TITUS
Vagbhata, Astangahrdayasamhita
Part No. 3
Previous part

Sutra: 3    
Adhyaya: 1 


Nidānastʰāna 1


Verse: 1 
Halfverse: ab    rogaḥ pāpmā jvaro vyādʰir vikāro duḥkʰam āmayaḥ \
Halfverse: cd    
yakṣmātaṅka-gadābādʰāḥ śabdāḥ paryāya-vācinaḥ \\ 1 \\

Verse: 2 
Halfverse: ab    
nidānaṃ pūrva-rūpāṇi rūpāṇy upaśayas tatʰā \
Halfverse: cd    
saṃprāptiś ceti vijñānaṃ rogāṇāṃ pañca-dʰā smr̥tam \\ 2 \\

Verse: 3 
Halfverse: ab    
nimitta-hetv-āyatana-pratyayottʰāna-kāraṇaiḥ \
Halfverse: cd    
nidānam āhuḥ paryāyaiḥ prāg-rūpaṃ yena lakṣyate \\ 3 \\

Verse: 4 
Halfverse: ab    
utpitsur āmayo doṣa-viśeṣeṇān-adʰiṣṭʰitaḥ \
Halfverse: cd    
liṅgam a-vyaktam alpa-tvād vyādʰīnāṃ tad yatʰā-yatʰam \\ 4 \\

Verse: 5 
Halfverse: ab    
tad eva vyakta-tāṃ yātaṃ rūpam ity abʰidʰīyate \
Halfverse: cd    
saṃstʰānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnam ākr̥tiḥ \\ 5 \\

Verse: 6 
Halfverse: ab    
hetu-vyādʰi-viparyasta-viparyastārtʰa-kāriṇām \
Halfverse: cd    
auṣadʰānna-vihārāṇām upayogaṃ sukʰāvaham \\ 6 \\

Verse: 7 
Halfverse: ab    
vidyād upaśayaṃ vyādʰeḥ sa hi sātmyam iti smr̥taḥ \
Halfverse: cd    
viparīto 'n-upaśayo vyādʰy-a-sātmyābʰisaṃjñitaḥ \\ 7 \\

Verse: 8 
Halfverse: ab    
yatʰā-duṣṭena doṣeṇa yatʰā cānuvisarpatā \
Halfverse: cd    
nirvr̥ttir āmayasyāsau saṃprāptir jātir āgatiḥ \\ 8 \\

Verse: 9 
Halfverse: ab    
saṃkʰyā-vikalpa-prādʰānya-bala-kāla-viśeṣataḥ \
Halfverse: cd    
bʰidyate yatʰātraiva vakṣyante 'ṣṭau jvarā iti \\ 9 \\

Verse: 10 
Halfverse: ab    
doṣāṇāṃ samavetānāṃ vikalpo 'ṃśāṃśa-kalpanā \
Halfverse: cd    
svātantrya-pāratantryābʰyāṃ vyādʰeḥ prādʰānyam ādiśet \\ 10 \\

Verse: 11 
Halfverse: ab    
hetv-ādi-kārtsnyāvayavair balā-bala-viśeṣaṇam \
Halfverse: cd    
naktan-dinartu-bʰuktāṃśair vyādʰi-kālo yatʰā-malam \\ 11 \\

Verse: 12 
Halfverse: ab    
iti prokto nidānārtʰas taṃ vyāsenopadekṣyati \
Halfverse: cd    
sarveṣām eva rogāṇāṃ nidānaṃ kupitā malāḥ \\ 12 \\

Halfverse: aV       
iti prokto nidānārtʰaḥ
Halfverse: bV2       
taṃ vyāsenopadekṣyate
Halfverse: bV3       
taṃ vyāsenopadiśyate


Halfverse: bV       
sa vyāsenopadekṣyati
Halfverse: bV2       
sa vyāsenopadekṣyate
Halfverse: bV3       
sa vyāsenopadiśyate


Verse: 13 
Halfverse: ab    
tat-prakopasya tu proktaṃ vividʰā-hita-sevanam \
Halfverse: cd    
a-hitaṃ tri-vidʰo yogas trayāṇāṃ prāg udāhr̥taḥ \\ 13 \\

Halfverse: cV       
a-hitas tri-vidʰo yogas


Verse: 14 
Halfverse: ab    
tiktoṣaṇa-kaṣāyālpa-rūkṣa-pramita-bʰojanaiḥ \
Halfverse: cd    
dʰāraṇodīraṇa-niśā-jāgarāty-ucca-bʰāṣaṇaiḥ \\ 14 \\

Verse: 15 
Halfverse: ab    
kriyāti-yoga-bʰī-śoka-cintā-vyāyāma-maitʰunaiḥ \
Halfverse: cd    
grīṣmāho-rātri-bʰuktānte prakupyati samīraṇaḥ \\ 15 \\

Verse: 16 
Halfverse: ab    
pittaṃ kaṭv-amla-tīkṣṇoṣṇa-paṭu-krodʰa-vidāhibʰiḥ \
Halfverse: cd    
śaran-madʰyāhna-rātry-ardʰa-vidāha-samayeṣu ca \\ 16 \\

Halfverse: dV       
-nidāgʰa-samayeṣu ca


Verse: 17 
Halfverse: ab    
svādv-amla-lavaṇa-snigdʰa-gurv-abʰiṣyandi-śītalaiḥ \
Halfverse: cd    
āsyā-svapna-sukʰā-jīrṇa-divā-svapnāti-br̥ṃhaṇaiḥ \\ 17 \\

Halfverse: cV       
ati-svapna-sukʰā-jīrṇa-


Verse: 18 
Halfverse: ab    
praccʰardanādya-yogena bʰukta-mātra-vasantayoḥ \
Halfverse: cd    
pūrvāhṇe pūrva-rātre ca śleṣmā dvandvaṃ tu saṃkarāt \\ 18 \\

Verse: 19 
Halfverse: ab    
miśrī-bʰāvāt samastānāṃ saṃnipātas tatʰā punaḥ \
Halfverse: cd    
saṃkīrṇā-jīrṇa-viṣama-viruddʰādʰyaśanādibʰiḥ \\ 19 \\

Verse: 20 
Halfverse: ab    
vyāpanna-madya-pānīya-śuṣka-śākāma-mūlakaiḥ \
Halfverse: cd    
piṇyāka-mr̥d-yava-surā-pūti-śuṣka-kr̥śāmiṣaiḥ \\ 20 \\

Verse: 21 
Halfverse: ab    
doṣa-traya-karais tais tais tatʰānna-parivartanāt \
Halfverse: cd    
r̥tor duṣṭāt puro-vātād grahāveśād viṣād garāt \\ 21 \\

Halfverse: bV       
tatʰānna-parivartataḥ
Halfverse: bV2       
tatʰānna-parivr̥ttitaḥ


Verse: 22 
Halfverse: ab    
duṣṭānnāt parvatāśleṣād grahair janmarkṣa-pīḍanāt \
Halfverse: cd    
mitʰyā-yogāc ca vividʰāt pāpānāṃ ca niṣevaṇāt \\ 22 \\

Halfverse: aV       
duṣṭāmāt parvatāśleṣād


Verse: 23 
Halfverse: ab    
strīṇāṃ prasava-vaiṣamyāt tatʰā mitʰyopacārataḥ \
Halfverse: cd    
prati-rogam iti kruddʰā rogādʰiṣṭʰāna-gāminīḥ \\ 23 \\

Verse: 23x 
Halfverse: ab    
rasāyanīḥ prapadyāśu doṣā dehe vikurvate \\ 23xab \\


Adhyaya: 2 


Nidānastʰāna 2


Verse: 1 
Halfverse: ab    
jvaro roga-patiḥ pāpmā mr̥tyur ojo-'śano 'ntakaḥ \
Halfverse: cd    
krodʰo dakṣādʰvara-dʰvaṃsī rudrordʰva-nayanodbʰavaḥ \\ 1 \\

Halfverse: bV       
mr̥tyus tejo-'śano 'ntakaḥ


Verse: 2 
Halfverse: ab    
janmāntayor moha-mayaḥ saṃtāpātmāpacāra-jaḥ \
Halfverse: cd    
vividʰair nāmabʰiḥ krūro nānā-yoniṣu vartate \\ 2 \\

Verse: 3 
Halfverse: ab    
sa jāyate 'ṣṭa-dʰā doṣaiḥ pr̥tʰaṅ miśraiḥ samāgataiḥ \
Halfverse: cd    
āgantuś ca malās tatra svaiḥ svair duṣṭāḥ pradūṣaṇaiḥ \\ 3 \\

Verse: 4 
Halfverse: ab    
āmāśayaṃ praviśyāmam anugamya pidʰāya ca \
Halfverse: cd    
srotāṃsi pakti-stʰānāc ca nirasya jvalanaṃ bahiḥ \\ 4 \\

Verse: 5 
Halfverse: ab    
saha tenābʰisarpantas tapantaḥ sakalaṃ vapuḥ \
Halfverse: cd    
kurvanto gātram aty-uṣṇaṃ jvaraṃ nirvartayanti te \\ 5 \\

Halfverse: cV       
kurvanto gātram ā-śuṣkaṃ


Verse: 6 
Halfverse: ab    
sroto-vibandʰāt prāyeṇa tataḥ svedo na jāyate \
Halfverse: cd    
tasya prāg-rūpam ālasyam a-ratir gātra-gauravam \\ 6 \\

Verse: 7 
Halfverse: ab    
āsya-vairasyam a-ruci-jr̥mbʰā sāsrākulākṣi-tā \
Halfverse: cd    
aṅga-mardo '-vipāko 'lpa-prāṇa-tā bahu-nidra-tā \\ 7 \\

Halfverse: bV       
-jr̥mbʰā sāsrākulākṣa-tā


Verse: 8 
Halfverse: ab    
roma-harṣo vinamanaṃ piṇḍikodveṣṭanaṃ klamaḥ \
Halfverse: cd    
hitopadeśeṣv a-kṣāntiḥ prītir amla-paṭūṣaṇe \\ 8 \\

Verse: 9 
Halfverse: ab    
dveṣaḥ svāduṣu bʰakṣyeṣu tatʰā bāleṣu tr̥ḍ bʰr̥śam \
Halfverse: cd    
śabdāgni-śīta-vātāmbu-ccʰāyoṣṇeṣv a-nimittataḥ \\ 9 \\

Verse: 10 
Halfverse: ab    
iccʰā dveṣaś ca tad anu jvarasya vyakta-tā bʰavet \
Halfverse: cd    
āgamāpagama-kṣobʰa-mr̥du-tā-vedanoṣmaṇām \\ 10 \\

Verse: 11 
Halfverse: ab    
vaiṣamyaṃ tatra tatrāṅge tās tāḥ syur vedanāś calāḥ \
Halfverse: cd    
pādayoḥ supta-tā stambʰaḥ piṇḍikodveṣṭanaṃ śamaḥ \\ 11 \\

Halfverse: dV       
piṇḍikodveṣṭanaṃ klamaḥ


Verse: 12 
Halfverse: ab    
viśleṣa iva saṃdʰīnāṃ sāda ūrvoḥ kaṭī-grahaḥ \
Halfverse: cd    
pr̥ṣṭʰaṃ kṣodam ivāpnoti niṣpīḍyata ivodaram \\ 12 \\

Verse: 13 
Halfverse: ab    
cʰidyanta iva cāstʰīni pārśva-gāni viśeṣataḥ \
Halfverse: cd    
hr̥dayasya grahas todaḥ prājaneneva vakṣasaḥ \\ 13 \\

Verse: 14 
Halfverse: ab    
skandʰayor matʰanaṃ bāhvor bʰedaḥ pīḍanam aṃsayoḥ \
Halfverse: cd    
a-śaktir bʰakṣaṇe hanvor jr̥mbʰaṇaṃ karṇayoḥ svanaḥ \\ 14 \\

Verse: 15 
Halfverse: ab    
nistodaḥ śaṅkʰayor mūrdʰni vedanā vi-rasāsya-tā \
Halfverse: cd    
kaṣāyāsya-tvam atʰa-vā malānām a-pravartanam \\ 15 \\

Verse: 16 
Halfverse: ab    
rūkṣāruṇa-tvag-āsyākṣi-nakʰa-mūtra-purīṣa-tā \
Halfverse: cd    
prasekā-rocakā-śraddʰā-vipākā-sveda-jāgarāḥ \\ 16 \\

Verse: 17 
Halfverse: ab    
kaṇṭʰauṣṭʰa-śoṣas tr̥ṭ śuṣkau cʰardi-kāsau viṣādi-tā \
Halfverse: cd    
harṣo romāṅga-danteṣu vepatʰuḥ kṣavatʰor grahaḥ \\ 17 \\

Halfverse: dV       
śvayatʰuḥ kṣavatʰor grahaḥ


Verse: 18 
Halfverse: ab    
bʰramaḥ pralāpo gʰarmeccʰā vināmaś cānila-jvare \
Halfverse: cd    
yuga-pad vyāptir aṅgānāṃ pralāpaḥ kaṭu-vaktra-tā \\ 18 \\

Verse: 19 
Halfverse: ab    
nāsāsya-pākaḥ śīteccʰā bʰramo mūrcʰā mado '-ratiḥ \
Halfverse: cd    
viṭ-sraṃsaḥ pitta-vamanaṃ rakta-ṣṭʰīvanam amlakaḥ \\ 19 \\

Verse: 20 
Halfverse: ab    
rakta-koṭʰodgamaḥ pīta-harita-tvaṃ tvag-ādiṣu \
Halfverse: cd    
svedo niḥśvāsa-vaigandʰyam ati-tr̥ṣṇā ca pitta-je \\ 20 \\

Verse: 21 
Halfverse: ab    
viśeṣād a-rucir jāḍyaṃ sroto-rodʰo 'lpa-vega-tā \
Halfverse: cd    
praseko mukʰa-mādʰuryaṃ hr̥l-lepa-śvāsa-pīnasāḥ \\ 21 \\

Verse: 22 
Halfverse: ab    
hr̥l-lāsaś cʰardanaṃ kāsaḥ stambʰaḥ śvaityaṃ tvag-ādiṣu \
Halfverse: cd    
aṅgeṣu śīta-piṭikās tandrodardaḥ kapʰodbʰave \\ 22 \\

Verse: 23 
Halfverse: ab    
kāle yatʰā-svaṃ sarveṣāṃ pravr̥ttir vr̥ddʰir eva \\ 23ab \\

Halfverse: cd    
nidānoktān-upaśayo viparītopaśāyi-tā \\ 23cd \\

Halfverse: ef    
yatʰā-svaṃ liṅga-saṃsarge jvaraḥ saṃsarga-jo 'pi ca \\ 23ef \\

Verse: 24 
Halfverse: ab    
śiro-'rti-mūrcʰā-vami-dāha-moha-kaṇṭʰāsya-śoṣā-rati-parva-bʰedāḥ \
Halfverse: cd    
unnidra-tā-tr̥ḍ-bʰrama-roma-harṣā jr̥mbʰāti-vāk-tvaṃ ca calāt sa-pittāt \\ 24 \\

Verse: 25 
Halfverse: ab    
tāpa-hāny-a-ruci-parva-śiro-ruk-pīnasa-śvasana-kāsa-vibandʰāḥ \
Halfverse: cd    
śīta-jāḍya-timira-bʰrama-tandrāḥ śleṣma-vāta-janita-jvara-liṅgam \\ 25 \\

Verse: 26 
Halfverse: ab    
śīta-stambʰa-sveda-dāhā-vyavastʰā tr̥ṣṇā-kāsa-śleṣma-pitta-pravr̥ttiḥ \
Halfverse: cd    
mohas tandrā lipta-tiktāsya-tā ca jñeyaṃ rūpaṃ śleṣma-pitta-jvarasya \\ 26 \\

Halfverse: bV       
tr̥ṣṇā kāsaḥ śleṣma-pitta-pravr̥ttiḥ


Verse: 27 
Halfverse: ab    
sarva-jo lakṣaṇaiḥ sarvair dāho 'tra ca muhur muhuḥ \
Halfverse: cd    
tad-vac cʰītaṃ mahā-nidrā divā jāgaraṇaṃ niśi \\ 27 \\

Verse: 28 
Halfverse: ab    
sadā naiva nidrā mahā-svedo 'ti naiva \
Halfverse: cd    
gīta-nartana-hāsyādi-vikr̥tehā-pravartanam \\ 28 \\

Halfverse: bV       
mahān svedo 'ti naiva


Verse: 29 
Halfverse: ab    
sāśruṇī kaluṣe rakte bʰugne lulita-pakṣmaṇī \
Halfverse: cd    
akṣiṇī piṇḍikā-pārśva-mūrdʰa-parvāstʰi-rug-bʰramaḥ \\ 29 \\

Verse: 30 
Halfverse: ab    
sa-svanau sa-rujau karṇau kaṇṭʰaḥ śūkair ivācitaḥ \
Halfverse: cd    
paridagdʰā kʰarā jihvā guru-srastāṅga-saṃdʰi-tā \\ 30 \\

Halfverse: dV       
guruḥ srastāṅga-saṃdʰi-tā


Verse: 31 
Halfverse: ab    
rakta-pitta-kapʰa-ṣṭʰīvo lolanaṃ śiraso 'ti-ruk \
Halfverse: cd    
koṭʰānāṃ śyāva-raktānāṃ maṇḍalānāṃ ca darśanam \\ 31 \\

Halfverse: bV       
lolanaṃ śiraso 'ti-tr̥ṭ


Verse: 32 
Halfverse: ab    
hr̥d-vyatʰā mala-saṃsaṅgaḥ pravr̥ttir vālpa-śo 'ti \
Halfverse: cd    
snigdʰāsya-tā bala-bʰraṃśaḥ svara-sādaḥ pralāpi-tā \\ 32 \\

Halfverse: aV       
hr̥d-vyatʰā mala-saṃsargaḥ


Verse: 33 
Halfverse: ab    
doṣa-pākaś cirāt tandrā pratataṃ kaṇṭʰa-kūjanam \
Halfverse: cd    
saṃnipātam abʰinyāsaṃ taṃ brūyāc ca hr̥taujasam \\ 33 \\

Halfverse: dV       
taṃ brūyāc ca hataujasam


Verse: 33+1 
Halfverse: ab    
vāyunā kapʰa-ruddʰena pittam antaḥ prapīḍitam \
Halfverse: cd    
vyavāyi-tvāc ca sūkṣma-tvād bahir-mārgaṃ pravartate \\ 33+1 \\

Verse: 33+2 
Halfverse: ab    
tena hāridra-netra-tvaṃ saṃnipātodbʰave jvare \\ 33+2ab \\

Verse: 34 
Halfverse: ab    
doṣe vibaddʰe naṣṭe 'gnau sarva-saṃpūrṇa-lakṣaṇaḥ \
Halfverse: cd    
a-sādʰyaḥ so 'nya-tʰā kr̥ccʰro bʰaved vaikalya-do 'pi \\ 34 \\

Verse: 35 
Halfverse: ab    
anyac ca saṃnipātottʰo yatra pittaṃ pr̥tʰak stʰitam \
Halfverse: cd    
tvaci koṣṭʰe 'tʰa-vā dāhaṃ vidadʰāti puro 'nu \\ 35 \\

Halfverse: aV       
anyaś ca saṃnipātottʰo


Verse: 36 
Halfverse: ab    
tad-vad vāta-kapʰau śītaṃ dāhādir dus-taras tayoḥ \
Halfverse: cd    
śītādau tatra pittena kapʰe syandita-śoṣite \\ 36 \\

Verse: 37 
Halfverse: ab    
śīte śānte 'mlako mūrcʰā madas tr̥ṣṇā ca jāyate \
Halfverse: cd    
dāhādau punar ante syus tandrā-ṣṭʰīva-vami-klamāḥ \\ 37 \\

Verse: 38 
Halfverse: ab    
āgantur abʰigʰātābʰiṣaṅga-śāpābʰicārataḥ \
Halfverse: cd    
catur-dʰātra kṣata-ccʰeda-dāhādyair abʰigʰāta-jaḥ \\ 38 \\

Verse: 39 
Halfverse: ab    
śramāc ca tasmin pavanaḥ prāyo raktaṃ pradūṣayan \
Halfverse: cd    
sa-vyatʰā-śopʰa-vaivarṇyaṃ sa-rujaṃ kurute jvaram \\ 39 \\

Verse: 40 
Halfverse: ab    
grahāveśauṣadʰi-viṣa-krodʰa-bʰī-śoka-kāma-jaḥ \
Halfverse: cd    
abʰiṣaṅgād graheṇāsminn a-kasmād dʰāsa-rodane \\ 40 \\

Verse: 41 
Halfverse: ab    
oṣadʰi-gandʰa-je mūrcʰā śiro-rug vamatʰuḥ kṣavaḥ \
Halfverse: cd    
viṣān mūrcʰātisārāsya-śyāva-tā-dāha-hr̥d-gadāḥ \\ 41 \\

Halfverse: bV       
śiro-ruk śvayatʰuḥ kṣavaḥ
Halfverse: bV2       
śiro-rug vepatʰuḥ kṣavaḥ
Halfverse: dV3       
-śyāva-tā-dāha-hr̥d-grahāḥ


Verse: 42 
Halfverse: ab    
krodʰāt kampaḥ śiro-ruk ca pralāpo bʰaya-śoka-je \
Halfverse: cd    
kāmād bʰramo '-rucir dāho hrī-nidrā-dʰī-dʰr̥ti-kṣayaḥ \\ 42 \\

Halfverse: dV       
bʰī-nidrā-dʰī-dʰr̥ti-kṣayaḥ


Verse: 43 
Halfverse: ab    
grahādau saṃnipātasya bʰayādau marutas traye \
Halfverse: cd    
kopaḥ kope 'pi pittasya yau tu śāpābʰicāra-jau \\ 43 \\

Halfverse: cV       
kopaḥ kope tu pittasya
Halfverse: cV2       
kopaḥ krodʰe tu pittasya


Verse: 44 
Halfverse: ab    
saṃnipāta-jvarau gʰorau tāv a-sahya-tamau matau \
Halfverse: cd    
tatrābʰicārikair mantrair hūyamānasya tapyate \\ 44 \\

Halfverse: bV       
tāv a-sādʰya-tamau matau


Verse: 45 
Halfverse: ab    
pūrvaṃ cetas tato dehas tato vispʰoṭa-tr̥ḍ-bʰramaiḥ \
Halfverse: cd    
sa-dāha-mūrcʰair grastasya praty-ahaṃ vardʰate jvaraḥ \\ 45 \\

Verse: 46 
Halfverse: ab    
iti jvaro 'ṣṭa-dʰā dr̥ṣṭaḥ samāsād vividʰas tu saḥ \
Halfverse: cd    
śārīro mānasaḥ saumyas tīkṣṇo 'ntar-bahir-āśrayaḥ \\ 46 \\

Verse: 47 
Halfverse: ab    
prākr̥to vaikr̥taḥ sādʰyo '-sādʰyaḥ sāmo nir-āmakaḥ \
Halfverse: cd    
pūrvaṃ śarīre śārīre tāpo manasi mānase \\ 47 \\

Verse: 48 
Halfverse: ab    
pavane yoga-vāhi-tvāc cʰītaṃ śleṣma-yute bʰavet \
Halfverse: cd    
dāhaḥ pitta-yute miśraṃ miśre 'ntaḥ-saṃśraye punaḥ \\ 48 \\

Verse: 49 
Halfverse: ab    
jvare 'dʰikaṃ vikārāḥ syur antaḥ kṣobʰo mala-grahaḥ \
Halfverse: cd    
bahir eva bahir-vege tāpo 'pi ca su-sādʰya-tā \\ 49 \\

Verse: 50 
Halfverse: ab    
varṣā-śarad-vasanteṣu vātādyaiḥ prākr̥taḥ kramāt \
Halfverse: cd    
vaikr̥to 'nyaḥ sa duḥ-sādʰyaḥ prāyaś ca prākr̥to 'nilāt \\ 50 \\

Verse: 51 
Halfverse: ab    
varṣāsu māruto duṣṭaḥ pitta-śleṣmānvito jvaram \
Halfverse: cd    
kuryāt pittaṃ ca śaradi tasya cānu-balaṃ kapʰaḥ \\ 51 \\

Halfverse: dV       
tasya cānu-balaḥ kapʰaḥ


Verse: 52 
Halfverse: ab    
tat-prakr̥tyā visargāc ca tatra nān-aśanād bʰayam \
Halfverse: cd    
kapʰo vasante tam api vāta-pittaṃ bʰaved anu \\ 52 \\

Halfverse: aV       
tat-prakr̥tyā visargasya


Verse: 53 
Halfverse: ab    
bala-vatsv alpa-doṣeṣu jvaraḥ sādʰyo 'n-upadravaḥ \
Halfverse: cd    
sarva-tʰā vikr̥ti-jñāne prāg a-sādʰya udāhr̥taḥ \\ 53 \\

Verse: 54 
Halfverse: ab    
jvaropadrava-tīkṣṇa-tvam a-glānir bahu-mūtra-tā \
Halfverse: cd    
na pravr̥ttir na viḍ jīrṇā na kṣut sāma-jvarākr̥tiḥ \\ 54 \\

Verse: 55 
Halfverse: ab    
jvara-vego 'dʰikaṃ tr̥ṣṇā pralāpaḥ śvasanaṃ bʰramaḥ \
Halfverse: cd    
mala-pravr̥ttir utkleśaḥ pacyamānasya lakṣaṇam \\ 55 \\

Halfverse: aV       
jvara-vego 'dʰikas tr̥ṣṇā


Verse: 56 
Halfverse: ab    
jīrṇa-tāma-viparyāsāt sapta-rātraṃ ca laṅgʰanāt \
Halfverse: cd    
jvaraḥ pañca-vidʰaḥ prokto mala-kāla-balā-balāt \\ 56 \\

Verse: 57 
Halfverse: ab    
prāya-śaḥ saṃnipātena bʰūyasā tūpadiśyate \
Halfverse: cd    
saṃtataḥ satato 'nye-dyus tr̥tīyaka-caturtʰakau \\ 57 \\

Halfverse: aV       
prāyaḥ sa saṃnipātena


Verse: 58 
Halfverse: ab    
dʰātu-mūtra-śakr̥d-vāhi-srotasāṃ vyāpino malāḥ \
Halfverse: cd    
tāpayantas tanuṃ sarvāṃ tulya-dūṣyādi-vardʰitāḥ \\ 58 \\

Verse: 59 
Halfverse: ab    
balino guravaḥ stabdʰā viśeṣeṇa rasāśritāḥ \
Halfverse: cd    
saṃtataṃ niṣ-prati-dvandvā jvaraṃ kuryuḥ su-duḥ-saham \\ 59 \\

Verse: 60 
Halfverse: ab    
malaṃ jvaroṣmā dʰātūn sa śīgʰraṃ kṣapayet tataḥ \
Halfverse: cd    
sarvākāraṃ rasādīnāṃ śuddʰyā-śuddʰyāpi kramāt \\ 60 \\

Halfverse: aV       
malāñ jvaroṣmā dʰātūn


Verse: 61 
Halfverse: ab    
vāta-pitta-kapʰaiḥ sapta daśa dvā-daśa vāsarān \
Halfverse: cd    
prāyo 'nuyāti maryādāṃ mokṣāya ca vadʰāya ca \\ 61 \\

Halfverse: dV       
vimokṣāya vadʰāya


Verse: 62 
Halfverse: ab    
ity agniveśasya mataṃ hārītasya punaḥ smr̥tiḥ \
Halfverse: cd    
dvi-guṇā saptamī yāvan navamy ekā-daśī tatʰā \\ 62 \\

Verse: 63 
Halfverse: ab    
eṣā tri-doṣa-maryādā mokṣāya ca vadʰāya ca \
Halfverse: cd    
śuddʰy-a-śuddʰau jvaraḥ kālaṃ dīrgʰam apy anuvartate \\ 63 \\

Halfverse: cV       
śuddʰy-a-śuddʰyor jvaraḥ kālaṃ


Verse: 64 
Halfverse: ab    
kr̥śānāṃ vyādʰi-muktānāṃ mitʰyāhārādi-sevinām \
Halfverse: cd    
alpo 'pi doṣo dūṣyāder labdʰvānya-tamato balam \\ 64 \\

Verse: 65 
Halfverse: ab    
sa-vipakṣo jvaraṃ kuryād viṣamaṃ kṣaya-vr̥ddʰi-bʰāk \
Halfverse: cd    
doṣaḥ pravartate teṣāṃ sve kāle jvarayan balī \\ 65 \\

Halfverse: dV       
sva-kāle jvarayan balī


Verse: 66 
Halfverse: ab    
nivartate punaś caiṣa praty-anīka-balā-balaḥ \
Halfverse: cd    
kṣīṇe doṣe jvaraḥ sūkṣmo rasādiṣv eva līyate \\ 66 \\

Verse: 67 
Halfverse: ab    
līna-tvāt kārśya-vaivarṇya-jāḍyādīn ādadʰāti saḥ \
Halfverse: cd    
āsanna-vivr̥tāsya-tvāt srotasāṃ rasa-vāhinām \\ 67 \\

Verse: 68 
Halfverse: ab    
āśu sarvasya vapuṣo vyāptir doṣeṇa jāyate \
Halfverse: cd    
saṃtataḥ satatas tena viparīto viparyayāt \\ 68 \\

Verse: 69 
Halfverse: ab    
viṣamo viṣamārambʰa-kriyā-kālo 'nuṣaṅga-vān \
Halfverse: cd    
doṣo raktāśrayaḥ prāyaḥ karoti satataṃ jvaram \\ 69 \\

Verse: 70 
Halfverse: ab    
aho-rātrasya sa dviḥ syāt sakr̥d anye-dyur āśritaḥ \
Halfverse: cd    
tasmin māṃsa-vahā nāḍīr medo-nāḍīs tr̥tīyake \\ 70 \\

Halfverse: cV       
asmin māṃsa-vahā nāḍīr


Verse: 71 
Halfverse: ab    
grāhī pittānilān mūrdʰnas trikasya kapʰa-pittataḥ \
Halfverse: cd    
sa-pr̥ṣṭʰasyānila-kapʰāt sa caikāhāntaraḥ smr̥taḥ \\ 71 \\

Halfverse: dV       
sa vaikāhāntaraḥ smr̥taḥ


Verse: 72 
Halfverse: ab    
caturtʰako male medo-majjāstʰy-anya-tama-stʰite \
Halfverse: cd    
majja-stʰa evety apare prabʰāvaṃ sa tu darśayet \\ 72 \\

Verse: 73 
Halfverse: ab    
dvi-dʰā kapʰena jaṅgʰābʰyāṃ sa pūrvaṃ śiraso 'nilāt \
Halfverse: cd    
astʰi-majjobʰaya-gate caturtʰaka-viparyayaḥ \\ 73 \\

Halfverse: dV       
cāturtʰika-viparyayaḥ


Verse: 74 
Halfverse: ab    
tri-dʰā dvy-ahaṃ jvarayati dinam ekaṃ tu muñcati \
Halfverse: cd    
balā-balena doṣāṇām anna-ceṣṭādi-janmanā \\ 74 \\

