaṃ na nirgʰātyam uraḥ-kakṣā-vaṅkṣaṇa-pārśva-gam \\ 20 \\

Verse: 21 
Halfverse: ab    
pratilomam an-uttuṇḍaṃ cʰedyaṃ pr̥tʰu-mukʰaṃ ca yat \
Halfverse: cd    
naivāhared vi-śalya-gʰnaṃ naṣṭaṃ nir-upadravam \\ 21 \\

Verse: 22 
Halfverse: ab    
atʰāharet kara-prāpyaṃ kareṇaivetarat punaḥ \
Halfverse: cd    
dr̥śyaṃ siṃhāhi-makara-varmi-karkaṭakānanaiḥ \\ 22 \\

Verse: 23 
Halfverse: ab    
a-dr̥śyaṃ vraṇa-saṃstʰānād grahītuṃ śakyate yataḥ \
Halfverse: cd    
kaṅka-bʰr̥ṅgāhva-kurara-śarāri-vāyasānanaiḥ \\ 23 \\

Verse: 24 
Halfverse: ab    
saṃdaṃśābʰyāṃ tvag-ādi-stʰaṃ tālābʰyāṃ suṣiraṃ haret \
Halfverse: cd    
suṣira-stʰaṃ tu nalakaiḥ śeṣaṃ śeṣair yatʰā-yatʰam \\ 24 \\

Verse: 25 
Halfverse: ab    
śastreṇa viśasyādau tato nir-lohitaṃ vraṇam \
Halfverse: cd    
kr̥tvā gʰr̥tena saṃsvedya baddʰācārikam ādiśet \\ 25 \\

Halfverse: dV       
baddʰācārikam ācaret


Verse: 26 
Halfverse: ab    
sirā-snāyu-vilagnaṃ tu cālayitvā śalākayā \
Halfverse: cd    
hr̥daye saṃstʰitaṃ śalyaṃ trāsitasya himāmbunā \\ 26 \\

Halfverse: aV       
sirā-snāyu-vilagnaṃ ca
Halfverse: aV2       
sirā-snāva-vilagnaṃ tu


Verse: 27 
Halfverse: ab    
tataḥ stʰānāntaraṃ prāptaṃ āharet tad yatʰā-yatʰam \
Halfverse: cd    
yatʰā-mārgaṃ dur-ākarṣam anyato 'py evam āharet \\ 27 \\

Verse: 28 
Halfverse: ab    
astʰi-daṣṭe naraṃ padbʰyāṃ pīḍayitvā vinirharet \
Halfverse: cd    
ity a-śakye su-balibʰiḥ su-gr̥hītasya kiṅkaraiḥ \\ 28 \\

Halfverse: aV       
astʰi-dr̥ṣṭe naraṃ padbʰyāṃ
Halfverse: aV2       
astʰi-naṣṭe naraṃ padbʰyāṃ


Halfverse: aV       
astʰi-lagnaṃ naraṃ padbʰyāṃ
Halfverse: aV2       
astʰi-stʰaṃ na paraṃ padbʰyāṃ


Verse: 29 
Halfverse: ab    
tatʰāpy a-śakye vāraṅgaṃ vakrī-kr̥tya dʰanur-jyayā \
Halfverse: cd    
su-baddʰaṃ vaktra-kaṭake badʰnīyāt su-samāhitaḥ \\ 29 \\

Verse: 30 
Halfverse: ab    
su-saṃyatasya pañcāṅgyā vājinaḥ kaśayātʰa tam \
Halfverse: cd    
tāḍayed iti mūrdʰānaṃ vegenonnamayan yatʰā \\ 30 \\

Halfverse: dV       
vegenonnamayed yatʰā


Verse: 31 
Halfverse: ab    
uddʰarec cʰalyam evaṃ śākʰāyāṃ kalpayet taroḥ \
Halfverse: cd    
baddʰvā dur-bala-vāraṅgaṃ kuśābʰiḥ śalyam āharet \\ 31 \\

Verse: 32 
Halfverse: ab    
śvayatʰu-grasta-vāraṅgaṃ śopʰam utpīḍya yuktitaḥ \
Halfverse: cd    
mudgarāhatayā nāḍyā nirgʰātyottuṇḍitaṃ haret \\ 32 \\

Verse: 33 
Halfverse: ab    
tair eva cānayen mārgam a-mārgottuṇḍitaṃ tu yat \
Halfverse: cd    
mr̥ditvā karṇināṃ karṇaṃ nāḍy-āsyena nigr̥hya \\ 33 \\

Halfverse: aV       
tenaiva nayen mārgam
Halfverse: bV2       
a-mārgottuṇḍitaṃ ca yat


Verse: 34 
Halfverse: ab    
ayas-kāntena niṣ-karṇaṃ vivr̥tāsyam r̥ju-stʰitam \
Halfverse: cd    
pakvāśaya-gataṃ śalyaṃ virekeṇa vinirharet \\ 34 \\

Verse: 35 
Halfverse: ab    
duṣṭa-vāta-viṣa-stanya-rakta-toyādi cūṣaṇaiḥ \
Halfverse: cd    
kaṇṭʰa-sroto-gate śalye sūtraṃ kaṇṭʰe praveśayet \\ 35 \\

Verse: 36 
Halfverse: ab    
bisenātte tataḥ śalye bisaṃ sūtraṃ samaṃ haret \
Halfverse: cd    
nāḍyāgni-tāpitāṃ kṣiptvā śalākām ap-stʰirī-kr̥tām \\ 36 \\

Halfverse: bV       
jatu-digdʰam a-jātuṣam


Verse: 37 
Halfverse: ab    
ānayej jātuṣaṃ kaṇṭʰāj jatu-digdʰām a-jātuṣam \
Halfverse: cd    
keśondukena pītena dravaiḥ kaṇṭakam ākṣipet \\ 37 \\

Halfverse: bV       
jatu-digdʰam a-jātuṣam
Halfverse: cV2       
keśāṇḍakena pītena
Halfverse: cV3       
keśāṇḍukena pītena


Halfverse: cV       
keśoṇḍukena pītena


Verse: 38 
Halfverse: ab    
sahasā sūtra-baddʰena vamatas tena cetarat \
Halfverse: cd    
a-śakyaṃ mukʰa-nāsābʰyām āhartuṃ parato nudet \\ 38 \\

Verse: 39 
Halfverse: ab    
ap-pāna-skandʰa-gʰātābʰyāṃ grāsa-śalyaṃ praveśayet \
Halfverse: cd    
sūkṣmākṣi-vraṇa-śalyāni kṣauma-vāla-jalair haret \\ 39 \\

Verse: 40 
Halfverse: ab    
apāṃ pūrṇaṃ vidʰunuyād avāk-śirasam āyatam \
Halfverse: cd    
vāmayec -mukʰaṃ bʰasma-rāśau nikʰanen naram \\ 40 \\

Halfverse: cV       
vāmayed ā-mukʰaṃ bʰasma-
Halfverse: cV2       
vāmayed -mukʰaṃ bʰasma-


Halfverse: cV       
vāmayed sukʰaṃ bʰasma-


Verse: 41 
Halfverse: ab    
karṇe 'mbu-pūrṇe hastena matʰitvā taila-vāriṇī \
Halfverse: cd    
kṣiped adʰo-mukʰaṃ karṇaṃ hanyād vācūṣayeta \\ 41 \\

