TITUS
Jambhaladatta, Vetalapancavimsati
Part No. 3
Previous part

Chapter: 2 
STORY 2



Paragraph: 1    tataḥ punar ānīyamāno vetālaḥ katʰām aparāṃ katʰayati: āsīt kālindīkule brahmapuranāmadʰeyaṃ nagaram \
   
tataḥ punar+ ānīyamāno+ vetālaḥ katʰām a-parāṃ+ katʰayati: āsīt kālindī-kule brahmapura-nāma-dʰeyaṃ+ nagaram \

Paragraph: 2    
tatrāgnisvāmī nāma brāhmaṇaḥ prativasati \
   
tatra + agnisvāmī nāma brāhmaṇaḥ prativasati \

Paragraph: 3    
tasya mandāravatī nāma kanyā vidyate \
   
tasya mandāravatī nāma kanyā vidyate \

Paragraph: 4    
tāṃ trailokyasundarīm avalokya trayo brāhmaṇakumārās tasyāḥ pāṇigrahaṇacikīrṣavo 'gnisvāminam abʰyartʰayanti \
   
tāṃ+ trailokya-sundarīm avalokya trayo+ brāhmaṇa-kumārās+ tasyāḥ pāṇi-grahaṇa-cikīrṣavo+ +agnisvāminam abʰyartʰayanti \

Paragraph: 5    
agnisvāminoktam: yūyaṃ rūpavanto dʰanavanto mahākulaprasūtā vikʰyātavīryā bʰavantaḥ \
   
agnisvāminā + uktam: yūyaṃ+ rūpavanto+ dʰanavanto+ mahā-kula-prasūtā+ vikʰyāta-vīryā+ bʰavantaḥ \

Paragraph: 6    
ekā kanyā kasmai deyeti \
   
ekā kanyā kasmai deyā + iti \

Paragraph: 7    
ekenoktam: mahyam iyaṃ dīyatām \
   
ekena + uktam: mahyam iyaṃ+ dīyatām \

Paragraph: 8    
apareṇoktam: yadīyam ekasmai kanyā dīyate tadāparau dvijaputrau jīvanaṃ tyakṣyataḥ \
   
a-pareṇa + uktam: yadi + iyam ekasmai kanyā dīyate tadā + a-parau dvija-putrau jīvanaṃ+ tyakṣyataḥ \

Paragraph: 9    
tadā bʰavato vadʰabʰāgitā bʰavet \
   
tadā bʰavato+ vadʰa-bʰāgitā bʰavet \

Paragraph: 10    
agnisvāmī ca brahmavadʰabʰayāt kasmai cid brāhmaṇāya na dadāti \
   
agnisvāmī ca brahma-vadʰa-bʰayāt kasmai cid+ brāhmaṇāya na dadāti \

Paragraph: 11    
ity eva kāle vidʰivaśān mandāravatī paralokam agāt \
   
ity+ eva kāle vidʰi-vaśān+ mandāravatī para-lokam agāt \

Paragraph: 12    
atʰa tasyāṃ dagdʰāyām eko brāhmaṇas taccitābʰasmanā nijadehaṃ vilipya saṃtāpena jaṭāvalkaladʰārī deśāntaraṃ gataḥ \
   
atʰa tasyāṃ+ dagdʰāyām eko+ brāhmaṇas+ tac-citā-bʰasmanā nija-dehaṃ+ vilipya saṃtāpena jaṭā-valkala-dʰārī deśa-antaraṃ+ gataḥ \

Paragraph: 13    
aparo brāhmaṇas tasyā astʰīni gr̥hītvā nānātīrtʰaṃ jagāma \
   
a-paro+ brāhmaṇas+ tasyā+ astʰīni gr̥hītvā nānā-tīrtʰaṃ+ jagāma \

Paragraph: 14    
aparo brāhmaṇas tasyāś citābʰasmani gr̥haṃ kr̥tvā tatraiva parihr̥tasukʰas tastʰau \
   
a-paro+ brāhmaṇas+ tasyāś+ citā-bʰasmani gr̥haṃ+ kr̥tvā tatra + eva parihr̥ta-sukʰas+ tastʰau \

Paragraph: 15    
atʰa jaṭādʰaro brāhmaṇo bʰrāmyan rudraśarmaṇo brāhmaṇasya gr̥haṃ bʰojanārtʰī gataḥ \
   
atʰa jaṭādʰaro+ brāhmaṇo+ bʰrāmyan rudraśarmaṇo+ brāhmaṇasya gr̥haṃ+ bʰojana-artʰī gataḥ \

Paragraph: 16    
tato rudraśarmaṇā brāhmaṇī nigaditā: brāhmaṇi, brāhmaṇāya mahātmane 'nnaṃ dehi \
   
tato+ rudraśarmaṇā brāhmaṇī nigaditā: brāhmaṇi, brāhmaṇāya mahā-ātmane +annaṃ+ dehi \