Halfverse: aV       
try-ahād dvy-ahaṃ jvarayati
Halfverse: bV2       
dinam ekaṃ vimuñcati


Verse: 75 
Halfverse: ab    
jvaraḥ syān manasas tad-vat karmaṇaś ca tadā tadā \
Halfverse: cd    
doṣa-dūṣyartv-aho-rātra-prabʰr̥tīnāṃ balāj jvaraḥ \\ 75 \\

Verse: 76 
Halfverse: ab    
manaso viṣayāṇāṃ ca kālaṃ taṃ taṃ prapadyate \
Halfverse: cd    
dʰātūn prakṣobʰayan doṣo mokṣa-kāle vilīyate \\ 76 \\

Verse: 77 
Halfverse: ab    
tato naraḥ śvasan svidyan kūjan vamati ceṣṭate \
Halfverse: cd    
vepate pralapaty uṣṇaiḥ śītaiś cāṅgair hata-prabʰaḥ \\ 77 \\

Verse: 78 
Halfverse: ab    
vi-saṃjño jvara-vegārtaḥ sa-krodʰa iva vīkṣate \
Halfverse: cd    
sa-doṣa-śabdaṃ ca śakr̥d dravaṃ sr̥jati vega-vat \\ 78 \\

Verse: 79 
Halfverse: ab    
deho lagʰur vyapagata-klama-moha-tāpaḥ pāko mukʰe karaṇa-sauṣṭʰavam a-vyatʰa-tvam \
Halfverse: cd    
svedaḥ kṣavaḥ prakr̥ti-yogi mano 'nna-lipsā kaṇḍūś ca mūrdʰni vigata-jvara-lakṣaṇāni \\ 79 \\


Adhyaya: 3 


Nidānastʰāna 3


Verse: 1 
Halfverse: ab    
bʰr̥śoṣṇa-tīkṣṇa-kaṭv-amla-lavaṇādi-vidāhibʰiḥ \
Halfverse: cd    
kodravoddālakaiś cānnais tad-yuktair ati-sevitaiḥ \\ 1 \\

Verse: 2 
Halfverse: ab    
kupitaṃ pittalaiḥ pittaṃ dravaṃ raktaṃ ca mūrcʰite \
Halfverse: cd    
te mitʰas tulya-rūpa-tvam āgamya vyāpnutas tanum \\ 2 \\

Verse: 3 
Halfverse: ab    
pittaṃ raktasya vikr̥teḥ saṃsargād dūṣaṇād api \
Halfverse: cd    
gandʰa-varṇānuvr̥tteś ca raktena vyapadiśyate \\ 3 \\

Halfverse: aV       
pittaṃ raktasya vikr̥tiḥ


Verse: 4 
Halfverse: ab    
prabʰavaty asr̥jaḥ stʰānāt plīhato yakr̥taś ca tat \
Halfverse: cd    
śiro-guru-tvam a-ruciḥ śīteccʰā dʰūmako 'mlakaḥ \\ 4 \\

Verse: 5 
Halfverse: ab    
cʰardiś cʰardita-baibʰatsyaṃ kāsaḥ śvāso bʰramaḥ klamaḥ \
Halfverse: cd    
loha-lohita-matsyāma-gandʰāsya-tvaṃ svara-kṣayaḥ \\ 5 \\

Verse: 6 
Halfverse: ab    
rakta-hāridra-harita-varṇa-tā nayanādiṣu \
Halfverse: cd    
nīla-lohita-pītānāṃ varṇānām a-vivecanam \\ 6 \\

Verse: 7 
Halfverse: ab    
svapne tad-varṇa-darśi-tvaṃ bʰavaty asmin bʰaviṣyati \
Halfverse: cd    
ūrdʰvaṃ nāsākṣi-karṇāsyair meḍʰra-yoni-gudair adʰaḥ \\ 7 \\

Verse: 8 
Halfverse: ab    
kupitaṃ roma-kūpaiś ca samastais tat pravartate \
Halfverse: cd    
ūrdʰvaṃ sādʰyaṃ kapʰād yasmāt tad virecana-sādʰanam \\ 8 \\

Verse: 9 
Halfverse: ab    
bahv-auṣadʰaṃ ca pittasya vireko hi varauṣadʰam \
Halfverse: cd    
anubandʰī kapʰo yaś ca tatra tasyāpi śuddʰi-kr̥t \\ 9 \\

Verse: 10 
Halfverse: ab    
kaṣāyāḥ svādavo 'py asya viśuddʰa-śleṣmaṇo hitāḥ \
Halfverse: cd    
kim u tiktāḥ kaṣāyā ye nisargāt kapʰāpahāḥ \\ 10 \\

Verse: 11 
Halfverse: ab    
adʰo yāpyaṃ calād yasmāt tat praccʰardana-sādʰanam \
Halfverse: cd    
alpauṣadʰaṃ ca pittasya vamanaṃ na varauṣadʰam \\ 11 \\

Verse: 12 
Halfverse: ab    
anubandʰī calo yaś ca śāntaye 'pi na tasya tat \
Halfverse: cd    
kaṣāyāś ca hitās tasya madʰurā eva kevalam \\ 12 \\

Verse: 13 
Halfverse: ab    
kapʰa-māruta-saṃsr̥ṣṭam a-sādʰyam ubʰayāyanam \
Halfverse: cd    
a-śakya-prātilomya-tvād a-bʰāvād auṣadʰasya ca \\ 13 \\

Verse: 14 
Halfverse: ab    
na hi saṃśodʰanaṃ kiñ-cid asty asya pratiloma-gam \
Halfverse: cd    
śodʰanaṃ pratilomaṃ ca rakta-pitte bʰiṣag-jitam \\ 14 \\

Halfverse: bV       
asty asya pratilomanam
Halfverse: bV2       
asty asya pratilomakam


Verse: 15 
Halfverse: ab    
evam evopaśamanaṃ sarva-śo nāsya vidyate \
Halfverse: cd    
saṃsr̥ṣṭeṣu hi doṣeṣu sarva-jic cʰamanaṃ hitam \\ 15 \\

Verse: 16 
Halfverse: ab    
tatra doṣānugamanaṃ sirāsra iva lakṣayet \
Halfverse: cd    
upadravāṃś ca vikr̥ti-jñānatas teṣu cādʰikam \\ 16 \\

Verse: 17 
Halfverse: ab    
āśu-kārī yataḥ kāsas tam evātaḥ pravakṣyati \
Halfverse: cd    
pañca kāsāḥ smr̥tā vāta-pitta-śleṣma-kṣata-kṣayaiḥ \\ 17 \\

Halfverse: bV       
tam evātaḥ pracakṣyate
Halfverse: bV2       
tam evātaḥ pracakṣate


Verse: 18 
Halfverse: ab    
kṣayāyopekṣitāḥ sarve balinaś cottarottaram \
Halfverse: cd    
teṣāṃ bʰaviṣyatāṃ rūpaṃ kaṇṭʰe kaṇḍūr a-rocakaḥ \\ 18 \\

Halfverse: bV       
balinaś ca yatʰottaram


Verse: 19 
Halfverse: ab    
śūka-pūrṇābʰa-kaṇṭʰa-tvaṃ tatrādʰo vihato 'nilaḥ \
Halfverse: cd    
ūrdʰvaṃ pravr̥ttaḥ prāpyoras tasmin kaṇṭʰe ca saṃsajan \\ 19 \\

Verse: 20 
Halfverse: ab    
śiraḥ-srotāṃsi saṃpūrya tato 'ṅgāny utkṣipann iva \
Halfverse: cd    
kṣipann ivākṣiṇī pr̥ṣṭʰam uraḥ pārśve ca pīḍayan \\ 20 \\

Verse: 21 
Halfverse: ab    
pravartate sa vaktreṇa bʰinna-kāṃsyopama-dʰvaniḥ \
Halfverse: cd    
hetu-bʰedāt pratīgʰāta-bʰedo vāyoḥ sa-raṃhasaḥ \\ 21 \\

Verse: 22 
Halfverse: ab    
yad rujā-śabda-vaiṣamyaṃ kāsānāṃ jāyate tataḥ \
Halfverse: cd    
kupito vātalair vātaḥ śuṣkoraḥ-kaṇṭʰa-vaktra-tām \\ 22 \\

Halfverse: cV       
kupito vātalair vāyuḥ


Verse: 23 
Halfverse: ab    
hr̥t-pārśvoraḥ-śiraḥ-śūlaṃ moha-kṣobʰa-svara-kṣayān \
Halfverse: cd    
karoti śuṣkaṃ kāsaṃ ca mahā-vega-rujā-svanam \\ 23 \\

Halfverse: cV       
karoti śuṣka-kāsaṃ ca


Verse: 24 
Halfverse: ab    
so 'ṅga-harṣī kapʰaṃ śuṣkaṃ kr̥ccʰrān muktvālpa-tāṃ vrajet \
Halfverse: cd    
pittāt pītākṣi-kapʰa-tā tiktāsya-tvaṃ jvaro bʰramaḥ \\ 24 \\

Verse: 25 
Halfverse: ab    
pittāsr̥g-vamanaṃ tr̥ṣṇā vaisvaryaṃ dʰūmako 'mlakaḥ \
Halfverse: cd    
pratataṃ kāsa-vegena jyotiṣām iva darśanam \\ 25 \\

Halfverse: bV       
vaisvaryaṃ dʰūmako madaḥ


Verse: 26 
Halfverse: ab    
kapʰād uro 'lpa-ruṅ mūrdʰa-hr̥dayaṃ stimitaṃ guru \
Halfverse: cd    
kaṇṭʰopalepaḥ sadanaṃ pīnasa-ccʰardy-a-rocakāḥ \\ 26 \\

Halfverse: cV       
kaṇṭʰāsya-lepaḥ sadanaṃ


Verse: 27 
Halfverse: ab    
roma-harṣo gʰana-snigdʰa-śveta-śleṣma-pravartanam \
Halfverse: cd    
yuddʰādyaiḥ sāhasais tais taiḥ sevitair a-yatʰā-balam \\ 27 \\

Verse: 28 
Halfverse: ab    
urasy antaḥ-kṣate vāyuḥ pittenānugato balī \
Halfverse: cd    
kupitaḥ kurute kāsaṃ kapʰaṃ tena sa-śoṇitam \\ 28 \\

Verse: 29 
Halfverse: ab    
pītaṃ śyāvaṃ ca śuṣkaṃ ca gratʰitaṃ kutʰitaṃ bahu \
Halfverse: cd    
ṣṭʰīvet kaṇṭʰena rujatā vibʰinneneva corasā \\ 29 \\

Halfverse: aV       
pītaṃ śyāmaṃ ca śuṣkaṃ ca


Verse: 30 
Halfverse: ab    
sūcībʰir iva tīkṣṇābʰis tudyamānena śūlinā \
Halfverse: cd    
parva-bʰeda-jvara-śvāsa-tr̥ṣṇā-vaisvarya-kampa-vān \\ 30 \\

Verse: 31 
Halfverse: ab    
pārāvata ivākūjan pārśva-śūlī tato 'sya ca \
Halfverse: cd    
kramād vīryaṃ ruciḥ paktā balaṃ varṇaś ca hīyate \\ 31 \\

Verse: 32 
Halfverse: ab    
kṣīṇasya sāsr̥ṅ-mūtra-tvaṃ syāc ca pr̥ṣṭʰa-kaṭī-grahaḥ \
Halfverse: cd    
vāyu-pradʰānāḥ kupitā dʰātavo rāja-yakṣmiṇaḥ \\ 32 \\

Verse: 33 
Halfverse: ab    
kurvanti yakṣmāyatanaiḥ kāsaṃ ṣṭʰīvet kapʰaṃ tataḥ \
Halfverse: cd    
pūti-pūyopamaṃ pītaṃ visraṃ harita-lohitam \\ 33 \\

Verse: 34 
Halfverse: ab    
lucyete iva pārśve ca hr̥dayaṃ patatīva ca \
Halfverse: cd    
a-kasmād uṣṇa-śīteccʰā bahv-āśi-tvaṃ bala-kṣayaḥ \\ 34 \\

Halfverse: aV       
lupyete iva pārśve ca


Verse: 35 
Halfverse: ab    
snigdʰa-prasanna-vaktra-tvaṃ śrī-mad-darśana-netra-tā \
Halfverse: cd    
tato 'sya kṣaya-rūpāṇi sarvāṇy āvir-bʰavanti ca \\ 35 \\

Halfverse: bV       
śrī-mad-daśana-netra-tā


Verse: 36 
Halfverse: ab    
ity eṣa kṣaya-jaḥ kāsaḥ kṣīṇānāṃ deha-nāśanaḥ \
Halfverse: cd    
yāpyo balināṃ tad-vat kṣata-jo 'bʰinavau tu tau \\ 36 \\

Verse: 37 
Halfverse: ab    
sidʰyetām api sānātʰyāt sādʰyā doṣaiḥ pr̥tʰak trayaḥ \
Halfverse: cd    
miśrā yāpyā dvayāt sarve jarasā stʰavirasya ca \\ 37 \\

Halfverse: aV       
sidʰyetām api sāmartʰyāt


Verse: 38 
Halfverse: ab    
kāsāc cʰvāsa-kṣaya-ccʰardi-svara-sādādayo gadāḥ \
Halfverse: cd    
bʰavanty upekṣayā yasmāt tasmāt taṃ tvarayā jayet \\ 38 \\


Adhyaya: 4 


Nidānastʰāna 4


Verse: 1 
Halfverse: ab    
kāsa-vr̥ddʰyā bʰavec cʰvāsaḥ pūrvair doṣa-kopanaiḥ \
Halfverse: cd    
āmātīsāra-vamatʰu-viṣa-pāṇḍu-jvarair api \\ 1 \\

Verse: 2 
Halfverse: ab    
rajo-dʰūmānilair marma-gʰātād ati-himāmbunā \
Halfverse: cd    
kṣudrakas tamakaś cʰinno mahān ūrdʰvaś ca pañcamaḥ \\ 2 \\

Verse: 3 
Halfverse: ab    
kapʰoparuddʰa-gamanaḥ pavano viṣvag-āstʰitaḥ \
Halfverse: cd    
prāṇodakānna-vāhīni duṣṭaḥ srotāṃsi dūṣayan \\ 3 \\

Verse: 4 
Halfverse: ab    
uraḥ-stʰaḥ kurute śvāsam āmāśaya-samudbʰavam \
Halfverse: cd    
prāg-rūpaṃ tasya hr̥t-pārśva-śūlaṃ prāṇa-viloma-tā \\ 4 \\

Verse: 5 
Halfverse: ab    
ānāhaḥ śaṅkʰa-bʰedaś ca tatrāyāsāti-bʰojanaiḥ \
Halfverse: cd    
preritaḥ prerayet kṣudraṃ svayaṃ saṃśamanaṃ marut \\ 5 \\

Verse: 6 
Halfverse: ab    
pratilomaṃ sirā gaccʰann udīrya pavanaḥ kapʰam \
Halfverse: cd    
parigr̥hya śiro-grīvam uraḥ pārśve ca pīḍayan \\ 6 \\

Verse: 7 
Halfverse: ab    
kāsaṃ gʰurgʰurakaṃ moham a-rucim pīnasaṃ tr̥ṣam \
Halfverse: cd    
karoti tīvra-vegaṃ ca śvāsaṃ prāṇopatāpinam \\ 7 \\

Verse: 8 
Halfverse: ab    
pratāmyet tasya vegena niṣṭʰyūtānte kṣaṇaṃ sukʰī \
Halfverse: cd    
kr̥ccʰrāc cʰayānaḥ śvasiti niṣaṇṇaḥ svāstʰyam r̥ccʰati \\ 8 \\

Verse: 9 
Halfverse: ab    
uccʰritākṣo lalāṭena svidyatā bʰr̥śam arti-mān \
Halfverse: cd    
viśuṣkāsyo muhuḥ-śvāsī kāṅkṣaty uṣṇaṃ sa-vepatʰuḥ \\ 9 \\

Verse: 10 
Halfverse: ab    
megʰāmbu-śīta-prāg-vātaiḥ śleṣmalaiś ca vivardʰate \
Halfverse: cd    
sa yāpyas tamako sādʰyo navo balino bʰavet \\ 10 \\

Verse: 11 
Halfverse: ab    
jvara-mūrcʰā-yutaḥ śītaiḥ śāmyet pratamakas tu saḥ \
Halfverse: cd    
cʰinnāc cʰvasiti viccʰinnaṃ marma-ccʰeda-rujārditaḥ \\ 11 \\

Verse: 12 
Halfverse: ab    
sa-sveda-mūrcʰaḥ sānāho vasti-dāha-nirodʰa-vān \
Halfverse: cd    
adʰo-dr̥g viplutākṣaś ca muhyan raktaika-locanaḥ \\ 12 \\

Verse: 13 
Halfverse: ab    
śuṣkāsyaḥ pralapan dīno naṣṭa-ccʰāyo vi-cetanaḥ \
Halfverse: cd    
mahatā mahatā dīno nādena śvasiti kratʰan \\ 13 \\

Halfverse: cV       
mahato mahatā dīno


Verse: 14 
Halfverse: ab    
uddʰūyamānaḥ saṃrabdʰo mattarṣabʰa ivā-niśam \
Halfverse: cd    
praṇaṣṭa-jñāna-vijñāno vibʰrānta-nayanānanaḥ \\ 14 \\

Verse: 15 
Halfverse: ab    
vakṣaḥ samākṣipan baddʰa-mūtra-varcā viśīrṇa-vāk \
Halfverse: cd    
śuṣka-kaṇṭʰo muhur muhyan karṇa-śaṅkʰa-śiro-'ti-ruk \\ 15 \\

Verse: 16 
Halfverse: ab    
dīrgʰam ūrdʰvaṃ śvasity ūrdʰvān na ca pratyāharaty adʰaḥ \
Halfverse: cd    
śleṣmāvr̥ta-mukʰa-srotāḥ kruddʰa-gandʰa-vahārditaḥ \\ 16 \\

Verse: 17 
Halfverse: ab    
ūrdʰva-dr̥g vīkṣate bʰrāntam akṣiṇī paritaḥ kṣipan \
Halfverse: cd    
marmasu ccʰidyamāneṣu paridevī niruddʰa-vāk \\ 17 \\

Verse: 18 
Halfverse: ab    
ete sidʰyeyur a-vyaktā vyaktāḥ prāṇa-harā dʰruvam \
Halfverse: cd    
śvāsaika-hetu-prāg-rūpa-saṃkʰyā-prakr̥ti-saṃśrayāḥ \\ 18 \\

Halfverse: dV       
-saṃkʰyā-prakr̥ti-saṃśrayā


Verse: 19 
Halfverse: ab    
hidʰmā bʰaktodbʰavā kṣudrā yamalā mahatīti ca \
Halfverse: cd    
gambʰīrā ca marut tatra tvarayā-yukti-sevitaiḥ \\ 19 \\

Verse: 20 
Halfverse: ab    
rūkṣa-tīkṣṇa-kʰarā-sātmyair anna-pānaiḥ prapīḍitaḥ \
Halfverse: cd    
karoti hidʰmām a-rujāṃ manda-śabdāṃ kṣavānugām \\ 20 \\

Verse: 21 
Halfverse: ab    
śamaṃ sātmyānna-pānena prayāti ca sānna-jā \
Halfverse: cd    
āyāsāt pavanaḥ kṣudraḥ kṣudrāṃ hidʰmāṃ pravartayet \\ 21 \\

Halfverse: cV       
āyāsāt pavanaḥ kruddʰaḥ


Verse: 22 
Halfverse: ab    
jatru-mūla-pravisr̥tām alpa-vegāṃ mr̥duṃ ca \
Halfverse: cd    
vr̥ddʰim āyāsyato yāti bʰukta-mātre ca mārdavam \\ 22 \\

Verse: 23 
Halfverse: ab    
cireṇa yamalair vegair āhāre pravartate \
Halfverse: cd    
pariṇāmon-mukʰe vr̥ddʰiṃ pariṇāme ca gaccʰati \\ 23 \\

Verse: 24 
Halfverse: ab    
kampayantī śiro-grīvam ādʰmātasyāti-tr̥ṣyataḥ \
Halfverse: cd    
pralāpa-ccʰardy-atīsāra-netra-vipluti-jr̥mbʰiṇaḥ \\ 24 \\

Halfverse: aV       
kampayantī śiro-grīvām


Verse: 25 
Halfverse: ab    
yamalā veginī hidʰmā pariṇāma-vatī ca \
Halfverse: cd    
stabdʰa-bʰrū-śaṅkʰa-yugmasya sāsra-vipluta-cakṣuṣaḥ \\ 25 \\

Halfverse: cV       
dʰvasta-bʰrū-śaṅkʰa-yugmasya
Halfverse: dV2       
sāśru-vipluta-cakṣuṣaḥ


Verse: 26 
Halfverse: ab    
stambʰayantī tanuṃ vācaṃ smr̥tiṃ saṃjñāṃ ca muṣṇatī \
Halfverse: cd    
rundʰatī mārgam annasya kurvatī marma-gʰaṭṭanam \\ 26 \\

Verse: 27 
Halfverse: ab    
pr̥ṣṭʰato namanaṃ śoṣaṃ mahā-hidʰmā pravartate \
Halfverse: cd    
mahā-mūlā mahā-śabdā mahā-vegā mahā-balā \\ 27 \\

Verse: 28 
Halfverse: ab    
pakvāśayād nābʰer pūrva-vad pravartate \
Halfverse: cd    
tad-rūpā muhuḥ kuryāj jr̥mbʰām aṅga-prasāraṇam \\ 28 \\

Verse: 29 
Halfverse: ab    
gambʰīreṇānunādena gambʰīrā tāsu sādʰayet \
Halfverse: cd    
ādye dve varjayed antye sarva-liṅgāṃ ca veginīm \\ 29 \\

Verse: 30 
Halfverse: ab    
sarvāś ca saṃcitāmasya stʰavirasya vyavāyinaḥ \
Halfverse: cd    
vyādʰibʰiḥ kṣīṇa-dehasya bʰakta-ccʰeda-kṣatasya \\ 30 \\

Verse: 31 
Halfverse: ab    
sarve 'pi rogā nāśāya na tv evaṃ śīgʰra-kāriṇaḥ \
Halfverse: cd    
hidʰmā-śvāsau yatʰā tau hi mr̥tyu-kāle kr̥tālayau \\ 31 \\


Adhyaya: 5 


Nidānastʰāna 5


Verse: 1 
Halfverse: ab    
aneka-rogānugato bahu-roga-puro-gamaḥ \
Halfverse: cd    
rāja-yakṣmā kṣayaḥ śoṣo roga-rāḍ iti ca smr̥taḥ \\ 1 \\

Verse: 2 
Halfverse: ab    
nakṣatrāṇāṃ dvi-jānāṃ ca rājño 'bʰūd yad ayaṃ purā \
Halfverse: cd    
yac ca rājā ca yakṣmā ca rāja-yakṣmā tato mataḥ \\ 2 \\

Verse: 3 
Halfverse: ab    
dehauṣadʰa-kṣaya-kr̥teḥ kṣayas tat-saṃbʰavāc ca saḥ \
Halfverse: cd    
rasādi-śoṣaṇāc cʰoṣo roga-rāṭ teṣu rājanāt \\ 3 \\

Halfverse: dV       
roga-rāṭ roga-rājanāt


Verse: 4 
Halfverse: ab    
sāhasaṃ vega-saṃrodʰaḥ śukraujaḥ-sneha-saṃkṣayaḥ \
Halfverse: cd    
anna-pāna-vidʰi-tyāgaś catvāras tasya hetavaḥ \\ 4 \\

Verse: 5 
Halfverse: ab    
tair udīrṇo 'nilaḥ pittaṃ kapʰaṃ codīrya sarvataḥ \
Halfverse: cd    
śarīra-saṃdʰīn āviśya tān sirāś ca prapīḍayan \\ 5 \\

Verse: 6 
Halfverse: ab    
mukʰāni srotasāṃ ruddʰvā tatʰaivātivivr̥tya \
Halfverse: cd    
sarpann ūrdʰvam adʰas tiryag yatʰā-svaṃ janayed gadān \\ 6 \\

Verse: 7 
Halfverse: ab    
rūpaṃ bʰaviṣyatas tasya pratiśyāyo bʰr̥śaṃ kṣavaḥ \
Halfverse: cd    
praseko mukʰa-mādʰuryaṃ sadanaṃ vahni-dehayoḥ \\ 7 \\

Verse: 8 
Halfverse: ab    
stʰāly-amatrānna-pānādau śucāv apy a-śucīkṣaṇam \
Halfverse: cd    
makṣikā-tr̥ṇa-keśādi-pātaḥ prāyo 'nna-pānayoḥ \\ 8 \\

Verse: 9 
Halfverse: ab    
hr̥l-lāsaś cʰardir a-rucir aśnato 'pi bala-kṣayaḥ \
Halfverse: cd    
pāṇyor avekṣā pādāsya-śopʰo 'kṣṇor ati-śukla-tā \\ 9 \\

Verse: 10 
Halfverse: ab    
bāhvoḥ pramāṇa-jijñāsā kāye baibʰatsya-darśanam \
Halfverse: cd    
strī-madya-māṃsa-priya-tā gʰr̥ṇi-tvaṃ mūrdʰa-guṇṭʰanam \\ 10 \\

Verse: 11 
Halfverse: ab    
nakʰa-keśāti-vr̥ddʰiś ca svapne cābʰibʰavo bʰavet \
Halfverse: cd    
pataṅga-kr̥kalāsāhi-kapi-śvāpada-pakṣibʰiḥ \\ 11 \\

Halfverse: dV       
-kapi-śvāpada-pattribʰiḥ


Verse: 12 
Halfverse: ab    
keśāstʰi-tuṣa-bʰasmādi-rāśau samadʰirohaṇam \
Halfverse: cd    
śūnyānāṃ grāma-deśānāṃ darśanaṃ śuṣyato 'mbʰaso \\ 12 \\

Verse: 13 
Halfverse: ab    
jyotir girīṇāṃ patatāṃ jvalatāṃ ca mahī-ruhām \
Halfverse: cd    
pīnasa-śvāsa-kāsāṃsa-mūrdʰa-svara-rujo '-ruciḥ \\ 13 \\

Verse: 14 
Halfverse: ab    
ūrdʰvaṃ viḍ-bʰraṃśa-saṃśoṣāv adʰaś cʰardiś ca koṣṭʰa-ge \
Halfverse: cd    
tiryak-stʰe pārśva-rug-doṣe saṃdʰi-ge bʰavati jvaraḥ \\ 14 \\

Halfverse: aV       
ūrdʰvaṃ viṭ-sraṃsa-saṃśoṣāv
Halfverse: bV2       
adʰaś cʰardis tu koṣṭʰa-ge


Verse: 15 
Halfverse: ab    
rūpāṇy ekā-daśaitāni jāyante rāja-yakṣmiṇaḥ \
Halfverse: cd    
teṣām upadravān vidyāt kaṇṭʰoddʰvaṃsam uro-rujam \\ 15 \\

Verse: 16 
Halfverse: ab    
jr̥mbʰāṅga-marda-niṣṭʰīva-vahni-sādāsya-pūti-tāḥ \
Halfverse: cd    
tatra vātāc cʰiraḥ-pārśva-śūlam aṃsāṅga-mardanam \\ 16 \\

Verse: 17 
Halfverse: ab    
kaṇṭʰoddʰvaṃsaḥ svara-bʰraṃśaḥ pittāt pādāṃsa-pāṇiṣu \
Halfverse: cd    
dāho 'tīsāro 'sr̥k-cʰardir mukʰa-gandʰo jvaro madaḥ \\ 17 \\

Verse: 18 
Halfverse: ab    
kapʰād a-rocakaś cʰardiḥ kāso mūrdʰāṅga-gauravam \
Halfverse: cd    
prasekaḥ pīnasaḥ śvāsaḥ svara-sādo 'lpa-vahni-tā \\ 18 \\

Halfverse: dV       
svara-bʰedo 'lpa-vahni-tā


Verse: 19 
Halfverse: ab    
doṣair mandānala-tvena sopalepaiḥ kapʰolbaṇaiḥ \
Halfverse: cd    
sroto-mukʰeṣu ruddʰeṣu dʰātūṣmasv alpakeṣu ca \\ 19 \\

Verse: 20 
Halfverse: ab    
vidahyamānaḥ sva-stʰāne rasas tāṃs tān upadravān \
Halfverse: cd    
kuryād a-gaccʰan māṃsādīn asr̥k cordʰvaṃ pradʰāvati \\ 20 \\

Verse: 21 
Halfverse: ab    
pacyate koṣṭʰa evānnam anna-paktraiva cāsya yat \
Halfverse: cd    
prāyo 'smān mala-tāṃ yātaṃ naivālaṃ dʰātu-puṣṭaye \\ 21 \\

Verse: 22 
Halfverse: ab    
raso 'py asya na raktāya māṃsāya kuta eva tu \
Halfverse: cd    
upastabdʰaḥ sa śakr̥tā kevalaṃ vartate kṣayī \\ 22 \\

Halfverse: cV       
upaṣṭabdʰaḥ sa śakr̥tā


Verse: 23 
Halfverse: ab    
liṅgeṣv alpeṣv api kṣīṇaṃ vyādʰy-auṣadʰa-balā-kṣamam \
Halfverse: cd    
varjayet sādʰayed eva sarveṣv api tato 'nya-tʰā \\ 23 \\

Halfverse: cV       
varjayet sādʰayed evaṃ


Verse: 23+1 
Halfverse: ab    
kṣīṇa-māṃsa-balaṃ jahyāt pūrva-liṅgair upadrutam \
Halfverse: cd    
pratyākʰyāya naraṃ cāśu dravya-vantam upācaret \\ 23+1 \\

Verse: 24 
Halfverse: ab    
doṣair vyastaiḥ samastaiś ca kṣayāt ṣaṣṭʰaś ca medasā \
Halfverse: cd    
svara-bʰedo bʰavet tatra kṣāmo rūkṣaś calaḥ svaraḥ \\ 24 \\

Halfverse: bV       
kṣayāt ṣaṣṭʰaś ca medasaḥ


Verse: 25 
Halfverse: ab    
śūka-pūrṇābʰa-kaṇṭʰa-tvaṃ snigdʰoṣṇopaśayo 'nilāt \
Halfverse: cd    
pittāt tālu-gale dāhaḥ śoṣa uktāvasūyanam \\ 25 \\

Verse: 26 
Halfverse: ab    
limpann iva kapʰāt kaṇṭʰaṃ mandaḥ kʰurakʰurāyate \
Halfverse: cd    
svaro vibaddʰaḥ sarvais tu sarva-liṅgaḥ kṣayāt kaṣet \\ 26 \\

Verse: 27 
Halfverse: ab    
dʰūmāyatīva cāty-artʰaṃ medasā śleṣma-lakṣaṇaḥ \
Halfverse: cd    
kr̥ccʰra-lakṣyākṣaraś cātra sarvair antyaṃ ca varjayet \\ 27 \\

