TITUS
Author: Var. 
Varāhamihira
Text: Yogay. 
Yogayātra


On the basis of the edition by
Rāmacandra Jhā,
Yogayātrā,
KMSG 23,
Darabhaṅgā 1986,

with reference to
Hendrick Kern,
Die Yogayātrā des Varāhamihira,
Ādhyāya 1-9,
Verspreide Geschriften, Vol. 1,
pp. 99-168,
The Hague, 1913
[variants marked by K.]

and
Bhaṭṭotpala's commentary in the Br̥hatsaṃhitā
electronically prepared by Mizue Sugita,
Kyōtō, Nov. 11, 1997;
TITUS version by Jost Gippert,
Frankfurt a/M, 5.5.2000 / 1.6.2000 / 3.12.2008 / 21.4.2012






Original Text Input System
(1)   Sanskrit characters which should bear diacritical marks
   when Romanized have been input mostly by capitals.
   
   vowels:    a, ā, i, ī, u, ū, , r̥̄, , e, ai, o, au
         a, A, i, I, u, U, R, RR, L, e, ai, o, au
   gutturals:    k, , g, ,
         k, kh, g, gh, G
   palatals:    c, , j, , ñ
         c, ch, j, jh, J
   linguals:    , ṭʰ, , ḍʰ,
         T, Th, D, Dh, N
   dentals:    t, , d, , n
         t, th, d, dh, n
   labials:    p, , b, , m
         p, ph, b, bh, m
   semivowels:    y, r, l, v
         y, r, l, v
   sibilants:    ś, , s
         z, S, s
   aspiration:    h
         h
   anusvāra:    
         M
   visarga:    
         H




1.   daivapuruṣākārādʰyāye      21 verses
2.   ācārādʰyāye   36 verses
3.   abʰiyogādʰyāye   23 verses
4.   yogādʰyāye   57 verses
5.   miśrakādʰyāye   40 verses
6.   balyupahārādʰyāye         29 verses
7.   nakṣatravijayasnānaprāśanādʰyāye   22 verses
8.   agninimitādʰyāye    19 verses
9.   nakṣatrakendubʰādʰyāye   18 verses
10.   hastilakṣaṇādʰyāye   81 verses
11.   aśveṅgitādʰyāye      15 verses
12.   kʰaḍgalakṣaṇādyāye   26 verses
13.   prastʰānikādʰyāye      16 verses
14.   śakunādʰyāye   32 verses
15.   protsāhanādʰyāye   32 verses
16.   upasaṃhārādʰyāye   18 verses

            
485




Chapter: 1 
daivapuruṣākārādʰyāye


Strophe: 1 
Verse: a    
yaś cakṣur jagataḥ sahasrakarabad dʰāmnāṃ ca dʰāmā 'rkavan
Verse: b    
mokṣadvāram apāvr̥ttaṃ ca ravivad dʰvāntāntakr̥t sūryavat /
Verse: c    
ātmā sarvaśarīriṇāṃ savitr̥vat timāṃśuvat kālakr̥t
Verse: d    
sādʰvīṃ naḥ sa giraṃ karotu savitā yo 'nyair atulyopamaḥ //

Strophe: 2 
Verse: a    
vakṣyāmi bʰūpam adʰikr̥tya guṇopapannaṃ
Verse: b    
vijñātajanmasamayaṃ pravibʰktabʰāgyam /
Verse: c    
ajñātasūtim atʰavā 'viditaiṣya bʰāgyaṃ
Verse: d    
sāmudrayātrikanimittaśataiḥ pr̥tʰūktaiḥ //

Strophe: 3 
Verse: a    
karma 'nyajanmajanitaṃ [K. nyajanmani kr̥taṃ] sad asac ca daivaṃ
Verse: b    
tat kevalaṃ bʰavati janmani satkulādye /
Verse: c    
bālyāt paraṃ vinayasauṣṭʰavapātratā ca [K. 'pi]
Verse: d    
puṃdaivajā kr̥ṣivad ity upapādyam etat [K. ata udyameta] //

Strophe: 4 
Verse: a    
sāmantakālayasu [K. vasu]dʰodyamamantrabʰr̥tyair
Verse: b    
daivena ceti kr̥ṣivan nr̥pateḥ pʰalāptiḥ /
Verse: c    
syāc cʰidram ekam api cet tata eva sarvaṃ
Verse: d    
nāśaṃ prayāti hi dr̥teḥ sravaṇād [K. dr̥teś caraṇād] iva 'mbʰaḥ //

