TITUS
Varahamihira, Brhatsamhita
Part No. 2
Previous part

Chapter: 2  
atʰātaḥ sāṃvatsarasūtraṃ vyākʰyāsyāmaḥ /


Paragraph: (1)     tatra sāṃvatsaro +abʰijātaḥ priyadarśano vinītaveṣaḥ satyavāg anasūyakaḥ samaḥ susaṃhitā_upacitagātrasandʰir avikalaś cārukaracaraṇanakʰanayanacibukadaśanaśravaṇalalāṭabʰrū_uttamāṅgo vapuṣmān gambʰīra_udāttagʰoṣaḥ / prāyaḥ śarīra_ākārānuvarttino {K. -vartino} hi guṇā doṣāś ca bʰavanti /

Paragraph: (2)     
tatra guṇāḥ-śucir dakṣaḥ pragalbʰo vāggmī {K. vāgmī} pratibʰānavān deśakālavit sāttviko na parṣadbʰīruḥ sahādʰyāyibʰir anabʰibʰavanīyaḥ kuśalo +avyasanī śāntikapauṣṭikābʰicārasnānavidyābʰijño vibudʰārcanavrata_uapavāsanirataḥ svatantrāś caryā_utpāditaprabʰāvaḥ pr̥ṣṭābʰidʰāyy anyatra daivātyayād grahagaṇitasaṃhitāhorāgrantʰārtʰavettā_iti /

Paragraph: (3)     
tatra grahagaṇite pauliśaromakavāsiṣṭʰasaurapaitāmaheṣu pañcasv eteṣu siddʰānteṣu yugavarṣāyana_r̥tumāsapakṣāhorātrayāmamuhūrtanāḍīviṇāḍī_prāṇatruṭitruṭyādyavayava_ādikasya(_ādyasya) kālasya kṣetrasya ca vetā /

Paragraph: (4)     
caturṇāṃ ca mānānāṃ saurasāvananākṣatracāndrāṇām adʰimāsakāvamasambʰavasya ca kāraṇābʰijñaḥ /

Paragraph: (5)     
ṣaṣṭyabdayugavarṣamāsadinahorā_adʰipatīnāṃ pratipatti(vi)ccʰedavit /

Paragraph: (6)     
saurādīnāṃ ca mānānām asadr̥śasadr̥śa {K. sadr̥śāsadr̥śa} yogyāyogyatvapratipādanapaṭuh /

Paragraph: (7)     
siddʰāntabʰede +apy ayananivr̥ttau pratyakṣaṃ samamaṇḍalalekʰāsamprayogābʰyuditāṃśakānāṃ
   
{K. ca} cʰāyājalayantradr̥ggaṇitasāmyena pratipādanakuśalaḥ //

Paragraph: (8)     
sūryādīnāṃ ca grahāṇām śīgʰramandayāmya_uttaranīca_uccagatikāraṇābʰijñaḥ /

Paragraph: (9)     
sūryacandramasoś ca grahaṇe grahaṇa_ādimokṣakāladikpramāṇastʰitivimardavarṇādeśānām {K. -varṇadeśānām} anāgatagrahasamāgamayuddʰānām ādeṣṭā /

Paragraph: (10)     
pratyekagrahabʰramaṇayojanakakṣyāpramāṇaprativiṣayayojanapariccʰedakuśalaḥ {K. -kuśalo} /

Paragraph: (11)     
bʰūbʰagaṇabʰramaṇasaṃstʰānādyakṣāvalambakāharvyāsacaradalakālarāśyudayaccʰāyānāḍīkaraṇaprabʰr̥tiṣu kṣetrakālakaraṇeṣv abʰijñaḥ /

Paragraph: (12)     
nānācodyapraśnabʰeda_upalabdʰijanitavāksāro nikaṣasantāpābʰiniveśaiḥ
   
{K. viśuddʰasya} kanakasya_ivādʰikataram amalīkr̥tasya {K. śāstrasya} vaktā tantrajño bʰavati {K. uktañ ca} /



Strophe: 1  
Verse: ab    
na pratibaddʰaṃ gamayati vakti na ca praśnam ekam api pr̥ṣṭaḥ /
Verse: cd    
nigadati na ca śiṣyebʰyaḥ sa katʰaṃ śāstrārtʰavij jñeyaḥ //

Strophe: 2  
Verse: ab    
grantʰo +anyatʰā_*anyatʰārtʰaṃ {K. anyatʰārtʰaḥ} karaṇaṃ yaś cānyatʰā karoty abudʰaḥ /
Verse: cd    
sa pitāmaham upagamya stauti naro vaiśikenāryām //

Strophe: 3  
Verse: ab    
tantre suparijñāte lagne cʰāyā_ambuyantrasaṃvidite /
Verse: cd    
horārtʰe ca surūḍʰe nādeṣṭur bʰāratī vandʰyā //

