TITUS
Varahamihira, Brhajjataka
Part No. 2
Previous part

Chapter: 2 
graha-bʰeda


Verse: 1a    kāla-ātmā dina-kr̥n manas tuhinaguḥ satvaṃ kujo jño vaco jīvo jñāna-sukʰe sitaś ca madano duḥkʰaṃ dina-īśa-ātmajaḥ /
Verse: 1b    
rājānau ravi-śītagū kṣita-suto netā kumāro budʰaḥ sūrir dānava-pūjitaś ca sacivau preṣyaḥ sahasra-aṃśujaḥ // (śa-vi)
Verse: 2a    
heliḥ sūryaś candramāḥ śīta-raśmir hemno vij jño bodʰanaś ca indu-putraḥ /
Verse: 2b    
āro vakraḥ krūra-dr̥k ca avaneyaḥ koṇo mandaḥ sūrya-putro asitaś ca // (śālinī)
Verse: 3a    
jīvo aṅgirāḥ sura-gurur vacasāṃ patījyaḥ śukro bʰr̥gur bʰr̥gu-sutaḥ sita-āspʰujic ca /
Verse: 3b    
rāhus tamo agur asuraś ca śikʰī iti ketuḥ paryāyam anyam upalabʰya-vadec caḷokāt // (vasantatilakā)
Verse: 4a    
rakta-śyāmo bʰās karo gaura-indur na atyucca-aṅgo rakta-gauraś ca vakraḥ /
Verse: 4b    
dūrvā śyāmo jño gurur gaura-gātraḥ śyāmaḥ śukro bʰās kariḥ kr̥ṣṇa-dehaḥ // (śalinī)
Verse: 5a    
varṇās tāmra-sita-atirakta-harita-vyāpīta-citra-asitā / bahūny ambv agnija-keśava-indra-śacikāḥ sūrya-ādi-nātʰāḥ kramāt /
Verse: 5b    
prāg ādyā ravi-śukraḷohita-tamaḥ saura-indu-vit sūrayaḥ kṣīṇa-indv arka-mahī suta-arka-tanayāḥ pāpā budʰas tair yutaḥ // (śā vi-)
Verse: 6a    
budʰa-sūrya-sutau napuṃsaka-ākʰau śaśi-śukrau yuvatī narāś ca śeṣāḥ /
Verse: 6b    
śikʰi-bʰū kʰa-payo marud gaṇānāṃ vaśino bʰūmi-suta-ādayaḥ krameṇa // (troṭaka)
Verse: 7a    
vipra-āditaḥ śukra-gurū kuja-arkau śaśī budʰaś ca ity asita-antyajānām /
Verse: 7b    
candra-arka-jīvā jña-sitau kuja-arkī yatʰā kramaṃ satva-rajas tamāṃsi // (upajātikā)
Verse: 8a    
madʰu-piṅgala-dr̥k caturasra-tanuḥ pitta-prakr̥tiḥ savitā alpa-kacaḥ /
Verse: 8b    
tanu-vr̥tta-tanur bahu-vāta-kapʰaḥ prājñaś ca śaśī mr̥du-vāk śubʰa-dr̥k // (troṭaka)
Verse: 9a    
krūra-dr̥k taruṇa-mūrtir udāraḥ paittikaḥ sucapalaḥ kr̥śa-madʰyaḥ /
Verse: 9b    
śliṣṭa-vāk satata-hāsya-rucir jñaḥ pitta-māruta-kapʰa-prakr̥tiś ca // (svāgatā)
Verse: 10a    
br̥hat tanuḥ piṅgala-mūrdʰaja-īkṣaṇo br̥haspatiḥ śreṣṭʰa-matiḥ kapʰa-ātmakaḥ /
Verse: 10b    
bʰr̥guḥ sukʰī kānta-vapuḥ sulocanaḥ kapʰa-anila-ātma-asita-vakra-mūrdʰajaḥ // (vaśastʰa)
Verse: 11a    
mando alasaḥ kapila-dr̥k kr̥śa-dīrgʰa-gātraḥ stʰūla-dvijaḥ paruṣa-roma-kaco anila-ātmā /
Verse: 11b    
snāyv astʰy asr̥k tvag atʰa-śukra-vase ca majjā manda-arka-candra-budʰa-śukra-surejya-bʰaumāḥ // (vasantatilakā)
Verse: 12a    