Paragraph: 17    
tato randʰanasamaye brāhmaṇyā krandan kumāro 'gnau prakṣiptaḥ \
   
tato+ randʰana-samaye brāhmaṇyā krandan kumāro+ +agnau prakṣiptaḥ \

Paragraph: 18    
taṃ śiśuṃ mr̥tam avalokyānnaṃ vihāya jaṭādʰaro gantum udyato 'bʰavat \
   
taṃ+ śiśuṃ+ mr̥tam avalokya + annaṃ+ vihāya jaṭādʰaro+ gantum udyato+ +abʰavat \

Paragraph: 19    
taṃ gaccʰantam avalokya rudraśarmā siddʰimantreṇa taṃ putram ajījivat \
   
taṃ+ gaccʰantam avalokya rudraśarmā siddʰi-mantreṇa taṃ+ putram ajījivat \

Paragraph: 20    
taṃ putraṃ darśayitvānena gaccʰan jaṭādʰaraḥ samānītaḥ \
   
taṃ+ putraṃ+ darśayitvā + anena gaccʰan jaṭādʰaraḥ samānītaḥ \

Paragraph: 21    
tato jaṭādʰaro 'nnaṃ kʰāditvā pustakam apahr̥tya mandāravatīcitāstʰānam āgataḥ \
   
tato+ jaṭādʰaro+ +annaṃ+ kʰāditvā pustakam apahr̥tya mandāravatī-citā-stʰānam āgataḥ \

Paragraph: 22    
aparo nānātīrtʰe 'stʰi snāpayitvā tatraivāvagataḥ \
   
a-paro+ nānā-tīrtʰe +astʰi snāpayitvā tatra + eva + avagataḥ \

Paragraph: 23    
aparaś citārakṣakas tatraivāste \
   
a-paraś+ citā-rakṣakas+ tatra + eva + āste \

Paragraph: 24    
atʰa dvayoḥ stʰānād bʰasmāstʰinī gr̥hītvā bʰasmanāstʰnā ca mandāravatīṃ mūrtimayīṃ kr̥tvā pustakamantreṇa jaṭādʰaras tāṃ jīvitavān \
   
atʰa dvayoḥ stʰānād+ bʰasma-astʰinī gr̥hītvā bʰasmanā + astʰnā ca mandāravatīṃ+ mūrti-mayīṃ+ kr̥tvā pustaka-mantreṇa jaṭādʰaras+ tāṃ+ jīvitavān \

Paragraph: 25    
tāṃ prāptajivanāṃ avalokya sarve 'syāḥ pāṇigrahaṇacikīrṣavo 'nyonyaṃ kalahāyante \
   
tāṃ+ prāpta-jivanāṃ+ avalokya sarve +asyāḥ pāṇi-grahaṇa-cikīrṣavo+ +anyonyaṃ+ kalahāyante \

Paragraph: 26    
vetālo vadati: vada rājan \
   
vetālo+ vadati: vada rājan \

Paragraph: 27    
asyāḥ patir dʰarmārtʰataḥ ko bʰavati \
   
asyāḥ patir+ dʰarma-artʰataḥ ko+ bʰavati \

Paragraph: 28    
maunaparāyaṇo 'pi rājā dʰarmaṃ vicintya tasya saṃdehaccʰedaṃ kartuṃ brūte: śr̥ṇu re vetāla \
   
mauna-parāyaṇo+ +api rājā dʰarmaṃ+ vicintya tasya saṃdeha-ccʰedaṃ+ kartuṃ+ brūte: śr̥ṇu re vetāla \

Paragraph: 29    
mantravān brāhmaṇas tasyāḥ pitā bʰavati sraṣṭr̥tvāt \
   
mantravān brāhmaṇas+ tasyāḥ pitā bʰavati sraṣṭr̥tvāt \

Paragraph: 30    
astʰisnāpakas tīrtʰapūto 'syāḥ putro bʰavati paralokasauhr̥dyatvāt \
   
astʰi-snāpakas+ tīrtʰa-pūto+ +asyāḥ putro+ bʰavati para-loka-sauhr̥dyatvāt \

Paragraph: 31    
citābʰasmarakṣakas tasyāḥ patir bʰavaty apekṣakatvāt \
   
citā-bʰasma-rakṣakas+ tasyāḥ patir+ bʰavaty+ apekṣakatvāt \

Paragraph: 32    
nr̥patāv iti vādini vetālaḥ śiṅśapāvr̥kṣe punar lalāga \
   
nr̥patāv+ iti vādini vetālaḥ śiṅśapā-vr̥kṣe punar+ lalāga \

Paragraph: 33    
iti dvitīyo vetālakatʰāprabandʰaḥ \
   
iti dvitīyo+ vetāla-katʰā-prabandʰaḥ \




Next part



This text is part of the TITUS edition of Jambhaladatta, Vetalapancavimsati.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.