Verse: 28 
Halfverse: ab    
a-rocako bʰaved doṣair jihvā-hr̥daya-saṃśrayaiḥ \
Halfverse: cd    
saṃnipātena manasaḥ saṃtāpena ca pañcamaḥ \\ 28 \\

Halfverse: bV       
jihvā-hr̥daya-saṃśritaiḥ


Verse: 29 
Halfverse: ab    
kaṣāya-tikta-madʰuraṃ vātādiṣu mukʰaṃ kramāt \
Halfverse: cd    
sarvottʰe vi-rasaṃ śoka-krodʰādiṣu yatʰā-malam \\ 29 \\

Verse: 30 
Halfverse: ab    
cʰardir doṣaiḥ pr̥tʰak sarvair dviṣṭair artʰaiś ca pañcamī \
Halfverse: cd    
udāno vikr̥to doṣān sarvāsv apy ūrdʰvam asyati \\ 30 \\

Verse: 31 
Halfverse: ab    
tāsūtkleśāsya-lāvaṇya-prasekā-rucayo 'gra-gāḥ \
Halfverse: cd    
nābʰi-pr̥ṣṭʰaṃ rujan vāyuḥ pārśve cāhāram utkṣipet \\ 31 \\

Verse: 32 
Halfverse: ab    
tato viccʰinnam alpālpaṃ kaṣāyaṃ pʰenilaṃ vamet \
Halfverse: cd    
śabdodgāra-yutaṃ kr̥ṣṇam accʰaṃ kr̥ccʰreṇa vega-vat \\ 32 \\

Verse: 33 
Halfverse: ab    
kāsāsya-śoṣa-hr̥n-mūrdʰa-svara-pīḍā-klamānvitaḥ \
Halfverse: cd    
pittāt kṣārodaka-nibʰaṃ dʰūmraṃ harita-pītakam \\ 33 \\

Verse: 34 
Halfverse: ab    
sāsr̥g amlaṃ kaṭūṣṇaṃ ca tr̥ṇ-mūrcʰā-tāpa-dāha-vat \
Halfverse: cd    
kapʰāt snigdʰaṃ gʰanaṃ śītaṃ śleṣma-tantu-gavākṣitam \\ 34 \\

Halfverse: bV       
tr̥ṇ-mūrcʰā-tāpa-dāha-vān


Verse: 35 
Halfverse: ab    
madʰuraṃ lavaṇaṃ bʰūri prasaktaṃ roma-harṣaṇam \
Halfverse: cd    
mukʰa-śvayatʰu-mādʰurya-tandrā-hr̥l-lāsa-kāsa-vān \\ 35 \\

Verse: 36 
Halfverse: ab    
sarva-liṅgā malaiḥ sarvai riṣṭoktā ca tāṃ tyajet \
Halfverse: cd    
pūty-a-medʰyā-śuci-dviṣṭa-darśana-śravaṇādibʰiḥ \\ 36 \\

Verse: 37 
Halfverse: ab    
tapte citte hr̥di kliṣṭe cʰardir dviṣṭārtʰa-yoga-jā \
Halfverse: cd    
vātādīn eva vimr̥śet kr̥mi-tr̥ṇāma-daurhr̥de \\ 37 \\

Verse: 38 
Halfverse: ab    
śūla-vepatʰu-hr̥l-lāsair viśeṣāt kr̥mi-jāṃ vadet \
Halfverse: cd    
kr̥mi-hr̥d-roga-liṅgaiś ca smr̥tāḥ pañca tu hr̥d-gadāḥ \\ 38 \\

Verse: 39 
Halfverse: ab    
teṣāṃ gulma-nidānoktaiḥ samuttʰānaiś ca saṃbʰavaḥ \
Halfverse: cd    
vātena śūlyate 'ty-artʰaṃ tudyate spʰuṭatīva ca \\ 39 \\

Halfverse: bV       
samuttʰānaiḥ samudbʰavaḥ


Verse: 40 
Halfverse: ab    
bʰidyate śuṣyati stabdʰaṃ hr̥dayaṃ śūnya-tā dravaḥ \
Halfverse: cd    
a-kasmād dīna-tā śoko bʰayaṃ śabdā-sahiṣṇu-tā \\ 40 \\

Halfverse: bV       
hr̥dayaṃ śūnya-tā-dravam


Verse: 41 
Halfverse: ab    
vepatʰur veṣṭanaṃ mohaḥ śvāsa-rodʰo 'lpa-nidra-tā \
Halfverse: cd    
pittāt tr̥ṣṇā bʰramo mūrcʰā dāhaḥ svedo 'mlakaḥ klamaḥ \\ 41 \\

Verse: 42 
Halfverse: ab    
cʰardanaṃ cāmla-pittasya dʰūmakaḥ pīta-tā jvaraḥ \
Halfverse: cd    
śleṣmaṇā hr̥dayaṃ stabdʰaṃ bʰārikaṃ sāśma-garbʰa-vat \\ 42 \\

Halfverse: bV       
tamakaḥ pīta-tā jvaraḥ


Verse: 43 
Halfverse: ab    
kāsāgni-sāda-niṣṭʰīva-nidrālasyā-ruci-jvarāḥ \
Halfverse: cd    
sarva-liṅgas tribʰir doṣaiḥ kr̥mibʰiḥ śyāva-netra-tā \\ 43 \\

Halfverse: cV       
sarva-liṅgaṃ tribʰir doṣaiḥ


Verse: 44 
Halfverse: ab    
tamaḥ-praveśo hr̥l-lāsaḥ śoṣaḥ kaṇḍūḥ kapʰa-srutiḥ \
Halfverse: cd    
hr̥dayaṃ pratataṃ cātra krakaceneva dāryate \\ 44 \\

Verse: 45 
Halfverse: ab    
cikitsed āmayaṃ gʰoraṃ taṃ śīgʰraṃ śīgʰra-kāriṇam \
Halfverse: cd    
vātāt pittāt kapʰāt tr̥ṣṇā saṃnipātād rasa-kṣayāt \\ 45 \\

Verse: 46 
Halfverse: ab    
ṣaṣṭʰī syād upasargāc ca vāta-pitte tu kāraṇam \
Halfverse: cd    
sarvāsu tat-prakopo hi saumya-dʰātu-praśoṣaṇāt \\ 46 \\

Verse: 47 
Halfverse: ab    
sarva-deha-bʰramotkampa-tāpa-tr̥ḍ-dāha-moha-kr̥t \
Halfverse: cd    
jihvā-mūla-gala-kloma-tālu-toya-vahāḥ sirāḥ \\ 47 \\

Verse: 48 
Halfverse: ab    
saṃśoṣya tr̥ṣṇā jāyante tāsāṃ sāmānya-lakṣaṇam \
Halfverse: cd    
mukʰa-śoṣo jalā-tr̥ptir anna-dveṣaḥ svara-kṣayaḥ \\ 48 \\

Verse: 49 
Halfverse: ab    
kaṇṭʰauṣṭʰa-jihvā-kārkaśyaṃ jihvā-niṣkramaṇaṃ klamaḥ \
Halfverse: cd    
pralāpaś citta-vibʰraṃśas tr̥ḍ-grahoktās tatʰāmayāḥ \\ 49 \\

Verse: 50 
Halfverse: ab    
mārutāt kṣāma-tā dainyaṃ śaṅkʰa-todaḥ śiro-bʰramaḥ \
Halfverse: cd    
gandʰā-jñānāsya-vairasya-śruti-nidrā-bala-kṣayāḥ \\ 50 \\

Halfverse: cV       
gandʰā-jñānāsya-vairasyaṃ
Halfverse: dV2       
-śruti-nidrā-bala-kṣayaḥ
Halfverse: dV3       
śruti-nidrā-bala-kṣayaḥ


Verse: 51 
Halfverse: ab    
śītāmbu-pānād vr̥ddʰiś ca pittān mūrcʰāsya-tikta-tā \
Halfverse: cd    
raktekṣaṇa-tvaṃ pratataṃ śoṣo dāho 'ti-dʰūmakaḥ \\ 51 \\

Verse: 52 
Halfverse: ab    
kapʰo ruṇaddʰi kupitas toya-vāhiṣu mārutam \
Halfverse: cd    
srotaḥsu sa kapʰas tena paṅka-vac cʰoṣyate tataḥ \\ 52 \\

Verse: 53 
Halfverse: ab    
śūkair ivācitaḥ kaṇṭʰo nidrā madʰura-vaktra-tā \
Halfverse: cd    
ādʰmānaṃ śiraso jāḍyaṃ staimitya-ccʰardy-a-rocakāḥ \\ 53 \\

Verse: 54 
Halfverse: ab    
ālasyam a-vipākaś ca sarvaiḥ syāt sarva-lakṣaṇā \
Halfverse: cd    
āmodbʰavā ca bʰaktasya saṃrodʰād vāta-pitta-jā \\ 54 \\

Verse: 55 
Halfverse: ab    
uṣṇa-klāntasya sahasā śītāmbʰo bʰajatas tr̥ṣam \
Halfverse: cd    
ūṣmā ruddʰo gataḥ koṣṭʰaṃ yāṃ kuryāt pitta-jaiva \\ 55 \\

Verse: 56 
Halfverse: ab    
ca pānāti-pānottʰā tīkṣṇāgneḥ sneha-jā ca \
Halfverse: cd    
snigdʰa-gurv-amla-lavaṇa-bʰojanena kapʰodbʰavā \\ 56 \\

Halfverse: bV       
tīkṣṇāgni-sneha-jā ca


Verse: 57 
Halfverse: ab    
tr̥ṣṇā rasa-kṣayoktena lakṣaṇena kṣayātmikā \
Halfverse: cd    
śoṣa-meha-jvarādy-anya-dīrgʰa-rogopasargataḥ \\ 57 \\

Halfverse: cV       
śoṣa-moha-jvarādy-anya-


Verse: 57x 
Halfverse: ab    
tr̥ṣṇā jāyate tīvrā sopasargātmikā smr̥tā \\ 57xab \\


Adhyaya: 6 


Nidānastʰāna 6


Verse: 1 
Halfverse: ab    
tīkṣṇoṣṇa-rūkṣa-sūkṣmāmlaṃ vyavāyy āśu-karaṃ lagʰu \
Halfverse: cd    
vikāṣi viśadaṃ madyam ojaso 'smād viparyayaḥ \\ 1 \\

Halfverse: aV       
tīkṣṇoṣṇa-rūkṣa-sūkṣmāmla-
Halfverse: bV2       
-vyavāyy āśu-karaṃ lagʰu
Halfverse: cV3       
vikāśi viśadaṃ madyam


Verse: 2 
Halfverse: ab    
tīkṣṇādayo viṣe 'py uktāś cittopaplāvino guṇāḥ \
Halfverse: cd    
jīvitāntāya jāyante viṣe tūtkarṣa-vr̥ttitaḥ \\ 2 \\

Verse: 3 
Halfverse: ab    
tīkṣṇādibʰir guṇair madyaṃ mandādīn ojaso guṇān \
Halfverse: cd    
daśabʰir daśa saṃkṣobʰya ceto nayati vi-kriyām \\ 3 \\

Verse: 4 
Halfverse: ab    
ādye made dvitīye tu pramādāyatane stʰitaḥ \
Halfverse: cd    
dur-vikalpa-hato mūḍʰaḥ sukʰam ity adʰimucyate \\ 4 \\

Halfverse: aV       
ādye made dvitīye ca
Halfverse: aV2       
ādye made dvitīye sa
Halfverse: dV3       
sukʰam ity abʰimucyate


Halfverse: dV       
sukʰam ity abʰimanyate
Halfverse: dV2       
sukʰam ity avamanyate


Verse: 5 
Halfverse: ab    
madʰyamottamayoḥ saṃdʰiṃ prāpya rājasa-tāmasaḥ \
Halfverse: cd    
nir-aṅkuśa iva vyālo na kiñ-cin nācarej jaḍaḥ \\ 5 \\

Halfverse: dV       
na kiṃ kiṃ vācarej jaḍaḥ


Verse: 6 
Halfverse: ab    
iyaṃ bʰūmir a-vadyānāṃ dauḥśīlyasyedam āspadam \
Halfverse: cd    
eko 'yaṃ bahu-mārgāya dur-gater deśikaḥ param \\ 6 \\

Halfverse: aV       
iyaṃ bʰūmir a-vidyānāṃ


Verse: 7 
Halfverse: ab    
niś-ceṣṭaḥ śava-vac cʰete tr̥tīye tu made stʰitaḥ \
Halfverse: cd    
maraṇād api pāpātmā gataḥ pāpa-tarāṃ daśām \\ 7 \\

Verse: 8 
Halfverse: ab    
dʰarmā-dʰarmaṃ sukʰaṃ duḥkʰam artʰān-artʰaṃ hitā-hitam \
Halfverse: cd    
yad āsakto na jānāti katʰaṃ tac cʰīlayed budʰaḥ \\ 8 \\

Verse: 9 
Halfverse: ab    
madye moho bʰayaṃ śokaḥ krodʰo mr̥tyuś ca saṃśritāḥ \
Halfverse: cd    
sonmāda-mada-mūrcʰāyāḥ sāpasmārāpatānakāḥ \\ 9 \\

Verse: 10 
Halfverse: ab    
yatraikaḥ smr̥ti-vibʰraṃśas tatra sarvam a-sādʰu yat \
Halfverse: cd    
a-yukti-yuktam annaṃ hi vyādʰaye maraṇāya \\ 10 \\

Verse: 11 
Halfverse: ab    
madyaṃ tri-varga-dʰī-dʰairya-lajjāder api nāśanam \
Halfverse: cd    
nātimādyanti balinaḥ kr̥tāhārā mahāśanāḥ \\ 11 \\

Verse: 12 
Halfverse: ab    
snigdʰāḥ sat-tva-vayo-yuktā madya-nityās tad-anvayāḥ \
Halfverse: cd    
medaḥ-kapʰādʰikā manda-vāta-pittā dr̥ḍʰāgnayaḥ \\ 12 \\

Verse: 13 
Halfverse: ab    
viparyaye 'timādyanti viśrabdʰāḥ kupitāś ca ye \
Halfverse: cd    
madyena cāmla-rūkṣeṇa -jīrṇe bahunāti ca \\ 13 \\

Halfverse: dV       
-jīrṇe bahunāpi ca


Verse: 14 
Halfverse: ab    
vātāt pittāt kapʰāt sarvaiś catvāraḥ syur madātyayāḥ \
Halfverse: cd    
sarve 'pi sarvair jāyante vyapadeśas tu bʰūyasā \\ 14 \\

Verse: 15 
Halfverse: ab    
sāmānyaṃ lakṣaṇaṃ teṣāṃ pramoho hr̥daya-vyatʰā \
Halfverse: cd    
viḍ-bʰedaḥ pratataṃ tr̥ṣṇā saumyāgneyo jvaro '-ruciḥ \\ 15 \\

Halfverse: bV       
pramoho hr̥daye vyatʰā


Verse: 16 
Halfverse: ab    
śiraḥ-pārśvāstʰi-ruk-kampo marma-bʰedas trika-grahaḥ \
Halfverse: cd    
uro-vibandʰas timiraṃ kāsaḥ śvāsaḥ prajāgaraḥ \\ 16 \\

Halfverse: aV       
śiraḥ-pārśvāstʰi-ruk-stambʰo


Verse: 17 
Halfverse: ab    
svedo 'ti-mātraṃ viṣṭambʰaḥ śvayatʰuś citta-vibʰramaḥ \
Halfverse: cd    
pralāpaś cʰardir utkleśo bʰramo duḥ-svapna-darśanam \\ 17 \\

Verse: 18 
Halfverse: ab    
viśeṣāj jāgara-śvāsa-kampa-mūrdʰa-rujo 'nilāt \
Halfverse: cd    
svapne bʰramaty utpatati pretaiś ca saha bʰāṣate \\ 18 \\

Verse: 19 
Halfverse: ab    
pittād dāha-jvara-sveda-mohātīsāra-tr̥ḍ-bʰramāḥ \
Halfverse: cd    
deho harita-hāridro rakta-netra-kapola-tā \\ 19 \\

Verse: 20 
Halfverse: ab    
śleṣmaṇā cʰardi-hr̥l-lāsa-nidrodardāṅga-gauravam \
Halfverse: cd    
sarva-je sarva-liṅga-tvaṃ muktvā madyaṃ pibet tu yaḥ \\ 20 \\

Halfverse: aV       
śleṣmaṇaś cʰardi-hr̥l-lāsa-


Verse: 21 
Halfverse: ab    
sahasān-ucitaṃ vānyat tasya dʰvaṃsaka-vikṣayau \
Halfverse: cd    
bʰavetāṃ mārutāt kaṣṭau dur-balasya viśeṣataḥ \\ 21 \\

Halfverse: aV       
sahasān-ucitaṃ cānyat
Halfverse: bV2       
tasya dʰvaṃsaka-viṭ-kṣayau


Verse: 22 
Halfverse: ab    
dʰvaṃsake śleṣma-niṣṭʰīvaḥ kaṇṭʰa-śoṣo 'ti-nidra-tā \
Halfverse: cd    
śabdā-saha-tvaṃ tandrā ca vikṣaye 'ṅga-śiro-'ti-ruk \\ 22 \\

Halfverse: dV       
viṭ-kṣaye 'ṅga-śiro-'ti-ruk


Verse: 23 
Halfverse: ab    
hr̥t-kaṇṭʰa-rogaḥ saṃmohaḥ kāsas tr̥ṣṇā vamir jvaraḥ \
Halfverse: cd    
nivr̥tto yas tu madyebʰyo jitātmā buddʰi-pūrva-kr̥t \\ 23 \\

Halfverse: aV       
hr̥t-kaṇṭʰa-rodʰaḥ saṃmohaḥ


Verse: 24 
Halfverse: ab    
vikāraiḥ spr̥śyate jātu na sa śārīra-mānasaiḥ \
Halfverse: cd    
rajo-mohā-hitāhāra-parasya syus trayo gadāḥ \\ 24 \\

Verse: 25 
Halfverse: ab    
rasāsr̥k-cetanā-vāhi-sroto-rodʰa-samudbʰavāḥ \
Halfverse: cd    
mada-mūrcʰāya-saṃnyāsā yatʰottara-balottarāḥ \\ 25 \\

Verse: 26 
Halfverse: ab    
mado 'tra doṣaiḥ sarvaiś ca rakta-madya-viṣair api \
Halfverse: cd    
saktān-alpa-drutābʰāṣaś calaḥ skʰalita-ceṣṭitaḥ \\ 26 \\

Verse: 27 
Halfverse: ab    
rūkṣa-śyāvāruṇa-tanur made vātodbʰave bʰavet \
Halfverse: cd    
pittena krodʰano rakta-pītābʰaḥ kalaha-priyaḥ \\ 27 \\

Halfverse: bV       
made vāta-kr̥te bʰavet


Verse: 28 
Halfverse: ab    
sv-alpa-saṃbaddʰa-vāk pāṇḍuḥ kapʰād dʰyāna-paro 'lasaḥ \
Halfverse: cd    
sarvātmā saṃnipātena raktāt stabdʰāṅga-dr̥ṣṭi-tā \\ 28 \\

Halfverse: aV       
sv-alpā-saṃbaddʰa-vāk pāṇḍuḥ


Verse: 29 
Halfverse: ab    
pitta-liṅgaṃ ca madyena vikr̥teha-svarāṅga-tā \
Halfverse: cd    
viṣe kampo 'ti-nidrā ca sarvebʰyo 'bʰyadʰikas tu saḥ \\ 29 \\

Halfverse: cV       
viṣāt kampo 'ti-nidrā ca
Halfverse: dV2       
sarvebʰyo 'bʰyadʰikaś ca saḥ


Verse: 30 
Halfverse: ab    
lakṣayel lakṣaṇotkarṣād vātādīn śoṇitādiṣu \
Halfverse: cd    
aruṇaṃ kr̥ṣṇa-nīlaṃ kʰaṃ paśyan praviśet tamaḥ \\ 30 \\

Verse: 31 
Halfverse: ab    
śīgʰraṃ ca pratibudʰyeta hr̥t-pīḍā vepatʰur bʰramaḥ \
Halfverse: cd    
kārśyaṃ śyāvāruṇā cʰāyā mūrcʰāye mārutātmake \\ 31 \\

Halfverse: cV       
kārśyaṃ śyāvāruṇa-ccʰāye


Verse: 32 
Halfverse: ab    
pittena raktaṃ pītaṃ nabʰaḥ paśyan viśet tamaḥ \
Halfverse: cd    
vibudʰyeta ca sa-svedo dāha-tr̥ṭ-tāpa-pīḍitaḥ \\ 32 \\

Verse: 33 
Halfverse: ab    
bʰinna-viṇ nīla-pītābʰo rakta-pītākulekṣaṇaḥ \
Halfverse: cd    
kapʰena megʰa-saṃkāśaṃ paśyann ākāśam āviśet \\ 33 \\

Verse: 34 
Halfverse: ab    
tamaś cirāc ca budʰyeta sa-hr̥l-lāsaḥ praseka-vān \
Halfverse: cd    
gurubʰiḥ stimitair aṅgair ārdra-carmāvanaddʰa-vat \\ 34 \\

Verse: 35 
Halfverse: ab    
sarvākr̥tis tribʰir doṣair apasmāra ivāparaḥ \
Halfverse: cd    
pātayaty āśu niś-ceṣṭaṃ vinā bībʰatsa-ceṣṭitaiḥ \\ 35 \\

Halfverse: dV       
vinā baibʰatsya-ceṣṭitaiḥ


Verse: 36 
Halfverse: ab    
doṣeṣu mada-mūrcʰāyāḥ kr̥ta-vegeṣu dehinām \
Halfverse: cd    
svayam evopaśāmyanti saṃnyāso nauṣadʰair vinā \\ 36 \\

Verse: 37 
Halfverse: ab    
vāg-deha-manasāṃ ceṣṭām ākṣipyāti-balā malāḥ \
Halfverse: cd    
saṃnyāsaṃ saṃnipatitāḥ prāṇāyatana-saṃśrayāḥ \\ 37 \\

Verse: 38 
Halfverse: ab    
kurvanti tena puruṣaḥ kāṣṭʰī-bʰūto mr̥topamaḥ \
Halfverse: cd    
mriyeta śīgʰraṃ śīgʰraṃ cec cikitsā na prayujyate \\ 38 \\

Halfverse: bV       
kāṣṭʰa-bʰūto mr̥topamaḥ


Verse: 39 
Halfverse: ab    
a-gādʰe grāha-bahule salilaugʰa ivāṭate \
Halfverse: cd    
saṃnyāse vinimajjantaṃ naram āśu nivartayet \\ 39 \\

Halfverse: cV       
abʰinyāse ca majjantaṃ


Verse: 40 
Halfverse: ab    
mada-māna-roṣa-toṣa-prabʰr̥tibʰir aribʰir nijaiḥ pariṣvaṅgaḥ \
Halfverse: cd    
yuktā-yuktaṃ ca samaṃ yukti-viyuktena madyena \\ 40 \\

Verse: 41 
Halfverse: ab    
bala-kāla-deśa-sātmya-prakr̥ti-sahāyāmaya-vayāṃsi \
Halfverse: cd    
pravibʰajya tad-anurūpaṃ yadi pibati tataḥ pibaty amr̥tam \\ 41 \\


Adhyaya: 7 


Nidānastʰāna 7


Verse: 1 
Halfverse: ab    
ari-vat prāṇino māṃsa-kīlakā viśasanti yat \
Halfverse: cd    
arśāṃsi tasmād ucyante guda-mārga-nirodʰataḥ \\ 1 \\

Verse: 2 
Halfverse: ab    
doṣās tvaṅ-māṃsa-medāṃsi saṃdūṣya vividʰākr̥tīn \
Halfverse: cd    
māṃsāṅkurān apānādau kurvanty arśāṃsi tān jaguḥ \\ 2 \\

Verse: 3 
Halfverse: ab    
saha-janmottarottʰāna-bʰedād dve-dʰā samāsataḥ \
Halfverse: cd    
śuṣka-srāvi-vibʰedāc ca gudaḥ stʰūlāntra-saṃśrayaḥ \\ 3 \\

Verse: 4 
Halfverse: ab    
ardʰa-pañcāṅgulas tasmiṃs tisro 'dʰy-ardʰāṅgulāḥ stʰitāḥ \
Halfverse: cd    
balyaḥ pravāhiṇī tāsām antar madʰye visarjanī \\ 4 \\

Verse: 5 
Halfverse: ab    
bāhyā saṃvaraṇī tasyā gudauṣṭʰo bahir aṅgule \
Halfverse: cd    
yavādʰy-ardʰaḥ pramāṇena romāṇy atra tataḥ param \\ 5 \\

Halfverse: aV       
bāhyā saṃvaraṇī tasyāṃ
Halfverse: cV2       
yavādʰy-ardʰa-pramāṇena


Verse: 6 
Halfverse: ab    
tatra hetuḥ sahottʰānāṃ valī-bījopatapta-tā \
Halfverse: cd    
arśasāṃ bīja-taptis tu mātā-pitr-apacārataḥ \\ 6 \\

Halfverse: bV       
valī-bījopatapti-tā


Verse: 7 
Halfverse: ab    
daivāc ca tābʰyāṃ kopo hi saṃnipātasya tāny ataḥ \
Halfverse: cd    
a-sādʰyāny evam ākʰyātāḥ sarve rogāḥ kulodbʰavāḥ \\ 7 \\

Verse: 8 
Halfverse: ab    
saha-jāni viśeṣeṇa rūkṣa-dur-darśanāni ca \
Halfverse: cd    
antar-mukʰāni pāṇḍūni dāruṇopadravāṇi ca \\ 8 \\

Verse: 9 
Halfverse: ab    
ṣo-ḍʰānyāni pr̥tʰag doṣa-saṃsarga-nicayāsrataḥ \
Halfverse: cd    
śuṣkāṇi vāta-śleṣmabʰyām ārdrāṇi tv asra-pittataḥ \\ 9 \\

Verse: 10 
Halfverse: ab    
doṣa-prakopa-hetus tu prāg uktas tena sādite \
Halfverse: cd    
agnau male 'ti-nicite punaś cāti-vyavāyataḥ \\ 10 \\

Verse: 11 
Halfverse: ab    
yāna-saṃkṣobʰa-viṣama-kaṭʰinotkaṭakāsanāt \
Halfverse: cd    
vasti-netrāśma-loṣṭorvī-tala-cailādi-gʰaṭṭanāt \\ 11 \\

Verse: 12 
Halfverse: ab    
bʰr̥śaṃ śītāmbu-saṃsparśāt pratatāti-pravāhaṇāt \
Halfverse: cd    
vāta-mūtra-śakr̥d-vega-dʰāraṇāt tad-udīraṇāt \\ 12 \\

Verse: 13 
Halfverse: ab    
jvara-gulmātisārāma-grahaṇī-śopʰa-pāṇḍubʰiḥ \
Halfverse: cd    
karśanād viṣamābʰyaś ca ceṣṭābʰyo yoṣitāṃ punaḥ \\ 13 \\

Verse: 14 
Halfverse: ab    
āma-garbʰa-prapatanād garbʰa-vr̥ddʰi-prapīḍanāt \
Halfverse: cd    
īdr̥śaiś cāparair vāyur apānaḥ kupito malam \\ 14 \\

Verse: 15 
Halfverse: ab    
pāyor valīṣu taṃ dʰatte tāsv abʰiṣyaṇṇa-mūrtiṣu \
Halfverse: cd    
jāyante 'rśāṃsi tat-pūrva-lakṣaṇaṃ manda-vahni-tā \\ 15 \\

Halfverse: aV       
pāyu-valīṣu taṃ dʰatte
Halfverse: aV2       
pāyor valīṣu saṃdʰatte


Verse: 16 
Halfverse: ab    
viṣṭambʰaḥ saktʰi-sadanaṃ piṇḍikodveṣṭanaṃ bʰramaḥ \
Halfverse: cd    
sādo 'ṅge netrayoḥ śopʰaḥ śakr̥d-bʰedo 'tʰa-vā grahaḥ \\ 16 \\

Verse: 17 
Halfverse: ab    
mārutaḥ pracuro mūḍʰaḥ prāyo nābʰer adʰaś caran \
Halfverse: cd    
sa-ruk sa-parikartaś ca kr̥ccʰrān nirgaccʰati svanam \\ 17 \\

Verse: 18 
Halfverse: ab    
antra-kūjanam āṭopaḥ kṣāma-todgāra-bʰūri-tā \
Halfverse: cd    
prabʰūtaṃ mūtram alpā viḍ a-śraddʰā dʰūmako 'mlakaḥ \\ 18 \\

Halfverse: cV       
prabʰūta-mūtra-tālpā viḍ


Verse: 19 
Halfverse: ab    
śiraḥ-pr̥ṣṭʰorasāṃ śūlam ālasyaṃ bʰinna-varṇa-tā \
Halfverse: cd    
tandrendriyāṇāṃ daurbalyaṃ krodʰo duḥkʰopacāra-tā \\ 19 \\

Verse: 20 
Halfverse: ab    
āśaṅkā grahaṇī-doṣa-pāṇḍu-gulmodareṣu ca \
Halfverse: cd    
etāny eva vivardʰante jāteṣu hata-nāmasu \\ 20 \\

Halfverse: cV       
etāny eva ca vardʰante


Verse: 21 
Halfverse: ab    
nivartamāno 'pāno hi tair adʰo-mārga-rodʰataḥ \
Halfverse: cd    
kṣobʰayann anilān anyān sarvendriya-śarīra-gān \\ 21 \\

Verse: 22 
Halfverse: ab    
tatʰā mūtra-śakr̥t-pitta-kapʰān dʰātūṃś ca sāśayān \
Halfverse: cd    
mr̥dnāty agniṃ tataḥ sarvo bʰavati prāya-śo 'rśasaḥ \\ 22 \\

Verse: 23 
Halfverse: ab    
kr̥śo bʰr̥śaṃ hatotsāho dīnaḥ kṣāmo 'ti-niṣ-prabʰaḥ \
Halfverse: cd    
a-sāro vigata-ccʰāyo jantu-juṣṭa iva drumaḥ \\ 23 \\

Verse: 24 
Halfverse: ab    
kr̥tsnair upadravair grasto yatʰoktair marma-pīḍanaiḥ \
Halfverse: cd    
tatʰā kāsa-pipāsāsya-vairasya-śvāsa-pīnasaiḥ \\ 24 \\

Verse: 25 
Halfverse: ab    
klamāṅga-bʰaṅga-vamatʰu-kṣavatʰu-śvayatʰu-jvaraiḥ \
Halfverse: cd    
klaibya-bādʰirya-taimirya-śarkarāśmari-pīḍitaḥ \\ 25 \\

Verse: 26 
Halfverse: ab    
kṣāma-bʰinna-svaro dʰyāyan muhuḥ ṣṭʰīvan a-rocakī \
Halfverse: cd    
sarva-parvāstʰi-hr̥n-nābʰi-pāyu-vaṅkṣaṇa-śūla-vān \\ 26 \\