Halfverse: dV       
hanyād vācūṣayet tadā
Halfverse: dV2       
hanyād vācūṣayeta ca


Verse: 42 
Halfverse: ab    
kīṭe sroto-gate karṇaṃ pūrayed lavaṇāmbunā \
Halfverse: cd    
śuktena sukʰoṣṇena mr̥te kleda-haro vidʰiḥ \\ 42 \\

Verse: 43 
Halfverse: ab    
jātuṣaṃ hema-rūpyādi-dʰātu-jaṃ ca cira-stʰitam \
Halfverse: cd    
ūṣmaṇā prāya-śaḥ śalyaṃ deha-jena vilīyate \\ 43 \\

Verse: 44 
Halfverse: ab    
mr̥d-veṇu-dāru-śr̥ṅgāstʰi-danta-vālopalāni na \
Halfverse: cd    
viṣāṇa-veṇv-ayas-tāla-dāru-śalyaṃ cirād api \\ 44 \\

Halfverse: bV       
-danta-vālopalādi na


Verse: 45 
Halfverse: ab    
prāyo nirbʰujyate tad dʰi pacaty āśu palāsr̥jī \
Halfverse: cd    
śalye māṃsāvagāḍʰe cet sa deśo na vidahyate \\ 45 \\

Halfverse: cV       
śalye māṃsāvagāḍʰe ca


Verse: 46 
Halfverse: ab    
tatas taṃ mardana-sveda-śuddʰi-karṣaṇa-br̥ṃhaṇaiḥ \
Halfverse: cd    
tīkṣṇopanāha-pānānna-gʰana-śastra-padāṅkanaiḥ \\ 46 \\

Halfverse: bV       
-śuddʰi-karśana-br̥ṃhaṇaiḥ


Verse: 47 
Halfverse: ab    
pācayitvā harec cʰalyaṃ pāṭanaiṣaṇa-bʰedanaiḥ \
Halfverse: cd    
śalya-pradeśa-yantrāṇām avekṣya bahu-rūpa-tām \\ 47 \\

Verse: 47x 
Halfverse: ab    
tais tair upāyair mati-mān śalyaṃ vidyāt tatʰāharet \\ 47xab \\

Halfverse: bV       
śalyaṃ vidyāt tato haret



Adhyaya: 29 


Sūtrastʰāna 29


Verse: 1 
Halfverse: ab    
vraṇaḥ saṃjāyate prāyaḥ pākāc cʰvayatʰu-pūrvakāt \
Halfverse: cd    
tam evopacaret tasmād rakṣan pākaṃ prayatnataḥ \\ 1 \\

Verse: 2 
Halfverse: ab    
su-śīta-lepa-sekāsra-mokṣa-saṃśodʰanādibʰiḥ \
Halfverse: cd    
śopʰo 'lpo 'lpoṣma-ruk sāmaḥ sa-varṇaḥ kaṭʰinaḥ stʰiraḥ \\ 2 \\

Halfverse: aV       
su-śīta-lepa-sekāsr̥ṅ-
Halfverse: cV2       
śopʰo 'lpo 'lpoṣma-ruk cāmaḥ


Verse: 3 
Halfverse: ab    
pacyamāno vi-varṇas tu rāgī vastir ivātataḥ \
Halfverse: cd    
spʰuṭatīva sa-nistodaḥ sāṅga-marda-vijr̥mbʰikaḥ \\ 3 \\

Verse: 4 
Halfverse: ab    
saṃrambʰā-ruci-dāhoṣā-tr̥ḍ-jvarā-nidra-tānvitaḥ \
Halfverse: cd    
styānaṃ viṣyandayaty ājyaṃ vraṇa-vat sparśanā-sahaḥ \\ 4 \\

Verse: 5 
Halfverse: ab    
pakve 'lpa-vega-tā mlāniḥ pāṇḍu-tā vali-saṃbʰavaḥ \
Halfverse: cd    
nāmo 'nteṣūnnatir madʰye kaṇḍū-śopʰādi-mārdavam \\ 5 \\

Halfverse: aV       
pakve 'lpa-vega-tā glāniḥ
Halfverse: aV2       
pakve 'lpa-vedanā glāniḥ
Halfverse: aV3       
pakve 'lpa-vedanā mlāniḥ


Halfverse: aV       
pakve 'lpā vedanā mlāniḥ


Verse: 6 
Halfverse: ab    
spr̥ṣṭe pūyasya saṃcāro bʰaved vastāv ivāmbʰasaḥ \
Halfverse: cd    
śūlaṃ narte 'nilād dāhaḥ pittāc cʰopʰaḥ kapʰodayāt \\ 6 \\

Verse: 7 
Halfverse: ab    
rāgo raktāc ca pākaḥ syād ato doṣaiḥ sa-śoṇitaiḥ \
Halfverse: cd    
pāke 'tivr̥tte suṣiras tanu-tvag-doṣa-bʰakṣitaḥ \\ 7 \\

Verse: 8 
Halfverse: ab    
valībʰir ācitaḥ śyāvaḥ śīryamāṇa-tanū-ruhaḥ \
Halfverse: cd    
kapʰa-jeṣu tu śopʰeṣu gambʰīraṃ pākam ety asr̥k \\ 8 \\

Halfverse: aV       
valībʰir ācitaḥ śyāmaḥ


Verse: 9 
Halfverse: ab    
pakva-liṅgaṃ tato '-spaṣṭaṃ yatra syāc cʰīta-śopʰa-tā \
Halfverse: cd    
tvak-sāvarṇyaṃ rujo 'lpa-tvaṃ gʰana-sparśa-tvam aśma-vat \\ 9 \\

Verse: 10 
Halfverse: ab    
rakta-pākam iti brūyāt taṃ prājño mukta-saṃśayaḥ \
Halfverse: cd    
alpa-sat-tve '-bale bāle pākād vāty-artʰam uddʰate \\ 10 \\

Halfverse: dV       
pākād aty-artʰam uddʰate
Halfverse: dV2       
pāke vāty-artʰam uddʰate


Verse: 11 
Halfverse: ab    
dāraṇaṃ marma-saṃdʰy-ādi-stʰite cānya-tra pāṭanam \
Halfverse: cd    
āma-ccʰede sirā-snāyu-vyāpado 'sr̥g-ati-srutiḥ \\ 11 \\

Verse: 12 
Halfverse: ab    
rujo 'ti-vr̥ddʰir daraṇaṃ visarpo kṣatodbʰavaḥ \
Halfverse: cd    
tiṣṭʰann antaḥ punaḥ pūyaḥ sirā-snāyv-asr̥g-āmiṣam \\ 12 \\

Verse: 13 
Halfverse: ab    
vivr̥ddʰo dahati kṣipraṃ tr̥ṇolapam ivānalaḥ \
Halfverse: cd    
yaś cʰinatty āmam a-jñānād yaś ca pakvam upekṣate \\ 13 \\

Halfverse: bV       
tr̥ṇolupam ivānalaḥ
Halfverse: bV2       
tr̥ṇopalam ivānalaḥ
Halfverse: bV3       
tr̥ṇoccayam ivānalaḥ


Verse: 14 
Halfverse: ab    
śva-pacāv iva vijñeyau tāv a-niścita-kāriṇau \
Halfverse: cd    
prāk śastra-karmaṇaś ceṣṭaṃ bʰojayed annam āturam \\ 14 \\