   
<uktaṃ cāryaviṣṇuguptena>

Strophe: 4  
Verse: a    
apy arṇavasya puruṣaḥ prataran kadācid
Verse: b    
āsādayed anilavegavaśena pāram /
Verse: c    
na tv asya kālapuruṣa_ākʰyamahārṇavasya
Verse: d    
gaccʰet kadācid anr̥ṣir manasāpi pāram //
Strophe:   Verse:  



Paragraph: (13)    
horāśāstre +api
   
ca rāśihorādreṣkāṇanavāṃśakadvādaśabʰāga_triṃśadbʰāgabalābalaparigraho grahāṇāṃ dikstʰānakālaceṣṭābʰir anekaprakārabalanirdʰāraṇaṃ prakr̥tidʰātudravyajāticeṣṭādiparigraho niṣekajanmakālavismāpanapratyaya_ādeśasadyomaraṇa_āyurdāyadaśā_antardaśā_aṣṭakavargarājayogacandrayogadvigrahādiyogānāṃ nābʰasādīnām ca yogānām pʰalāny āśrayabʰāvāvalokananiryāṇagatyanūkāni tatkāla {K. kālika}praśnaśubʰāśubʰanimittāni vivāhādīnām ca karmanāṃ karaṇam /

Paragraph: (14)    
yātrāyāṃ tu {K. ca} titʰidivasakaraṇanakṣatramuhūrtavilagnayogadehaspandana_svapnavijayasnānagrahayajñagaṇayāgāgniliṅgahastyaśva_iṅgitasenāpravādaceṣṭādigrahaṣāḍguṇya_upāyamaṅgalāmaṅgalaśakunasainyaniveśabʰūmayo +agnivarṇā mantricaradūtāṭavikānāṃ yatʰākālaṃ prayogāḥ paradurga {_upa} lambʰopāyaś cety uktaṃ ca_ācāryaiḥ /


Strophe: 5 
Verse: ab    
jagati prasāritam iva_ālikʰitam iva matau niṣiktam iva hr̥daye /
Verse: cd    
śāstraṃ yasya sabʰagaṇaṃ nādeśā *niṣpʰalās {K. niḥpʰalās} tasya //
Strophe:   Verse:  



Paragraph: (15)    
saṃhitāpāragaś ca daivacintako bʰavati /

Paragraph: (16)    
yatra +ete saṃhitāpadārtʰāḥ /

Paragraph: (17.1)    
dinakarādīnām grahāṇāṃ cārās teṣu ca teṣāṃ prakr̥tivikr̥tipramāṇavarṇakiraṇadyutisaṃstʰānāstamana_udayamārgamārgāntaravakrānuvakra_r̥kṣagrahasamāgamacārādibʰiḥ pʰalāni nakṣatrakūrmavibʰāgena deśeṣv *agastyacāraḥ {K. agasticāraḥ} / saptarṣicāraḥ /grahabʰaktayo nakṣatravyūhagrahaśr̥ṅgāṭakagrahayuddʰagrahasamāgamagraha_varṣapʰalagarbʰalakṣaṇarohiṇīsvātyāṣāḍʰīyogāḥ sadyovarṣakusumalatāparidʰipariveṣaparigʰapavana_ulkādigdāhakṣiticalanasandʰyārāgagandʰarva_nagararajonirgʰātārgʰakāṇḍasasyajanma_indradʰvajaindracāpavāstuvidyā_aṅgavidyāvāyasavidyā_antaracakramr̥gacakrāśvacakravātacakra_prāsādalakṣaṇapratimālakṣaṇapratiṣṭʰāpanavr̥kṣāyurveda_udagārgalanīrājanakʰañjan {ak} a_utpātaśāntimayūracitrakagʰr̥takambalakʰaḍgapaṭṭakr̥kavākukūrmago_ajāśva_ibʰapurūṣa {K. read: puruṣa} strīlakṣaṇāny

Paragraph: (17.2)    
antaḥpuracintāpiṭakalakṣaṇa_upānaccʰedavastraccʰedacāmaradaṇḍa*śayanā {K. śayyā}_āsanalakṣaṇaratnaparīkṣā dīpalakṣaṇaṃ dantakāṣṭʰādyāśritāni (śuddʰāśuddʰāni) {K. śubʰāśubʰāni} nimittāni sāmānyāni ca jagataḥ pratipuruṣaṃ pārtʰive ca pratikṣaṇam ananyakarmābʰiyuktena daivajñena cintayitavyāni / na caikākinā śakyante +aharniśam avadʰārayituṃ nimittāni / tasmāt subʰr̥tenaiva daivajñena_anye +api {K. omitted} tadvidaś catvāraḥ *kartavyāḥ {K. bʰartavyāḥ} /tatra_ekena_aindrī ca_āgneyī ca dig avalokayitavyā /yāmyā nairr̥tī cānyenaivaṃ vāruṇī vāyavyā ca_uttarā ca_eśāni ceti /yasmād *ulkāpātādīni {K. nimittāni} śīgʰram *apa {K. upa} {K. read.abʰi} gaccʰanti_iti /tasyāś {K. teṣāṃ} ca_ākāravarṇasnehapramāna_ādigraha_r̥kṣa_upagʰātādibʰiḥ pʰalāni bʰavanti /