Verse: 27 
Halfverse: ab    
gudena sravatā piccʰāṃ pulākodaka-saṃnibʰām \
Halfverse: cd    
vibaddʰa-muktaṃ śuṣkārdraṃ pakvāmaṃ cāntarāntarā \\ 27 \\

Verse: 28 
Halfverse: ab    
pāṇḍu pītaṃ harid raktaṃ piccʰilaṃ copaveśyate \
Halfverse: cd    
gudāṅkurā bahv-anilāḥ śuṣkāś cimicimānvitāḥ \\ 28 \\

Verse: 29 
Halfverse: ab    
mlānāḥ śyāvāruṇāḥ stabdʰā viṣamāḥ paruṣāḥ kʰarāḥ \
Halfverse: cd    
mitʰo vi-sadr̥śā vakrās tīkṣṇā vispʰuṭitānanāḥ \\ 29 \\

Verse: 30 
Halfverse: ab    
bimbī-karkandʰu-kʰarjūra-kārpāsī-pʰala-saṃnibʰāḥ \
Halfverse: cd    
ke-cit kadamba-puṣpābʰāḥ ke-cit siddʰārtʰakopamāḥ \\ 30 \\

Verse: 31 
Halfverse: ab    
śiraḥ-pārśvāṃsa-kaṭy-ūru-vaṅkṣaṇābʰyadʰika-vyatʰāḥ \
Halfverse: cd    
kṣavatʰūdgāra-viṣṭambʰa-hr̥d-grahā-rocaka-pradāḥ \\ 31 \\

Halfverse: dV       
-hr̥d-ravā-rocaka-pradāḥ


Verse: 32 
Halfverse: ab    
kāsa-śvāsāgni-vaiṣamya-karṇa-nāda-bʰramāvahāḥ \
Halfverse: cd    
tair ārto gratʰitaṃ stokaṃ sa-śabdaṃ sa-pravāhikam \\ 32 \\

Verse: 33 
Halfverse: ab    
ruk-pʰena-piccʰānugataṃ vibaddʰam upaveśyate \
Halfverse: cd    
kr̥ṣṇa-tvaṅ-nakʰa-viṇ-mūtra-netra-vaktraś ca jāyate \\ 33 \\

Verse: 34 
Halfverse: ab    
gulma-plīhodarāṣṭʰīlā-saṃbʰavas tata eva ca \
Halfverse: cd    
pittottarā nīla-mukʰā rakta-pītāsita-prabʰāḥ \\ 34 \\

Verse: 35 
Halfverse: ab    
tanv-asra-srāviṇo visrās tanavo mr̥davaḥ ślatʰāḥ \
Halfverse: cd    
śuka-jihvā-yakr̥t-kʰaṇḍa-jalauko-vaktra-saṃnibʰāḥ \\ 35 \\

Verse: 36 
Halfverse: ab    
dāha-pāka-jvara-sveda-tr̥ṇ-mūrcʰā-ruci-moha-dāḥ \
Halfverse: cd    
soṣmāṇo drava-nīloṣṇa-pīta-raktāma-varcasaḥ \\ 36 \\

Verse: 37 
Halfverse: ab    
yava-madʰyā harit-pīta-hāridra-tvaṅ-nakʰādayaḥ \
Halfverse: cd    
śleṣmolbaṇā mahā-mūlā gʰanā manda-rujaḥ sitāḥ \\ 37 \\

Halfverse: aV       
yava-madʰyā harit-pītā
Halfverse: bV2       
hāridra-tvaṅ-nakʰādayaḥ


Verse: 38 
Halfverse: ab    
uccʰūnopācitāḥ snigdʰāḥ stabdʰa-vr̥tta-guru-stʰirāḥ \
Halfverse: cd    
piccʰilāḥ stimitāḥ ślakṣṇāḥ kaṇḍv-āḍʰyāḥ sparśana-priyāḥ \\ 38 \\

Verse: 39 
Halfverse: ab    
karīra-panasāstʰy-ābʰās tatʰā go-stana-saṃnibʰāḥ \
Halfverse: cd    
vaṅkṣaṇānāhinaḥ pāyu-vasti-nābʰi-vikartinaḥ \\ 39 \\

Verse: 40 
Halfverse: ab    
sa-kāsa-śvāsa-hr̥l-lāsa-prasekā-ruci-pīnasāḥ \
Halfverse: cd    
meha-kr̥ccʰra-śiro-jāḍya-śiśira-jvara-kāriṇaḥ \\ 40 \\

Verse: 41 
Halfverse: ab    
klaibyāgni-mārdava-ccʰardir-āma-prāya-vikāra-dāḥ \
Halfverse: cd    
vasābʰa-sa-kapʰa-prājya-purīṣāḥ sa-pravāhikāḥ \\ 41 \\

Halfverse: cV       
vasābʰāḥ sa-kapʰa-prājya-


Verse: 42 
Halfverse: ab    
na sravanti na bʰidyante pāṇḍu-snigdʰa-tvag-ādayaḥ \
Halfverse: cd    
saṃsr̥ṣṭa-liṅgāḥ saṃsargān nicayāt sarva-lakṣaṇāḥ \\ 42 \\

Verse: 43 
Halfverse: ab    
raktolbaṇā gude-kīlāḥ pittākr̥ti-samanvitāḥ \
Halfverse: cd    
vaṭa-praroha-sadr̥śā guñjā-vidruma-saṃnibʰāḥ \\ 43 \\

Verse: 44 
Halfverse: ab    
te 'ty-artʰaṃ duṣṭam uṣṇaṃ ca gāḍʰa-viṭ-pratipīḍitāḥ \
Halfverse: cd    
sravanti sahasā raktaṃ tasya cāti-pravr̥ttitaḥ \\ 44 \\

Verse: 45 
Halfverse: ab    
bʰekābʰaḥ pīḍyate duḥkʰaiḥ śoṇita-kṣaya-saṃbʰavaiḥ \
Halfverse: cd    
hīna-varṇa-balotsāho hataujaḥ kaluṣendriyaḥ \\ 45 \\

Verse: 46 
Halfverse: ab    
mudga-kodrava-jūrṇāhva-karīra-caṇakādibʰiḥ \
Halfverse: cd    
rūkṣaiḥ saṃgrāhibʰir vāyuḥ sve stʰāne kupito balī \\ 46 \\

Halfverse: dV       
sva-stʰāne kupito balī


Verse: 47 
Halfverse: ab    
adʰo-vahāni srotāṃsi saṃrudʰyādʰaḥ praśoṣayan \
Halfverse: cd    
purīṣaṃ vāta-viṇ-mūtra-saṅgaṃ kurvīta dāruṇam \\ 47 \\

Verse: 48 
Halfverse: ab    
tena tīvrā rujā koṣṭʰa-pr̥ṣṭʰa-hr̥t-pārśva-gā bʰavet \
Halfverse: cd    
ādʰmānam udarāveṣṭo hr̥l-lāso parikartanam \\ 48 \\

Verse: 49 
Halfverse: ab    
vastau ca su-tarāṃ śūlaṃ gaṇḍa-śvayatʰu-saṃbʰavaḥ \
Halfverse: cd    
pavanasyordʰva-gāmi-tvaṃ tataś cʰardy-a-ruci-jvarāḥ \\ 49 \\

Verse: 50 
Halfverse: ab    
hr̥d-roga-grahaṇī-doṣa-mūtra-saṅga-pravāhikāḥ \
Halfverse: cd    
bādʰirya-timira-śvāsa-śiro-ruk-kāsa-pīnasāḥ \\ 50 \\

Verse: 51 
Halfverse: ab    
mano-vikāras tr̥ṣṇāsra-pitta-gulmodarādayaḥ \
Halfverse: cd    
te te ca vāta-jā rogā jāyante bʰr̥śa-dāruṇāḥ \\ 51 \\

Verse: 52 
Halfverse: ab    
dur-nāmnām ity udāvartaḥ paramo 'yam upadravaḥ \
Halfverse: cd    
vātābʰibʰūta-koṣṭʰānāṃ tair vināpi sa jāyate \\ 52 \\

Verse: 53 
Halfverse: ab    
saha-jāni tri-doṣāṇi yāni cābʰyantare valau \
Halfverse: cd    
stʰitāni tāny a-sādʰyāni yāpyante 'gni-balādibʰiḥ \\ 53 \\

Verse: 54 
Halfverse: ab    
dvandva-jāni dvitīyāyāṃ valau yāny āśritāni ca \
Halfverse: cd    
kr̥ccʰra-sādʰyāni tāny āhuḥ pari-saṃvatsarāṇi ca \\ 54 \\

Verse: 55 
Halfverse: ab    
bāhyāyāṃ tu valau jātāny eka-doṣolbaṇāni ca \
Halfverse: cd    
arśāṃsi sukʰa-sādʰyāni na cotpatitāni ca \\ 55 \\

Verse: 56 
Halfverse: ab    
meḍʰrādiṣv api vakṣyante yatʰā-svaṃ nābʰi-jāni tu \
Halfverse: cd    
gaṇḍū-padāsya-rūpāṇi piccʰilāni mr̥dūni ca \\ 56 \\

Verse: 57 
Halfverse: ab    
vyāno gr̥hītvā śleṣmāṇaṃ karoty arśas tvaco bahiḥ \
Halfverse: cd    
kīlopamaṃ stʰira-kʰaraṃ carma-kīlaṃ tu taṃ viduḥ \\ 57 \\

Verse: 58 
Halfverse: ab    
vātena todaḥ pāruṣyaṃ pittād asita-rakta-tā \
Halfverse: cd    
śleṣmaṇā snigdʰa-tā tasya gratʰita-tvaṃ sa-varṇa-tā \\ 58 \\

Verse: 59 
Halfverse: ab    
arśasāṃ praśame yatnam āśu kurvīta buddʰi-mān \
Halfverse: cd    
tāny āśu hi gudaṃ baddʰvā kuryur baddʰa-gudodaram \\ 59 \\


Adhyaya: 8 


Nidānastʰāna 8


Verse: 1 
Halfverse: ab    
doṣair vyastaiḥ samastaiś ca bʰayāc cʰokāc ca ṣaḍ-vidʰaḥ \
Halfverse: cd    
atīsāraḥ sa su-tarāṃ jāyate 'ty-ambu-pānataḥ \\ 1 \\

Verse: 2 
Halfverse: ab    
kr̥śa-śuṣkāmiṣā-sātmya-tila-piṣṭa-virūḍʰakaiḥ \
Halfverse: cd    
madya-rūkṣāti-mātrānnair arśobʰiḥ sneha-vibʰramāt \\ 2 \\

Verse: 3 
Halfverse: ab    
kr̥mibʰyo vega-rodʰāc ca tad-vidʰaiḥ kupito 'nilaḥ \
Halfverse: cd    
visraṃsayaty adʰo 'b-dʰātuṃ hatvā tenaiva cānalam \\ 3 \\

Verse: 4 
Halfverse: ab    
vyāpadyānu-śakr̥t koṣṭʰaṃ purīṣaṃ drava-tāṃ nayan \
Halfverse: cd    
prakalpate 'tisārāya lakṣaṇaṃ tasya bʰāvinaḥ \\ 4 \\

Verse: 5 
Halfverse: ab    
todo hr̥d-guda-koṣṭʰeṣu gātra-sādo mala-grahaḥ \
Halfverse: cd    
ādʰmānam a-vipākaś ca tatra vātena viḍ-jalam \\ 5 \\

Verse: 6 
Halfverse: ab    
alpālpaṃ śabda-śūlāḍʰyaṃ vibaddʰam upaveśyate \
Halfverse: cd    
rūkṣaṃ sa-pʰenam accʰaṃ ca gratʰitaṃ muhur muhuḥ \\ 6 \\

Verse: 7 
Halfverse: ab    
tatʰā dagdʰa-guḍābʰāsaṃ sa-piccʰā-parikartikam \
Halfverse: cd    
śuṣkāsyo bʰraṣṭa-pāyuś ca hr̥ṣṭa-romā viniṣṭanan \\ 7 \\

Halfverse: dV       
hr̥ṣṭa-romā vinaṣṭa-vāk


Verse: 8 
Halfverse: ab    
pittena pītam asitaṃ hāridraṃ śādvala-prabʰam \
Halfverse: cd    
sa-raktam ati-dur-gandʰaṃ -tr̥ṇ-mūrcʰā-sveda-dāha-vān \\ 8 \\

Halfverse: dV       
-tr̥ṇ-mūrcʰā-sveda-dāha-vat


Verse: 9 
Halfverse: ab    
sa-śūlaṃ pāyu-saṃtāpa-pāka-vāñ cʰleṣmaṇā gʰanam \
Halfverse: cd    
piccʰilaṃ tantu-mac cʰvetaṃ snigdʰam āmaṃ kapʰānvitam \\ 9 \\

Halfverse: bV       
-pāka-vac cʰleṣmaṇā gʰanam


Verse: 10 
Halfverse: ab    
abʰīkṣṇam guru dur-gandʰaṃ vibaddʰam anubaddʰa-ruk \
Halfverse: cd    
nidrālur alaso 'nna-dviḍ alpālpaṃ sa-pravāhikam \\ 10 \\

Verse: 11 
Halfverse: ab    
sa-roma-harṣaṃ sotkleśo guru-vasti-gudodaraḥ \
Halfverse: cd    
kr̥te 'py a-kr̥ta-saṃjñaś ca sarvātmā sarva-lakṣaṇaḥ \\ 11 \\

Halfverse: bV       
guru-vastir gurūdaraḥ


Verse: 12 
Halfverse: ab    
bʰayena kṣobʰite citte sa-pitto drāvayec cʰakr̥t \
Halfverse: cd    
vāyus tato 'tisāryeta kṣipram uṣṇaṃ dravaṃ plavam \\ 12 \\

Verse: 13 
Halfverse: ab    
vāta-pitta-samaṃ liṅgair āhus tad-vac ca śokataḥ \
Halfverse: cd    
atīsāraḥ samāsena dvi-dʰā sāmo nir-āmakaḥ \\ 13 \\

Halfverse: dV       
dve-dʰā sāmo nir-āmakaḥ


Verse: 14 
Halfverse: ab    
sāsr̥ṅ nir-asras tatrādye gauravād apsu majjati \
Halfverse: cd    
śakr̥d dur-gandʰam āṭopa-viṣṭambʰārti-prasekinaḥ \\ 14 \\

Verse: 15 
Halfverse: ab    
viparīto nir-āmas tu kapʰāt pakvo 'pi majjati \
Halfverse: cd    
atīsāreṣu yo nāti-yatna-vān grahaṇī-gadaḥ \\ 15 \\

Verse: 16 
Halfverse: ab    
tasya syād agni-vidʰvaṃsa-karair anyasya sevitaiḥ \
Halfverse: cd    
sāmaṃ śakr̥n nir-āmaṃ jīrṇe yenātisāryate \\ 16 \\

Verse: 17 
Halfverse: ab    
so 'tīsāro 'ti-saraṇād āśu-kārī sva-bʰāvataḥ \
Halfverse: cd    
sāmaṃ sānnam a-jīrṇe 'nne jīrṇe pakvaṃ tu naiva \\ 17 \\

Verse: 18 
Halfverse: ab    
a-kasmād muhur baddʰam a-kasmāc cʰitʰilaṃ muhuḥ \
Halfverse: cd    
cira-kr̥d grahaṇī-doṣaḥ saṃcayāc copaveśayet \\ 18 \\

Verse: 19 
Halfverse: ab    
sa catur-dʰā pr̥tʰag doṣaiḥ saṃnipātāc ca jāyate \
Halfverse: cd    
prāg-rūpaṃ tasya sadanaṃ cirāt pacanam amlakaḥ \\ 19 \\

Verse: 20 
Halfverse: ab    
praseko vaktra-vairasyam a-rucis tr̥ṭ klamo bʰramaḥ \
Halfverse: cd    
ānaddʰodara-tā cʰardiḥ karṇa-kṣveḍo 'ntra-kūjanam \\ 20 \\

Verse: 21 
Halfverse: ab    
sāmānyaṃ lakṣaṇaṃ kārśyaṃ dʰūmakas tamako jvaraḥ \
Halfverse: cd    
mūrcʰā śiro-rug viṣṭambʰaḥ śvayatʰuḥ kara-pādayoḥ \\ 21 \\

Verse: 22 
Halfverse: ab    
tatrānilāt tālu-śoṣas timiraṃ karṇayoḥ svanaḥ \
Halfverse: cd    
pārśvoru-vaṅkṣaṇa-grīvā-rujābʰīkṣṇaṃ viṣūcikā \\ 22 \\

Verse: 23 
Halfverse: ab    
raseṣu gr̥ddʰiḥ sarveṣu kṣut tr̥ṣṇā parikartikā \
Halfverse: cd    
jīrṇe jīryati cādʰmānaṃ bʰukte svāstʰyaṃ samaśnute \\ 23 \\

Verse: 24 
Halfverse: ab    
vāta-hr̥d-roga-gulmārśaḥ-plīha-pāṇḍu-tva-śaṅkitaḥ \
Halfverse: cd    
cirād duḥkʰaṃ dravaṃ śuṣkaṃ tanv āmaṃ śabda-pʰena-vat \\ 24 \\

Verse: 25 
Halfverse: ab    
punaḥ punaḥ sr̥jed varcaḥ pāyu-ruk-śvāsa-kāsa-vān \
Halfverse: cd    
pittena nīla-pītābʰaṃ pītābʰaḥ sr̥jati dravam \\ 25 \\

Halfverse: cV       
pittena nīlaṃ pītābʰaṃ
Halfverse: cV2       
pittena pīta-nīlābʰaṃ


Verse: 26 
Halfverse: ab    
pūty-amlodgāra-hr̥t-kaṇṭʰa-dāhā-ruci-tr̥ḍ-arditaḥ \
Halfverse: cd    
śleṣmaṇā pacyate duḥkʰam annaṃ cʰardir a-rocakaḥ \\ 26 \\

Verse: 27 
Halfverse: ab    
āsyopadeha-niṣṭʰīva-kāsa-hr̥l-lāsa-pīnasāḥ \
Halfverse: cd    
hr̥dayaṃ manyate styānam udaraṃ stimitaṃ guru \\ 27 \\

Halfverse: aV       
āsyopadeha-mādʰurya-
Halfverse: bV2       
-kāsa-ṣṭʰīvana-pīnasāḥ


Verse: 28 
Halfverse: ab    
udgāro duṣṭa-madʰuraḥ sadanaṃ strīṣv a-harṣaṇam \
Halfverse: cd    
bʰinnāma-śleṣma-saṃsr̥ṣṭa-guru-varcaḥ-pravartanam \\ 28 \\

Verse: 29 
Halfverse: ab    
a-kr̥śasyāpi daurbalyaṃ sarva-je sarva-saṃkaraḥ \
Halfverse: cd    
vibʰāge 'ṅgasya ye coktā viṣamādyās trayo 'gnayaḥ \\ 29 \\

Verse: 30 
Halfverse: ab    
te 'pi syur grahaṇī-doṣāḥ samas tu svāstʰya-kāraṇam \\ 30ab \\

Halfverse: cd    
vāta-vyādʰy-aśmarī-kuṣṭʰa-mehodara-bʰagandarāḥ \\ 30cd \\

Halfverse: ef    
arśāṃsi grahaṇīty aṣṭau mahā-rogāḥ su-dus-tarāḥ \\ 30ef \\


Adhyaya: 9 


Nidānastʰāna 9


Verse: 1 
Halfverse: ab    
vasti-vasti-śiro-meḍʰra-kaṭī-vr̥ṣaṇa-pāyavaḥ \
Halfverse: cd    
eka-saṃbandʰanāḥ proktā gudāstʰi-vivarāśrayāḥ \\ 1 \\

Verse: 2 
Halfverse: ab    
adʰo-mukʰo 'pi vastir hi mūtra-vāhi-sirā-mukʰaiḥ \
Halfverse: cd    
pārśvebʰyaḥ pūryate sūkṣmaiḥ syandamānair an-āratam \\ 2 \\

Verse: 3 
Halfverse: ab    
yais tair eva praviśyainaṃ doṣāḥ kurvanti viṃśatim \
Halfverse: cd    
mūtrāgʰātān pramehāṃś ca kr̥ccʰrān marma-samāśrayān \\ 3 \\

Verse: 4 
Halfverse: ab    
vasti-vaṅkṣaṇa-meḍʰrārti-yukto 'lpālpaṃ muhur muhuḥ \
Halfverse: cd    
mūtrayed vāta-je kr̥ccʰre paitte pītaṃ sa-dāha-ruk \\ 4 \\

Verse: 5 
Halfverse: ab    
raktaṃ kapʰa-je vasti-meḍʰra-gaurava-śopʰa-vān \
Halfverse: cd    
sa-piccʰaṃ sa-vibandʰaṃ ca sarvaiḥ sarvātmakaṃ malaiḥ \\ 5 \\

Verse: 6 
Halfverse: ab    
yadā vāyur mukʰaṃ vaster āvr̥tya pariśoṣayet \
Halfverse: cd    
mūtraṃ sa-pittaṃ sa-kapʰaṃ sa-śukraṃ tadā kramāt \\ 6 \\

Verse: 7 
Halfverse: ab    
saṃjāyate 'śmarī gʰorā pittād gor iva rocanā \
Halfverse: cd    
śleṣmāśrayā ca sarvā syād atʰāsyāḥ pūrva-lakṣaṇam \\ 7 \\

Verse: 8 
Halfverse: ab    
vasty-ādʰmānaṃ tad-āsanna-deśeṣu parito 'ti-ruk \
Halfverse: cd    
mūtre ca basta-gandʰa-tvaṃ mūtra-kr̥ccʰraṃ jvaro '-ruciḥ \\ 8 \\

Halfverse: cV       
mūtre basta-sa-gandʰa-tvaṃ


Verse: 9 
Halfverse: ab    
sāmānya-liṅgaṃ ruṅ nābʰi-sevanī-vasti-mūrdʰasu \
Halfverse: cd    
viśīrṇa-dʰāraṃ mūtraṃ syāt tayā mārga-nirodʰane \\ 9 \\

Halfverse: dV       
tatʰā mārga-nirodʰane


Verse: 10 
Halfverse: ab    
tad-vyapāyāt sukʰaṃ mehed accʰaṃ gomedakopamam \
Halfverse: cd    
tat-saṃkṣobʰāt kṣate sāsram āyāsāc cāti-rug bʰavet \\ 10 \\

Verse: 11 
Halfverse: ab    
tatra vātād bʰr̥śārty-ārto dantān kʰādati vepate \
Halfverse: cd    
mr̥dnāti mehanaṃ nābʰiṃ pīḍayaty a-niśaṃ kvaṇan \\ 11 \\

Verse: 12 
Halfverse: ab    
sānilaṃ muñcati śakr̥n muhur mehati bindu-śaḥ \
Halfverse: cd    
śyāvā rūkṣāśmarī cāsya syāc citā kaṇṭakair iva \\ 12 \\

Verse: 13 
Halfverse: ab    
pittena dahyate vastiḥ pacyamāna ivoṣma-vān \
Halfverse: cd    
bʰallātakāstʰi-saṃstʰānā raktā pītāsitāśmarī \\ 13 \\

Halfverse: dV       
rakta-pītāsitāśmarī


Verse: 14 
Halfverse: ab    
vastir nistudyata iva śleṣmaṇā śītalo guruḥ \
Halfverse: cd    
aśmarī mahatī ślakṣṇā madʰu-varṇātʰa-vā sitā \\ 14 \\

Verse: 15 
Halfverse: ab    
etā bʰavanti bālānāṃ teṣām eva ca bʰūyasā \
Halfverse: cd    
āśrayopacayālpa-tvād grahaṇāharaṇe sukʰāḥ \\ 15 \\

Verse: 16 
Halfverse: ab    
śukrāśmarī tu mahatāṃ jāyate śukra-dʰāraṇāt \
Halfverse: cd    
stʰānāc cyutam a-muktaṃ hi muṣkayor antare 'nilaḥ \\ 16 \\

Verse: 17 
Halfverse: ab    
śoṣayaty upasaṃgr̥hya śukraṃ tac cʰuṣkam aśmarī \
Halfverse: cd    
vasti-ruk-kr̥ccʰra-mūtra-tva-muṣka-śvayatʰu-kāriṇī \\ 17 \\

Verse: 18 
Halfverse: ab    
tasyām utpanna-mātrāyāṃ śukram eti vilīyate \
Halfverse: cd    
pīḍite tv avakāśe 'sminn aśmary eva ca śarkarā \\ 18 \\

Verse: 19 
Halfverse: ab    
aṇu-śo vāyunā bʰinnā tv asminn anuloma-ge \
Halfverse: cd    
nireti saha mūtreṇa pratilome vibadʰyate \\ 19 \\

Verse: 20 
Halfverse: ab    
mūtra-saṃdʰāriṇaḥ kuryād ruddʰvā vaster mukʰaṃ marut \
Halfverse: cd    
mūtra-saṅgaṃ rujaṃ kaṇḍūṃ kadā-cic ca sva-dʰāmataḥ \\ 20 \\

Verse: 21 
Halfverse: ab    
pracyāvya vastim udvr̥ttaṃ garbʰābʰaṃ stʰūla-viplutam \
Halfverse: cd    
karoti tatra rug-dāha-spandanodveṣṭanāni ca \\ 21 \\

Verse: 22 
Halfverse: ab    
bindu-śaś ca pravarteta mūtraṃ vastau tu pīḍite \
Halfverse: cd    
dʰārayā dvi-vidʰo 'py eṣa vāta-vastir iti smr̥taḥ \\ 22 \\

Verse: 23 
Halfverse: ab    
dus-taro dus-tara-taro dvitīyaḥ prabalānilaḥ \
Halfverse: cd    
śakr̥n-mārgasya vasteś ca vāyur antaram āśritaḥ \\ 23 \\

Verse: 24 
Halfverse: ab    
aṣṭʰīlābʰaṃ gʰanaṃ grantʰiṃ karoty a-calam unnatam \
Halfverse: cd    
vātāṣṭʰīleti sādʰmāna-viṇ-mūtrānila-saṅga-kr̥t \\ 24 \\

Verse: 25 
Halfverse: ab    
vi-guṇaḥ kuṇḍalī-bʰūto vastau tīvra-vyatʰo 'nilaḥ \
Halfverse: cd    
āvidʰya mūtraṃ bʰramati sa-stambʰodveṣṭa-gauravaḥ \\ 25 \\

Halfverse: cV       
āviśya mūtraṃ bʰramati


Verse: 26 
Halfverse: ab    
mūtram alpālpam atʰa-vā vimuñcati śakr̥t sr̥jan \
Halfverse: cd    
vāta-kuṇḍalikety eṣā mūtraṃ tu vidʰr̥taṃ ciram \\ 26 \\

Verse: 27 
Halfverse: ab    
na nireti vibaddʰaṃ mūtrātītaṃ tad alpa-ruk \
Halfverse: cd    
vidʰāraṇāt pratihataṃ vātodāvartitaṃ yadā \\ 27 \\

Verse: 28 
Halfverse: ab    
nābʰer adʰas-tād udaraṃ mūtram āpūrayet tadā \
Halfverse: cd    
kuryāt tīvra-rug ādʰmānam a-paktiṃ mala-saṃgraham \\ 28 \\

Verse: 29 
Halfverse: ab    
tan mūtra-jaṭʰaraṃ cʰidra-vaiguṇyenānilena \
Halfverse: cd    
ākṣiptam alpaṃ mūtraṃ tad vastau nāle 'tʰa-vā maṇau \\ 29 \\

Halfverse: cV       
ākṣiptam alpaṃ mūtrasya


Verse: 30 
Halfverse: ab    
stʰitvā sravec cʰanaiḥ paścāt sa-rujaṃ vātʰa -rujam \
Halfverse: cd    
mūtrotsaṅgaḥ sa viccʰinna-tac-cʰeṣa-guru-śepʰasaḥ \\ 30 \\

Halfverse: bV       
sa-rujaṃ vātʰa-vā-rujam
Halfverse: cV2       
mūtrotsaṅgaḥ sa viccʰinnas
Halfverse: cV3       
mūtrotsaṅgaḥ sa viccʰinnaṃ


Halfverse: dV       
tac-cʰeṣa-guru-śepʰasaḥ


Verse: 31 
Halfverse: ab    
antar vasti-mukʰe vr̥ttaḥ stʰiro 'lpaḥ sahasā bʰavet \
Halfverse: cd    
aśmarī-tulya-rug grantʰir mūtra-grantʰiḥ sa ucyate \\ 31 \\

Verse: 32 
Halfverse: ab    
mūtritasya striyaṃ yāto vāyunā śukram uddʰatam \
Halfverse: cd    
stʰānāc cyutaṃ mūtrayataḥ prāk paścād pravartate \\ 32 \\

Verse: 33 
Halfverse: ab    
bʰasmodaka-pratīkāśaṃ mūtra-śukraṃ tad ucyate \
Halfverse: cd    
rūkṣa-dur-balayor vātād udāvartaṃ śakr̥d yadā \\ 33 \\

Halfverse: dV       
udāvr̥ttaṃ śakr̥d yadā


Verse: 34 
Halfverse: ab    
mūtra-sroto 'nuparyeti saṃsr̥ṣṭaṃ śakr̥tā tadā \
Halfverse: cd    
mūtraṃ viṭ-tulya-gandʰaṃ syād viḍ-vigʰātaṃ tam ādiśet \\ 34 \\

Verse: 35 
Halfverse: ab    
pittaṃ vyāyāma-tīkṣṇoṣṇa-bʰojanādʰvātapādibʰiḥ \
Halfverse: cd    
pravr̥ddʰaṃ vāyunā kṣiptaṃ vasty-upastʰārti-dāha-vat \\ 35 \\

Verse: 36 
Halfverse: ab    
mūtraṃ pravartayet pītaṃ sa-raktaṃ raktam eva \
Halfverse: cd    
uṣṇaṃ punaḥ punaḥ kr̥ccʰrād uṣṇa-vātaṃ vadanti tam \\ 36 \\

Verse: 37 
Halfverse: ab    
rūkṣasya klānta-dehasya vasti-stʰau pitta-mārutau \
Halfverse: cd    
mūtra-kṣayaṃ sa-rug-dāhaṃ janayetāṃ tad-āhvayam \\ 37 \\

Verse: 38 
Halfverse: ab    
pittaṃ kapʰo dvāv api saṃhanyete 'nilena cet \
Halfverse: cd    
kr̥ccʰrān mūtraṃ tadā pītaṃ raktaṃ śvetaṃ gʰanaṃ sr̥jet \\ 38 \\

Verse: 39 
Halfverse: ab    
sa-dāhaṃ rocanā-śaṅkʰa-cūrṇa-varṇaṃ bʰavec ca tat \
Halfverse: cd    
śuṣkaṃ samasta-varṇaṃ mūtra-sādaṃ vadanti tam \\ 39 \\