Halfverse: aV       
śva-pacāv iva jānīyāt
Halfverse: bV2       
dvāv a-niścita-kāriṇau
Halfverse: cV3       
prāk śastra-karmaṇaḥ śreṣṭʰaṃ


Verse: 15 
Halfverse: ab    
pāna-paṃ pāyayen madyaṃ tīkṣṇaṃ yo vedanā-kṣamaḥ \
Halfverse: cd    
na mūrcʰaty anna-saṃyogān mattaḥ śastraṃ na budʰyate \\ 15 \\

Verse: 16 
Halfverse: ab    
anya-tra mūḍʰa-garbʰāśma-mukʰa-rogodarāturāt \
Halfverse: cd    
atʰāhr̥topakaraṇaṃ vaidyaḥ prāṅ-mukʰam āturam \\ 16 \\

Halfverse: cV       
atʰāhr̥topakaraṇo


Verse: 17 
Halfverse: ab    
saṃmukʰo yantrayitvāśu nyasyen marmādi varjayan \
Halfverse: cd    
anulomaṃ su-niśitaṃ śastram ā-pūya-darśanāt \\ 17 \\

Halfverse: aV       
saṃmukʰaṃ yantrayitvāśu


Verse: 18 
Halfverse: ab    
sakr̥d evāharec tac ca pāke tu su-mahaty api \
Halfverse: cd    
pāṭayed dvy-aṅgulaṃ samyag dvy-aṅgula-try-aṅgulāntaram \\ 18 \\

Verse: 19 
Halfverse: ab    
eṣitvā samyag eṣiṇyā paritaḥ su-nirūpitam \
Halfverse: cd    
aṅgulī-nāla-vālair yatʰā-deśaṃ yatʰāśayam \\ 19 \\

Verse: 20 
Halfverse: ab    
yato gatāṃ gatiṃ vidyād utsaṅgo yatra yatra ca \
Halfverse: cd    
tatra tatra vraṇaṃ kuryāt su-vibʰaktaṃ nir-āśayam \\ 20 \\

Halfverse: bV       
utsaṅgaṃ yatra yatra ca


Verse: 21 
Halfverse: ab    
āyataṃ ca viśālaṃ ca yatʰā doṣo na tiṣṭʰati \
Halfverse: cd    
śauryam āśu-kriyā tīkṣṇaṃ śastram a-sveda-vepatʰū \\ 21 \\

Halfverse: cV       
śauryam āśu-kriyā tīkṣṇa-
Halfverse: dV2       
-śastram a-sveda-vepatʰū


Verse: 22 
Halfverse: ab    
a-saṃmohaś ca vaidyasya śastra-karmaṇi śasyate \
Halfverse: cd    
tiryak cʰindyāl lalāṭa-bʰrū-danta-veṣṭaka-jatruṇi \\ 22 \\

Verse: 23 
Halfverse: ab    
kukṣi-kakṣākṣi-kūṭauṣṭʰa-kapola-gala-vaṅkṣaṇe \
Halfverse: cd    
anya-tra ccʰedanāt tiryak sirā-snāyu-vipāṭanam \\ 23 \\

Verse: 24 
Halfverse: ab    
śastre 'vacārite vāgbʰiḥ śītāmbʰobʰiś ca rogiṇam \
Halfverse: cd    
āśvāsya parito 'ṅgulyā paripīḍya vraṇaṃ tataḥ \\ 24 \\

Verse: 25 
Halfverse: ab    
kṣālayitvā kaṣāyeṇa plotenāmbʰo 'panīya ca \
Halfverse: cd    
guggulv-aguru-siddʰārtʰa-hiṅgu-sarja-rasānvitaiḥ \\ 25 \\

Verse: 26 
Halfverse: ab    
dʰūpayec paṭu-ṣaḍgrantʰā-nimba-pattrair gʰr̥ta-plutaiḥ \
Halfverse: cd    
tila-kalkājya-madʰubʰir yatʰā-svaṃ bʰeṣajena ca \\ 26 \\

Verse: 27 
Halfverse: ab    
digdʰāṃ vartiṃ tato dadyāt tair evāccʰādayec ca tām \
Halfverse: cd    
gʰr̥tāktaiḥ saktubʰiś cordʰvaṃ gʰanāṃ kavalikāṃ tataḥ \\ 27 \\

Halfverse: bV       
tair evāccʰādayec ca tam


Verse: 28 
Halfverse: ab    
nidʰāya yuktyā badʰnīyāt paṭṭena su-samāhitam \
Halfverse: cd    
pārśve savye 'pa-savye nādʰas-tān naiva copari \\ 28 \\

Halfverse: bV       
paṭṭena su-samāhitaḥ


Verse: 29 
Halfverse: ab    
śuci-sūkṣma-dr̥ḍʰāḥ paṭṭāḥ kavalyaḥ sa-vikeśikāḥ \
Halfverse: cd    
dʰūpitā mr̥davaḥ ślakṣṇā nir-valīkā vraṇe hitāḥ \\ 29 \\

Halfverse: bV       
kavalyaḥ su-vikeśikāḥ


Verse: 30 
Halfverse: ab    
kurvītān-antaraṃ tasya rakṣāṃ rakṣo-niṣiddʰaye \
Halfverse: cd    
baliṃ copaharet tebʰyaḥ sadā mūrdʰnā ca dʰārayet \\ 30 \\

Halfverse: aV       
kurvītān-antaraṃ samyag-
Halfverse: bV2       
rakṣāṃ rakṣo-nivr̥ttaye


Halfverse: bV       
-rakṣāṃ rakṣo-niṣiddʰaye
Halfverse: dV2       
sadā mūrdʰnāvadʰārayet


Verse: 31 
Halfverse: ab    
lakṣmīṃ guhām atiguhāṃ jaṭilāṃ brahmacāriṇīm \
Halfverse: cd    
vacāṃ cʰattrām aticcʰattrāṃ dūrvāṃ siddʰārtʰakān api \\ 31 \\

Verse: 32 
Halfverse: ab    
tataḥ sneha-dinehoktaṃ tasyācāraṃ samādiśet \
Halfverse: cd    
divā-svapno vraṇe kaṇḍū-rāga-ruk-śopʰa-pūya-kr̥t \\ 32 \\

Halfverse: aV       
tataḥ sneha-vidʰānoktaṃ


Verse: 33 
Halfverse: ab    
strīṇāṃ tu smr̥ti-saṃsparśa-darśanaiś calita-srute \
Halfverse: cd    
śukre vyavāya-jān doṣān a-saṃsarge 'py avāpnuyāt \\ 33 \\

Verse: 33+(1) 
Halfverse: ab    
vraṇe śvayatʰur āyāsāt sa ca rāgaś ca jāgarāt \
Halfverse: cd    
tau ca ruk ca divā-svāpāt tāś ca mr̥tyuś ca maitʰunāt \\ 33+(1) \\

Verse: 34 
Halfverse: ab    
bʰojanaṃ ca yatʰā-sātmyaṃ yava-godʰūma-ṣaṣṭikāḥ \
Halfverse: cd    
masūra-mudga-tubarī-jīvantī-suniṣaṇṇakāḥ \\ 34 \\

