TITUS
Jambhaladatta, Vetalapancavimsati
Part No. 7
Chapter: 4
STORY
4
Paragraph: 1
tato
rājā
samālokya
skandʰaṃ
śūnyaṃ
parāsunā
paścād
vr̥kṣatalaṃ
gatvā
śavaṃ
skandʰe
cakāra
ha
\
tato+
rājā
samālokya
skandʰaṃ+
śūnyaṃ+
parāsunā
paścād+
vr̥kṣa-talaṃ+
gatvā
śavaṃ+
skandʰe
cakāra
ha
\
Paragraph: 2
(1)
tatʰaiva
śavam
ādāya
śmaśānaṃ
gantum
udyataḥ
skandʰārūḍʰaḥ
sa
vetālo
rājānaṃ
punar
abravīt
: (2)
avadʰānaṃ
vidʰehi
tvaṃ
rājan
sattvaparāyaṇa
vicitrāṃ
vividʰāṃ
ramyāṃ
katʰāṃ
katʰayato
mama
\
(1)
tatʰā
+
eva
śavam
ādāya
śmaśānaṃ+
gantum
udyataḥ
skandʰa-ārūḍʰaḥ
sa
vetālo+
rājānaṃ+
punar+
abravīt
: (2)
avadʰānaṃ+
vidʰehi
tvaṃ+
rājan
sattva-parāyaṇa
vicitrāṃ+
vividʰāṃ+
ramyāṃ+
katʰāṃ+
katʰayato+
mama
\
Paragraph: 3
(3)
asmin
mahīmaṇḍale
sakalarājalakṣaṇopeto
rājā
sārvabʰaumaḥ
śūdrako
nāma
samāsīt
\
(3)
asmin
mahī-maṇḍale
sakala-rāja-lakṣaṇa-upeto+
rājā
sārva-bʰaumaḥ
śūdrako+
nāma
samāsīt
\
Paragraph: 4
ekadāmātyagaṇaparivr̥tasya
pariṣadam
avastʰitasya
rājñaḥ
puradvāri
deśāntarād
āgata
eko
rājaputraḥ
putrabʰāryāsameto
vartanārtʰī
dūrād
eva
dakṣināpatʰasakāśāt
samāgatya
dauvārikam
abravīt
:
bʰo
dauvārika
,
mām
avehi
\
ekadā
+
amātya-gaṇa-parivr̥tasya
pariṣadam
avastʰitasya
rājñaḥ
pura-dvāri
deśa-antarād+
āgata+
eko+
rāja-putraḥ
putra-bʰāryā-sameto+
vartana-artʰī
dūrād+
eva
dakṣinā-patʰa-sa-kāśāt
samāgatya
dauvārikam
abravīt
:
bʰo+
dauvārika
,
mām
avehi
\
Paragraph: 5
rājaputro
'haṃ
putrabʰāryāsahāyaḥ
śūdrakamahārājasya
yaśaḥ
śrutvā
vartanārtʰī
samāgatya
tiṣṭʰāmi
\
rāja-putro+
+ahaṃ+
putra-bʰāryā-sahāyaḥ
śūdraka-mahā-rājasya
yaśaḥ
śrutvā
vartana-artʰī
samāgatya
tiṣṭʰāmi
\
Paragraph: 6
mama
vr̥ttāntaṃ
rājani
vijñāpaya
\
mama
vr̥ttāntaṃ+
rājani
vijñāpaya
\
Paragraph: 7
śrutvaitat
pratīhāro
rājānaṃ
vijñāpya
dauvārikena
nīyamānaṃ
tam
ālokya
rājā
papraccʰa
:
ko
bʰavān
\
śrutvā
+
etat
pratīhāro+
rājānaṃ+
vijñāpya
dauvārikena
nīyamānaṃ+
tam
ālokya
rājā
papraccʰa
:
ko+
bʰavān
\
Paragraph: 8
kim
artʰam
ihāgatya
militaḥ
\
kim
artʰam
iha
+
āgatya
militaḥ
\
Paragraph: 9
iti
pr̥ṣṭo
brūte
:
deva
,
vīravaranāmā
kṣatriyo
'ham
\
iti
pr̥ṣṭo+
brūte
:
deva
,