Verse: 40 
Halfverse: ab    
iti vistarataḥ proktā rogā mūtrā-pravr̥tti-jāḥ \
Halfverse: cd    
nidāna-lakṣaṇair ūrdʰvaṃ vakṣyante 'ti-pravr̥tti-jāḥ \\ 40 \\


Adhyaya: 10 


Nidānastʰāna 10


Verse: 1 
Halfverse: ab    
pramehā viṃśatis tatra śleṣmato daśa pittataḥ \
Halfverse: cd    
ṣaṭ catvāro 'nilāt teṣāṃ medo-mūtra-kapʰāvaham \\ 1 \\

Verse: 2 
Halfverse: ab    
anna-pāna-kriyā-jātaṃ yat prāyas tat pravartakam \
Halfverse: cd    
svādv-amla-lavaṇa-snigdʰa-guru-piccʰila-śītalam \\ 2 \\

Verse: 3 
Halfverse: ab    
nava-dʰānya-surānūpa-māṃsekṣu-guḍa-go-rasam \
Halfverse: cd    
eka-stʰānāsana-ratiḥ śayanaṃ vidʰi-varjitam \\ 3 \\

Verse: 4 
Halfverse: ab    
vastim āśritya kurute pramehān dūṣitaḥ kapʰaḥ \
Halfverse: cd    
dūṣayitvā vapuḥ-kleda-sveda-medo-rasāmiṣam \\ 4 \\

Halfverse: dV       
-sveda-medo-vasāmiṣam


Verse: 5 
Halfverse: ab    
pittaṃ raktam api kṣīṇe kapʰādau mūtra-saṃśrayam \
Halfverse: cd    
dʰātūn vastim upānīya tat-kṣaye 'pi ca mārutaḥ \\ 5 \\

Verse: 6 
Halfverse: ab    
sādʰya-yāpya-parityājyā mehās tenaiva tad-bʰavāḥ \
Halfverse: cd    
samāsam a-kriya-tayā mahātyaya-tayāpi ca \\ 6 \\

Verse: 7 
Halfverse: ab    
sāmānyaṃ lakṣaṇaṃ teṣāṃ prabʰūtāvila-mūtra-tā \
Halfverse: cd    
doṣa-dūṣyā-viśeṣe 'pi tat-saṃyoga-viśeṣataḥ \\ 7 \\

Halfverse: bV       
prabʰūtākula-mūtra-tā


Verse: 8 
Halfverse: ab    
mūtra-varṇādi-bʰedena bʰedo meheṣu kalpyate \
Halfverse: cd    
accʰaṃ bahu sitaṃ śītaṃ nir-gandʰam udakopamam \\ 8 \\

Verse: 9 
Halfverse: ab    
mehaty udaka-mehena kiñ-cic cāvila-piccʰilam \
Halfverse: cd    
ikṣo rasam ivāty-artʰaṃ madʰuraṃ cekṣu-mehataḥ \\ 9 \\

Verse: 10 
Halfverse: ab    
sāndrī-bʰavet paryuṣitaṃ sāndra-mehena mehati \
Halfverse: cd    
surā-mehī surā-tulyam upary accʰam adʰo gʰanam \\ 10 \\

Verse: 11 
Halfverse: ab    
saṃhr̥ṣṭa-romā piṣṭena piṣṭa-vad bahalaṃ sitam \
Halfverse: cd    
śukrābʰaṃ śukra-miśraṃ śukra-mehī pramehati \\ 11 \\

Halfverse: bV       
piṣṭa-vad bahulaṃ sitam


Verse: 12 
Halfverse: ab    
mūrtāṇūn sikatā-mehī sikatā-rūpiṇo malān \
Halfverse: cd    
śīta-mehī su-bahu-śo madʰuraṃ bʰr̥śa-śītalam \\ 12 \\

Halfverse: aV       
mūtrāṇūn sikatā-mehī
Halfverse: aV2       
mūtre 'ṇūn sikatā-mehī


Verse: 13 
Halfverse: ab    
śanaiḥ śanaiḥ śanair-mehī mandaṃ mandaṃ pramehati \
Halfverse: cd    
lālā-tantu-yutaṃ mūtraṃ lālā-mehena piccʰilam \\ 13 \\

Verse: 14 
Halfverse: ab    
gandʰa-varṇa-rasa-sparśaiḥ kṣāreṇa kṣāra-toya-vat \
Halfverse: cd    
nīla-mehena nīlābʰaṃ kāla-mehī maṣī-nibʰam \\ 14 \\

Verse: 15 
Halfverse: ab    
hāridra-mehī kaṭukaṃ haridrā-saṃnibʰaṃ dahat \
Halfverse: cd    
visraṃ māñjiṣṭʰa-mehena mañjiṣṭʰā-salilopamam \\ 15 \\

Verse: 16 
Halfverse: ab    
visram uṣṇaṃ sa-lavaṇaṃ raktābʰaṃ rakta-mehataḥ \
Halfverse: cd    
vasā-mehī vasā-miśraṃ vasāṃ mūtrayen muhuḥ \\ 16 \\

Verse: 17 
Halfverse: ab    
majjānaṃ majja-miśraṃ majja-mehī muhur muhuḥ \
Halfverse: cd    
hastī matta ivājasraṃ mūtraṃ vega-vivarjitam \\ 17 \\

Halfverse: aV       
majjābʰaṃ majja-miśraṃ


Verse: 18 
Halfverse: ab    
sa-lasīkaṃ vibaddʰaṃ ca hasti-mehī pramehati \
Halfverse: cd    
madʰu-mehī madʰu-samaṃ jāyate sa kila dvi-dʰā \\ 18 \\

Halfverse: cV       
madʰu-mehe madʰu-samaṃ


Verse: 19 
Halfverse: ab    
kruddʰe dʰātu-kṣayād vāyau doṣāvr̥ta-patʰe 'tʰa-vā \
Halfverse: cd    
āvr̥to doṣa-liṅgāni so '-nimittaṃ pradarśayet \\ 19 \\

Halfverse: bV       
doṣāvr̥ta-patʰe 'pi


Verse: 20 
Halfverse: ab    
kṣīṇaḥ kṣaṇāt kṣaṇāt pūrṇo bʰajate kr̥ccʰra-sādʰya-tām \
Halfverse: cd    
kālenopekṣitāḥ sarve yad yānti madʰu-meha-tām \\ 20 \\

Verse: 21 
Halfverse: ab    
madʰuraṃ yac ca sarveṣu prāyo madʰv iva mehati \
Halfverse: cd    
sarve 'pi madʰu-mehākʰyā mādʰuryāc ca tanor ataḥ \\ 21 \\

Verse: 22 
Halfverse: ab    
a-vipāko '-ruciś cʰardir nidrā kāsaḥ sa-pīnasaḥ \
Halfverse: cd    
upadravāḥ prajāyante mehānāṃ kapʰa-janmanām \\ 22 \\

Verse: 23 
Halfverse: ab    
vasti-mehanayos todo muṣkāvadaraṇaṃ jvaraḥ \
Halfverse: cd    
dāhas tr̥ṣṇāmlako mūrcʰā viḍ-bʰedaḥ pitta-janmanām \\ 23 \\

Verse: 24 
Halfverse: ab    
vātikānām udāvarta-kampa-hr̥d-graha-lola-tāḥ \
Halfverse: cd    
śūlam unnidra-tā śoṣaḥ kāsaḥ śvāsaś ca jāyate \\ 24 \\

Halfverse: bV       
-kaṇṭʰa-hr̥d-graha-lola-tāḥ


Verse: 25 
Halfverse: ab    
śarāvikā kaccʰapikā jālinī vinatālajī \
Halfverse: cd    
masūrikā sarṣapikā putriṇī sa-vidārikā \\ 25 \\

Halfverse: dV       
putriṇī ca vidārikā


Verse: 26 
Halfverse: ab    
vidradʰiś ceti piṭikāḥ pramehopekṣayā daśa \
Halfverse: cd    
saṃdʰi-marmasu jāyante māṃsaleṣu ca dʰāmasu \\ 26 \\

Verse: 27 
Halfverse: ab    
antonnatā madʰya-nimnā śyāvā kleda-rujānvitā \
Halfverse: cd    
śarāva-māna-saṃstʰānā piṭikā syāc cʰarāvikā \\ 27 \\

Verse: 28 
Halfverse: ab    
avagāḍʰārti-nistodā mahā-vastu-parigrahā \
Halfverse: cd    
ślakṣṇā kaccʰapa-pr̥ṣṭʰābʰā piṭikā kaccʰapī matā \\ 28 \\

Verse: 29 
Halfverse: ab    
stabdʰā sirā-jāla-vatī snigdʰa-srāvā mahāśayā \
Halfverse: cd    
rujā-nistoda-bahulā sūkṣma-ccʰidrā ca jālinī \\ 29 \\

Halfverse: bV       
snigdʰa-srāvā mahāśrayā


Verse: 30 
Halfverse: ab    
avagāḍʰa-rujā-kledā pr̥ṣṭʰe jaṭʰare 'pi \
Halfverse: cd    
mahatī piṭikā nīlā vinatā vinatā smr̥tā \\ 30 \\

Verse: 31 
Halfverse: ab    
dahati tvacam uttʰāne bʰr̥śaṃ kaṣṭā visarpiṇī \
Halfverse: cd    
rakta-kr̥ṣṇāti-tr̥ṭ-spʰoṭa-dāha-moha-jvarālajī \\ 31 \\

Verse: 32 
Halfverse: ab    
māna-saṃstʰānayos tulyā masūreṇa masūrikā \
Halfverse: cd    
sarṣapā-māna-saṃstʰānā kṣipra-pākā mahā-rujā \\ 32 \\

Verse: 33 
Halfverse: ab    
sarṣapī sarṣapā-tulya-piṭikā-parivāritā \
Halfverse: cd    
putriṇī mahatī bʰūri-su-sūkṣma-piṭikācitā \\ 33 \\

Halfverse: aV       
sarṣapā sarṣapā-tulya-
Halfverse: dV2       
-su-sūkṣma-piṭikāvr̥tā
Halfverse: dV3       
-su-sūkṣma-piṭikānvitā


Verse: 34 
Halfverse: ab    
vidārī-kanda-vad vr̥ttā kaṭʰinā ca vidārikā \
Halfverse: cd    
vidradʰir vakṣyate 'nya-tra tatrādyaṃ piṭikā-trayam \\ 34 \\

Verse: 35 
Halfverse: ab    
putriṇī ca vidārī ca duḥ-sahā bahu-medasaḥ \
Halfverse: cd    
sahyāḥ pittolbaṇās tv anyāḥ saṃbʰavanty alpa-medasaḥ \\ 35 \\

Verse: 36 
Halfverse: ab    
tāsu meha-vaśāc ca syād doṣodreko yatʰā-yatʰam \\ 36ab \\

Halfverse: cd    
prameheṇa vināpy etā jāyante duṣṭa-medasaḥ \\ 36cd \\

Halfverse: ef    
tāvac ca nopalakṣyante yāvad vastu-parigrahaḥ \\ 36ef \\

Verse: 37 
Halfverse: ab    
hāridra-varṇaṃ raktaṃ meha-prāg-rūpa-varjitam \
Halfverse: cd    
yo mūtrayen na taṃ mehaṃ rakta-pittaṃ tu tad viduḥ \\ 37 \\

Halfverse: dV       
rakta-pittaṃ tu taṃ viduḥ
Halfverse: dV2       
rakta-pittaṃ ca tad viduḥ


Verse: 38 
Halfverse: ab    
svedo 'ṅga-gandʰaḥ śitʰila-tvam aṅge śayyāsana-svapna-sukʰābʰiṣaṅgaḥ \
Halfverse: cd    
hr̥n-netra-jihvā-śravaṇopadeho gʰanāṅga-tā keśa-nakʰāti-vr̥ddʰiḥ \\ 38 \\

Halfverse: bV       
śayyāsana-stʰāna-sukʰābʰilāṣaḥ


Verse: 39 
Halfverse: ab    
śīta-priya-tvaṃ gala-tālu-śoṣo mādʰuryam āsye kara-pāda-dāhaḥ \
Halfverse: cd    
bʰaviṣyato meha-gaṇasya rūpaṃ mūtre 'bʰidʰāvanti pipīlikāś ca \\ 39 \\

Verse: 40 
Halfverse: ab    
dr̥ṣṭvā pramehaṃ madʰuraṃ sa-piccʰaṃ madʰūpamaṃ syād vividʰo vicāraḥ \
Halfverse: cd    
saṃpūraṇād kapʰa-saṃbʰavaḥ syāt kṣīṇeṣu doṣeṣv anilātmako \\ 40 \\

Halfverse: cV       
saṃtarpaṇād kapʰa-saṃbʰavaḥ syāt


Verse: 41 
Halfverse: ab    
sa-pūrva-rūpāḥ kapʰa-pitta-mehāḥ krameṇa ye vāta-kr̥tāś ca mehāḥ \
Halfverse: cd    
sādʰyā na te pitta-kr̥tās tu yāpyāḥ sādʰyās tu medo yadi nāti-duṣṭam \\ 41 \\

Halfverse: dV       
sādʰyāś ca medo yadi nāti-duṣṭam



Adhyaya: 11 


Nidānastʰāna 11


Verse: 1 
Halfverse: ab    
bʰuktaiḥ paryuṣitāty-uṣṇa-rūkṣa-śuṣka-vidāhibʰiḥ \
Halfverse: cd    
jihma-śayyā-viceṣṭābʰis tais taiś cāsr̥k-pradūṣaṇaiḥ \\ 1 \\

Verse: 2 
Halfverse: ab    
duṣṭa-tvaṅ-māṃsa-medo-'stʰi-snāyv-asr̥k-kaṇḍarāśrayaḥ \
Halfverse: cd    
yaḥ śopʰo bahir antar mahā-mūlo mahā-rujaḥ \\ 2 \\

Halfverse: aV       
duṣṭas tvaṅ-māṃsa-medo-'stʰi-


Verse: 3 
Halfverse: ab    
vr̥ttaḥ syād āyato yo smr̥taḥ ṣo-ḍʰā sa vidradʰiḥ \
Halfverse: cd    
doṣaiḥ pr̥tʰak samuditaiḥ śoṇitena kṣatena ca \\ 3 \\

Verse: 4 
Halfverse: ab    
bāhyo 'tra tatra tatrāṅge dāruṇo gratʰitonnataḥ \
Halfverse: cd    
āntaro dāruṇa-taro gambʰīro gulma-vad gʰanaḥ \\ 4 \\

Verse: 5 
Halfverse: ab    
valmīka-vat samuccʰrāyī śīgʰra-gʰāty agni-śastra-vat \
Halfverse: cd    
nābʰi-vasti-yakr̥t-plīha-kloma-hr̥t-kukṣi-vaṅkṣaṇe \\ 5 \\

Verse: 6 
Halfverse: ab    
syād vr̥kkayor apāne ca vātāt tatrāti-tīvra-ruk \
Halfverse: cd    
śyāvāruṇaś cirottʰāna-pāko viṣama-saṃstʰitiḥ \\ 6 \\

Halfverse: aV       
syād vr̥kkayor apāne


Verse: 7 
Halfverse: ab    
vyadʰa-ccʰeda-bʰramānāha-spanda-sarpaṇa-śabda-vān \
Halfverse: cd    
rakta-tāmrāsitaḥ pittāt tr̥ṇ-moha-jvara-dāha-vān \\ 7 \\

Verse: 8 
Halfverse: ab    
kṣiprottʰāna-prapākaś ca pāṇḍuḥ kaṇḍū-yutaḥ kapʰāt \
Halfverse: cd    
sotkleśa-śītaka-stambʰa-jr̥mbʰā-rocaka-gauravaḥ \\ 8 \\

Verse: 9 
Halfverse: ab    
cirottʰāna-vipākaś ca saṃkīrṇaḥ saṃnipātataḥ \
Halfverse: cd    
sāmartʰyāc cātra vibʰajed bāhyābʰyantara-lakṣaṇam \\ 9 \\

Halfverse: aV       
cirottʰāna-prapākaś ca


Verse: 10 
Halfverse: ab    
kr̥ṣṇa-spʰoṭāvr̥taḥ śyāvas tīvra-dāha-rujā-jvaraḥ \
Halfverse: cd    
pitta-liṅgo 'sr̥jā bāhyaḥ strīṇām eva tatʰāntaraḥ \\ 10 \\

Verse: 11 
Halfverse: ab    
śastrādyair abʰigʰātena kṣate -patʰya-kāriṇaḥ \
Halfverse: cd    
kṣatoṣmā vāyu-vikṣiptaḥ sa-raktaṃ pittam īrayan \\ 11 \\

Halfverse: dV       
sa-raktaṃ pittam īrayet


Verse: 12 
Halfverse: ab    
pittāsr̥g-lakṣaṇaṃ kuryād vidradʰiṃ bʰūry-upadravam \
Halfverse: cd    
teṣūpadrava-bʰedaś ca smr̥to 'dʰiṣṭʰāna-bʰedataḥ \\ 12 \\

Verse: 13 
Halfverse: ab    
nābʰyāṃ hidʰmā bʰaved vastau mūtraṃ kr̥ccʰreṇa pūti ca \
Halfverse: cd    
śvāso yakr̥ti rodʰas tu plīhny uccʰvāsasya tr̥ṭ punaḥ \\ 13 \\

Verse: 14 
Halfverse: ab    
gala-grahaś ca klomni syāt sarvāṅga-pragraho hr̥di \
Halfverse: cd    
pramohas tamakaḥ kāso hr̥daye gʰaṭṭanaṃ vyatʰā \\ 14 \\

Verse: 15 
Halfverse: ab    
kukṣi-pārśvāntarāṃsārtiḥ kukṣāv āṭopa-janma ca \
Halfverse: cd    
saktʰnor graho vaṅkṣaṇayor vr̥kkayoḥ kaṭi-pr̥ṣṭʰayoḥ \\ 15 \\

Verse: 16 
Halfverse: ab    
pārśvayoś ca vyatʰā pāyau pavanasya nirodʰanam \
Halfverse: cd    
āma-pakva-vidagdʰa-tvaṃ teṣāṃ śopʰa-vad ādiśet \\ 16 \\

Verse: 17 
Halfverse: ab    
nābʰer ūrdʰvaṃ mukʰāt pakvāḥ prasravanty adʰare gudāt \
Halfverse: cd    
gudāsyān nābʰi-jo vidyād doṣaṃ kledāc ca vidradʰau \\ 17 \\

Halfverse: cV       
ubʰābʰyāṃ nābʰi-jo vidyād


Verse: 18 
Halfverse: ab    
yatʰā-svaṃ vraṇa-vat tatra vivarjyaḥ saṃnipāta-jaḥ \
Halfverse: cd    
pakvo hr̥n-nābʰi-vasti-stʰo bʰinno 'ntar bahir eva \\ 18 \\

Verse: 19 
Halfverse: ab    
pakvaś cāntaḥ sravan vaktrāt kṣīṇasyopadravānvitaḥ \
Halfverse: cd    
evam eva stana-sirā vivr̥tāḥ prāpya yoṣitām \\ 19 \\

Verse: 20 
Halfverse: ab    
sūtānāṃ garbʰiṇīnāṃ saṃbʰavec cʰvayatʰur gʰanaḥ \
Halfverse: cd    
stane sa-dugdʰe '-dugdʰe bāhya-vidradʰi-lakṣaṇaḥ \\ 20 \\

Verse: 21 
Halfverse: ab    
nāḍīnāṃ sūkṣma-vaktra-tvāt kanyānāṃ na sa jāyate \
Halfverse: cd    
kruddʰo ruddʰa-gatir vāyuḥ śopʰa-śūla-karaś caran \\ 21 \\

Halfverse: bV       
kanyānāṃ tu na jāyate
Halfverse: cV2       
kruddʰo 'n-ūrdʰva-gatir vāyuḥ


Verse: 22 
Halfverse: ab    
muṣkau vaṅkṣaṇataḥ prāpya pʰala-kośābʰivāhinīḥ \
Halfverse: cd    
prapīḍya dʰamanīr vr̥ddʰiṃ karoti pʰala-kośayoḥ \\ 22 \\

Verse: 23 
Halfverse: ab    
doṣāsra-medo-mūtrāntraiḥ sa vr̥ddʰiḥ sapta-dʰā gadaḥ \
Halfverse: cd    
mūtrāntra-jāv apy anilād dʰetu-bʰedas tu kevalam \\ 23 \\

Verse: 24 
Halfverse: ab    
vāta-pūrṇa-dr̥ti-sparśo rūkṣo vātād a-hetu-ruk \
Halfverse: cd    
pakvodumbara-saṃkāśaḥ pittād dāhoṣma-pāka-vān \\ 24 \\

Verse: 25 
Halfverse: ab    
kapʰāc cʰīto guruḥ snigdʰaḥ kaṇḍū-mān kaṭʰino 'lpa-ruk \
Halfverse: cd    
kr̥ṣṇa-spʰoṭāvr̥taḥ pitta-vr̥ddʰi-liṅgaś ca raktataḥ \\ 25 \\

Halfverse: cV       
kr̥ṣṇaḥ spʰoṭāvr̥taḥ pitta-


Verse: 26 
Halfverse: ab    
kapʰa-van medasā vr̥ddʰir mr̥dus tāla-pʰalopamaḥ \
Halfverse: cd    
mūtra-dʰāraṇa-śīlasya mūtra-jaḥ sa tu gaccʰataḥ \\ 26 \\

Verse: 27 
Halfverse: ab    
ambʰobʰiḥ pūrṇa-dr̥ti-vat kṣobʰaṃ yāti sa-ruṅ mr̥duḥ \
Halfverse: cd    
mūtra-kr̥ccʰram adʰas-tāc ca valayaṃ pʰala-kośayoḥ \\ 27 \\

Verse: 28 
Halfverse: ab    
vāta-kopibʰir āhāraiḥ śīta-toyāvagāhanaiḥ \
Halfverse: cd    
dʰāraṇeraṇa-bʰārādʰva-viṣamāṅga-pravartanaiḥ \\ 28 \\

Verse: 29 
Halfverse: ab    
kṣobʰaṇaiḥ kṣubʰito 'nyaiś ca kṣudrāntrāvayavaṃ yadā \
Halfverse: cd    
pavano vi-guṇī-kr̥tya sva-niveśād adʰo nayet \\ 29 \\

Halfverse: cV       
pavano dvi-guṇī-kr̥tya


Verse: 30 
Halfverse: ab    
kuryād vaṅkṣaṇa-saṃdʰi-stʰo grantʰy-ābʰaṃ śvayatʰuṃ tadā \\ 30ab \\

Halfverse: cd    
upekṣyamāṇasya ca muṣka-vr̥ddʰim ādʰmāna-ruk-stambʰa-vatīṃ sa vāyuḥ \\ 30cd \\

Halfverse: ef    
prapīḍito 'ntaḥ svana-vān prayāti pradʰmāpayann eti punaś ca muktaḥ \\ 30ef \\

Verse: 31 
Halfverse: ab    
antra-vr̥ddʰir a-sādʰyo 'yaṃ vāta-vr̥ddʰi-samākr̥tiḥ \\ 31 \\

Verse: 31+1 
Halfverse: ab    
iti vr̥ddʰi-nidānam atʰa gulma-nidānam \\ 31+1 \\

Verse: 32 
Halfverse: ab    
rūkṣa-kr̥ṣṇāruṇa-sirā-tantu-jāla-gavākṣitaḥ \
Halfverse: cd    
gulmo 'ṣṭa-dʰā pr̥tʰag doṣaiḥ saṃsr̥ṣṭair nicayaṃ gataiḥ \\ 32 \\

Verse: 33 
Halfverse: ab    
ārtavasya ca doṣeṇa nārīṇāṃ jāyate 'ṣṭamaḥ \
Halfverse: cd    
jvara-ccʰardy-atisārādyair vamanādyaiś ca karmabʰiḥ \\ 33 \\

Verse: 34 
Halfverse: ab    
karśito vātalāny atti śītaṃ vāmbu bubʰukṣitaḥ \
Halfverse: cd    
yaḥ pibaty anu cānnāni laṅgʰana-plavanādikam \\ 34 \\

Halfverse: bV       
śītaṃ cāmbu bubʰukṣitaḥ


Verse: 35 
Halfverse: ab    
sevate deha-saṃkṣobʰi ccʰardiṃ samudīrayet \
Halfverse: cd    
an-udīrṇām udīrṇān vātādīn na vimuñcati \\ 35 \\

Verse: 36 
Halfverse: ab    
sneha-svedāv an-abʰyasya śodʰanaṃ niṣevate \
Halfverse: cd    
śuddʰo vāśu vidāhīni bʰajate syandanāni \\ 36 \\

Verse: 37 
Halfverse: ab    
vātolbaṇās tasya malāḥ pr̥tʰak kruddʰā dvi-śo 'tʰa-vā \
Halfverse: cd    
sarve rakta-yuktā mahā-sroto-'nuśāyinaḥ \\ 37 \\

Verse: 38 
Halfverse: ab    
ūrdʰvādʰo-mārgam āvr̥tya kurvate śūla-pūrvakam \
Halfverse: cd    
sparśopalabʰyaṃ gulmākʰyam utplutaṃ grantʰi-rūpiṇam \\ 38 \\

Halfverse: dV       
unnataṃ grantʰi-rūpiṇam


Verse: 39 
Halfverse: ab    
karśanāt kapʰa-viṭ-pittair mārgasyāvaraṇena \
Halfverse: cd    
vāyuḥ kr̥tāśrayaḥ koṣṭʰe raukṣyāt kāṭʰinyam āgataḥ \\ 39 \\

Verse: 40 
Halfverse: ab    
sva-tantraḥ svāśraye duṣṭaḥ para-tantraḥ parāśraye \
Halfverse: cd    
piṇḍita-tvād a-mūrto 'pi mūrta-tvam iva saṃśritaḥ \\ 40 \\

Verse: 41 
Halfverse: ab    
gulma ity ucyate vasti-nābʰi-hr̥t-pārśva-saṃśrayaḥ \
Halfverse: cd    
vātān manyā-śiraḥ-śūlaṃ jvara-plīhāntra-kūjanam \\ 41 \\

Verse: 42 
Halfverse: ab    
vyadʰaḥ sūcyeva viṭ-saṅgaḥ kr̥ccʰrād uccʰvasanaṃ muhuḥ \
Halfverse: cd    
stambʰo gātre mukʰe śoṣaḥ kārśyaṃ viṣama-vahni-tā \\ 42 \\

Verse: 43 
Halfverse: ab    
rūkṣa-kr̥ṣṇa-tvag-ādi-tvaṃ cala-tvād anilasya ca \
Halfverse: cd    
a-nirūpita-saṃstʰāna-stʰāna-vr̥ddʰi-kṣaya-vyatʰaḥ \\ 43 \\

Verse: 44 
Halfverse: ab    
pipīlikā-vyāpta iva gulmaḥ spʰurati tudyate \
Halfverse: cd    
pittād dāho 'mlako mūrcʰā-viḍ-bʰeda-sveda-tr̥ḍ-jvarāḥ \\ 44 \\

Verse: 45 
Halfverse: ab    
hāridra-tvaṃ tvag-ādyeṣu gulmaś ca sparśanā-sahaḥ \
Halfverse: cd    
dūyate dīpyate soṣmā sva-stʰānaṃ dahatīva ca \\ 45 \\

Verse: 46 
Halfverse: ab    
kapʰāt staimityam a-ruciḥ sadanaṃ śiśira-jvaraḥ \
Halfverse: cd    
pīnasālasya-hr̥l-lāsa-kāsa-śukla-tvag-ādi-tāḥ \\ 46 \\

Verse: 47 
Halfverse: ab    
gulmo 'vagāḍʰaḥ kaṭʰino guruḥ suptaḥ stʰiro 'lpa-ruk \
Halfverse: cd    
sva-doṣa-stʰāna-dʰāmānaḥ sve sve kāle ca ruk-karāḥ \\ 47 \\

Verse: 48 
Halfverse: ab    
prāyas trayas tu dvandvottʰā gulmāḥ saṃsr̥ṣṭa-lakṣaṇāḥ \
Halfverse: cd    
sarva-jas tīvra-rug-dāhaḥ śīgʰra-pākī gʰanonnataḥ \\ 48 \\

Verse: 49 
Halfverse: ab    
so '-sādʰyo rakta-gulmas tu striyā eva prajāyate \
Halfverse: cd    
r̥tau nava-sūtā yadi yoni-rogiṇī \\ 49 \\

Verse: 50 
Halfverse: ab    
sevate vātalāni strī kruddʰas tasyāḥ samīraṇaḥ \
Halfverse: cd    
niruṇaddʰy ārtavaṃ yonyāṃ prati-māsam avastʰitam \\ 50 \\

Verse: 51 
Halfverse: ab    
kukṣiṃ karoti tad-garbʰa-liṅgam āviṣ-karoti ca \
Halfverse: cd    
hr̥l-lāsa-daurhr̥da-stanya-darśana-kṣāma-tādikam \\ 51 \\

Verse: 52 
Halfverse: ab    
krameṇa vāyu-saṃsargāt pitta-yoni-tayā ca tat \
Halfverse: cd    
śoṇitaṃ kurute tasyā vāta-pittottʰa-gulma-jān \\ 52 \\

Verse: 53 
Halfverse: ab    
ruk-stambʰa-dāhātīsāra-tr̥ḍ-jvarādīn upadravān \
Halfverse: cd    
garbʰāśaye ca su-tarāṃ śūlaṃ duṣṭāsr̥g-āśraye \\ 53 \\

Verse: 54 
Halfverse: ab    
yonyāś ca srāva-daurgandʰya-toda-spandana-vedanāḥ \
Halfverse: cd    
na cāṅgair garbʰa-vad gulmaḥ spʰuraty api tu śūla-vān \\ 54 \\

Halfverse: bV       
-toda-spʰuraṇa-vedanāḥ
Halfverse: bV2       
-kleda-svedana-vedanāḥ


Verse: 55 
Halfverse: ab    
piṇḍī-bʰūtaḥ sa evāsyāḥ kadā-cit spandate cirāt \
Halfverse: cd    
na cāsyā vardʰate kukṣir gulma eva tu vardʰate \\ 55 \\

Verse: 56 
Halfverse: ab    
sva-doṣa-saṃśrayo gulmaḥ sarvo bʰavati tena saḥ \
Halfverse: cd    
pākaṃ cireṇa bʰajate naiva vidradʰiḥ punaḥ \\ 56 \\

Verse: 57 
Halfverse: ab    
pacyate śīgʰram aty-artʰaṃ duṣṭa-raktāśraya-tvataḥ \
Halfverse: cd    
ataḥ śīgʰra-vidāhi-tvād vidradʰiḥ so 'bʰidʰīyate \\ 57 \\

Verse: 58 
Halfverse: ab    
gulme 'ntar-āśraye vasti-kukṣi-hr̥t-plīha-vedanāḥ \
Halfverse: cd    
agni-varṇa-bala-bʰraṃśo vegānāṃ -pravartanam \\ 58 \\

Halfverse: bV       
-kukṣi-hr̥t-pārśva-vedanāḥ


Verse: 59 
Halfverse: ab    
ato viparyayo bāhye koṣṭʰāṅgeṣu tu nāti-ruk \
Halfverse: cd    
vaivarṇyam avakāśasya bahir unnata-tādʰikam \\ 59 \\