Halfverse: aV       
bʰojanaṃ tu yatʰā-sātmyaṃ


Verse: 35 
Halfverse: ab    
bāla-mūlaka-vārtāka-taṇḍulīyaka-vāstukam \
Halfverse: cd    
kāravellaka-karkoṭa-paṭola-kaṭukā-pʰalam \\ 35 \\

Verse: 36 
Halfverse: ab    
saindʰavaṃ dāḍimaṃ dʰātrī gʰr̥taṃ tapta-himaṃ jalam \
Halfverse: cd    
jīrṇa-śāly-odanaṃ snigdʰam alpam uṣṇodakottaram \\ 36 \\

Halfverse: dV       
alpam uṣṇaṃ dravottaram


Verse: 37 
Halfverse: ab    
bʰuñjāno jāṅgalair māṃsaiḥ śīgʰraṃ vraṇam apohati \
Halfverse: cd    
aśitaṃ mātrayā kāle patʰyaṃ yāti jarāṃ sukʰam \\ 37 \\

Verse: 38 
Halfverse: ab    
a-jīrṇāt tv anilādīnāṃ vibʰramo bala-vān bʰavet \
Halfverse: cd    
tataḥ śopʰa-rujā-pāka-dāhānāhān avāpnuyāt \\ 38 \\

Halfverse: aV       
a-jīrṇe tv anilādīnāṃ


Verse: 39 
Halfverse: ab    
navaṃ dʰānyaṃ tilān māṣān madyaṃ māṃsam a-jāṅgalam \
Halfverse: cd    
kṣīrekṣu-vikr̥tīr amlaṃ lavaṇaṃ kaṭukaṃ tyajet \\ 39 \\

Halfverse: bV       
madyaṃ māṃsaṃ tv a-jāṅgalam


Verse: 40 
Halfverse: ab    
yac cānyad api viṣṭambʰi vidāhi guru śītalam \
Halfverse: cd    
vargo 'yaṃ nava-dʰānyādir vraṇinaḥ sarva-doṣa-kr̥t \\ 40 \\

Halfverse: dV       
vraṇināṃ sarva-doṣa-kr̥t


Verse: 41 
Halfverse: ab    
madyaṃ tīkṣṇoṣṇa-rūkṣāmlam āśu vyāpādayed vraṇam \
Halfverse: cd    
vālośīraiś ca vījyeta na cainaṃ parigʰaṭṭayet \\ 41 \\

Halfverse: cV       
bālośīraiś ca vījyeta


Verse: 42 
Halfverse: ab    
na tuden na ca kaṇḍūyec ceṣṭamānaś ca pālayet \
Halfverse: cd    
snigdʰa-vr̥ddʰa-dvi-jātīnāṃ katʰāḥ śr̥ṇvan manaḥ-priyāḥ \\ 42 \\

Halfverse: bV       
cʰayānaḥ paripālayet
Halfverse: cV2       
siddʰa-vr̥ddʰa-dvi-jātīnāṃ


Verse: 43 
Halfverse: ab    
āśā-vān vyādʰi-mokṣāya kṣipraṃ vraṇam apohati \
Halfverse: cd    
tr̥tīye 'hni punaḥ kuryād vraṇa-karma ca pūrva-vat \\ 43 \\

Verse: 44 
Halfverse: ab    
prakṣālanādi divase dvitīye nācaret tatʰā \
Halfverse: cd    
tīvra-vyatʰo vigratʰitaś cirāt saṃrohati vraṇaḥ \\ 44 \\

Verse: 45 
Halfverse: ab    
snigdʰāṃ rūkṣāṃ ślatʰāṃ gāḍʰāṃ dur-nyastāṃ ca vikeśikām \
Halfverse: cd    
vraṇe na dadyāt kalkaṃ snehāt kledo vivardʰate \\ 45 \\

Verse: 46 
Halfverse: ab    
māṃsa-ccʰedo 'ti-rug-raukṣyād daraṇaṃ śoṇitāgamaḥ \
Halfverse: cd    
ślatʰāti-gāḍʰa-dur-nyāsair vraṇa-vartmāvagʰarṣaṇam \\ 46 \\

Halfverse: cV       
ślatʰāti-gāḍʰa-dur-nyastair


Verse: 47 
Halfverse: ab    
sa-pūti-māṃsaṃ sotsaṅgaṃ sa-gatiṃ pūya-garbʰiṇam \
Halfverse: cd    
vraṇaṃ viśodʰayec cʰīgʰraṃ stʰitā hy antar vikeśikā \\ 47 \\

Verse: 48 
Halfverse: ab    
vy-amlaṃ tu pāṭitaṃ śopʰaṃ pācanaiḥ samupācaret \
Halfverse: cd    
bʰojanair upanāhaiś ca nāti-vraṇa-virodʰibʰiḥ \\ 48 \\

Halfverse: dV       
nāti-vraṇa-viśodʰibʰiḥ


Verse: 49 
Halfverse: ab    
sadyaḥ sadyo-vraṇān sīvyed vivr̥tān abʰigʰāta-jān \
Halfverse: cd    
medo-jām̐ likʰitān grantʰīn hrasvāḥ pālīś ca karṇayoḥ \\ 49 \\

Verse: 50 
Halfverse: ab    
śiro-'kṣi-kūṭa-nāsauṣṭʰa-gaṇḍa-karṇoru-bāhuṣu \
Halfverse: cd    
grīvā-lalāṭa-muṣka-spʰiṅ-meḍʰra-pāyūdarādiṣu \\ 50 \\

Verse: 51 
Halfverse: ab    
gambʰīreṣu pradeśeṣu māṃsaleṣv a-caleṣu ca \
Halfverse: cd    
na tu vaṅkṣaṇa-kakṣādāv alpa-māṃse cale vraṇān \\ 51 \\

Halfverse: dV       
alpa-māṃsa-cale vraṇān
Halfverse: dV2       
alpa-māṃsa-calān vraṇān


Verse: 52 
Halfverse: ab    
vāyu-nirvāhiṇaḥ śalya-garbʰān kṣāra-viṣāgni-jān \
Halfverse: cd    
sīvyec calāstʰi-śuṣkāsra-tr̥ṇa-romāpanīya tu \\ 52 \\

Halfverse: dV       
-tr̥ṇa-romāpanīya ca


Verse: 53 
Halfverse: ab    
pralambi māṃsaṃ viccʰinnaṃ niveśya sva-niveśane \
Halfverse: cd    
saṃdʰy-astʰi ca stʰite rakte snāyvā sūtreṇa valkalaiḥ \\ 53 \\

Halfverse: cV       
saṃdʰy-astʰy avastʰite rakte
Halfverse: dV2       
snāvnā sūtreṇa valkalaiḥ


Verse: 54 
Halfverse: ab    
sīvyen na dūre nāsanne gr̥hṇan nālpaṃ na bahu \
Halfverse: cd    
sāntvayitvā tataś cārtaṃ vraṇe madʰu-gʰr̥ta-drutaiḥ \\ 54 \\

Halfverse: dV       
vraṇe madʰu-gʰr̥ta-plutaiḥ

Halfverse: bV       
gr̥hṇan sv-alpaṃ na bahu
Halfverse: cV2       
śāntayitvā tataś cārtaṃ
Halfverse: cV3       
sāntayitvā tataś cārtaṃ

Verse: 55 
Halfverse: ab    
añjana-kṣauma-ja-maṣī-pʰalinī-śallakī-pʰalaiḥ \
Halfverse: cd    
sa-lodʰra-madʰukair digdʰe yuñjyād bandʰādi pūrva-vat \\ 55 \\