   
<uktaṃ ca gargeṇa maharṣiṇā>


Strophe: 6 
Verse: ab    
kr̥tsnāṅgopāṅgakuśalaṃ horāgaṇitanaiṣṭʰikam /
Verse: cd    
yo na pūjayate rājā sa nāśam upāgaccʰati //

Strophe: 7  
Verse: ab    
vanaṃ samāśritā ye +api nirmamā niṣparigrahāḥ /
Verse: cd    
api te paripr̥ccʰanti jyotiṣāṃ gatikovidam //

Strophe: 8  
Verse: ab    
apradīpā yatʰā rātrir anādityaṃ yatʰā nabʰaḥ /
Verse: cd    
tatʰā_asāṃvatsaro rājā bʰramyaty andʰa ivādʰvani //

Strophe: 9  
Verse: ab    
muhūrta {K. muhūrtaṃ} titʰinakṣatram r̥tavaś cāyane tatʰā /
Verse: cd    
sarvāṇy evākulāni syur na syāt sāṃvatsaro yadi //

Strophe: 10  
Verse: ab    
tasmād rājñādʰigantavyo vidvān sāṃvatsaro +agraṇīḥ /
Verse: cd    
jayaṃ yaśaḥ śriyaṃ bʰogān śreyaś ca samabʰīpsatā //

Strophe: 11  
Verse: ab    
na_asāṃvatsarike deśe vastavyaṃ bʰūtim iccʰatā /
Verse: cd    
cakṣurbʰūto hi yatraiṣa pāpaṃ tatra na vidyate //

Strophe: 12  
Verse: ab    
na sāṃvatsarapāṭʰī ca narakeṣu_upapadyate /
Verse: cd    
brahmalokapratiṣṭʰāṃ ca labʰate daivacintakaḥ //

Strophe: 13  
Verse: ab    
grantʰataś cārtʰataś caitat kr̥tsnaṃ jānati yo dvijaḥ /
Verse: cd    
agrabʰuk sa bʰavet_śrāddʰe pūjitaḥ paṅktipāvanaḥ /

Strophe: 14  
Verse: ab    
mleccʰā hi yavanās teṣu samyak śāstram idaṃ stʰitam /
Verse: cd    
r̥ṣivat te +api pūjyante kiṃ punar daivavid dvijaḥ //

Strophe: 15  
Verse: ab    
kuhakāveśapihita {iḥ}_karṇopaśrutihetubʰiḥ /
Verse: cd    
kr̥tādeśo na sarvatra praṣṭavyo na sa daivavit //

Strophe: 16  
Verse: ab    
aviditvaiva yat {K. yaḥ}_śāstraṃ daivajñatvaṃ prapadyate /
Verse: cd    
sa paṅktidūṣakaḥ pāpo jñeyo nakṣatrasūcakaḥ //
   
{K. adds} <nakṣatrasūcakoddiṣṭam upahāsaṃ karoti yaḥ /
   
sa vrajaty andʰatāmisraṃ sārdʰam r̥kṣaviḍambinā //>

Strophe: 17  
Verse: ab    
nagaradvāraloṣṭasya yadvat syād upayācitam /
Verse: cd    
ādeśas tadvad ajñānāṃ yaḥ satyaḥ sa vibʰāvyate //

Strophe: 18  
Verse: ab    
sampattyā yojitādeśas tadviccʰinnakatʰāpriyaḥ /
Verse: cd    
mattaḥ śāstra_ekadeśena tyājyas tādr̥g_mahīkṣitā //

Strophe: 19  
Verse: ab    
yas tu samyagvijānāti horāgaṇitasaṃhitāḥ /
Verse: cd    
abʰyarcyaḥ sa narendreṇa svīkartavyo jayaiṣaṇā //

Strophe: 20  
Verse: ab    
na tat sahasraṃ kariṇāṃ vājināṃ ca caturguṇam /
Verse: cd    
karoti deśakālajño *yatʰā_eko {K. yad eko} daivacintakaḥ //

Strophe: 21  
Verse: ab    
duḥsvapnadurvicintitaduṣprekṣitaduṣkr̥tāni karmāṇi /
Verse: cd    
kṣipraṃ prayānti nāśam śaśinaḥ śrutvā bʰasaṃvādam //

Strophe: 22  
Verse: ab    
na tatʰā_iccʰati bʰūpateḥ pitā jananī svajano +atʰavā suhr̥t /
Verse: cd    
svayaśo_abʰivivr̥ddaye yatʰā hitam āptaḥ sabalasya daivavit //
Strophe:   Verse:  





Next part



This text is part of the TITUS edition of Varahamihira, Brhatsamhita.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.