Verse: 60 
Halfverse: ab    
sāṭopam aty-ugra-rujam ādʰmānam udare bʰr̥śam \
Halfverse: cd    
ūrdʰvādʰo-vāta-rodʰena tam ānāhaṃ pracakṣate \\ 60 \\

Verse: 61 
Halfverse: ab    
gʰano 'ṣṭʰīlopamo grantʰir aṣṭʰīlordʰvaṃ samunnataḥ \
Halfverse: cd    
ānāha-liṅgas tiryak tu pratyaṣṭʰīlā tad-ākr̥tiḥ \\ 61 \\

Halfverse: cV       
ānāha-liṅgas tiryak ca


Verse: 62 
Halfverse: ab    
pakvāśayād gudopastʰaṃ vāyus tīvra-rujaḥ prayān \
Halfverse: cd    
tūṇī pratūṇī tu bʰavet sa evāto viparyaye \\ 62 \\

Verse: 63 
Halfverse: ab    
udgāra-bāhulya-purīṣa-bandʰa-tr̥pty-a-kṣama-tvāntra-vikūjanāni \
Halfverse: cd    
āṭopam ādʰmānam a-pakti-śaktim āsanna-gulmasya vadanti cihnam \\ 63 \\

Halfverse: cV       
āṭopam ādʰmānam a-pakty-a-śaktim



Adhyaya: 12 


Nidānastʰāna 12


Verse: 1 
Halfverse: ab    
rogāḥ sarve 'pi mande 'gnau su-tarām udarāṇi tu \
Halfverse: cd    
a-jīrṇān malinaiś cānnair jāyante mala-saṃcayāt \\ 1 \\

Verse: 2 
Halfverse: ab    
ūrdʰvādʰo dʰātavo ruddʰvā vāhinīr ambu-vāhinīḥ \
Halfverse: cd    
prāṇāgny-apānān saṃdūṣya kuryus tvaṅ-māṃsa-saṃdʰi-gāḥ \\ 2 \\

Verse: 3 
Halfverse: ab    
ādʰmāpya kukṣim udaram aṣṭa-dʰā tac ca bʰidyate \
Halfverse: cd    
pr̥tʰag doṣaiḥ samastaiś ca plīha-baddʰa-kṣatodakaiḥ \\ 3 \\

Verse: 4 
Halfverse: ab    
tenārtāḥ śuṣka-tālv-oṣṭʰāḥ śūna-pāda-karodarāḥ \
Halfverse: cd    
naṣṭa-ceṣṭā-balāhārāḥ kr̥śāḥ pradʰmāta-kukṣayaḥ \\ 4 \\

Verse: 5 
Halfverse: ab    
syuḥ preta-rūpāḥ puruṣā bʰāvinas tasya lakṣaṇam \
Halfverse: cd    
kṣun-nāśo 'nnaṃ cirāt sarvaṃ sa-vidāhaṃ ca pacyate \\ 5 \\

Halfverse: dV       
sa-vidāhaṃ vipacyate


Verse: 6 
Halfverse: ab    
jīrṇā-jīrṇaṃ na jānāti sauhityaṃ sahate na ca \
Halfverse: cd    
kṣīyate balataḥ śaśvac cʰvasity alpe 'pi ceṣṭite \\ 6 \\

Verse: 7 
Halfverse: ab    
vr̥ddʰir viṣo '-pravr̥ttiś ca kiñ-cic cʰopʰaś ca pādayoḥ \
Halfverse: cd    
rug-vasti-saṃdʰau tata-tā lagʰv-alpā-bʰojanair api \\ 7 \\

Halfverse: aV       
vr̥ddʰir viṣo '-pravr̥ttir


Verse: 8 
Halfverse: ab    
rājī-janma valī-nāśo jaṭʰare jaṭʰareṣu tu \
Halfverse: cd    
sarveṣu tandrā sadanaṃ mala-saṅgo 'lpa-vahni-tā \\ 8 \\

Verse: 9 
Halfverse: ab    
dāhaḥ śvayatʰur ādʰmānam ante salila-saṃbʰavaḥ \
Halfverse: cd    
sarvaṃ tv a-toyam aruṇam a-śopʰaṃ nāti-bʰārikam \\ 9 \\

Verse: 10 
Halfverse: ab    
gavākṣitaṃ sirā-jālaiḥ sadā guḍaguḍāyate \
Halfverse: cd    
nābʰim antraṃ ca viṣṭabʰya vegaṃ kr̥tvā praṇaśyati \\ 10 \\

Verse: 11 
Halfverse: ab    
māruto hr̥t-kaṭī-nābʰi-pāyu-vaṅkṣaṇa-vedanāḥ \
Halfverse: cd    
sa-śabdo niścared vāyur viḍ baddʰā mūtram alpakam \\ 11 \\

Halfverse: bV       
-pāyu-vaṅkṣaṇa-vedanā


Verse: 12 
Halfverse: ab    
nāti-mando 'nalo laulyaṃ na ca syād vi-rasaṃ mukʰam \
Halfverse: cd    
tatra vātodare śopʰaḥ pāṇi-pān-muṣka-kukṣiṣu \\ 12 \\

Verse: 13 
Halfverse: ab    
kukṣi-pārśvodara-kaṭī-pr̥ṣṭʰa-ruk parva-bʰedanam \
Halfverse: cd    
śuṣka-kāso 'ṅga-mardo 'dʰo-guru-tā mala-saṃgrahaḥ \\ 13 \\

Verse: 14 
Halfverse: ab    
śyāvāruṇa-tvag-ādi-tvam a-kasmād vr̥ddʰi-hrāsa-vat \
Halfverse: cd    
sa-toda-bʰedam udaraṃ tanu-kr̥ṣṇa-sirā-tatam \\ 14 \\

Halfverse: dV       
tanu kr̥ṣṇa-sirā-tatam


Verse: 15 
Halfverse: ab    
ādʰmāta-dr̥ti-vac cʰabdam āhataṃ prakaroti ca \
Halfverse: cd    
vāyuś cātra sa-ruk-śabdo vicaret sarvato-gatiḥ \\ 15 \\

Verse: 16 
Halfverse: ab    
pittodare jvaro mūrcʰā dāhas tr̥ṭ kaṭukāsya-tā \
Halfverse: cd    
bʰramo 'tīsāraḥ pīta-tvaṃ tvag-ādāv udaraṃ harit \\ 16 \\

Verse: 17 
Halfverse: ab    
pīta-tāmra-sirānaddʰaṃ sa-svedaṃ soṣma dahyate \
Halfverse: cd    
dʰūmāyati mr̥du-sparśaṃ kṣipra-pākaṃ pradūyate \\ 17 \\

Halfverse: cV       
dʰūmāyate mr̥du-sparśaṃ


Verse: 18 
Halfverse: ab    
śleṣmodare 'ṅga-sadanaṃ svāpaḥ śvayatʰu-gauravam \
Halfverse: cd    
nidrotkleśā-ruci-śvāsa-kāsa-śukla-tvag-ādi-tā \\ 18 \\

Halfverse: bV       
svāpa-śvayatʰu-gauravam


Verse: 19 
Halfverse: ab    
udaraṃ stimitaṃ ślakṣṇaṃ śukla-rājī-tataṃ mahat \
Halfverse: cd    
cirābʰivr̥ddʰi kaṭʰinaṃ śīta-sparśaṃ guru stʰiram \\ 19 \\

Halfverse: aV       
udaraṃ stimitaṃ snigdʰaṃ


Verse: 20 
Halfverse: ab    
tri-doṣa-kopanais tais taiḥ strī-dattaiś ca rajo-malaiḥ \
Halfverse: cd    
gara-dūṣī-viṣādyaiś ca sa-raktāḥ saṃcitā malāḥ \\ 20 \\

Verse: 21 
Halfverse: ab    
koṣṭʰaṃ prāpya vikurvāṇāḥ śoṣa-mūrcʰā-bʰramānvitam \
Halfverse: cd    
kuryus tri-liṅgam udaraṃ śīgʰra-pākaṃ su-dāruṇam \\ 21 \\

Verse: 22 
Halfverse: ab    
bādʰate tac ca su-tarāṃ śīta-vātābʰra-darśane \
Halfverse: cd    
aty-āśitasya saṃkṣobʰād yāna-yānādi-ceṣṭitaiḥ \\ 22 \\

Halfverse: bV       
śīta-vātābʰra-darśanaiḥ


Verse: 23 
Halfverse: ab    
ati-vyavāya-karmādʰva-vamana-vyādʰi-karśanaiḥ \
Halfverse: cd    
vāma-pārśvāśritaḥ plīhā cyutaḥ stʰānād vivardʰate \\ 23 \\

Verse: 24 
Halfverse: ab    
śoṇitaṃ rasādibʰyo vivr̥ddʰaṃ taṃ vivardʰayet \
Halfverse: cd    
so 'ṣṭʰīlevāti-kaṭʰinaḥ prāk tataḥ kūrma-pr̥ṣṭʰa-vat \\ 24 \\

Halfverse: dV       
prākr̥taḥ kūrma-pr̥ṣṭʰa-vat


Verse: 25 
Halfverse: ab    
krameṇa vardʰamānaś ca kukṣāv udaram āvahet \
Halfverse: cd    
śvāsa-kāsa-pipāsāsya-vairasyādʰmāna-rug-jvaraiḥ \\ 25 \\

Verse: 26 
Halfverse: ab    
pāṇḍu-tva-mūrcʰā-cʰardībʰir dāha-mohaiś ca saṃyutam \
Halfverse: cd    
aruṇābʰaṃ vi-varṇaṃ nīla-hāridra-rāji-mat \\ 26 \\

Halfverse: aV       
pāṇḍu-tva-mūrcʰāti-cʰardi-
Halfverse: bV2       
-dāha-mohaiś ca saṃyutam


Verse: 27 
Halfverse: ab    
udāvarta-rujānāhair moha-tr̥ḍ-dahana-jvaraiḥ \
Halfverse: cd    
gauravā-ruci-kāṭʰinyair vidyāt tatra malān kramāt \\ 27 \\

Halfverse: aV       
udāvarta-rug-ānāhair


Verse: 28 
Halfverse: ab    
plīha-vad dakṣiṇāt pārśvāt kuryād yakr̥d api cyutam \
Halfverse: cd    
pakṣma-vālaiḥ sahānnena bʰuktair baddʰāyane gude \\ 28 \\

Verse: 29 
Halfverse: ab    
dur-nāmabʰir udāvartair anyair vāntropalepibʰiḥ \
Halfverse: cd    
varcaḥ-pitta-kapʰān ruddʰvā karoti kupito 'nilaḥ \\ 29 \\

Halfverse: bV       
annair vāntropalepibʰiḥ


Verse: 30 
Halfverse: ab    
apāno jaṭʰaraṃ tena syur dāha-jvara-tr̥ṭ-kṣavāḥ \
Halfverse: cd    
kāsa-śvāsoru-sadanaṃ śiro-hr̥n-nābʰi-pāyu-ruk \\ 30 \\

Halfverse: bV       
syur dāha-jvara-tr̥ṭ-kṣudʰāḥ
Halfverse: bV2       
syur dāha-jvara-tr̥ṭ-kṣutaḥ


Verse: 31 
Halfverse: ab    
mala-saṅgo '-ruciś cʰardir udaraṃ mūḍʰa-mārutam \
Halfverse: cd    
stʰiraṃ nīlāruṇa-sirā-rājī-naddʰam a-rāji \\ 31 \\

Verse: 32 
Halfverse: ab    
nābʰer upari ca prāyo go-puccʰākr̥ti jāyate \
Halfverse: cd    
astʰy-ādi-śalyaiḥ sānnaiś ced bʰuktair aty-aśanena \\ 32 \\

Halfverse: cV       
astʰy-ādi-śalyaiḥ sānnaiś ca


Verse: 33 
Halfverse: ab    
bʰidyate pacyate vāntraṃ tac-cʰidraiś ca sravan bahiḥ \
Halfverse: cd    
āma eva gudād eti tato 'lpālpaṃ sa-viḍ-rasaḥ \\ 33 \\

Halfverse: aV       
bʰidyate pacyate cāntraṃ
Halfverse: dV2       
'lpālpaḥ sa-viḍ-rasaḥ


Verse: 34 
Halfverse: ab    
tulyaḥ kuṇapa-gandʰena piccʰilaḥ pīta-lohitaḥ \
Halfverse: cd    
śeṣaś cāpūrya jaṭʰaraṃ jaṭʰaraṃ gʰoram āvahet \\ 34 \\

Verse: 35 
Halfverse: ab    
vardʰayet tad adʰo nābʰer āśu caiti jalātma-tām \
Halfverse: cd    
udrikta-doṣa-rūpaṃ ca vyāptaṃ ca śvāsa-tr̥ḍ-bʰramaiḥ \\ 35 \\

Halfverse: aV       
vardʰate tad adʰo nābʰer
Halfverse: dV2       
vyāptaṃ ca śvāsa-tr̥ḍ-jvaraiḥ



Verse: 36 
Halfverse: ab    
cʰidrodaram idaṃ prāhuḥ parisrāvīti cāpare \
Halfverse: cd    
pravr̥tta-sneha-pānādeḥ sahasāmāmbu-pāyinaḥ \\ 36 \\

Verse: 37 
Halfverse: ab    
aty-ambu-pānān mandāgneḥ kṣīṇasyāti-kr̥śasya \
Halfverse: cd    
ruddʰvāmbu-mārgān anilaḥ kapʰaś ca jala-mūrcʰitaḥ \\ 37 \\

Verse: 38 
Halfverse: ab    
vardʰayetāṃ tad evāmbu tat-stʰānād udarāśritau \
Halfverse: cd    
tataḥ syād udaraṃ tr̥ṣṇā-guda-sruti-rujānvitam \\ 38 \\

Halfverse: dV       
-guda-sruti-rujā-yutam


Verse: 39 
Halfverse: ab    
kāsa-śvāsā-ruci-yutaṃ nānā-varṇa-sirā-tatam \
Halfverse: cd    
toya-pūrṇa-dr̥ti-sparśa-śabda-prakṣobʰa-vepatʰu \\ 39 \\

Halfverse: bV       
nānā-varṇa-sirānvitam
Halfverse: bV2       
nānā-varṇa-sirācitam
Halfverse: bV3       
nānā-varṇa-sirāvr̥tam


Verse: 40 
Halfverse: ab    
dakodaraṃ mahat snigdʰaṃ stʰiram āvr̥tta-nābʰi tat \
Halfverse: cd    
upekṣayā ca sarveṣu doṣāḥ sva-stʰānataś cyutāḥ \\ 40 \\

Verse: 41 
Halfverse: ab    
pākād dravā dravī-kuryuḥ saṃdʰi-sroto-mukʰāny api \
Halfverse: cd    
svedaś ca bāhya-srotaḥsu vihatas tiryag-āstʰitaḥ \\ 41 \\

Halfverse: aV       
pākād dravād dravī-kuryuḥ


Verse: 42 
Halfverse: ab    
tad evodakam āpyāyya piccʰāṃ kuryāt tadā bʰavet \
Halfverse: cd    
gurūdaraṃ stʰiraṃ vr̥ttam āhataṃ ca na śabda-vat \\ 42 \\

Verse: 43 
Halfverse: ab    
mr̥du vyapeta-rājīkaṃ nābʰyāṃ spr̥ṣṭaṃ ca sarpati \
Halfverse: cd    
tad anūdaka-janmāsmin kukṣi-vr̥ddʰis tato 'dʰikam \\ 43 \\

Verse: 44 
Halfverse: ab    
sirāntardʰānam udaka-jaṭʰaroktaṃ ca lakṣaṇam \
Halfverse: cd    
vāta-pitta-kapʰa-plīha-saṃnipātodakodaram \\ 44 \\

Verse: 45 
Halfverse: ab    
kr̥ccʰraṃ yatʰottaraṃ pakṣāt paraṃ prāyo 'pare hataḥ \
Halfverse: cd    
sarvaṃ ca jāta-salilaṃ riṣṭoktopadravānvitam \\ 45 \\

Verse: 46 
Halfverse: ab    
janmanaivodaraṃ sarvaṃ prāyaḥ kr̥ccʰra-tamaṃ matam \
Halfverse: cd    
balinas tad a-jātāmbu yatna-sādʰyaṃ navottʰitam \\ 46 \\


Adhyaya: 13 


Nidānastʰāna 13


Verse: 1 
Halfverse: ab    
pitta-pradʰānāḥ kupitā yatʰoktaiḥ kopanair malāḥ \
Halfverse: cd    
tatrānilena balinā kṣiptaṃ pittaṃ hr̥di stʰitam \\ 1 \\

Verse: 2 
Halfverse: ab    
dʰamanīr daśa saṃprāpya vyāpnuvat sakalāṃ tanum \
Halfverse: cd    
śleṣma-tvag-rakta-māṃsāni pradūṣyāntaram āśritam \\ 2 \\

Verse: 3 
Halfverse: ab    
tvaṅ-māṃsayos tat kurute tvaci varṇān pr̥tʰag-vidʰān \
Halfverse: cd    
pāṇḍu-hāridra-haritān pāṇḍu-tvaṃ teṣu cādʰikam \\ 3 \\

Verse: 4 
Halfverse: ab    
yato 'taḥ pāṇḍur ity uktaḥ sa rogas tena gauravam \
Halfverse: cd    
dʰātūnāṃ syāc ca śaitʰilyam ojasaś ca guṇa-kṣayaḥ \\ 4 \\

Verse: 5 
Halfverse: ab    
tato 'lpa-rakta-medasko niḥ-sāraḥ syāc cʰlatʰendriyaḥ \
Halfverse: cd    
mr̥dyamānair ivāṅgair dravatā hr̥dayena ca \\ 5 \\

Halfverse: bV       
niḥ-sāraḥ śitʰilendriyaḥ
Halfverse: dV2       
dravatā hr̥dayena


Verse: 6 
Halfverse: ab    
śūnākṣi-kūṭaḥ sadanaḥ kopanaḥ ṣṭʰīvano 'lpa-vāk \
Halfverse: cd    
anna-dviṭ śiśira-dveṣī śīrṇa-romā hatānalaḥ \\ 6 \\

Halfverse: aV       
śūnākṣi-kūṭa-vadanaḥ
Halfverse: bV2       
kopanaḥ svedano 'lpa-vāk
Halfverse: bV3       
kopanaḥ sadano 'lpa-vāk


Verse: 7 
Halfverse: ab    
sanna-saktʰo jvarī śvāsī karṇa-kṣveḍī bʰramī śramī \
Halfverse: cd    
sa pañca-dʰā pr̥tʰag doṣaiḥ samastair mr̥ttikādanāt \\ 7 \\

Halfverse: aV       
sanna-saktʰī jvarī śvāsī


Verse: 8 
Halfverse: ab    
prāg-rūpam asya hr̥daya-spandanaṃ rūkṣa-tā tvaci \
Halfverse: cd    
a-ruciḥ pīta-mūtra-tvaṃ svedā-bʰāvo 'lpa-vahni-tā \\ 8 \\

Verse: 9 
Halfverse: ab    
sādaḥ śramo 'nilāt tatra gātra-ruk-toda-kampanam \
Halfverse: cd    
kr̥ṣṇa-rūkṣāruṇa-sirā-nakʰa-viṇ-mūtra-netra-tā \\ 9 \\

Verse: 10 
Halfverse: ab    
śopʰānāhāsya-vairasya-viṭ-śoṣāḥ pārśva-mūrdʰa-ruk \
Halfverse: cd    
pittād dʰarita-pītābʰa-sirādi-tvaṃ jvaras tamaḥ \\ 10 \\

Verse: 11 
Halfverse: ab    
tr̥ṭ-sveda-mūrcʰā-śīteccʰā daurgandʰyaṃ kaṭu-vaktra-tā \
Halfverse: cd    
varco-bʰedo 'mlako dāhaḥ kapʰāc cʰukla-sirādi-tā \\ 11 \\

Verse: 12 
Halfverse: ab    
tandrā lavaṇa-vaktra-tvaṃ roma-harṣaḥ svara-kṣayaḥ \
Halfverse: cd    
kāsaś cʰardiś ca nicayān miśra-liṅgo 'ti-duḥ-sahaḥ \\ 12 \\

Halfverse: bV       
harṣo romṇāṃ svara-kṣayaḥ


Verse: 13 
Halfverse: ab    
mr̥t kaṣāyānilaṃ pittam ūṣarā madʰurā kapʰam \
Halfverse: cd    
dūṣayitvā rasādīṃś ca raukṣyād bʰuktaṃ virūkṣya ca \\ 13 \\

Verse: 14 
Halfverse: ab    
srotāṃsy a-pakvaivāpūrya kuryād ruddʰvā ca pūrva-vat \
Halfverse: cd    
pāṇḍu-rogaṃ tataḥ śūna-nābʰi-pādāsya-mehanaḥ \\ 14 \\

Verse: 15 
Halfverse: ab    
purīṣaṃ kr̥mi-man muñced bʰinnaṃ sāsr̥k kapʰaṃ naraḥ \
Halfverse: cd    
yaḥ pāṇḍu-rogī seveta pittalaṃ tasya kāmalām \\ 15 \\

Verse: 16 
Halfverse: ab    
koṣṭʰa-śākʰāśrayāṃ pittaṃ dagdʰvāsr̥ṅ-māṃsam āvahet \
Halfverse: cd    
hāridra-netra-mūtra-tvaṅ-nakʰa-vaktra-śakr̥t-tayā \\ 16 \\

Halfverse: aV       
koṣṭʰa-śākʰāśrayaṃ pittaṃ


Verse: 17 
Halfverse: ab    
dāhā-vipāka-tr̥ṣṇā-vān bʰekābʰo dur-balendriyaḥ \
Halfverse: cd    
bʰavet pittolbaṇasyāsau pāṇḍu-rogād r̥te 'pi ca \\ 17 \\

Verse: 18 
Halfverse: ab    
upekṣayā ca śopʰāḍʰyā kr̥ccʰrā kumbʰa-kāmalā \
Halfverse: cd    
harita-śyāva-pīta-tvaṃ pāṇḍu-roge yadā bʰavet \\ 18 \\

Verse: 19 
Halfverse: ab    
vāta-pittād bʰramas tr̥ṣṇā strīṣv a-harṣo mr̥dur jvaraḥ \
Halfverse: cd    
tandrā balānala-bʰraṃśo loḍʰaraṃ taṃ halīmakam \\ 19 \\

Verse: 20 
Halfverse: ab    
alasaṃ ceti śaṃsanti teṣāṃ pūrvam upadravāḥ \
Halfverse: cd    
śopʰa-pradʰānāḥ katʰitāḥ sa evāto nigadyate \\ 20 \\

Verse: 21 
Halfverse: ab    
pitta-rakta-kapʰān vāyur duṣṭo duṣṭān bahiḥ-sirāḥ \
Halfverse: cd    
nītvā ruddʰa-gatis tair hi kuryāt tvaṅ-māṃsa-saṃśrayam \\ 21 \\

Verse: 22 
Halfverse: ab    
utsedʰaṃ saṃhataṃ śopʰaṃ tam āhur nicayād ataḥ \
Halfverse: cd    
sarvaṃ hetu-viśeṣais tu rūpa-bʰedān navātmakam \\ 22 \\

Verse: 23 
Halfverse: ab    
doṣaiḥ pr̥tʰag dvayaiḥ sarvair abʰigʰātād viṣād api \
Halfverse: cd    
dvi-dʰā nijam āgantuṃ sarvāṅgaikāṅga-jaṃ ca tam \\ 23 \\

Verse: 24 
Halfverse: ab    
pr̥tʰūnnata-gratʰita-tā-viśeṣaiś ca tri-dʰā viduḥ \
Halfverse: cd    
sāmānya-hetuḥ śopʰānāṃ doṣa-jānāṃ viśeṣataḥ \\ 24 \\

Verse: 25 
Halfverse: ab    
vyādʰi-karmopavāsādi-kṣīṇasya bʰajato drutam \
Halfverse: cd    
ati-mātram atʰānyasya gurv-amla-snigdʰa-śītalam \\ 25 \\

Halfverse: bV       
-kṣīṇasya bʰajato dravam
Halfverse: cV2       
ati-mātram atʰānnaṃ ca


Verse: 26 
Halfverse: ab    
lavaṇa-kṣāra-tīkṣṇoṣṇa-śākāmbu svapna-jāgaram \
Halfverse: cd    
mr̥d-grāmya-māṃsa-vallūram a-jīrṇa-śrama-maitʰunam \\ 26 \\

Verse: 27 
Halfverse: ab    
padāter mārga-gamanaṃ yānena kṣobʰiṇāpi \
Halfverse: cd    
śvāsa-kāsātisārārśo-jaṭʰara-pradara-jvarāḥ \\ 27 \\

Verse: 28 
Halfverse: ab    
viṣūcy-alasaka-ccʰardi-garbʰa-visarpa-pāṇḍavaḥ \
Halfverse: cd    
anye ca mitʰyopakrāntās tair doṣā vakṣasi stʰitāḥ \\ 28 \\

Halfverse: bV       
-garbʰa-visarpa-pāṇḍu-tā


Verse: 29 
Halfverse: ab    
ūrdʰvaṃ śopʰam adʰo vastau madʰye kurvanti madʰya-gāḥ \
Halfverse: cd    
sarvāṅga-gāḥ sarva-gataṃ pratyaṅgeṣu tad-āśrayāḥ \\ 29 \\

Verse: 30 
Halfverse: ab    
tat-pūrva-rūpaṃ davatʰuḥ sirāyāmo 'ṅga-gauravam \
Halfverse: cd    
vātāc cʰopʰaś calo rūkṣaḥ kʰara-romāruṇāsitaḥ \\ 30 \\

Verse: 31 
Halfverse: ab    
saṃkoca-spanda-harṣārti-toda-bʰeda-prasupti-mān \
Halfverse: cd    
kṣiprottʰāna-śamaḥ śīgʰram unnamet pīḍitas tanuḥ \\ 31 \\

Verse: 32 
Halfverse: ab    
snigdʰoṣṇa-mardanaiḥ śāmyed rātrāv alpo divā mahān \
Halfverse: cd    
tvak ca sarṣapa-lipteva tasmiṃś cimicimāyate \\ 32 \\

Verse: 33 
Halfverse: ab    
pīta-raktāsitābʰāsaḥ pittād ā-tāmra-roma-kr̥t \
Halfverse: cd    
śīgʰrānusāra-praśamo madʰye prāg jāyate tanuḥ \\ 33 \\

Verse: 34 
Halfverse: ab    
sa-tr̥ḍ-dāha-jvara-sveda-dava-kleda-mada-bʰramaḥ \
Halfverse: cd    
śītābʰilāṣī viḍ-bʰedī gandʰī sparśā-saho mr̥duḥ \\ 34 \\

Verse: 35 
Halfverse: ab    
kaṇḍū-mān pāṇḍu-roma-tvak kaṭʰinaḥ śītalo guruḥ \
Halfverse: cd    
snigdʰaḥ ślakṣṇaḥ stʰiraḥ styāno nidrā-cʰardy-agni-sāda-kr̥t \\ 35 \\

Verse: 36 
Halfverse: ab    
ākrānto nonnamet kr̥ccʰra-śama-janmā niśā-balaḥ \
Halfverse: cd    
sraven nāsr̥k cirāt piccʰāṃ kuśa-śastrādi-vikṣataḥ \\ 36 \\

Verse: 37 
Halfverse: ab    
sparśoṣṇa-kāṅkṣī ca kapʰād yatʰā-svaṃ dvandva-jās trayaḥ \
Halfverse: cd    
saṃkarād dʰetu-liṅgānāṃ nicayān nicayātmakaḥ \\ 37 \\

Verse: 38 
Halfverse: ab    
abʰigʰātena śastrādi-ccʰeda-bʰeda-kṣatādibʰiḥ \
Halfverse: cd    
himāniloda-dʰy-anilair bʰallāta-kapikaccʰu-jaiḥ \\ 38 \\

Halfverse: cV       
himānaloda-dʰy-anilair


Verse: 39 
Halfverse: ab    
rasaiḥ śūkaiś ca saṃsparśāc cʰvayatʰuḥ syād visarpa-vān \
Halfverse: cd    
bʰr̥śoṣmā lohitābʰāsaḥ prāya-śaḥ pitta-lakṣaṇaḥ \\ 39 \\

Verse: 40 
Halfverse: ab    
viṣa-jaḥ sa-viṣa-prāṇi-parisarpaṇa-mūtraṇāt \
Halfverse: cd    
daṃṣṭrā-danta-nakʰāpātād a-viṣa-prāṇinām api \\ 40 \\

Halfverse: cV       
daṃṣṭrā-danta-nakʰāgʰātād


Verse: 41 
Halfverse: ab    
viṇ-mūtra-śukropahata-mala-vad-vastra-saṃkarāt \
Halfverse: cd    
viṣa-vr̥kṣānila-sparśād gara-yogāvacūrṇanāt \\ 41 \\

Halfverse: bV       
-mala-vad-vastra-dʰāraṇāt


Verse: 42 
Halfverse: ab    
mr̥duś calo 'valambī ca śīgʰro dāha-rujā-karaḥ \
Halfverse: cd    
navo 'n-upadravaḥ śopʰaḥ sādʰyo '-sādʰyaḥ pureritaḥ \\ 42 \\

Verse: 43 
Halfverse: ab    
syād visarpo 'bʰigʰātāntair doṣair dūṣyaiś ca śopʰa-vat \
Halfverse: cd    
try-adʰiṣṭʰānaṃ ca taṃ prāhur bāhyāntar-ubʰayāśrayāt \\ 43 \\

Verse: 44 
Halfverse: ab    
yatʰottaraṃ ca duḥ-sādʰyās tatra doṣā yatʰā-yatʰam \
Halfverse: cd    
prakopaṇaiḥ prakupitā viśeṣeṇa vidāhibʰiḥ \\ 44 \\

Verse: 45 
Halfverse: ab    
dehe śīgʰraṃ visarpanti te 'ntar antaḥ-stʰitā bahiḥ \
Halfverse: cd    
bahiḥ-stʰā dvitaye dvi-stʰā vidyāt tatrāntar-āśrayam \\ 45 \\

Verse: 46 
Halfverse: ab    
marmopatāpāt saṃmohād ayanānāṃ vigʰaṭṭanāt \
Halfverse: cd    
tr̥ṣṇāti-yogād vegānāṃ viṣamaṃ ca pravartanāt \\ 46 \\

Halfverse: aV       
marmopagʰātāt saṃmohād
Halfverse: dV2       
viṣamāc ca pravartanāt


Verse: 47 
Halfverse: ab    
āśu cāgni-bala-bʰraṃśād ato bāhyaṃ viparyayāt \
Halfverse: cd    
tatra vātāt parīsarpo vāta-jvara-sama-vyatʰaḥ \\ 47 \\