Verse: 56 
Halfverse: ab    
vraṇo niḥ-śoṇitauṣṭʰo yaḥ kiñ-cid evāvalikʰya tam \
Halfverse: cd    
saṃjāta-rudʰiraṃ sīvyet saṃdʰānaṃ hy asya śoṇitam \\ 56 \\

Halfverse: bV       
kiñ-cid eva vilikʰya tam

Verse: 57 
Halfverse: ab    
bandʰanāni tu deśādīn vīkṣya yuñjīta teṣu ca \
Halfverse: cd    
āvikājina-kauśeyam uṣṇaṃ kṣaumaṃ tu śītalam \\ 57 \\

Verse: 58 
Halfverse: ab    
śītoṣṇaṃ tulā-saṃtāna-kārpāsa-snāyu-valka-jam \
Halfverse: cd    
tāmrāyas-trapu-sīsāni vraṇe medaḥ-kapʰādʰike \\ 58 \\

Halfverse: bV       
-kārpāsa-snāva-valka-jam


Verse: 59 
Halfverse: ab    
bʰaṅge ca yuñjyāt pʰalakaṃ carma-valka-kuśādi ca \
Halfverse: cd    
sva-nāmānugatākārā bandʰās tu daśa pañca ca \\ 59 \\

Verse: 60 
Halfverse: ab    
kośa-svastika-muttolī-cīna-dāmānuvellitam \
Halfverse: cd    
kʰaṭvā-vibandʰa-stʰagikā-vitānotsaṅga-goṣ-pʰaṇāḥ \\ 60 \\

Halfverse: dV       
-vitānotsaṅga-go-pʰaṇāḥ


Verse: 61 
Halfverse: ab    
yamakaṃ maṇḍalākʰyaṃ ca pañcāṅgī ceti yojayet \
Halfverse: cd    
yo yatra su-niviṣṭaḥ syāt taṃ teṣāṃ tatra buddʰi-mān \\ 61 \\

Halfverse: cV       
yo yatra saṃniviṣṭaḥ syāt


Verse: 61.1+(1) 
Halfverse: ab    
vidadʰyāt teṣu teṣv eva kośam aṅguli-parvasu \
Halfverse: cd    
svastikaṃ karṇa-kakṣādi-staneṣūktaṃ ca saṃdʰiṣu \\ 61.1+(1) \\

Verse: 61.1+(2) 
Halfverse: ab    
muttolīṃ meḍʰra-grīvādau yuñjyāc cīnam apāṅgayoḥ \
Halfverse: cd    
saṃbādʰe 'ṅge tatʰā dāma śākʰāsv evānuvellitam \\ 61.1+(2) \\

Verse: 61.1+(3) 
Halfverse: ab    
kʰaṭvāṃ gaṇḍe hanau śaṅkʰe vibandʰaṃ pr̥ṣṭʰakodare \
Halfverse: cd    
aṅguṣṭʰāṅgulimeḍʰrāgre stʰagikām antra-vr̥ddʰiṣu \\ 61.1+(3) \\

Verse: 61.1+(4) 
Halfverse: ab    
vitānaṃ pr̥tʰulāṅgādau tatʰā śirasi cerayet \
Halfverse: cd    
vilambini tatʰotsaṅgaṃ nāsauṣṭʰa-cibukādiṣu \\ 61.1+(4) \\

Verse: 61.1+(5) 
Halfverse: ab    
goṣ-pʰaṇaṃ saṃdʰiṣu tatʰā yamakaṃ yamike vraṇe \
Halfverse: cd    
vr̥tte 'ṅge maṇḍalākʰyaṃ ca pañcāṅgīṃ cordʰva-jatruṣu \\ 61.1+(5) \\

Verse: 62 
Halfverse: ab    
badʰnīyād gāḍʰam ūru-spʰik-kakṣā-vaṅkṣaṇa-mūrdʰasu \
Halfverse: cd    
śākʰā-vadana-karṇoraḥ-pr̥ṣṭʰa-pārśva-galodare \\ 62 \\

Verse: 63 
Halfverse: ab    
samaṃ mehana-muṣke ca netre saṃdʰiṣu ca ślatʰam \
Halfverse: cd    
badʰnīyāc cʰitʰila-stʰāne vāta-śleṣmodbʰave samam \\ 63 \\

Verse: 64 
Halfverse: ab    
gāḍʰam eva sama-stʰāne bʰr̥śaṃ gāḍʰaṃ tad-āśaye \
Halfverse: cd    
śīte vasante 'pi ca tau mokṣaṇīyau try-ahāt try-ahāt \\ 64 \\

Halfverse: bV       
bʰr̥śaṃ gāḍʰaṃ tad-āśraye
Halfverse: cV2       
śīte vasante ca tatʰā


Halfverse: dV       
mokṣayet tau try-ahāt try-ahāt
Halfverse: dV2       
mokṣaṇīyas try-ahāt try-ahāt


Verse: 65 
Halfverse: ab    
pitta-raktottʰayor bandʰo gāḍʰa-stʰāne samo mataḥ \
Halfverse: cd    
sama-stʰāne ślatʰo naiva śitʰilasyāśaye tatʰā \\ 65 \\

Verse: 66 
Halfverse: ab    
sāyaṃ prātas tayor mokṣo grīṣme śaradi ceṣyate \
Halfverse: cd    
a-baddʰo daṃśa-maśaka-śīta-vātādi-pīḍitaḥ \\ 66 \\

Verse: 67 
Halfverse: ab    
duṣṭī-bʰavec ciraṃ cātra na tiṣṭʰet sneha-bʰeṣajam \
Halfverse: cd    
kr̥ccʰreṇa śuddʰiṃ rūḍʰiṃ yāti rūḍʰo vi-varṇa-tām \\ 67 \\

Verse: 68 
Halfverse: ab    
baddʰas tu cūrṇito bʰagno viśliṣṭaḥ pāṭito 'pi \
Halfverse: cd    
cʰinna-snāyu-siro 'py āśu sukʰaṃ saṃrohati vraṇaḥ \\ 68 \\

Verse: 69 
Halfverse: ab    
uttʰāna-śayanādyāsu sarvehāsu na pīḍyate \
Halfverse: cd    
udvr̥ttauṣṭʰaḥ samutsanno viṣamaḥ kaṭʰino 'ti-ruk \\ 69 \\

Halfverse: bV       
sarvehāsu na pīḍayet
Halfverse: cV2       
uddʰr̥tauṣṭʰaḥ samutsanno


Verse: 70 
Halfverse: ab    
samo mr̥dur a-ruk śīgʰraṃ vraṇaḥ śudʰyati rohati \
Halfverse: cd    
stʰirāṇām alpa-māṃsānāṃ raukṣyād an-uparohatām \\ 70 \\

Verse: 71 
Halfverse: ab    
praccʰādyam auṣadʰaṃ pattrair yatʰā-doṣaṃ yatʰartu ca \
Halfverse: cd    
a-jīrṇa-taruṇāc cʰidraiḥ samantāt su-niveśitaiḥ \\ 71 \\

Halfverse: cV       
a-jīrṇā-taruṇāc cʰidraiḥ


Verse: 72 
Halfverse: ab    
dʰautair a-karkaśaiḥ kṣīri-bʰūrjārjuna-kadamba-jaiḥ \
Halfverse: cd    
kuṣṭʰinām agni-dagdʰānāṃ piṭikā madʰu-mehinām \\ 72 \\