vīravara-nāmā
kṣatriyo+
+aham
\
Paragraph: 10
sevākāṅkṣī
samāgatya
tiṣṭʰāmi
\
sevā-kāṅkṣī
samāgatya
tiṣṭʰāmi
\
Paragraph: 11
rājā
vadati
:
kiṃ
jīvanaṃ
kartavyam
\
rājā
vadati
:
kiṃ+
jīvanaṃ+
kartavyam
\
Paragraph: 12
tad
vada
\
tad+
vada
\
Paragraph: 13
vīravareṇoktam
:
pratyahaṃ
suvarṇaśatapañcatrayaṃ
dadātu
deva
\
vīravareṇa
+
uktam
:
pratyahaṃ+
suvarṇa-śata-pañca-trayaṃ+
dadātu
deva
\
Paragraph: 14
rājābravīt
:
aho
,
atrānekaguṇavantaḥ
santi
\
rājā
+
abravīt
:
aho
,
atra
+
an-eka-guṇavantaḥ
santi
\
Paragraph: 15
keṣām
apy
etāvaj
jīvanaṃ
na
vidyate
\
keṣām
apy+
etāvaj+
jīvanaṃ+
na
vidyate
\
Paragraph: 16
tac
cʰrutvā
vīravaro
nr̥patim
abʰinandya
calitaḥ
\
tac+
+cʰrutvā
vīravaro+
nr̥-patim
abʰinandya
calitaḥ
\
Paragraph: 17
tataḥ
sāṃdʰivigrahikeṇoktam
:
deva
,
etena
kātaro
na
syād
yad
divasakatipayaṃ
yāvad
etāvaj
jīvanaṃ
dattvā
vīravarasya
bʰājanatā
parīkṣyatām
\
tataḥ
sāṃdʰi-vigrahikeṇa
+
uktam
:
deva
,
etena
kātaro
na
syād+
yad+
divasa-katipayaṃ+
yāvad+
etāvaj+
jīvanaṃ+
dattvā
vīravarasya
bʰājanatā
parīkṣyatām
\
Paragraph: 18
dʰanam
api
vinaṣṭaṃ
na
bʰaviṣyati
\
dʰanam
api
vinaṣṭaṃ+
na
bʰaviṣyati
\
Paragraph: 19
tato
rājñā
punar
ānīya
tasmai
stʰānaṃ
yatʰābʰilaṣitavartanaṃ
dattvā
prastʰāpito
'yaṃ
vīravaro
vartanadʰanasyārdʰaṃ
brāhmaṇebʰyo
dattvābandʰupaṅgujanebʰyo
dattvā
caturtʰāṃśenātmānaṃ
vardʰayati
\
tato+
rājñā
punar+
ānīya
tasmai
stʰānaṃ+
yatʰā-abʰilaṣita-vartanaṃ+
dattvā
prastʰāpito+
+ayaṃ+
vīravaro+
vartana-dʰanasya
+
ardʰaṃ+
brāhmaṇebʰyo+
dattvā
+
a-bandʰu-paṅgu-janebʰyo+
dattvā
caturtʰa-aṃśena
+
ātmānaṃ+
vardʰayati
\
Paragraph: 20
evaṃ
rājasevāṃ
kurvann
āste
\
evaṃ+
rāja-sevāṃ+
kurvann+
āste
\
Paragraph: 21
atʰaikadā
dakṣiṇasyāṃ
diśi
rātrāv
ekā
strī
karuṇasvareṇa
roditi
\
atʰa
+
ekadā
dakṣiṇasyāṃ+
diśi
rātrāv+
ekā
strī
karuṇa-svareṇa
roditi
\
Paragraph: 22
tac
cʰrutvā
rājā
vadati
:
dauvārikas
tiṣṭʰati
\
tac+
+cʰrutvā
rājā
vadati
:
dauvārikas+
tiṣṭʰati
\
Paragraph: 23
vīravareṇoktam
:
deva
,
aham
asmi
\
vīravareṇa
+
uktam
:
deva
,
aham
asmi
\
Paragraph: 24
nr̥peṇoktam
:
vīravara
,
kā
roditi
\
nr̥peṇa
+
uktam
:
vīravara
,
