TITUS
Varahamihira, Yogayatra
Part No. 2
Previous part

Chapter: 2 
ācārādʰyāye



Strophe: 1 
Verse: ab    raktāsitādyā hi yatʰāmbarasya varṇāḥ sitasyaiṣa bʰavanti samyak /
Verse: cd    
vilagnatitʰyādiguṇās tatʰaiva viśuddʰadoṣasya bʰavanti yātuḥ //

Strophe: 2 
Verse: ab    
madyāṅganāvāditanr̥tyagītāny akṣā vr̥tʰādyā [K. vr̥tʰāṭyā] mr̥gayā dyunidrā /
Verse: cd    
parokṣanindeti ca kāmajāni daśaiva vindyād [K. vidyād] vyasanāni puṃsām //

Strophe: 3 
Verse: ab    
vākpāruṣyaṃ daṇḍapāruṣyam īrṣyāṃ [K. īrṣyā] droho 'sūyā paiśunaṃ sāhasañ ca /
Verse: cd    
artʰasyoktaṃ dūṣaṇaṃ ca 'ṣṭasaṃkʰyaḥ krodʰodbʰūto varga eṣa pradiṣṭaḥ /

Strophe: 4 
Verse: ab    
mahad idam anayānām āspadaṃ madyam āhus tanudʰanamatisattvaśreyasāṃ karṣaṇāya /
Verse: cd    
samupahatamatiḥ san [K. saṃs] tatpradʰānendriyatvād gaṇayati na hi bʰakṣyābʰakṣyam anyāni caivam //

Strophe: 5 
Verse: a    
patnīyaty api mātaraṃ madavaśāt patnīṃ ca mātrīyati
Verse: b    
śvabʰrīyaty api mandiraṃ ślatʰaśilaṃ kūpaṃ ca gehīyati /
Verse: c    
svalpaṃ vāry udadʰīyatīśvaram apāṃ mohāt stʰalīyaty api
Verse: d    
mitrīyaty api pārtʰivaṃ kim aparaṃ kuryān na yan madyapaḥ //

Strophe: 6 
Verse: ab    
bʰūyo 'pi dīvyati jito jayalipsayaiva prāpnoti tac ca saviśeṣataraṃ kadācit /
Verse: cd    
kr̥tvā 'priyāṇi madataḥ parito 'py aṭanti [K. paritapya cānte] bʰūyaḥ [K. bʰūpaḥ] pivet kim api doṣaviśeṣakāṃkṣī //

Strophe: 7 
Verse: ab    
abʰyāgamotsavabʰiṣagvacanopadeśaiḥ kāmaṃ pibed amatilopakr̥d aprakāśam [K. āprakāmam] /
Verse: cd    
dyūtaṃ vinendriyasukʰāni hitāni yuktyā vijñasya [K. śūnyaṃ hi] jīvitapʰalaṃ viṣayair vinā kim //

Strophe: 8 
Verse: a    
śaucācāravivarjitaḥ śava iva tyaktaḥ suhr̥dbāndʰavair
Verse: b    
niśśaṅko nirapatrapo gatagʰr̥ṇaḥ kr̥ccʰrād avāptāśanaḥ /
Verse: c    
bandʰur nāsya nibandʰanaṃ na śapatʰo lokadvayaṃ nekṣyate
Verse: d    
māyāvī kulapāṃśalaś ca kitavo doṣākaro [K. doṣārṇavo] niḥsukʰaḥ //

Strophe: 9 
Verse: ab    
daivajñamantrisuhr̥dāptavacāṃsi rājā yo na ''driyen nijaviceṣṭitaduṣṭabuddʰiḥ [K. driyet svamaticeṣṭitaduṣṭabuddʰiḥ] /
Verse: cd    
so 'gremareṇa [K. sannāyakena] rahito 'ndʰa iva 'cireṇa hāsyatvam eti patito viṣaye ripūṇām //

Strophe: 10 
Verse: a    
medʰāvī matimān adīnavacano dakṣaḥ kṣamāvān r̥jur
Verse: b    
dʰarmātmāpy [K. dʰarmātmā tv] anasūyako lagʰukaraḥ ṣāḍguṇyavic cʰaktimān /
Verse: c    
utsāhī pararandʰravit kr̥tadʰr̥tir vr̥ddʰikṣayastʰānavit
Verse: d    
śūro na vyasanī smaraty upakr̥tiṃ [K. upakr̥taṃ] vr̥ddʰopasevī ca yaḥ //