Verse: 73 
Halfverse: ab    
karṇikāś conduru-viṣe kṣāra-dagdʰā viṣānvitāḥ \
Halfverse: cd    
bandʰanīyā na māṃs-pāke guda-pāke ca dāruṇe \\ 73 \\

Halfverse: cV       
na māṃs-pāke ca badʰnīyād
Halfverse: cV2       
māṃsa-pāke na badʰnīyād


Verse: 74 
Halfverse: ab    
śīryamāṇāḥ sa-rug-dāhāḥ śopʰāvastʰā-visarpiṇaḥ \
Halfverse: cd    
a-rakṣayā vraṇe yasmin makṣikā nikṣipet kr̥mīn \\ 74 \\

Verse: 75 
Halfverse: ab    
te bʰakṣayantaḥ kurvanti rujā-śopʰāsra-saṃsravān \
Halfverse: cd    
surasādiṃ prayuñjīta tatra dʰāvana-pūraṇe \\ 75 \\

Halfverse: bV       
rujā-śopʰāsra-visrutīḥ


Verse: 76 
Halfverse: ab    
saptaparṇa-karañjārka-nimba-rājādana-tvacaḥ \
Halfverse: cd    
go-mūtra-kalkito lepaḥ sekaḥ kṣārāmbunā hitaḥ \\ 76 \\

Halfverse: cV       
go-mūtra-kalkitālepaḥ


Verse: 77 
Halfverse: ab    
praccʰādya māṃsa-peśyā vraṇaṃ tān āśu nirharet \
Halfverse: cd    
na cainaṃ tvaramāṇo 'ntaḥ sa-doṣam uparohayet \\ 77 \\

Verse: 78 
Halfverse: ab    
so 'lpenāpy apacāreṇa bʰūyo vikurute yataḥ \
Halfverse: cd    
rūḍʰe 'py a-jīrṇa-vyāyāma-vyavāyādīn vivarjayet \\ 78 \\

Verse: 79 
Halfverse: ab    
harṣaṃ krodʰaṃ bʰayaṃ cāpi yāvad ā-stʰairya-saṃbʰavāt \
Halfverse: cd    
ādareṇānuvartyo 'yaṃ māsān ṣaṭ sapta vidʰiḥ \\ 79 \\

Halfverse: aV       
harṣaṃ krodʰaṃ bʰayaṃ vāpi


Verse: 80 
Halfverse: ab    
utpadyamānāsu ca tāsu tāsu vārtāsu doṣādi-balānusārī \
Halfverse: cd    
tais tair upāyaiḥ prayataś cikitsed ālocayan vistaram uttaroktam \\ 80 \\


Adhyaya: 30 


Sūtrastʰāna 30


Verse: 1 
Halfverse: ab    
sarva-śastrānu-śastrāṇāṃ kṣāraḥ śreṣṭʰo bahūni yat \
Halfverse: cd    
cʰedya-bʰedyādi-karmāṇi kurute viṣameṣv api \\ 1 \\

Verse: 2 
Halfverse: ab    
duḥkʰāvacārya-śāstreṣu tena siddʰim a-yātsu ca \
Halfverse: cd    
ati-kr̥ccʰreṣu rogeṣu yac ca pāne 'pi yujyate \\ 2 \\

Halfverse: bV       
tena siddʰiṃ na yātsu ca


Verse: 3 
Halfverse: ab    
sa peyo 'rśo-'gni-sādāśma-gulmodara-garādiṣu \
Halfverse: cd    
yojyaḥ sākṣān maṣa-śvitra-bāhyārśaḥ-kuṣṭʰa-suptiṣu \\ 3 \\

Verse: 4 
Halfverse: ab    
bʰagandarārbuda-grantʰi-duṣṭa-nāḍī-vraṇādiṣu \
Halfverse: cd    
na tūbʰayo 'pi yoktavyaḥ pitte rakte cale '-bale \\ 4 \\

Halfverse: aV       
bʰagandarāpacī-grantʰi-
Halfverse: dV2       
pitte rakte bale '-bale


Verse: 5 
Halfverse: ab    
jvare 'tīsāre hr̥n-mūrdʰa-roge pāṇḍv-āmaye '-rucau \
Halfverse: cd    
timire kr̥ta-saṃśuddʰau śvayatʰau sarva-gātra-ge \\ 5 \\

Halfverse: dV       
śvayatʰau sarva-gātra-je


Verse: 6 
Halfverse: ab    
bʰīru-garbʰiṇy-r̥tu-matī-prodvr̥tta-pʰala-yoniṣu \
Halfverse: cd    
a-jīrṇe 'nne śiśau vr̥ddʰe dʰamanī-saṃdʰi-marmasu \\ 6 \\

Verse: 7 
Halfverse: ab    
taruṇāstʰi-sirā-snāyu-sevanī-gala-nābʰiṣu \
Halfverse: cd    
deśe 'lpa-māṃse vr̥ṣaṇa-meḍʰra-sroto-nakʰāntare \\ 7 \\

Halfverse: cV       
deśe 'lpa-māṃse vr̥ṣaṇe
Halfverse: dV2       
meḍʰre sroto-nakʰāntare


Verse: 8 
Halfverse: ab    
vartma-rogād r̥te 'kṣṇoś ca śīta-varṣoṣṇa-dur-dine \
Halfverse: cd    
kāla-muṣkaka-śamyāka-kadalī-pāribʰadrakān \\ 8 \\

Verse: 9 
Halfverse: ab    
aśvakarṇa-mahāvr̥kṣa-palāśāspʰota-vr̥kṣakān \
Halfverse: cd    
indravr̥kṣārka-pūtīka-naktamālāśvamārakān \\ 9 \\

Verse: 10 
Halfverse: ab    
kākajaṅgʰām apāmārgam agnimantʰāgni-tilvakān \
Halfverse: cd    
sārdrān sa-mūla-śākʰādīn kʰaṇḍa-śaḥ parikalpitān \\ 10 \\

Verse: 11 
Halfverse: ab    
kośātakīs catasraś ca śūkaṃ nālaṃ yavasya ca \
Halfverse: cd    
nivāte nicayī-kr̥tya pr̥tʰak tāni śilā-tale \\ 11 \\

Halfverse: bV       
śūka-nālaṃ yavasya ca


Verse: 12 
Halfverse: ab    
prakṣipya muṣkaka-caye sudʰāśmāni ca dīpayet \
Halfverse: cd    
tatas tilānāṃ kutalair dagdʰvāgnau vigate pr̥tʰak \\ 12 \\

Halfverse: cV       
tatas tilānāṃ kutilair
Halfverse: cV2       
tatas tilānāṃ kuntālair


Verse: 13 
Halfverse: ab    
kr̥tvā sudʰāśmanāṃ bʰasma droṇaṃ tv itara-bʰasmanaḥ \
Halfverse: cd    
muṣkakottaram ādāya praty-ekaṃ jala-mūtrayoḥ \\ 13 \\

Halfverse: bV       
droṇaṃ cetara-bʰasmanaḥ


Verse: 14 
Halfverse: ab    
gālayed ardʰa-bʰāreṇa mahatā vāsasā ca tat \
Halfverse: cd    
yāvat piccʰila-raktāccʰas tīkṣṇo jātas tadā ca tam \\ 14 \\