Verse: 48 
Halfverse: ab    
śopʰa-spʰuraṇa-nistoda-bʰedāyāmārti-harṣa-vān \
Halfverse: cd    
pittād druta-gatiḥ pitta-jvara-liṅgo 'ti-lohitaḥ \\ 48 \\

Verse: 49 
Halfverse: ab    
kapʰāt kaṇḍū-yutaḥ snigdʰaḥ kapʰa-jvara-samāna-ruk \
Halfverse: cd    
sva-doṣa-liṅgaiś cīyante sarve spʰoṭair upekṣitāḥ \\ 49 \\

Verse: 50 
Halfverse: ab    
te pakva-bʰinnāḥ svaṃ svaṃ ca bibʰrati vraṇa-lakṣaṇam \
Halfverse: cd    
vāta-pittāj jvara-ccʰardi-mūrcʰātīsāra-tr̥ḍ-bʰramaiḥ \\ 50 \\

Verse: 51 
Halfverse: ab    
astʰi-bʰedāgni-sadana-tamakā-rocakair yutaḥ \
Halfverse: cd    
karoti sarvam aṅgaṃ ca dīptāṅgārāvakīrṇa-vat \\ 51 \\

Verse: 52 
Halfverse: ab    
yaṃ yaṃ deśaṃ visarpaś ca visarpati bʰavet sa saḥ \
Halfverse: cd    
śāntāṅgārāsito nīlo rakto vāśu ca cīyate \\ 52 \\

Verse: 53 
Halfverse: ab    
agni-dagdʰa iva spʰoṭaiḥ śīgʰra-ga-tvād drutaṃ ca saḥ \
Halfverse: cd    
marmānusārī vīsarpaḥ syād vāto 'ti-balas tataḥ \\ 53 \\

Verse: 54 
Halfverse: ab    
vyatʰetāṅgaṃ haret saṃjñāṃ nidrāṃ ca śvāsam īrayet \
Halfverse: cd    
hidʰmāṃ ca sa gato 'vastʰām īdr̥śīṃ labʰate na \\ 54 \\

Verse: 55 
Halfverse: ab    
kva-cic cʰarmā-rati-grasto bʰūmi-śayyāsanādiṣu \
Halfverse: cd    
ceṣṭamānas tataḥ kliṣṭo mano-deha-śramodbʰavām \\ 55 \\

Verse: 56 
Halfverse: ab    
duṣ-prabodʰo 'śnute nidrāṃ so 'gni-visarpa ucyate \
Halfverse: cd    
kapʰena ruddʰaḥ pavano bʰittvā taṃ bahu-dʰā kapʰam \\ 56 \\

Verse: 57 
Halfverse: ab    
raktaṃ vr̥ddʰa-raktasya tvak-sirā-snāva-māṃsa-gam \
Halfverse: cd    
dūṣayitvā ca dīrgʰāṇu-vr̥tta-stʰūla-kʰarātmanām \\ 57 \\

Verse: 58 
Halfverse: ab    
grantʰīnāṃ kurute mālāṃ raktānāṃ tīvra-rug-jvarām \
Halfverse: cd    
śvāsa-kāsātisārāsya-śoṣa-hidʰmā-vami-bʰramaiḥ \\ 58 \\

Verse: 59 
Halfverse: ab    
moha-vaivarṇya-mūrcʰāṅga-bʰaṅgāgni-sadanair yutām \
Halfverse: cd    
ity ayaṃ grantʰi-vīsarpaḥ kapʰa-māruta-kopa-jaḥ \\ 59 \\

Verse: 60 
Halfverse: ab    
kapʰa-pittāj jvaraḥ stambʰo nidrā-tandrā-śiro-rujaḥ \
Halfverse: cd    
aṅgāvasāda-vikṣepa-pralāpā-rocaka-bʰramāḥ \\ 60 \\

Verse: 61 
Halfverse: ab    
mūrcʰāgni-hānir bʰedo 'stʰnāṃ pipāsendriya-gauravam \
Halfverse: cd    
āmopaveśanaṃ lepaḥ srotasāṃ sa ca sarpati \\ 61 \\

Verse: 62 
Halfverse: ab    
prāyeṇāmāśaye gr̥hṇann eka-deśaṃ na cāti-ruk \
Halfverse: cd    
piṭikair avakīrṇo 'ti-pīta-lohita-pāṇḍuraiḥ \\ 62 \\

Verse: 63 
Halfverse: ab    
mecakābʰo 'sitaḥ snigdʰo malinaḥ śopʰa-vān guruḥ \
Halfverse: cd    
gambʰīra-pākaḥ prājyoṣmā spr̥ṣṭaḥ klinno 'vadīryate \\ 63 \\

Halfverse: aV       
mecakābʰo 'sita-snigdʰo


Verse: 64 
Halfverse: ab    
paṅka-vac-cʰīrṇa-māṃsaś ca spaṣṭa-snāyu-sirā-gaṇaḥ \
Halfverse: cd    
śava-gandʰiś ca vīsarpaṃ kardamākʰyam uśanti tam \\ 64 \\

Verse: 65 
Halfverse: ab    
sarva-jo lakṣaṇaiḥ sarvaiḥ sarva-dʰātv-atisarpaṇaḥ \
Halfverse: cd    
bāhya-hetoḥ kṣatāt kruddʰaḥ sa-raktaṃ pittam īrayan \\ 65 \\

Halfverse: bV       
sarva-dʰātv-abʰisarpaṇaḥ


Verse: 66 
Halfverse: ab    
visarpaṃ mārutaḥ kuryāt kulattʰa-sadr̥śaiś citam \
Halfverse: cd    
spʰoṭaiḥ śopʰa-jvara-rujā-dāhāḍʰyaṃ śyāva-lohitam \\ 66 \\

Verse: 67 
Halfverse: ab    
pr̥tʰag doṣais trayaḥ sādʰyā dvandva-jāś cān-upadravāḥ \
Halfverse: cd    
a-sādʰyau kṣata-sarvottʰau sarve cākrānta-marmakāḥ \\ 67 \\

Verse: 67x 
Halfverse: ab    
śīrṇa-snāyu-sirā-māṃsāḥ praklinnāḥ śava-gandʰayaḥ \\ 67xab \\


Adhyaya: 14 


Nidānastʰāna 14


Verse: 1 
Halfverse: ab    
mitʰyāhāra-vihāreṇa viśeṣeṇa virodʰinā \
Halfverse: cd    
sādʰu-nindā-vadʰānya-sva-haraṇādyaiś ca sevitaiḥ \\ 1 \\

Verse: 2 
Halfverse: ab    
pāpmabʰiḥ karmabʰiḥ sadyaḥ prāktanair veritā malāḥ \
Halfverse: cd    
sirāḥ prapadya tiryag-gās tvag-lasīkāsr̥g-āmiṣam \\ 2 \\

Halfverse: bV       
prāktanaiḥ preritā malāḥ


Verse: 3 
Halfverse: ab    
dūṣayanti ślatʰī-kr̥tya niścarantas tato bahiḥ \
Halfverse: cd    
tvacaḥ kurvanti vaivarṇyaṃ duṣṭāḥ kuṣṭʰam uśanti tat \\ 3 \\

Halfverse: aV       
dūṣayantaḥ ślatʰī-kr̥tya


Verse: 4 
Halfverse: ab    
kālenopekṣitaṃ yasmāt sarvaṃ kuṣṇāti tad vapuḥ \
Halfverse: cd    
prapadya dʰātūn vyāpyāntaḥ sarvān saṃkledya cāvahet \\ 4 \\

Verse: 5 
Halfverse: ab    
sa-sveda-kleda-saṃkotʰān kr̥mīn sūkṣmān su-dāruṇān \
Halfverse: cd    
roma-tvak-snāyu-dʰamanī-taruṇāstʰīni yaiḥ kramāt \\ 5 \\

Verse: 6 
Halfverse: ab    
bʰakṣayec cʰvitram asmāc ca kuṣṭʰa-bāhyam udāhr̥tam \
Halfverse: cd    
kuṣṭʰāni sapta-dʰā doṣaiḥ pr̥tʰaṅ miśraiḥ samāgataiḥ \\ 6 \\

Halfverse: dV       
pr̥tʰag dvandvaiḥ samāgataiḥ


Verse: 7 
Halfverse: ab    
sarveṣv api tri-doṣeṣu vyapadeśo 'dʰika-tvataḥ \
Halfverse: cd    
vātena kuṣṭʰaṃ kāpālaṃ pittād audumbaraṃ kapʰāt \\ 7 \\

Verse: 8 
Halfverse: ab    
maṇḍalākʰyaṃ vicarcī ca r̥kṣākʰyaṃ vāta-pitta-jam \
Halfverse: cd    
carmaika-kuṣṭʰa-kiṭibʰa-sidʰmālasa-vipādikāḥ \\ 8 \\

Halfverse: bV       
r̥kṣākṣaṃ vāta-pitta-jam


Verse: 9 
Halfverse: ab    
vāta-śleṣmodbʰavāḥ śleṣma-pittād dadrū-śatāruṣī \
Halfverse: cd    
puṇḍarīkaṃ sa-vispʰoṭaṃ pāmā carma-dalaṃ tatʰā \\ 9 \\

Verse: 10 
Halfverse: ab    
sarvaiḥ syāt kākaṇaṃ pūrvaṃ trikaṃ dadru sa-kākaṇam \
Halfverse: cd    
puṇḍarīkarkṣa-jihve ca mahā-kuṣṭʰāni sapta tu \\ 10 \\

Halfverse: bV       
trikaṃ dadrūḥ sa-kākaṇā
Halfverse: cV2       
puṇḍarīkarśya-jihve ca


Verse: 11 
Halfverse: ab    
ati-ślakṣṇa-kʰara-sparśa-kʰedā-sveda-vi-varṇa-tāḥ \
Halfverse: cd    
dāhaḥ kaṇḍūs tvaci svāpas todaḥ koṭʰonnatiḥ śramaḥ \\ 11 \\

Verse: 12 
Halfverse: ab    
vraṇānām adʰikaṃ śūlaṃ śīgʰrotpattiś cira-stʰitiḥ \
Halfverse: cd    
rūḍʰānām api rūkṣa-tvaṃ nimitte 'lpe 'pi kopanam \\ 12 \\

Verse: 13 
Halfverse: ab    
roma-harṣo 'sr̥jaḥ kārṣṇyam kuṣṭʰa-lakṣaṇam agra-jam \
Halfverse: cd    
kr̥ṣṇāruṇa-kapālābʰaṃ rūkṣaṃ suptaṃ kʰaraṃ tanu \\ 13 \\

Verse: 14 
Halfverse: ab    
vistr̥tā-sama-pary-antaṃ hr̥ṣitair romabʰiś citam \
Halfverse: cd    
todāḍʰyam alpa-kaṇḍūkaṃ kāpālaṃ śīgʰra-sarpi ca \\ 14 \\

Halfverse: bV       
dūṣitair romabʰiś citam


Verse: 15 
Halfverse: ab    
pakvodumbara-tāmra-tvag-roma gaura-sirā-citam \
Halfverse: cd    
bahalaṃ bahala-kleda-raktaṃ dāha-rujādʰikam \\ 15 \\

Halfverse: bV       
-roma gaura-sirā-tatam
Halfverse: cV2       
bahulaṃ bahula-kleda-


Verse: 16 
Halfverse: ab    
āśūttʰānāvadaraṇa-kr̥mi vidyād udumbaram \
Halfverse: cd    
stʰiraṃ styānaṃ guru snigdʰaṃ śveta-raktam an-āśu-gam \\ 16 \\

Verse: 17 
Halfverse: ab    
anyo-'nya-saktam utsannaṃ bahu-kaṇḍū-sruti-krimi \
Halfverse: cd    
ślakṣṇa-pītābʰa-pary-antaṃ maṇḍalaṃ parimaṇḍalam \\ 17 \\

Halfverse: aV       
anyo-'nya-saktam uccʰūnaṃ
Halfverse: aV2       
anyo-'nya-saktam utsaṅgaṃ


Verse: 18 
Halfverse: ab    
sa-kaṇḍū-piṭikā śyāvā lasīkāḍʰyā vicarcikā \
Halfverse: cd    
paruṣaṃ tanu raktāntam antaḥ-śyāvaṃ samunnatam \\ 18 \\

Verse: 19 
Halfverse: ab    
sa-toda-dāha-ruk-kledaṃ karkaśaiḥ piṭikaiś citam \
Halfverse: cd    
r̥kṣa-jihvākr̥ti proktam r̥kṣa-jihvaṃ bahu-krimi \\ 19 \\

Halfverse: cV       
r̥śya-jihvākr̥ti proktam
Halfverse: dV2       
r̥śya-jihvaṃ bahu-krimi


Verse: 20 
Halfverse: ab    
hasti-carma-kʰara-sparśaṃ carmaikākʰyaṃ mahāśrayam \
Halfverse: cd    
a-svedaṃ matsya-śakala-saṃnibʰaṃ kiṭibʰaṃ punaḥ \\ 20 \\

Verse: 21 
Halfverse: ab    
rūkṣaṃ kiṇa-kʰara-sparśaṃ kaṇḍū-mat paruṣāsitam \
Halfverse: cd    
sidʰmaṃ rūkṣaṃ bahiḥ snigdʰam antar gʰr̥ṣṭaṃ rajaḥ kiret \\ 21 \\

Verse: 22 
Halfverse: ab    
ślakṣṇa-sparśaṃ tanu śveta-tāmraṃ daugdʰika-puṣpa-vat \
Halfverse: cd    
prāyeṇa cordʰva-kāye syād gaṇḍaiḥ kaṇḍū-yutaiś citam \\ 22 \\

Verse: 23 
Halfverse: ab    
raktair alasakaṃ pāṇi-pāda-dāryo vipādikāḥ \
Halfverse: cd    
tīvrārtyo manda-kaṇḍvaś ca sa-rāga-piṭikācitāḥ \\ 23 \\

Verse: 24 
Halfverse: ab    
dīrgʰa-pratānā dūrvā-vad atasī-kusuma-ccʰaviḥ \
Halfverse: cd    
utsanna-maṇḍalā dadrūḥ kaṇḍū-maty anuṣaṅgiṇī \\ 24 \\

Verse: 25 
Halfverse: ab    
stʰūla-mūlaṃ sa-dāhārti rakta-śyāvaṃ bahu-vraṇam \
Halfverse: cd    
śatāruḥ kleda-jantv-āḍʰyaṃ prāya-śaḥ parva-janma ca \\ 25 \\

Verse: 26 
Halfverse: ab    
raktāntam antarā pāṇḍu kaṇḍū-dāha-rujānvitam \
Halfverse: cd    
sotsedʰam ācitaṃ raktaiḥ padma-pattram ivāṃśubʰiḥ \\ 26 \\

Verse: 27 
Halfverse: ab    
gʰana-bʰūri-lasīkāsr̥k-prāyam āśu vibʰedi ca \
Halfverse: cd    
puṇḍarīkaṃ tanu-tvagbʰiś citaṃ spʰoṭaiḥ sitāruṇaiḥ \\ 27 \\

Verse: 28 
Halfverse: ab    
vispʰoṭaṃ piṭikāḥ pāmā kaṇḍū-kleda-rujādʰikāḥ \
Halfverse: cd    
sūkṣmāḥ śyāvāruṇā bahvyaḥ prāyaḥ spʰik-pāṇi-kūrpare \\ 28 \\

Verse: 29 
Halfverse: ab    
sa-spʰoṭam a-sparśa-sahaṃ kaṇḍūṣā-toda-dāha-vat \
Halfverse: cd    
raktaṃ dalac carma-dalaṃ kākaṇaṃ tīvra-dāha-ruk \\ 29 \\

Verse: 30 
Halfverse: ab    
pūrvaṃ raktaṃ ca kr̥ṣṇaṃ ca kākaṇantī-pʰalopamam \
Halfverse: cd    
kuṣṭʰa-liṅgair yutaṃ sarvair naika-varṇaṃ tato bʰavet \\ 30 \\

Verse: 31 
Halfverse: ab    
doṣa-bʰedīya-vihitair ādiśel liṅga-karmabʰiḥ \
Halfverse: cd    
kuṣṭʰeṣu doṣolbaṇa-tāṃ sarva-doṣolbaṇaṃ tyajet \\ 31 \\

Verse: 32 
Halfverse: ab    
riṣṭoktaṃ yac ca yac cāstʰi-majja-śukra-samāśrayam \
Halfverse: cd    
yāpyaṃ medo-gataṃ kr̥ccʰraṃ pitta-dvandvāsra-māṃsa-gam \\ 32 \\

Verse: 33 
Halfverse: ab    
a-kr̥ccʰraṃ kapʰa-vātāḍʰyaṃ tvak-stʰam eka-malaṃ ca yat \
Halfverse: cd    
tatra tvaci stʰite kuṣṭʰe toda-vaivarṇya-rūkṣa-tāḥ \\ 33 \\

Verse: 34 
Halfverse: ab    
sveda-svāpa-śvayatʰavaḥ śoṇite piśite punaḥ \
Halfverse: cd    
pāṇi-pādāśritāḥ spʰoṭāḥ kledaḥ saṃdʰiṣu cādʰikam \\ 34 \\

Verse: 35 
Halfverse: ab    
kauṇyaṃ gati-kṣayo 'ṅgānāṃ dalanaṃ syāc ca medasi \
Halfverse: cd    
nāsā-bʰaṅgo 'stʰi-majja-stʰe netra-rāgaḥ svara-kṣayaḥ \\ 35 \\

Verse: 36 
Halfverse: ab    
kṣate ca kr̥mayaḥ śukre sva-dārāpatya-bādʰanam \
Halfverse: cd    
yatʰā-pūrvaṃ ca sarvāṇi syur liṅgāny asr̥g-ādiṣu \\ 36 \\

Halfverse: bV       
sva-dārāpatya-dʰāvanam


Verse: 37 
Halfverse: ab    
kuṣṭʰaika-saṃbʰavaṃ śvitraṃ kilāsaṃ dāruṇaṃ ca tat \
Halfverse: cd    
nirdiṣṭam a-parisrāvi tri-dʰātūdbʰava-saṃśrayam \\ 37 \\

Halfverse: bV       
kilāsaṃ cāruṇaṃ ca tat


Verse: 38 
Halfverse: ab    
vātād rūkṣāruṇaṃ pittāt tāmraṃ kamala-pattra-vat \
Halfverse: cd    
sa-dāhaṃ roma-vidʰvaṃsi kapʰāc cʰvetaṃ gʰanaṃ guru \\ 38 \\

Verse: 39 
Halfverse: ab    
sa-kaṇḍu ca kramād rakta-māṃsa-medaḥsu cādiśet \
Halfverse: cd    
varṇenaivedr̥g ubʰayaṃ kr̥ccʰraṃ tac cottarottaram \\ 39 \\

Verse: 40 
Halfverse: ab    
a-śukla-romā-bahalam a-saṃsr̥ṣṭaṃ mitʰo navam \
Halfverse: cd    
an-agni-dagdʰa-jaṃ sādʰyaṃ śvitraṃ varjyam ato 'nya-tʰā \\ 40 \\

Halfverse: aV       
a-śukla-romā-bahulam
Halfverse: bV2       
a-saṃsr̥ṣṭam atʰo navam


Verse: 41 
Halfverse: ab    
guhya-pāṇi-talauṣṭʰeṣu jātam apy a-ciran-tanam \
Halfverse: cd    
sparśaikāhāra-śayyādi-sevanāt prāya-śo gadāḥ \\ 41 \\

Verse: 42 
Halfverse: ab    
sarve saṃcāriṇo netra-tvag-vikārā viśeṣataḥ \
Halfverse: cd    
kr̥mayas tu dvi-dʰā proktā bāhyābʰyantara-bʰedataḥ \\ 42 \\

Verse: 43 
Halfverse: ab    
bahir-mala-kapʰāsr̥g-viḍ-janma-bʰedāc catur-vidʰāḥ \
Halfverse: cd    
nāmato viṃśati-vidʰā bāhyās tatrā-mr̥jodbʰavāḥ \\ 43 \\

Halfverse: dV       
bāhyās tatra malodbʰavāḥ
Halfverse: dV2       
bāhyās tatrāsr̥g-udbʰavāḥ


Verse: 44 
Halfverse: ab    
tila-pramāṇa-saṃstʰāna-varṇāḥ keśāmbarāśrayāḥ \
Halfverse: cd    
bahu-pādāś ca sūkṣmāś ca yūkā likṣāś ca nāmataḥ \\ 44 \\

Verse: 45 
Halfverse: ab    
dvi-dʰā te koṭʰa-piṭikā-kaṇḍū-gaṇḍān prakurvate \
Halfverse: cd    
kuṣṭʰaika-hetavo 'ntar-jāḥ śleṣma-jās teṣu cādʰikam \\ 45 \\

Verse: 46 
Halfverse: ab    
madʰurānna-guḍa-kṣīra-dadʰi-saktu-navaudanaiḥ \
Halfverse: cd    
śakr̥j-jā bahu-viḍ-dʰānya-parṇa-śākolakādibʰiḥ \\ 46 \\

Halfverse: aV       
madʰurāmla-guḍa-kṣīra-
Halfverse: dV2       
-parṇa-śākaukulādibʰiḥ


Verse: 47 
Halfverse: ab    
kapʰād āmāśaye jātā vr̥ddʰāḥ sarpanti sarvataḥ \
Halfverse: cd    
pr̥tʰu-bradʰna-nibʰāḥ ke-cit ke-cid gaṇḍū-padopamāḥ \\ 47 \\

Verse: 48 
Halfverse: ab    
rūḍʰa-dʰānyāṅkurākārās tanu-dīrgʰās tatʰāṇavaḥ \
Halfverse: cd    
śvetās tāmrāvabʰāsāś ca nāmataḥ sapta-dʰā tu te \\ 48 \\

Verse: 49 
Halfverse: ab    
antrādā udarāveṣṭā hr̥dayādā mahā-kuhāḥ \
Halfverse: cd    
kuravo darbʰa-kusumāḥ su-gandʰās te ca kurvate \\ 49 \\

Halfverse: aV       
antrādā udarāviṣṭā
Halfverse: bV2       
hr̥dayādā mahā-ruhāḥ
Halfverse: cV3       
curavo darbʰa-kusumāḥ


Verse: 50 
Halfverse: ab    
hr̥l-lāsam āsya-sravaṇam a-vipākam a-rocakam \
Halfverse: cd    
mūrcʰā-cʰardi-jvarānāha-kārśya-kṣavatʰu-pīnasān \\ 50 \\

Verse: 51 
Halfverse: ab    
rakta-vāhi-sirottʰānā rakta-jā jantavo 'ṇavaḥ \
Halfverse: cd    
a-pādā vr̥tta-tāmrāś ca saukṣmyāt ke-cid a-darśanāḥ \\ 51 \\

Halfverse: aV       
rakta-vāhi-sirā-stʰānād
Halfverse: aV2       
rakta-vāhi-sirā-stʰānā


Verse: 52 
Halfverse: ab    
keśādā roma-vidʰvaṃsā roma-dvīpā udumbarāḥ \
Halfverse: cd    
ṣaṭ te kuṣṭʰaika-karmāṇaḥ saha-saurasa-mātaraḥ \\ 52 \\

Halfverse: dC       
saha-jā rasa-mātaraḥ


Verse: 53 
Halfverse: ab    
pakvāśaye purīṣottʰā jāyante 'dʰo-visarpiṇaḥ \
Halfverse: cd    
vr̥ddʰāḥ santo bʰaveyuś ca te yadāmāśayon-mukʰāḥ \\ 53 \\

Halfverse: cV       
vr̥ddʰās te syur bʰaveyuś ca


Verse: 54 
Halfverse: ab    
tadāsyodgāra-niḥśvāsā viḍ-gandʰānuvidʰāyinaḥ \
Halfverse: cd    
pr̥tʰu-vr̥tta-tanu-stʰūlāḥ śyāva-pīta-sitāsitāḥ \\ 54 \\

Verse: 55 
Halfverse: ab    
te pañca nāmnā kr̥mayaḥ kakeruka-makerukāḥ \
Halfverse: cd    
sausurādāḥ sulūnākʰyā lelihā janayanti ca \\ 55 \\

Halfverse: aV       
sausurādāḥ śalūnākʰyā


Verse: 56 
Halfverse: ab    
viḍ-bʰeda-śūla-viṣṭambʰa-kārśya-pāruṣya-pāṇḍu-tāḥ \
Halfverse: cd    
roma-harṣāgni-sadana-guda-kaṇḍūr vinirgamāt \\ 56 \\

Halfverse: dV       
-guda-kaṇḍūr vinirgatāḥ
Halfverse: dV2       
-guda-kaṇḍūr vi-mārga-gāḥ



Adhyaya: 15 


Nidānastʰāna 15


Verse: 1 
Halfverse: ab    
sarvārtʰān-artʰa-karaṇe viśvasyāsyaika-kāraṇam \
Halfverse: cd    
a-duṣṭa-duṣṭaḥ pavanaḥ śarīrasya viśeṣataḥ \\ 1 \\

Verse: 2 
Halfverse: ab    
sa viśva-karmā viśvātmā viśva-rūpaḥ prajāpatiḥ \
Halfverse: cd    
sraṣṭā dʰātā vibʰur viṣṇuḥ saṃhartā mr̥tyur antakaḥ \\ 2 \\

Verse: 3 
Halfverse: ab    
tad-a-duṣṭau prayatnena yatitavyam ataḥ sadā \
Halfverse: cd    
tasyoktaṃ doṣa-vijñāne karma prākr̥ta-vaikr̥tam \\ 3 \\

Verse: 4 
Halfverse: ab    
samāsād vyāsato doṣa-bʰedīye nāma dʰāma ca \
Halfverse: cd    
praty-ekaṃ pañca-dʰā cāro vyāpāraś ceha vaikr̥tam \\ 4 \\

Verse: 5 
Halfverse: ab    
tasyocyate vibʰāgena sa-nidānaṃ sa-lakṣaṇam \
Halfverse: cd    
dʰātu-kṣaya-karair vāyuḥ kupyaty ati-niṣevitaiḥ \\ 5 \\

Verse: 5.1+(1) 
Halfverse: ab     
a-saṃkʰyam api saṃkʰyāya yad aśītyā pureritam \\ 5.1+(1)ab \\

Halfverse: bV       
yatʰāśīty apareritam


Verse: 6 
Halfverse: ab    
caran srotaḥsu rikteṣu bʰr̥śaṃ tāny eva pūrayan \
Halfverse: cd    
tebʰyo 'nya-doṣa-pūrṇebʰyaḥ prāpya vāvaraṇaṃ balī \\ 6 \\

Verse: 7 
Halfverse: ab    
tatra pakvāśaye kruddʰaḥ śūlānāhāntra-kūjanam \
Halfverse: cd    
mala-rodʰāśma-vardʰmārśas-trika-pr̥ṣṭʰa-kaṭī-graham \\ 7 \\

Verse: 8 
Halfverse: ab    
karoty adʰara-kāye ca tāṃs tān kr̥ccʰrān upadravān \
Halfverse: cd    
āmāśaye tr̥ḍ-vamatʰu-śvāsa-kāsa-viṣūcikāḥ \\ 8 \\

Halfverse: aV       
karoty adʰara-kāyeṣu


Verse: 9 
Halfverse: ab    
kaṇṭʰoparodʰam udgārān vyādʰīn ūrdʰvaṃ ca nābʰitaḥ \
Halfverse: cd    
śrotrādiṣv indriya-vadʰaṃ tvaci spʰuṭana-rūkṣa-te \\ 9 \\

Verse: 10 
Halfverse: ab    
rakte tīvrā rujaḥ svāpaṃ tāpaṃ rāgaṃ vi-varṇa-tām \
Halfverse: cd    
arūṃṣy annasya viṣṭambʰam a-ruciṃ kr̥śa-tāṃ bʰramam \\ 10 \\

Halfverse: cV       
arūṃṣy aṅgasya viṣṭambʰam


Verse: 11 
Halfverse: ab    
māṃsa-medo-gato grantʰīṃs todāḍʰyān karkaśāñ cʰramam \
Halfverse: cd    
gurv aṅgaṃ cāti-ruk stabdʰaṃ muṣṭi-daṇḍa-hatopamam \\ 11 \\

Halfverse: bV       
todāḍʰyān karkaśāñ cʰramān
Halfverse: bV2       
todāḍʰyān karkaśān bʰr̥śam


Verse: 12 
Halfverse: ab    
astʰi-stʰaḥ saktʰi-saṃdʰy-astʰi-śūlaṃ tīvraṃ bala-kṣayam \
Halfverse: cd    
majja-stʰo 'stʰiṣu sauṣiryam a-svapnaṃ saṃtatāṃ rujam \\ 12 \\

Halfverse: dV       
a-svapnaṃ stabdʰa-tāṃ rujam


Verse: 13 
Halfverse: ab    
śukrasya śīgʰram utsargaṃ saṅgaṃ vikr̥tim eva \
Halfverse: cd    
tad-vad garbʰasya śukra-stʰaḥ sirāsv ādʰmāna-rikta-te \\ 13 \\

Verse: 14 
Halfverse: ab    
tat-stʰaḥ snāva-stʰitaḥ kuryād gr̥dʰrasy-āyāma-kubja-tāḥ \
Halfverse: cd    
vāta-pūrṇa-dr̥ti-sparśaṃ śopʰaṃ saṃdʰi-gato 'nilaḥ \\ 14 \\

Halfverse: bV       
gr̥dʰrasy-āyāma-kubja-tām


Verse: 15 
Halfverse: ab    
prasāraṇākuñcanayoḥ pravr̥ttiṃ ca sa-vedanām \
Halfverse: cd    
sarvāṅga-saṃśrayas toda-bʰeda-spʰuraṇa-bʰañjanam \\ 15 \\

Verse: 16 
Halfverse: ab    
stambʰanākṣepaṇa-svāpa-saṃdʰy-ākuñcana-kampanam \
Halfverse: cd    
yadā tu dʰamanīḥ sarvāḥ kruddʰo 'bʰyeti muhur muhuḥ \\ 16 \\

Verse: 17 
Halfverse: ab    
tadāṅgam ākṣipaty eṣa vyādʰir ākṣepakaḥ smr̥taḥ \
Halfverse: cd    
adʰaḥ pratihato vāyur vrajann ūrdʰvaṃ hr̥d-āśritāḥ \\ 17 \\

Halfverse: dV       
vrajann ūrdʰvaṃ hr̥d-āśrayāḥ


Verse: 18 
Halfverse: ab    
nāḍīḥ praviśya hr̥dayaṃ śiraḥ śaṅkʰau ca pīḍayan \
Halfverse: cd    
ākṣipet parito gātraṃ dʰanur-vac cāsya nāmayet \\ 18 \\

Halfverse: bV       
śiraḥ śaṅkʰau ca pīḍayet


Verse: 19 
Halfverse: ab    
kr̥ccʰrād uccʰvasiti stabdʰa-srasta-mīlita-dr̥k tataḥ \
Halfverse: cd    
kapota iva kūjec ca niḥ-saṃjñaḥ so 'patantrakaḥ \\ 19 \\