kā
roditi
\
Paragraph: 25
tāṃ
niścitya
māṃ
jñāpaya
\
tāṃ+
niścitya
māṃ+
jñāpaya
\
Paragraph: 26
tato
'yaṃ
gataḥ
\
tato+
+ayaṃ+
gataḥ
\
Paragraph: 27
rājā
ca
tasya
vartanatattvam
eva
jñātum
anupalakṣito
jagāma
\
rājā
ca
tasya
vartana-tattvam
eva
jñātum
an-upalakṣito+
jagāma
\
Paragraph: 28
vīravaras
tatra
gatvā
rudatīm
ālokyābravīt
:
mātar
bʰagavati
,
kim
artʰam
ekākinī
rodiṣi
\
vīravaras+
tatra
gatvā
rudatīm
ālokya
+
abravīt
:
mātar+
bʰagavati
,
kim
artʰam
ekākinī
rodiṣi
\
Paragraph: 29
sā
tu
yatnena
pr̥ṣṭā
brūte
:
vatsa
,
ahaṃ
śūdrakasya
lakṣmīḥ
\
sā
tu
yatnena
pr̥ṣṭā
brūte
:
vatsa
,
ahaṃ+
śūdrakasya
lakṣmīḥ
\
Paragraph: 30
sa
mahātmā
prātaḥkāle
nāśaṃ
gamiṣyati
\
sa
mahā-ātmā
prātaḥ-kāle
nāśaṃ+
gamiṣyati
\
Paragraph: 31
tad
aham
idānīṃ
kutra
stʰāsyāmīti
rodimi
\
tad+
aham
idānīṃ+
kutra
stʰāsyāmi
+
iti
rodimi
\
Paragraph: 32
tac
cʰrutvā
vīravareṇoktam
:
mātar
,
bʰavatī
yatʰā
cirastʰāyinī
rājā
ca
cirajīvī
bʰavati
tadupāyaṃ
vadatu
bʰavatī
\
tac+
+cʰrutvā
vīravareṇa
+
uktam
:
mātar+
,
bʰavatī
yatʰā
cira-stʰāyinī
rājā
ca
cira-jīvī
bʰavati
tad-upāyaṃ+
vadatu
bʰavatī
\
Paragraph: 33
ahaṃ
tāvat
karomi
\
ahaṃ+
tāvat
karomi
\
Paragraph: 34
lakṣmīr
brūte
:
vatsa
,
tad
duṣkaraṃ
karma
kaḥ
kariṣyati
\
lakṣmīr+
brūte
:
vatsa
,
tad+
duṣkaraṃ+
karma
kaḥ
kariṣyati
\
Paragraph: 35
vīravareṇoktam
:
mayāśakyam
api
kartavyam
iti
vadatu
bʰavatī
\
vīravareṇa
+
uktam
:
mayā
+
a-śakyam
api
kartavyam
iti
vadatu
bʰavatī
\
Paragraph: 36
lakṣmīr
brūte
:
dvātriṅśallakṣaṇopetaṃ
putraṃ
samānīya
tanmātābʰaginyau
taccaraṇau
dadʰāte
sveccʰayā
\
lakṣmīr+
brūte
:
dvātriṅśal-lakṣaṇa-upetaṃ+
putraṃ+
samānīya
tan-mātā-bʰaginyau
tac-caraṇau
dadʰāte
sva-iccʰayā
\
Paragraph: 37
svayam
api
sveccʰayā
pitā
kātyāyanyai
baliṃ
dadāti
\
svayam
api
sva-iccʰayā
pitā
kātyāyanyai
baliṃ+
dadāti
\
Paragraph: 38
tadā
rājñaḥ
śobʰanaṃ
bʰavati
keśākarṣaṇaśiraścʰedaṃ
yadi
putraḥ
svīkaroti
tadaiva
nānyatʰā
\
tadā
rājñaḥ
śobʰanaṃ+
bʰavati
keśa-ākarṣaṇa-śiraś-cʰedaṃ+
yadi
putraḥ
svīkaroti
tadā
+
eva
na
+
anyatʰā
\
Paragraph: 39
iti
nigadyāntarhitā
babʰūva
rājā
sarvaṃ
śrutvā
tadanusaraṇaṃ