Strophe: 11 
Verse: ab    
parīkṣyakārī na vikastʰanaś [K. vikattʰanaś] ca dr̥ḍʰapatijño 'tidr̥ḍʰapahārī /
Verse: cd    
jitendriyaḥ syāj jitakopalobʰanidrālasastʰānaparigrahaś ca //

Strophe: 12 
Verse: ab    
tyāgī vinītaḥ priyadarśanaś ca vyapetamohaḥ pratipattiyuktaḥ /
Verse: cd    
deśasya kālasya ca bʰāgavijñaḥ [K. bʰāgavid yaḥ] svayaṃ ca yaḥ syād vyavahāradarśī //

Strophe: 13 
Verse: ab    
śabdārtʰavin nyāyāpaṭuḥ pragalbʰaḥ saṃgrāmavidyākuśalo 'bʰijātaḥ /
Verse: cd    
smitābʰibʰāṣī mitasatyavaktā daivānvito yasya [K. yaś ca] sa dʰāma lakṣmyāḥ //

Strophe: 14 
Verse: ab    
guṇaiḥ samastair api saṃprayuktā kanyeva yātrā viguṇāya dattā /
Verse: cd    
karoty akīrtiṃ sukʰavittahāniṃ [K. sukʰavittahīnāṃ] yātrāntarajñānajaḍasya [K. pātrāntarajñānajaḍasya] dātuḥ /

Strophe: 15 
Verse: ab    
guṇānvitasyaiva guṇaṃ karoti yātrā śubʰarkṣagrahalagnayogāt /
Verse: cd    
vyartʰā sadoṣasya guṇānvitā 'pi vīṇeva śabdāśrayavarjitasya //

Strophe: 16 
Verse: ab    
yātrā viśuddʰā 'pi samaṃ pravr̥ttā pātrānurūpāṇi pʰalāni dʰatte /
Verse: cd    
jagaty udīrṇā 'pi hi kauśikasya bʰā bʰānavī naiva tamaḥ pramārṣṭi //

Strophe: 17 
Verse: ab    
vicintya kāryāṇi niśāvasāne dviṣatsuhr̥nmaṇḍalasaṃśritānām /
Verse: cd    
balārtʰadeśeṣu niyojitānāṃ samāśritānāṃ ca kr̥tākr̥tāni //

Strophe: 18 
Verse: ab    
anādśritaḥ kʰyātaguṇaḥ paro 'pi śūro 'tʰavā sādʰujanaḥ praśastaḥ /
Verse: cd    
sampūjanīyo janasaṃprahārtʰam mameti deśopagato vicintya //

Strophe: 19 
Verse: ab    
saveṇubīṇāpaṇavasvanena gītena pūrvaṃ vyapanītanidraḥ /
Verse: cd    
śayyāṃ tyajet tūryaravāvasāne śr̥ṇvan giro maṅgalapāṭʰakānām //

Strophe: 20 
Verse: ab    
ajñātapūrvāṇi na dantakāṣṭʰāny adyān na patraiś ca samanvitāni /
Verse: cd    
na cordʰvaśuṣkāni [K. yugmaparvāṇi] na pāṭitāni na yugmaparvāṇi [K. cordʰvaśuṣkāni] vinā tvacā ca //

Strophe: 21 
Verse: ab    
udaṅmukʰaḥ prāṅmukʰasaṃstʰito r̥jv abraṇaṃ tac ca vitastimātram /
Verse: cd    
adyān narendro viniyamya [K. vinigr̥hyā] vācaṃ prakṣālya jahyāc ca śubʰapradeśe [K. śucau pradeśe] //

Strophe: 22 
Verse: ab    
abʰimukʰapatitaṃ praśāntadikstʰaṃ śubʰam atiśobʰanam ūrdʰvasaṃstʰitaṃ ca /
Verse: cd    
aśubʰakaram ato 'nyatʰā pradiṣṭaṃ stʰitapatitaṃ ca karoti miṣṭam [K. mr̥ṣṭam] annam //

Strophe: 23 
Verse: ab    
praṇamya devāṃś ca gurūṃś [K. devāṇ svagurūṃś ca] pūrvaṃ datvā ca gāṃ vatsayutāṃ dvijāya /
Verse: cd    
dr̥ṣṭvā mukʰaṃ sarpiṣi darpaṇe ca nakṣatram ādau śr̥ṇuyāt titʰiṃ ca //