Verse: 15 
Halfverse: ab    
gr̥hītvā kṣāra-niṣyandaṃ pacel lauhyāṃ vigʰaṭṭayan \
Halfverse: cd    
pacyamāne tatas tasmiṃs tāḥ sudʰā-bʰasma-śarkarāḥ \\ 15 \\

Verse: 16 
Halfverse: ab    
śuktīḥ kṣīra-pakaṃ śaṅkʰa-nābʰīś cāyasa-bʰājane \
Halfverse: cd    
kr̥tvāgni-varṇān bahu-śaḥ kṣārottʰe kuḍavonmite \\ 16 \\

Halfverse: bV       
-nābʰīṃś cāyasa-bʰājane
Halfverse: cV2       
kṣārāccʰe kuḍavonmite


Verse: 17 
Halfverse: ab    
nirvāpya piṣṭvā tenaiva pratīvāpaṃ vinikṣipet \
Halfverse: cd    
ślakṣṇaṃ śakr̥d dakṣa-śikʰi-gr̥dʰra-kaṅka-kapota-jam \\ 17 \\

Verse: 18 
Halfverse: ab    
catuṣ-pāt-pakṣi-pittāla-manohvā-lavaṇāni ca \
Halfverse: cd    
paritaḥ su-tarāṃ cāto darvyā tam avagʰaṭtayet \\ 18 \\

Verse: 19 
Halfverse: ab    
sa-bāṣpaiś ca yadottiṣṭʰed budbudair leha-vad gʰanaḥ \
Halfverse: cd    
avatārya tadā śīto yava-rāśāv ayo-maye \\ 19 \\

Halfverse: aV       
sa-bāṣpaiś ca yadā tiṣṭʰed


Halfverse: cV       
avatārya tataḥ śīte
Halfverse: cV2       
avatārya tataḥ śīto
Halfverse: cV3       
avatārya tadā śīte


Verse: 20 
Halfverse: ab    
stʰāpyo 'yaṃ madʰyamaḥ kṣāro na tu piṣṭvā kṣipen mr̥dau \
Halfverse: cd    
nirvāpyāpanayet tīkṣṇe pūrva-vat prativāpanam \\ 20 \\

Verse: 21 
Halfverse: ab    
tatʰā lāṅgalikā-dantī-citrakātiviṣā-vacāḥ \
Halfverse: cd    
svarjikā-kanakakṣīrī-hiṅgu-pūtika-pallavāḥ \\ 21 \\

Verse: 22 
Halfverse: ab    
tālapattrī viḍaṃ ceti sapta-rātrāt paraṃ tu saḥ \
Halfverse: cd    
yojyas tīkṣṇo 'nila-śleṣma-medo-jeṣv arbudādiṣu \\ 22 \\

Halfverse: aV       
tālapattrī viḍaṅgaṃ ca


Verse: 23 
Halfverse: ab    
madʰyeṣv eṣv eva madʰyo 'nyaḥ pittāsra-guda-janmasu \
Halfverse: cd    
balārtʰaṃ kṣīṇa-pānīye kṣārāmbu punar āvapet \\ 23 \\

Halfverse: aV       
madʰyeṣv eva ca madʰyo 'nyaḥ
Halfverse: aV2       
madʰyeṣv eṣu ca madʰyo 'nyaḥ


Halfverse: bV       
pittāsr̥g-guda-janmasu


Verse: 24 
Halfverse: ab    
nāti-tīkṣṇa-mr̥duḥ ślakṣṇaḥ piccʰilaḥ śīgʰra-gaḥ sitaḥ \
Halfverse: cd    
śikʰarī sukʰa-nirvāpyo na viṣyandī na cāti-ruk \\ 24 \\

Halfverse: aV       
nāti-tīkṣṇo mr̥duḥ ślakṣṇaḥ


Verse: 25 
Halfverse: ab    
kṣāro daśa-guṇaḥ śastra-tejasor api karma-kr̥t \
Halfverse: cd    
ācūṣann iva saṃrambʰād gātram āpīḍayann iva \\ 25 \\

Verse: 26 
Halfverse: ab    
sarvato 'nusaran doṣān unmūlayati mūlataḥ \
Halfverse: cd    
karma kr̥tvā gata-rujaḥ svayaṃ evopaśāmyati \\ 26 \\

Verse: 27 
Halfverse: ab    
kṣāra-sādʰye gade cʰinne likʰite srāvite 'tʰa-vā \
Halfverse: cd    
kṣāraṃ śalākayā dattvā plota-prāvr̥ta-dehayā \\ 27 \\

Halfverse: dV       
plota-plāvita-dehayā


Verse: 28 
Halfverse: ab    
mātrā-śatam upekṣeta tatrārśaḥsv āvr̥tānanam \
Halfverse: cd    
hastena yantraṃ kurvīta vartma-rogeṣu vartmanī \\ 28 \\

Verse: 29 
Halfverse: ab    
nirbʰujya picunāccʰādya kr̥ṣṇa-bʰāgaṃ vinikṣipet \
Halfverse: cd    
padma-pattra-tanuḥ kṣāra-lepo gʰrāṇārbudeṣu ca \\ 29 \\

Halfverse: dV       
-lepo gʰrāṇārbudeṣu tu


Verse: 30 
Halfverse: ab    
praty-ādityaṃ niṣaṇṇasya samunnamyāgra-nāsikām \
Halfverse: cd    
mātrā vidʰāryaḥ pañcāśat tad-vad arśasi karṇa-je \\ 30 \\

Halfverse: bV       
samunnasyāgra-nāsikām
Halfverse: cV2       
mātrā vidʰārya pañcāśat
Halfverse: cV3       
mātrā vidʰāryāḥ pañcāśat


Verse: 31 
Halfverse: ab    
kṣāraṃ pramārjanenānu parimr̥jyāvagamya ca \
Halfverse: cd    
su-dagdʰaṃ gʰr̥ta-madʰv-aktaṃ tat payo-mastu-kāñjikaiḥ \\ 31 \\

Halfverse: aV       
kṣāraṃ pramārjanenāśu


Verse: 32 
Halfverse: ab    
nirvāpayet tataḥ sājyaiḥ svādu-śītaiḥ pradehayet \
Halfverse: cd    
abʰiṣyandīni bʰojyāni bʰojyāni kledanāya ca \\ 32 \\

Verse: 33 
Halfverse: ab    
yadi ca stʰira-mūla-tvāt kṣāra-dagdʰaṃ na śīryate \
Halfverse: cd    
dʰānyāmla-bīja-yaṣṭy-āhva-tilair ālepayet tataḥ \\ 33 \\

Verse: 34 
Halfverse: ab    
tila-kalkaḥ sa-madʰuko gʰr̥tākto vraṇa-ropaṇaḥ \
Halfverse: cd    
pakva-jambv-asitaṃ sannaṃ samyag-dagdʰaṃ viparyaye \\ 34 \\

Halfverse: cV       
pakva-jambū-nibʰaṃ sannaṃ


Verse: 35 
Halfverse: ab    
tāmra-tā-toda-kaṇḍv-ādyair dur-dagdʰaṃ taṃ punar dahet \
Halfverse: cd    
ati-dagdʰe sraved raktaṃ mūrcʰā-dāha-jvarādayaḥ \\ 35 \\