karoti
\
iti
nigadya
+
antarhitā
babʰūva
rājā
sarvaṃ+
śrutvā
tad-anusaraṇaṃ+
karoti
\
Paragraph: 40
vīravaraś
ca
sahasā
svagr̥haṃ
gatvā
patnyāṃ
putre
duhitari
ca
sarvam
akatʰayat
prābodʰayac
ca
\
vīravaraś+
ca
sahasā
sva-gr̥haṃ+
gatvā
patnyāṃ+
putre
duhitari
ca
sarvam
akatʰayat
prābodʰayac+
ca
\
Paragraph: 41
tac
cʰrutvā
patnī
vadati
:
yad
etad
duṣkaraṃ
karma
na
kartavyaṃ
tadā
paraloke
nistāraḥ
katʰaṃ
bʰaviṣyati
\
tac+
+cʰrutvā
patnī
vadati
:
yad+
etad+
duṣkaraṃ+
karma
na
kartavyaṃ+
tadā
para-loke
nistāraḥ
katʰaṃ+
bʰaviṣyati
\
Paragraph: 42
tat
putraḥ
śaktivaro
brūte
:
tāta
,
dʰanyo
'haṃ
yanmaraṇe
rājā
cirajīvī
rājyasya
nistāro
bʰaviṣyati
\
tat
putraḥ
śaktivaro+
brūte
:
tāta
,
dʰanyo+
+
ahaṃ+
yan-maraṇe
rājā
cira-jīvī
rājyasya
nistāro+
bʰaviṣyati
\
Paragraph: 43
duhitā
cābʰinanditā
\
duhitā
ca
+
abʰinanditā
\
Paragraph: 44
rājā
suguptaḥ
sarvaṃ
śrutvānupalakṣitas
tiṣṭʰati
\
rājā
su-guptaḥ
sarvaṃ+
śrutvā
+
an-upalakṣitas+
tiṣṭʰati
\
Paragraph: 45
vīravaraḥ
saparivāras
tatra
gatvā
tenaiva
vidʰinā
rājño
vipattikṣayahetave
svaputraṃ
bʰagavatyai
baliṃ
dattvā
taccʰokaṃ
pariharan
rājño
'paradīrgʰāyuṣṭvakāmas
tena
kʰaḍgenātmanaḥ
śiraś
ciccʰeda
\
vīravaraḥ
sa-parivāras+
tatra
gatvā
tena
+
eva
vidʰinā
rājño+
vipatti-kṣaya-hetave
sva-putraṃ+
bʰagavatyai
baliṃ+
dattvā
tac-cʰokaṃ+
pariharan
rājño+
+a-para-dīrgʰa-āyuṣṭva-kāmas+
tena
kʰaḍgena
+
ātmanaḥ
śiraś+
ciccʰeda
\
Paragraph: 46
gurutaraśokena
vīravarapatnī
duhitā
ca
rājño
dīrgʰāyuṣṭvakāma
svaśiraś
ciccʰeda
\
gurutara-śokena
vīravara-patnī
duhitā
ca
rājño+
dīrgʰa-āyuṣṭva-kāma
sva-śiraś+
ciccʰeda
\
Paragraph: 47
rājā
sarvam
etad
avalokya
saparivāravīravarasya
sāttvikatvam
adʰigamya
svaśiraś
cʰettum
upacakrame
\
rājā
sarvam
etad
avalokya
sa-parivāra-vīravarasya
sāttvikatvam
adʰigamya
sva-śiraś+
cʰettum
upacakrame
\
Paragraph: 48
etāvati
samaya
ākāśavāṇī
babʰūva
:
rājan
,
tvam
ātmabaliṃ
na
dāsyasi
\
etāvati
samayae+
ākāśa-vāṇī
babʰūva
:
rājan
,
tvam
ātma-baliṃ+
na
dāsyasi
\
Paragraph: 49
tava
kātyāyanī
prasannābʰavat
\
tava
kātyāyanī
prasannā
+
abʰavat
\
Paragraph: 50
rājā
vadati
:
mātar
,