deva-ambv agni-vihāra-kośa-śayana-kṣity utkara-īśāḥ kramāt / vastraṃ stʰūlam abʰuktam agnika-hataṃ madʰyaṃ dr̥ḍʰaṃ spʰāṭitam /
Verse: 12b    
tāmraṃ syān maṇi-hema-yukti rajatāny arkāc ca mukta-ayasī   dreṣkāṇaiḥ śiśira-ādayaḥ śa-śu-ruca-jña-gv ādiṣu udyatsu // (śā vi)
Verse: 13a    
tri-daśa-tri-koṇa-caturasra-saptamāny avalokayanti caraṇa-abʰivr̥ddʰitaḥ /
Verse: 13b    
ravija-amarejya-rudʰirāḥ pare ca ye kramaśo bʰavanti kila-vīkṣaṇe adʰikāḥ // (pra-rṣi)
Verse: 14a    
ayana-kṣaṇa-vāsara-r̥tavo māso ardʰaṃ ca samāś ca bʰās karāt /
Verse: 14b    
kaṭukaḷavaṇa-tikta-miśritā madʰura-āmlau ca kaṣāya-ity api // (vaitāliya)
Verse: 15a    
jīvo jīva-budʰau sita-indu-tanayau vyarkā vibʰaumāḥ kramād vīndv arkā vikuja-indv ināś ca suhr̥daḥ keṣāṃ cid evaṃ matam /
Verse: 15b    
satya-ukte suhr̥das tri-koṇa-bʰavanāt svāt sva-antya-dʰī dʰarmapāḥ sva-ucca-āyuḥ sukʰapāḥ svaḷakṣaṇa-vidʰer na anyair virodʰād iti // (śā vi)
Verse: 16a    
śatrū manda-sitau samaś ca śaśijo mitrāṇi-śeṣā raves tīkṣṇa-aṃśur hima-raśmijaś ca suhr̥dau śeṣāḥ samāḥ śītagoḥ /
Verse: 16b    
jīva-indu-uṣṇa-karāḥ kujasya-suhr̥do jño ariḥ sita-arkī samau mitre sūrya-sitau budʰasya-himaguḥ śatruḥ samāś ca apare // (śā vi)
Verse: 17a    
sūraḥ saumya-sitāvarī ravi-suto madʰyo apare tv anyatʰā saumya-arkī suhr̥dau samau kuja-gurū śukrasya-śeṣāvarī /
Verse: 17b    
śukrajau suhr̥dau samaḥ sura-guruḥ saurasya-ca-anye arayo ye proktāḥ sva-tri-koṇa-bʰa-ādiṣu punas te amī mayā kīrtitāḥ // (śā vi)
Verse: 18a    
anyonyasya-dʰana-vyaya-āya-sahaja-vyāpāra-bandʰu-stʰitās tat kāle suhr̥daḥ sva-tuṅga-bʰavane apy eke arayas tv anyatʰā /
Verse: 18b    
dvy eka-anukta-bʰapān suhr̥t sama-ripūn saṃcintya-naisargikāṃs tat kāle ca punas tu tān adʰisuhr̥n mitra-ādibʰiḥ kalpayet // (śā vi)
Verse: 19a    
sva-ucca-suhr̥t sva-tri-koṇa-nava-aṃśaiḥ stʰāna-balaṃ sva-gr̥ha-upagataiś ca /
Verse: 19b    
dikṣu budʰa-aṅgirasau ravi-bʰaumau sūrya-sutaḥ sita-śīta-karau ca // (dodʰaka)
Verse: 20a    
udag ayane ravi-śīta-mayūkʰau vakra-samāgamagāḥ pariśeṣāḥ /
Verse: 20b    
vipula-karā yudʰi-ca-uttara-saṃstʰāś ceṣṭita-vīrya-yutā parikalpyāḥ // (dodʰaka)
Verse: 21a    
niśi-śaśi-kuja-saurāḥ sarvadā jño ahni-ca-anye / bahula-sita-gatāḥ syuḥ krūra-saumyāḥ krameṇa //
Verse: 21b    
dvy ayana-divasa-horā māsapaiḥ kāla-vīryaṃ śa-ru-bu-gu-śu-ca sādyā vr̥ddʰito vīryavantaḥ // E2



Next part



This text is part of the TITUS edition of Varahamihira, Brhajjataka.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.