Strophe: 5 
Verse: a    
graharkṣatitʰyudgamarāśihorā
Verse: b    
dreṣkāṇabʰāgādyanukūlamātram /
Verse: c    
bʰaved yiyāsor yadi siddʰihetuḥ
Verse: d    
svayaṃ bʰaved daivavid eva rājā //

Strophe: 6 
Verse: a    
mantrābʰiṣekamaṇibandʰanaśāntikarma
Verse: b    
homopavāsasurayāgajapādimātram /
Verse: c    
syāt siddʰihetur atʰa ced vijagīāato [K. vijigīṣato] 'rīṇ
Verse: d    
kasmāt tadā narapatir na bʰavet purodʰāḥ //

Strophe: 7 
Verse: a    
budʰārtʰaśāstrāṇy [K. buddʰvā 'rtʰaśāstrāṇy] api mantriṇo 'pi
Verse: b    
kuyuḥ praṇāmaṃ na nareśvarāṇām /
Verse: c    
yady ābʰijātyadvipavājipatti
Verse: d    
kośādyapekṣā na bʰavet pradʰānā //

Strophe: 8 
Verse: a    
svadeśe santuṣṭaḥ karituragakośe sati na yo
Verse: b    
bʰaved yāyī saindʰaiḥ [K. so 'nyaiḥ] kr̥taparibʰavo yāti vilayam /
Verse: c    
svacakreṇaiva 'sau kṣapitadʰanarāṣṭro bʰavati /
Verse: d    
gato yo nādatte [K. 'nyān ādatte] sunayacarito nītividʰūrān //

Strophe: 9 
Verse: a    
ulūkasya dʰvāṃkṣo niśi valibʰujāṃ so 'hni vaśagaḥ
Verse: a    
stʰale nakraṃ siṃho mr̥gapam udke hanti jalajaḥ /
Verse: b    
abudʰyā yaḥ kālaṃ vrajati nr̥patir deśam atʰavā [K. omitted]
Verse: c    
hate darpe vākyaṃ smarati viduṣāṃ so 'rivaśagaḥ// [K. this line omitted]

Strophe: 10 
Verse: a    
ripoḥ kr̥tvā 'vajñāṃ jitam iti viditvā madabalān
Verse: b    
na yatno hātavyaḥ śikʰiviṣasamo 'lpo 'pi hi ripuḥ /
Verse: c    
pramatto 'dreḥ kuñjād ayutabalabʰāgair api narair
Verse: d    
hato baddʰastambʰe kakʰati [K. baddʰaḥ stambʰekaṣati] madalekʰāṃ dvipapatiḥ //

Strophe: 11 
Verse: a    
vapraprākārayantrapraharaṇaparikʰātoya*meyendʰanāḍʰyaṃ [K. dʰānyendʰanāḍʰyaṃ
Verse: b    
durgaṃ kr̥tvā ''tmagupataṃ [K. ''tmagulma] dvipaturagabʰiṣakśilpiviprābʰyupetam /
Verse: c    
lubdʰatrastābʰimāniprakupitakubʰr̥tāṃ jñātaśīlair vihīnaṃ
Verse: d    
kr̥tvā śūrāptasaṃstʰaṃ paraviṣayam iyāc cʰuddʰapārṣṇir narendraḥ //

Strophe: 12 
Verse: a    
budʰvā śaktiṃ svaparabalayoḥ sāmam ekapradānaiḥ [K. sāmabʰekapradānaiḥ]
Verse: b    
kr̥tvopāyair vyasanasamaropāyasaṃrakṣaṇaiś [K. gamanasamaropāyasaṃsarpaṇaiś] ca /
Verse: c    
bʰaktyā [K. sāmnā] sādʰūn dʰanavirahitān artʰalubdʰāṃś ca dānair
Verse: d    
neyād [K. bʰedyān] bʰedais tribʰir api na ye sādʰayet tāṃś ca daṇḍaiḥ //

Strophe: 13 
Verse: a    
sāmno jīvaḥ sabʰr̥gutanayo daṇḍanātʰau kujārkau
Verse: b    
dānasyenduḥ śikʰiyamabudʰāḥ sāsurā bʰedanātʰāḥ /
Verse: c    
vīryopetair upacayakarair lagnagair vīryagair [K. kendragair]
Verse: d    
tat tat siddʰiṃ vrajati tad ahaḥsv āṃśakair [K. aṃśake] vāpi teṣāṃ //