Halfverse: bV       
dur-dagdʰaṃ tat punar dahet


Verse: 36 
Halfverse: ab    
gude viśeṣād viṇ-mūtra-saṃrodʰo 'ti-pravartanam \
Halfverse: cd    
puṃs-tvopagʰāto mr̥tyur gudasya śātanād dʰruvam \\ 36 \\

Halfverse: dV       
gudasya śātanaṃ dʰruvam
Halfverse: dV2       
gudasya sadanād dʰruvam
Halfverse: dV3       
gudasya sadanaṃ dʰruvam


Verse: 37 
Halfverse: ab    
nāsāyāṃ nāsikā-vaṃśa-daraṇākuñcanodbʰavaḥ \
Halfverse: cd    
bʰavec ca viṣayā-jñānaṃ tad-vac cʰrotrādikeṣv api \\ 37 \\

Verse: 38 
Halfverse: ab    
viśeṣād atra seko 'mlair lepo madʰu gʰr̥taṃ tilāḥ \
Halfverse: cd    
vāta-pitta-harā ceṣṭā sarvaiva śiśirā kriyā \\ 38 \\

Verse: 39 
Halfverse: ab    
amlo hi śītaḥ sparśena kṣāras tenopasaṃhitaḥ \
Halfverse: cd    
yāty āśu svādu-tāṃ tasmād amlair nirvāpayet-tarām \\ 39 \\

Verse: 39+(1) 
Halfverse: ab    
viṣāgni-śastrāśani-mr̥tyu-tulyaḥ kṣāro bʰaved alpam ati-prayuktaḥ \
Halfverse: cd    
rogān nihanyād a-cireṇa gʰorān sa dʰī-matā samyag-anuprayukto \\ 39+(1) \\

Verse: 40 
Halfverse: ab    
agniḥ kṣārād api śreṣṭʰas tad-dagdʰānām a-saṃbʰavāt \
Halfverse: cd    
bʰeṣaja-kṣāra-śastraiś ca na siddʰānāṃ prasādʰanāt \\ 40 \\

Verse: 41 
Halfverse: ab    
tvaci māṃse sirā-snāyu-saṃdʰy-astʰiṣu sa yujyate \
Halfverse: cd    
maṣāṅga-glāni-mūrdʰārti-mantʰa-kīla-tilādiṣu \\ 41 \\

Halfverse: bV       
-saṃdʰy-astʰiṣu sa yojyate


Verse: 42 
Halfverse: ab    
tvag-dāho varti-go-danta-sūrya-kānta-śarādibʰiḥ \
Halfverse: cd    
arśo-bʰagandara-grantʰi-nāḍī-duṣṭa-vraṇādiṣu \\ 42 \\

Verse: 43 
Halfverse: ab    
māṃsa-dāho madʰu-sneha-jāmbavauṣṭʰa-guḍādibʰiḥ \
Halfverse: cd    
śliṣṭa-vartmany asr̥k-srāva-nīly-a-samyag-vyadʰādiṣu \\ 43 \\

Halfverse: cV       
śliṣṭa-vartmany asr̥k-srāve
Halfverse: dV2       
nīly-a-samyag-vyadʰādiṣu


Verse: 44 
Halfverse: ab    
sirādi-dāhas tair eva na dahet kṣāra-vāritān \
Halfverse: cd    
antaḥ-śalyāsr̥jo bʰinna-koṣṭʰān bʰūri-vraṇāturān \\ 44 \\

Halfverse: bV       
na dahet kṣāra-varjitān


Verse: 45 
Halfverse: ab    
su-dagdʰaṃ gʰr̥ta-madʰv-aktaṃ snigdʰa-śītaiḥ pradehayet \
Halfverse: cd    
tasya liṅgaṃ stʰite rakte śabda-val lasikānvitam \\ 45 \\

Verse: 46 
Halfverse: ab    
pakva-tāla-kapotābʰaṃ su-rohaṃ nāti-vedanam \
Halfverse: cd    
pramāda-dagdʰa-vat sarvaṃ dur-dagdʰāty-artʰa-dagdʰayoḥ \\ 46 \\

Verse: 47 
Halfverse: ab    
catur-dʰā tat tu tuccʰena saha tuccʰasya lakṣaṇam \
Halfverse: cd    
tvag vi-varṇoṣyate 'ty-artʰaṃ na ca spʰoṭa-samudbʰavaḥ \\ 47 \\

Halfverse: aV       
catur-dʰā tac ca tuccʰena
Halfverse: aV2       
catur-dʰā tat tu tuttʰena
Halfverse: aV3       
catur-dʰā tatra tuccʰena


Halfverse: bV       
saha tuttʰasya lakṣaṇam

Verse: 48 
Halfverse: ab    
sa-spʰoṭa-dāha-tīvroṣaṃ dur-dagdʰam ati-dāhataḥ \
Halfverse: cd    
māṃsa-lambana-saṃkoca-dāha-dʰūpana-vedanāḥ \\ 48 \\

Verse: 49 
Halfverse: ab    
sirādi-nāśas tr̥ṇ-mūrcʰā-vraṇa-gāmbʰīrya-mr̥tyavaḥ \
Halfverse: cd    
tuccʰasyāgni-pratapanaṃ kāryam uṣṇaṃ ca bʰeṣajam \\ 49 \\

Halfverse: aV       
sirādi-nāśa-tr̥ṇ-mūrcʰā-
Halfverse: cV2       
tuttʰasyāgni-pratapanaṃ


Verse: 50 
Halfverse: ab    
styāne 'sre vedanāty-artʰaṃ vilīne manda-tā rujaḥ \
Halfverse: cd    
dur-dagdʰe śītam uṣṇaṃ ca yuñjyād ādau tato himam \\ 50 \\

Verse: 51 
Halfverse: ab    
samyag-dagdʰe tavakṣīrī-plakṣa-candana-gairikaiḥ \
Halfverse: cd    
limpet sājyāmr̥tair ūrdʰvaṃ pitta-vidradʰi-vat kriyā \\ 51 \\

Halfverse: aV       
samyag-dagdʰe tukākṣīrī-
Halfverse: dV2       
pitta-vidradʰi-vat kriyām
Halfverse: dV3       
pitta-vidradʰi-vat kriyāḥ


Verse: 52 
Halfverse: ab    
ati-dagdʰe drutaṃ kuryāt sarvaṃ pitta-visarpa-vat \
Halfverse: cd    
sneha-dagdʰe bʰr̥śa-taraṃ rūkṣaṃ tatra tu yojayet \\ 52 \\

Verse: 52+(1) 
Halfverse: ab    
śastra-kṣārāgnayo yasmān mr̥tyoḥ paramam āyudʰam \
Halfverse: cd    
a-pramatto bʰiṣak tasmāt tān samyag avacārayet \\ 52+(1) \\

Halfverse: dV       
tat samyag avacārayet


Verse: 53 
Halfverse: ab    
samāpyate stʰānam idaṃ hr̥dayasya rahasya-vati\
Halfverse: cd    
atrārtʰāḥ sūtritāḥ sūkṣmāḥ pratanyante hi sarvataḥ \\ 53 \\

Halfverse: cV       
atrārtʰāḥ sūcitāḥ sūkṣmāḥ




Next part



This text is part of the TITUS edition of Vagbhata, Astangahrdayasamhita.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.