Verse: 20 
Halfverse: ab    
sa eva cāpatānākyho mukte tu marutā hr̥di \
Halfverse: cd    
aśnuvīta muhuḥ svāstʰyaṃ muhur a-svāstʰyam āvr̥te \\ 20 \\

Halfverse: cV       
aśnuvīta iva svāstʰyaṃ


Verse: 21 
Halfverse: ab    
garbʰa-pāta-samutpannaḥ śoṇitāti-sravottʰitaḥ \
Halfverse: cd    
abʰigʰāta-samuttʰaś ca duś-cikitsya-tamo hi saḥ \\ 21 \\

Verse: 22 
Halfverse: ab    
manye saṃstabʰya vāto 'ntar āyaccʰan dʰamanīr yadā \
Halfverse: cd    
vyāpnoti sakalaṃ dehaṃ jatrur āyamyate tadā \\ 22 \\

Halfverse: bV       
āgaccʰan dʰamanīr yadā


Verse: 23 
Halfverse: ab    
antar dʰanur ivāṅgaṃ ca vegaiḥ stambʰaṃ ca netrayoḥ \
Halfverse: cd    
karoti jr̥mbʰāṃ daśanaṃ daśanānāṃ kapʰodvamam \\ 23 \\

Verse: 24 
Halfverse: ab    
pārśvayor vedanāṃ vākya-hanu-pr̥ṣṭʰa-śiro-graham \
Halfverse: cd    
antar-āyāma ity eṣa bāhyāyāmaś ca tad-vidʰaḥ \\ 24 \\

Verse: 25 
Halfverse: ab    
dehasya bahir-āyāmāt pr̥ṣṭʰato nīyate śiraḥ \
Halfverse: cd    
uraś cotkṣipyate tatra kandʰarā cāvamr̥dyate \\ 25 \\

Halfverse: bV       
pr̥ṣṭʰato hriyate śiraḥ


Verse: 26 
Halfverse: ab    
danteṣv āsye ca vaivarṇyaṃ prasvedaḥ srasta-gātra-tā \
Halfverse: cd    
bāhyāyāmaṃ dʰanuḥ-ṣkambʰaṃ bruvate veginaṃ ca tam \\ 26 \\

Halfverse: cV       
bāhyāyāmaṃ dʰanuḥ-stambʰaṃ


Verse: 27 
Halfverse: ab    
vraṇaṃ marmāśritaṃ prāpya samīraṇa-samīraṇāt \
Halfverse: cd    
vyāyaccʰanti tanuṃ doṣāḥ sarvām ā-pāda-mastakam \\ 27 \\

Halfverse: aV       
vraṇaṃ marmāśrayaṃ prāpya


Verse: 28 
Halfverse: ab    
tr̥ṣyataḥ pāṇḍu-gātrasya vraṇāyāmaḥ sa varjitaḥ \
Halfverse: cd    
gate vege bʰavet svāstʰyaṃ sarveṣv ākṣepakeṣu ca \\ 28 \\

Halfverse: dV       
sarveṣv ākṣepakeṣu tu


Verse: 29 
Halfverse: ab    
jihvāti-lekʰanāc cʰuṣka-bʰakṣaṇād abʰigʰātataḥ \
Halfverse: cd    
kupito hanu-mūla-stʰaḥ sraṃsayitvānilo hanū \\ 29 \\

Verse: 30 
Halfverse: ab    
karoti vivr̥tāsya-tvam atʰa-vā saṃvr̥tāsya-tām \
Halfverse: cd    
hanu-sraṃsaḥ sa tena syāt kr̥ccʰrāc carvaṇa-bʰāṣaṇam \\ 30 \\

Verse: 31 
Halfverse: ab    
vāg-vāhinī-sirā-saṃstʰo jihvāṃ stambʰayate 'nilaḥ \
Halfverse: cd    
jihvā-stambʰaḥ sa tenānna-pāna-vākyeṣv an-īśa-tā \\ 31 \\

Verse: 32 
Halfverse: ab    
śirasā bʰāra-haraṇād ati-hāsya-prabʰāṣaṇāt \
Halfverse: cd    
uttrāsa-vaktra-kṣavatʰoḥ kʰara-kārmuka-karṣaṇāt \\ 32 \\

Halfverse: cV       
uccʰvāsa-vakra-kṣavatʰu-
Halfverse: cV2       
uttrāsa-vaktra-kṣavatʰu-
Halfverse: dV3       
-kʰara-kārmuka-karṣaṇāt


Verse: 33 
Halfverse: ab    
viṣamād upadʰānāc ca kaṭʰinānāṃ ca carvaṇāt \
Halfverse: cd    
vāyur vivr̥ddʰas tais taiś ca vātalair ūrdʰvam āstʰitaḥ \\ 33 \\

Verse: 34 
Halfverse: ab    
vakrī-karoti vaktrārdʰam uktaṃ hasitam īkṣitam \
Halfverse: cd    
tato 'sya kampate mūrdʰā vāk-saṅgaḥ stabdʰa-netra-tā \\ 34 \\

Halfverse: dV       
vāg-bʰaṅgaḥ stabdʰa-netra-tā


Verse: 35 
Halfverse: ab    
danta-cālaḥ svara-bʰraṃśaḥ śruti-hāniḥ kṣava-grahaḥ \
Halfverse: cd    
gandʰā-jñānaṃ smr̥ter mohas trāsaḥ suptasya jāyate \\ 35 \\

Verse: 36 
Halfverse: ab    
niṣṭʰīvaḥ pārśvato yāyād ekasyākṣṇo nimīlanam \
Halfverse: cd    
jatror ūrdʰvaṃ rujā tīvrā śarīrārdʰe 'dʰare 'pi \\ 36 \\

Verse: 37 
Halfverse: ab    
tam āhur arditaṃ ke-cid ekāyāmam atʰāpare \
Halfverse: cd    
raktam āśritya pavanaḥ kuryān mūrdʰa-dʰarāḥ sirāḥ \\ 37 \\

Verse: 38 
Halfverse: ab    
rūkṣāḥ sa-vedanāḥ kr̥ṣṇāḥ so '-sādʰyaḥ syāt sirā-grahaḥ \
Halfverse: cd    
gr̥hītvārdʰaṃ tanor vāyuḥ sirāḥ snāyūr viśoṣya ca \\ 38 \\

Verse: 39 
Halfverse: ab    
pakṣam anya-taraṃ hanti saṃdʰi-bandʰān vimokṣayan \
Halfverse: cd    
kr̥tsno 'rdʰa-kāyas tasya syād a-karmaṇyo vi-cetanaḥ \\ 39 \\

Verse: 40 
Halfverse: ab    
ekāṅga-rogaṃ taṃ ke-cid anye pakṣa-vadʰaṃ viduḥ \
Halfverse: cd    
sarvāṅga-rogaṃ tad-vac ca sarva-kāyāśrite 'nile \\ 40 \\

Verse: 41 
Halfverse: ab    
śuddʰa-vāta-hataḥ pakṣaḥ kr̥ccʰra-sādʰya-tamo mataḥ \
Halfverse: cd    
kr̥ccʰras tv anyena saṃsr̥ṣṭo vivarjyaḥ kṣaya-hetukaḥ \\ 41 \\

Verse: 42 
Halfverse: ab    
āma-baddʰāyanaḥ kuryāt saṃstʰabʰyāṅgaṃ kapʰānvitaḥ \
Halfverse: cd    
a-sādʰyaṃ hata-sarvehaṃ daṇḍa-vad daṇḍakaṃ marut \\ 42 \\

Verse: 43 
Halfverse: ab    
aṃsa-mūla-stʰito vāyuḥ sirāḥ saṃkocya tatra-gāḥ \
Halfverse: cd    
bāhu-praspandita-haraṃ janayaty ava-bāhukam \\ 43 \\

Verse: 44 
Halfverse: ab    
talaṃ praty aṅgulīnāṃ kaṇḍarā bāhu-pr̥ṣṭʰataḥ \
Halfverse: cd    
bāhu-ceṣṭāpaharaṇī viśvācī nāma smr̥tā \\ 44 \\

Halfverse: cV       
bāhvoḥ karma-kṣaya-karī


Verse: 45 
Halfverse: ab    
vāyuḥ kaṭyāṃ stʰitaḥ saktʰnaḥ kaṇḍarām ākṣiped yadā \
Halfverse: cd    
tadā kʰañjo bʰavej jantuḥ paṅguḥ saktʰnor dvayor api \\ 45 \\

Verse: 46 
Halfverse: ab    
kampate gamanārambʰe kʰañjann iva ca yāti yaḥ \
Halfverse: cd    
kalāya-kʰañjaṃ taṃ vidyān mukta-saṃdʰi-prabandʰanam \\ 46 \\

Verse: 47 
Halfverse: ab    
śītoṣṇa-drava-saṃśuṣka-guru-snigdʰair niṣevitaiḥ \
Halfverse: cd    
jīrṇā-jīrṇe tatʰāyāsa-saṃkṣobʰa-svapna-jāgaraiḥ \\ 47 \\

Verse: 48 
Halfverse: ab    
sa-śleṣma-medaḥ-pavanam āmam aty-artʰa-saṃcitam \
Halfverse: cd    
abʰibʰūyetaraṃ doṣam ūrū cet pratipadyate \\ 48 \\

Verse: 49 
Halfverse: ab    
saktʰy-astʰīni prapūryāntaḥ śleṣmaṇā stimitena tat \
Halfverse: cd    
tadā skabʰnāti tenorū stabdʰau śītāvacetanau \\ 49 \\

Halfverse: cV       
tadā skandati tenorū
Halfverse: cV2       
tadā skannāti tenorū


Verse: 50 
Halfverse: ab    
parakīyāv iva gurū syātām ati-bʰr̥śa-vyatʰau \
Halfverse: cd    
dʰyānāṅga-marda-staimitya-tandrā-cʰardy-a-ruci-jvaraiḥ \\ 50 \\

Verse: 51 
Halfverse: ab    
saṃyutau pāda-sadana-kr̥ccʰroddʰaraṇa-suptibʰiḥ \
Halfverse: cd    
tam ūru-stambʰam ity āhur āḍʰya-vātam atʰāpare \\ 51 \\

Halfverse: aV       
saṃyuktau pāda-sadana-


Verse: 52 
Halfverse: ab    
vāta-śoṇita-jaḥ śopʰo jānu-madʰye mahā-rujaḥ \
Halfverse: cd    
jñeyaḥ kroṣṭuka-śīrṣaś ca stʰūlaḥ kroṣṭuka-śīrṣa-vat \\ 52 \\

Halfverse: dV       
stʰūlaḥ kroṣṭuka-mūrdʰa-vat


Verse: 53 
Halfverse: ab    
ruk pāde viṣama-nyaste śramād jāyate yadā \
Halfverse: cd    
vātena gulpʰam āśritya tam āhur vāta-kaṇṭakam \\ 53 \\

Verse: 54 
Halfverse: ab    
pārṣṇiṃ praty aṅgulīnāṃ kaṇḍarā mārutārditā \
Halfverse: cd    
saktʰy-utkṣepaṃ nigr̥hṇāti gr̥dʰrasīṃ tāṃ pracakṣate \\ 54 \\

Verse: 55 
Halfverse: ab    
viśvācī gr̥dʰrasī coktā kʰallis tīvra-rujānvite \
Halfverse: cd    
hr̥ṣyete caraṇau yasya bʰavetāṃ ca prasupta-vat \\ 55 \\

Halfverse: bV       
kʰallis tīvra-rujānvitā


Verse: 56 
Halfverse: ab    
pāda-harṣaḥ sa vijñeyaḥ kapʰa-māruta-kopa-jaḥ \
Halfverse: cd    
pādayoḥ kurute dāhaṃ pittāsr̥k-sahito 'nilaḥ \\ 56 \\

Verse: 56x 
Halfverse: ab    
viśeṣataś caṅkramite pāda-dāhaṃ tam ādiśet \\ 56xab \\

Halfverse: aV       
viśeṣataś caṅkramataḥ



Adhyaya: 16 


Nidānastʰāna 16


Verse: 1 
Halfverse: ab    
vidāhy annaṃ viruddʰaṃ ca tat tac cāsr̥k-pradūṣaṇam \
Halfverse: cd    
bʰajatāṃ vidʰi-hīnaṃ ca svapna-jāgara-maitʰunam \\ 1 \\

Halfverse: bV       
tat tatʰāsr̥k-pradūṣaṇam


Verse: 2 
Halfverse: ab    
prāyeṇa su-kumārāṇām a-caṅkramaṇa-śīlinām \
Halfverse: cd    
abʰigʰātād a-śuddʰeś ca nr̥ṇām asr̥ji dūṣite \\ 2 \\

Verse: 3 
Halfverse: ab    
vātalaiḥ śītalair vāyur vr̥ddʰaḥ kruddʰo vi-mārga-gaḥ \
Halfverse: cd    
tādr̥śaivāsr̥jā ruddʰaḥ prāk tad eva pradūṣayet \\ 3 \\

Halfverse: cV       
tādr̥śenāsr̥jā ruddʰaḥ


Verse: 4 
Halfverse: ab    
āḍʰya-rogaṃ kʰuḍaṃ vāta-balāsaṃ vāta-śoṇitam \
Halfverse: cd    
tad āhur nāmabʰis tac ca pūrvaṃ pādau pradʰāvati \\ 4 \\

Halfverse: bV       
-palāśaṃ vāta-śoṇitam


Verse: 5 
Halfverse: ab    
viśeṣād yāna-yānād yaiḥ pralambau tasya lakṣaṇam \
Halfverse: cd    
bʰaviṣyataḥ kuṣṭʰa-samaṃ tatʰā sādaḥ ślatʰāṅga-tā \\ 5 \\

Verse: 6 
Halfverse: ab    
jānu-jaṅgʰoru-kaṭy-aṃsa-hasta-pādāṅga-saṃdʰiṣu \
Halfverse: cd    
kaṇḍū-spʰuraṇa-nistoda-bʰeda-gaurava-supta-tāḥ \\ 6 \\

Verse: 7 
Halfverse: ab    
bʰūtvā bʰūtvā praṇaśyanti muhur āvir-bʰavanti ca \
Halfverse: cd    
pādayor mūlam āstʰāya kadā-cid dʰastayor api \\ 7 \\

Verse: 8 
Halfverse: ab    
ākʰor iva viṣaṃ kruddʰaṃ kr̥tsnaṃ dehaṃ vidʰāvati \
Halfverse: cd    
tvaṅ-māṃsāśrayam uttānaṃ tat pūrvaṃ jāyate tataḥ \\ 8 \\

Verse: 9 
Halfverse: ab    
kālāntareṇa gambʰīraṃ sarvān dʰātūn abʰidravat \
Halfverse: cd    
kaṇḍv-ādi-saṃyutottāne tvak tāmrā śyāva-lohitā \\ 9 \\

Verse: 10 
Halfverse: ab    
sāyāmā bʰr̥śa-dāhoṣā gambʰīre 'dʰika-pūrva-ruk \
Halfverse: cd    
śvayatʰur gratʰitaḥ pākī vāyuḥ saṃdʰy-astʰi-majjasu \\ 10 \\

Verse: 11 
Halfverse: ab    
cʰindann iva caraty antar vakrī-kurvaṃś ca vega-vān \
Halfverse: cd    
karoti kʰañjaṃ paṅguṃ śarīre sarvataś caran \\ 11 \\

Halfverse: aV       
cʰindann iva carann antar


Verse: 12 
Halfverse: ab    
vāte 'dʰike 'dʰikaṃ tatra śūla-spʰuraṇa-todanam \
Halfverse: cd    
śopʰasya raukṣya-kr̥ṣṇa-tva-śyāva-tā-vr̥ddʰi-hānayaḥ \\ 12 \\

Verse: 13 
Halfverse: ab    
dʰamany-aṅguli-saṃdʰīnāṃ saṃkoco 'ṅga-graho 'ti-ruk \
Halfverse: cd    
śīta-dveṣān-upaśayau stambʰa-vepatʰu-suptayaḥ \\ 13 \\

Verse: 14 
Halfverse: ab    
rakte śopʰo 'ti-ruk todas tāmraś cimicimāyate \
Halfverse: cd    
snigdʰa-rūkṣaiḥ śamaṃ naiti kaṇḍū-kleda-samanvitaḥ \\ 14 \\

Verse: 15 
Halfverse: ab    
pitte vidāhaḥ saṃmohaḥ svedo mūrcʰā madaḥ sa-tr̥ṭ \
Halfverse: cd    
sparśā-kṣama-tvaṃ rug rāgaḥ śopʰaḥ pāko bʰr̥śoṣma-tā \\ 15 \\

Verse: 16 
Halfverse: ab    
kapʰe staimitya-guru-tā-supti-snigdʰa-tva-śita-tāḥ \
Halfverse: cd    
kaṇḍūr mandā ca rug dvandva-sarva-liṅgaṃ ca saṃkare \\ 16 \\

Verse: 17 
Halfverse: ab    
eka-doṣānugaṃ sādʰyaṃ navaṃ yāpyaṃ dvi-doṣa-jam \
Halfverse: cd    
tri-doṣa-jaṃ tyajet srāvi stabdʰam arbuda-kāri ca \\ 17 \\

Halfverse: cV       
tri-doṣaṃ tat tyajet srāvi


Verse: 18 
Halfverse: ab    
rakta-mārgaṃ nihatyāśu śākʰā-saṃdʰiṣu mārutaḥ \
Halfverse: cd    
niviśyānyo-'nyam āvārya vedanābʰir haraty asūn \\ 18 \\

Halfverse: aV       
rakta-mārgaṃ nihanty āśu


Verse: 19 
Halfverse: ab    
vāyau pañcātmake prāṇo raukṣya-vyāyāma-laṅgʰanaiḥ \
Halfverse: cd    
aty-āhārābʰigʰātādʰva-vegodīraṇa-dʰāraṇaiḥ \\ 19 \\

Halfverse: bV       
rūkṣa-vyāyāma-laṅgʰanaiḥ


Verse: 20 
Halfverse: ab    
kupitaś cakṣur-ādīnām upagʰātaṃ pravartayet \
Halfverse: cd    
pīnasārdita-tr̥ṭ-kāsa-śvāsādīṃś cāmayān bahūn \\ 20 \\

Verse: 21 
Halfverse: ab    
udānaḥ kṣavatʰūdgāra-ccʰardi-nidrā-vidʰāraṇaiḥ \
Halfverse: cd    
guru-bʰārāti-rudita-hāsyādyair vikr̥to gadān \\ 21 \\

Halfverse: bV       
-ccʰardi-nidrāvadʰāraṇaiḥ


Verse: 22 
Halfverse: ab    
kaṇṭʰa-rodʰa-mano-bʰraṃśa-ccʰardy-a-rocaka-pīnasān \
Halfverse: cd    
kuryāc ca gala-gaṇḍādīṃs tāṃs tāñ jatrūrdʰva-saṃśrayān \\ 22 \\

Verse: 23 
Halfverse: ab    
vyāno 'ti-gamana-dʰyāna-krīḍā-viṣama-ceṣṭitaiḥ \
Halfverse: cd    
virodʰi-rūkṣa-bʰī-harṣa-viṣādādyaiś ca dūṣitaḥ \\ 23 \\

Halfverse: aV       
vyāno 'ti-gamana-stʰāna-


Verse: 24 
Halfverse: ab    
puṃs-tvotsāha-bala-bʰraṃśa-śopʰa-cittotplava-jvarān \
Halfverse: cd    
sarvāṅga-roga-nistoda-roma-harṣāṅga-supta-tāḥ \\ 24 \\

Halfverse: dV       
-roma-harṣāṅga-supti-tāḥ


Verse: 25 
Halfverse: ab    
kuṣṭʰaṃ visarpam anyāṃś ca kuryāt sarvāṅga-gān gadān \
Halfverse: cd    
samāno viṣamā-jīrṇa-śīta-saṃkīrṇa-bʰojanaiḥ \\ 25 \\

Verse: 26 
Halfverse: ab    
karoty a-kāla-śayana-jāgarādyaiś ca dūṣitaḥ \
Halfverse: cd    
śūla-gulma-grahaṇy-ādīn pakvāmāśaya-jān gadān \\ 26 \\

Verse: 27 
Halfverse: ab    
apāno rūkṣa-gurv-anna-vegāgʰātāti-vāhanaiḥ \
Halfverse: cd    
yāna-yānāsana-stʰāna-caṅkramaiś cāti-sevitaiḥ \\ 27 \\

Halfverse: bV       
-vega-gʰātāti-vāhanaiḥ


Verse: 28 
Halfverse: ab    
kupitaḥ kurute rogān kr̥ccʰrān pakvāśayāśrayān \
Halfverse: cd    
mūtra-śukra-pradoṣārśo-guda-bʰraṃśādikān bahūn \\ 28 \\

Verse: 29 
Halfverse: ab    
sarvaṃ ca mārutaṃ sāmaṃ tandrā-staimitya-gauravaiḥ \
Halfverse: cd    
snigdʰa-tvā-rocakālasya-śaitya-śopʰāgni-hānibʰiḥ \\ 29 \\

Verse: 30 
Halfverse: ab    
kaṭu-rūkṣābʰilāṣeṇa tad-vidʰopaśayena ca \
Halfverse: cd    
yuktaṃ vidyān nir-āmaṃ tu tandrādīnāṃ viparyayāt \\ 30 \\

Verse: 31 
Halfverse: ab    
vāyor āvaraṇaṃ cāto bahu-bʰedaṃ pravakṣyate \
Halfverse: cd    
liṅgaṃ pittāvr̥te dāhas tr̥ṣṇā śūlaṃ bʰramas tamaḥ \\ 31 \\

Halfverse: bV       
bahu-bʰedaṃ pracakṣyate


Verse: 32 
Halfverse: ab    
kaṭukoṣṇāmla-lavaṇair vidāhaḥ śīta-kāma-tā \
Halfverse: cd    
śaitya-gaurava-śūlāni kaṭv-ādy-upaśayo 'dʰikam \\ 32 \\

Verse: 33 
Halfverse: ab    
laṅgʰanāyāsa-rūkṣoṣṇa-kāma-tā ca kapʰāvr̥te \
Halfverse: cd    
raktāvr̥te sa-dāhārtis tvaṅ-māṃsāntara-jā bʰr̥śam \\ 33 \\

Verse: 34 
Halfverse: ab    
bʰavec ca rāgī śvayatʰur jāyante maṇḍalāni ca \
Halfverse: cd    
māṃsena kaṭʰinaḥ śopʰo vi-varṇaḥ piṭikās tatʰā \\ 34 \\

Verse: 35 
Halfverse: ab    
harṣaḥ pipīlikānāṃ ca saṃcāra iva jāyate \
Halfverse: cd    
calaḥ snigdʰo mr̥duḥ śītaḥ śopʰo gātreṣv a-rocakaḥ \\ 35 \\

Halfverse: aV       
harṣaḥ pipīlikādīnāṃ


Verse: 36 
Halfverse: ab    
āḍʰya-vāta iti jñeyaḥ sa kr̥ccʰro medasāvr̥te \
Halfverse: cd    
sparśam astʰy-āvr̥te 'ty-uṣṇaṃ pīḍanaṃ cābʰinandati \\ 36 \\

Verse: 37 
Halfverse: ab    
sūcyeva tudyate 'ty-artʰam aṅgaṃ sīdati śūlyate \
Halfverse: cd    
majjāvr̥te vinamanaṃ jr̥mbʰaṇaṃ pariveṣṭanam \\ 37 \\

Verse: 38 
Halfverse: ab    
śūlaṃ ca pīḍyamānena pāṇibʰyāṃ labʰate sukʰam \
Halfverse: cd    
śukrāvr̥te 'ti-vego na niṣ-pʰala-tāpi \\ 38 \\

Halfverse: aV       
śūlaṃ ca pīḍyamāne ca
Halfverse: aV2       
śūlaṃ ca pīḍyamāne tu
Halfverse: dV3       
na niṣ-pʰala-tāpi ca


Verse: 39 
Halfverse: ab    
bʰukte kukṣau rujā jīrṇe śāmyaty annāvr̥te 'nile \
Halfverse: cd    
mūtrā-pravr̥ttir ādʰmānaṃ vaster mūtrāvr̥te bʰavet \\ 39 \\

Halfverse: dV       
vastau mūtrāvr̥te bʰavet


Verse: 40 
Halfverse: ab    
viḍ-āvr̥te vibandʰo 'dʰaḥ sva-stʰāne parikr̥ntati \
Halfverse: cd    
vrajaty āśu jarāṃ sneho bʰukte cānahyate naraḥ \\ 40 \\

Halfverse: aV       
viḍ-āvr̥te 'ti-viḍ-rodʰaḥ
Halfverse: bV       
sve stʰāne parikr̥ntati

Verse: 41 
Halfverse: ab    
śakr̥t pīḍitam annena duḥkʰaṃ śuṣkaṃ cirāt sr̥jet \
Halfverse: cd    
sarva-dʰātv-āvr̥te vāyau śroṇi-vaṅkṣaṇa-pr̥ṣṭʰa-ruk \\ 41 \\

Verse: 42 
Halfverse: ab    
vilomo māruto '-svastʰaṃ hr̥dayaṃ pīḍyate 'ti ca \
Halfverse: cd    
bʰramo mūrcʰā rujā dāhaḥ pittena prāṇa āvr̥te \\ 42 \\

Halfverse: aV       
vilomo māruto '-svāstʰyaṃ
Halfverse: cV2       
bʰramo mūrcʰā rujānāhaḥ


Verse: 43 
Halfverse: ab    
vidagdʰe 'nne ca vamanam udāne 'pi bʰramādayaḥ \
Halfverse: cd    
dāho 'ntar ūrjā-bʰraṃśaś ca dāho vyāne ca sarva-gaḥ \\ 43 \\

Halfverse: dV       
dāho vyāne tu sarva-gaḥ


Verse: 44 
Halfverse: ab    
klamo 'ṅga-ceṣṭā-saṅgaś ca sa-saṃtāpaḥ sa-vedanaḥ \
Halfverse: cd    
samāna ūṣmopahatir ati-svedo '-ratiḥ sa-tr̥ṭ \\ 44 \\

Halfverse: aV       
klamo 'ṅga-ceṣṭā-bʰaṅgaś ca


Verse: 45 
Halfverse: ab    
dāhaś ca syād apāne tu male hāridra-varṇa-tā \
Halfverse: cd    
rajo-'tivr̥ttis tāpaś ca yoni-mehana-pāyuṣu \\ 45 \\

Halfverse: cV       
rajo-'ti-vr̥ddʰis tāpaś ca


Verse: 46 
Halfverse: ab    
śleṣmaṇā tv āvr̥te prāṇe sādas tandrā-rucir vamiḥ \
Halfverse: cd    
ṣṭʰīvanaṃ kṣavatʰūdgāra-niḥśvāsoccʰvāsa-saṃgrahaḥ \\ 46 \\

Verse: 47 
Halfverse: ab    
udāne guru-gātra-tvam a-rucir vāk-svara-grahaḥ \
Halfverse: cd    
bala-varṇa-praṇāśaś ca vyāne parvāstʰi-vāg-grahaḥ \\ 47 \\

Halfverse: dV       
vyāne pārśvāstʰi-vāg-grahaḥ


Verse: 48 
Halfverse: ab    
guru-tāṅgeṣu sarveṣu skʰalitaṃ ca gatau bʰr̥śam \
Halfverse: cd    
samāne 'ti-himāṅga-tvam a-svedo manda-vahni-tā \\ 48 \\

Verse: 49 
Halfverse: ab    
apāne sa-kapʰaṃ mūtra-śakr̥taḥ syāt pravartanam \
Halfverse: cd    
iti dvā-viṃśati-vidʰaṃ vāyor āvaraṇaṃ viduḥ \\ 49 \\

Halfverse: aV       
apāne sa-kapʰaṃ mūtraṃ
Halfverse: bV2       
śakr̥taḥ syāt pravartanam


Verse: 50 
Halfverse: ab    
prāṇādayas tatʰānyo-'nyam āvr̥ṇvanti yatʰā-kramam \
Halfverse: cd    
sarve 'pi viṃśati-vidʰaṃ vidyād āvaraṇaṃ ca tat \\ 50 \\

Halfverse: bV       
āvr̥ṇvanti yatʰā-yatʰam


Verse: 51 
Halfverse: ab    
niḥśvāsoccʰvāsa-saṃrodʰaḥ pratiśyāyaḥ śiro-grahaḥ \
Halfverse: cd    
hr̥d-rogo mukʰa-śoṣaś ca prāṇenodāna āvr̥te \\ 51 \\

Halfverse: cV       
hr̥d-rogo mukʰa-rogaś ca


Verse: 52 
Halfverse: ab    
udānenāvr̥te prāṇe varṇaujo-bala-saṃkṣayaḥ \
Halfverse: cd    
diśānayā ca vibʰajet sarvam āvaraṇaṃ bʰiṣak \\ 52 \\

Verse: 53 
Halfverse: ab    
stʰānāny avekṣya vātānāṃ vr̥ddʰiṃ hāniṃ ca karmaṇām \
Halfverse: cd    
prāṇādīnāṃ ca pañcānāṃ miśram āvaraṇaṃ mitʰaḥ \\ 53 \\

Verse: 54 
Halfverse: ab    
pittādibʰir dvā-daśabʰir miśrāṇāṃ miśritaiś ca taiḥ \
Halfverse: cd    
miśraiḥ pittādibʰis tad-van miśraṇābʰir aneka-dʰā \\ 54 \\

Verse: 55 
Halfverse: ab    
tāratamya-vikalpāc ca yāty āvr̥tir a-saṃkʰya-tām \
Halfverse: cd    
tāṃ lakṣayed avahito yatʰā-svaṃ lakṣaṇodayāt \\ 55 \\

Verse: 56 
Halfverse: ab    
śanaiḥ śanaiś copaśayād gūḍʰām api muhur muhuḥ \
Halfverse: cd    
viśeṣāj jīvitaṃ prāṇa udāno balam ucyate \\ 56 \\

Verse: 57 
Halfverse: ab    
syāt tayoḥ pīḍanād dʰānir āyuṣaś ca balasya ca \
Halfverse: cd    
āvr̥tā vāyavo '-jñātā jñātā vatsaraṃ stʰitāḥ \\ 57 \\

Verse: 58 
Halfverse: ab    
prayatnenāpi duḥ-sādʰyā bʰaveyur vān-upakramāḥ \
Halfverse: cd    
vidradʰi-plīha-hr̥d-roga-gulmāgni-sadanādayaḥ \\ 58 \\

Verse: 58x 
Halfverse: ab    
bʰavanty upadravās teṣām āvr̥tānām upekṣaṇāt \\ 58xab \\

Verse: 58x+1 
Halfverse: ab    
vyādʰīnāṃ saṃśayaṃ cʰettum anyato yo '-pramatta-vān \
Halfverse: cd    
nidānaṃ satataṃ tena cintanīyaṃ vipaścitā \\ 58x+1 \\



Next part



This text is part of the TITUS edition of Vagbhata, Astangahrdayasamhita.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.