Strophe: 14 
Verse: a    
ṣāḍguṇye sandʰir ādau paripaṇaracito vigraho 'syāpakārī [K. 'syapākāro]
Verse: b    
naitau ced āsanaṃ tat parapuragamanaṃ sarvasaineyna yānam /
Verse: c    
sainyārddʰenābʰiyukte parapuram api yat tad dvidʰāyānam uktaṃ
Verse: d    
saṃśleṣo 'nyatra yaḥ syāt sa kʰalu nigaditaḥ saṃśrayo 'nyo [K. 'ntyo] guṇānam //

Strophe: 15 
Verse: a    
madʰyāhne 'rkas tuhinakiraṇo nityam ākrandasaṃjñaḥ
Verse: b    
pauraḥ pūrve bʰavati dinakr̥d yāyisaṃjño 'ntyasaṃstʰāḥ [K. 'ntyasaṃstʰaḥ] /
Verse: c    
jīvaḥ sauris [K. sauras] tuhinakiraṇāsyātmajaś ceti paurāḥ
Verse: d    
ketur yāyī sabʰr̥gujakujaḥ siddʰikānandanaś ca //

Strophe: 16 
Verse: a    
yānaṃ yāyibʰir āsanaṃ śubʰakarair vīryānvitair nāgarair
Verse: b    
dvaidʰībʰāvam iyād yadā śubʰakarāḥ paurāḥ sayāyigrahāḥ /
Verse: c    
saumyaiḥ sandʰir asadgrahaiś ca balibʰir yuddʰe 'nukūlair jayaḥ
Verse: d    
sarvair apy aśubʰapradair narapatir daivāmbitaṃ saṃśrayet //

Strophe: 17 
Verse: a    
kośo hi rājyatarumūlam ato 'sya śākʰāḥ
Verse: b    
pakṣī vipakṣa iva kiṃ nidʰanaḥ [K. vidʰanaṃ] karoti /
Verse: c    
annād ivendriyagaṇo vasutas tatʰā 'nnaṃ
Verse: d    
tatprāptirakṣaṇavivr̥ddʰiṣu yatnavān syāt //

Strophe: 18 
Verse: a    
nīcācirāḍʰyanr̥pavallabʰataskarebʰyo
Verse: b    
rāṣṭraṃ nr̥peṇa parirakṣyam ato 'sya kośaḥ /
Verse: c    
kāle karapraṇayanaṃ ca yatʰocitānāṃ
Verse: d    
tan [K. taṃ] nārtʰayed bʰavati yena janāpavādaḥ //

Strophe: 19 
Verse: a    
yātrā nr̥pasya śaradīṣṭapʰalā madʰau ca
Verse: b    
cʰidre ripor na niyamo 'sti [K. 'tra] ca kecid āhuḥ /
Verse: c    
cʰidre 'py arer bʰavati daivayutasya siddʰiḥ
Verse: d    
sāmānyam āmiṣam idaṃ pratibʰūmipānām //

Strophe: 20 
Verse: a    
śatror vadʰāya sacivaṃ śubʰadaivayuktam
Verse: b    
ājñāpayen nr̥patir ātmani daivahīne /
Verse: c    
jahyān na cārtʰam ati [K. api] daivaparo 'pi bʰūtvā
Verse: d    
dr̥ṣṭe dvipe dvipapadānusr̥tiḥ kim artʰam //

Strophe: 21 
Verse: a    
kālo 'bʰyupaiti sakr̥d eva naraṃ katʰaṃcit
Verse: b    
prāpnoti tan na samayaṃ [K. sa punaḥ] kʰalu kālakāṃksī /
Verse: c    
kālena gocaragatān anapekṣya bʰakṣyān
Verse: d    
mandakramo 'py ajagaraḥ samupaiti siddʰim //

Strophe: 22 
Verse: a    
durgastʰitaṃ pʰalam apakvam analpayatnāt [K. analpayatnaṃ]
Verse: b    
saṃsiddʰim apy upakaroti guṇaṃ na puṃsām /
Verse: c    
sādʰāraṇaṃ svapatitaṃ ca bʰaved yato 'taḥ
Verse: d    
kāle 'bʰiyuktapatitaṃ rasavat sukʰāya // E22



Next part



This text is part of the TITUS edition of Varahamihira, Yogayatra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.