Strophe: 24 
Verse: ab    
śrutvā titʰiṃ bʰagrahavāsaraṃ [K. bʰaṃ grahavāsaraṃ] ca prāpnoti dʰarmārtʰayaśāṃsi saukʰyam /
Verse: cd    
ārogyam āyur vijayaṃ sutāṃś ca duḥsvapnajātaṃ [K. duḥsvapnagʰātaṃ] priyatāṃ ca loke //

Strophe: 25 
Verse: ab    
dūrvebʰadānāñjanatīrtʰatoyamr̥drocanāsarṣapapuṣpagandʰān /
Verse: cd    
sitāmbaroṣṇīṣasuvaṇaratnāny āsevya kuryād bʰiṣajāṃ vacāṃsi //

Strophe: 26 
Verse: ab    
smitaprasannapratʰamābʰibʰāṣitaiḥ prasādadr̥ṣṭyā karasaṃparigrahaiḥ /
Verse: cd    
yatʰābʰirūpaṃ [K. yatʰānūpaṃ] hr̥dayāny api dviṣāṃ prasādayan dʰarmasabʰāṃ samāśrayet //

Strophe: 27 
Verse: ab    
vinītaveṣābʰaraṇaḥ sadakṣiṇaṃ [K. vinītaveṣābʰaraṇaś ca dakṣiṇaṃ] kara [K. karaṃ] samudyamya vicakṣaṇānvitaḥ /
Verse: cd    
sukʰopaviṣṭaḥ stʰita eva nr̥paḥ samārimitro vyavahāradarśane //

Strophe: 28 
Verse: ab    
kṣamānvito 'smīti vicintyam etad daṇḍyeṣu daṇḍakṣamaṇaṃ na dʰarmaḥ /
Verse: cd    
daṇḍaprabʰoāvo hi sa durjanasya haste na yo jīvati sādʰuvargaḥ //

Strophe: 29 
Verse: ab    
sutarām abʰivarddʰate 'bʰimāno nīcānāṃ kṣamayā 'nviteṣu yasmāt /
Verse: cd    
ata ugratareṇa te nivarttyā yena 'nye 'pi kʰalās tatʰā na bʰūyaḥ //

Strophe: 30 
Verse: ab    
yasmin gr̥hītaḥ [K. gr̥hīte] sadr̥śāparādʰo mahājanas trāsam upaiti tasmin /
Verse: cd    
daṇḍo nipātyo manujeśvarena kālāntare 'nyad vyapadiśya kāryam //

Strophe: 31 
Verse: ab    
dvirada iva madena viprayukto viṣarahito bʰujago vyasiś ca kośaḥ /
Verse: cd    
paribʰavam upayāti na 'parādʰe yadi manujādʰipatiḥ karoti daṇḍam //

Strophe: 32 
Verse: ab    
ekasya tulyodarapāṇipādā daṇḍāt prabʰītāḥ [K. daṇḍasya bʰītāḥ] praṇamanti martyāḥ /
Verse: cd    
atyugradaṇḍād api codvijante daṇḍo 'parādʰapratimaḥ śivāya //

Strophe: 33 
Verse: ab    
duṣṭasya daṇḍaḥ sujanasya pūjā nyāyena kośasya ca saṃpravr̥ddʰiḥ /
Verse: cd    
apakṣapāto 'rtʰiṣu rāṣṭrarakṣā pañcaiva yajñāḥ katʰitā nr̥pāṇām //

Strophe: 34 
Verse: ab    
śrāntaś ca tasmin viniyujya sādʰūn saṃgrāmavidyādivibʰaktakālaḥ /
Verse: cd    
sarvāṇi kāryāṇi yatʰākrameṇa kuryān nr̥paḥ pratyaham ātmavāṃś ca //

Strophe: 35 
Verse: ab    
rājñā kāryaṃ pañcame pañcame 'hni kṣaurarkṣe śmaśru bʰasyodaye [K. tasyodaye] /
Verse: cd    
tyaktvā tārāḥ pañcasaptatripūrvā [K. saptapañcatripūrvā] yātrākāle naiva kāryaṃ na yuddʰe //

Strophe: 36 
Verse: ab    
ācārastʰaḥ sāgarāntāṃ dʰaritrīṃ bʰuṅkte dīrdʰaṃ kālam utkʰātaśatruḥ /
Verse: cd    
yatrā ''cāras tatra dʰarmasya vr̥ddʰir dʰarmād bʰogān dehabʰede 'pi bʰuṅkte // E36



Next part



This text is part of the TITUS edition of Varahamihira, Yogayatra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.