yady
etat
syāt
tadā
vīravaraḥ
saparivāro
jīvatu
\
rājā
vadati
:
mātar+
,
yady+
etat
syāt
tadā
vīravaraḥ
sa-parivāro+
jīvatu
\
Paragraph: 51
vīravare
saparivāre
jīvite
rājānupalakṣitaḥ
sahasā
svagr̥ham
āgataḥ
\
vīravare
sa-parivāre
jīvite
rājā
+
an-upalakṣitaḥ
sahasā
sva-gr̥ham
āgataḥ
\
Paragraph: 52
prāptajīvano
vīravaraḥ
patnīṃ
putraṃ
duhitaraṃ
svagr̥haṃ
saṃstʰāpya
nr̥padvāram
āgataḥ
\
prāpta-jīvano+
vīravaraḥ
patnīṃ+
putraṃ+
duhitaraṃ+
sva-gr̥haṃ+
saṃstʰāpya
nr̥pa-dvāram
āgataḥ
\
Paragraph: 53
tam
āyātam
ālokya
rājā
vadati
:
vīravara
,
kutra
gatvā
stʰitaṃ
bʰavatā
\
tam
āyātam
ālokya
rājā
vadati
:
vīravara
,
kutra
gatvā
stʰitaṃ+
bʰavatā
\
Paragraph: 54
kā
roditi
\
kā
roditi
\
Paragraph: 55
iti
rahasyaṃ
katʰaya
\
iti
rahasyaṃ+
katʰaya
\
Paragraph: 56
iti
pr̥ṣṭo
brūte
:
deva
,
ekā
strī
duḥkʰinī
roditi
\
iti
pr̥ṣṭo+
brūte
:
deva
,
ekā
strī
duḥkʰinī
roditi
\
Paragraph: 57
tāṃ
niḥsāryāgato
'smi
\
tāṃ+
niḥsārya
+
āgato+
+asmi
\
Paragraph: 58
rājñoktam
:
vatsa
,
svagr̥haṃ
gaccʰa
\
rājñā
+
uktam
:
vatsa
,
sva-gr̥haṃ+
gaccʰa
\
Paragraph: 59
atʰa
aparadine
rājā
sarvāmātyān
samānīya
vīravarasya
saparivārasya
sāttvikatvaṃ
nigaditavān
\
atʰa
a-para-dine
rājā
sarva-amātyān
samānīya
vīravarasya
sa-parivārasya
sāttvikatvaṃ+
nigaditavān
\
Paragraph: 60
tataḥ
sarve
vismitā
babʰūvuḥ
\
tataḥ
sarve
vismitā+
babʰūvuḥ
\
Paragraph: 61
tadā
vīravaraprasādād
rājā
sārvabʰaumo
babʰūva
\
tadā
vīravara-prasādād+
rājā
sārvabʰaumo+
babʰūva
\
Paragraph: 62
vīravarāya
bahutarahayahastidʰanajanamaṇiratnāni
dattvā
śekʰaradeśe
sa
rājā
kr̥taḥ
\
vīravarāya
bahutara-haya-hasti-dʰana-jana-maṇi-ratnāni
dattvā
śekʰara-deśe
sa
rājā
kr̥taḥ
\
Paragraph: 63
vada
rājan
\
vada
rājan
\
Paragraph: 64
vīravaraśūdrakayor
madʰye
ko
mahān
mahāsattvaḥ
\
vīravara-śūdrakayor+
madʰye
ko+
mahān
mahā-sattvaḥ
\
Paragraph: 65
rājā
vadati
:
śr̥ṇu
re
vetāla
\
rājā
vadati
:
śr̥ṇu
re
vetāla
\
Paragraph: 66
sevakānām
ayam
eva
dʰarmaḥ
,
yat
prabʰukāre
prāṇāṅs
tyajanti
\
sevakānām
ayam
eva
dʰarmaḥ
,
yat
prabʰu-kāre
prāṇāṅs+
tyajanti
\
Paragraph: 67
kiṃ
tu
śūdrako
nr̥patir
mahān
mahāsattvaḥ
,
yad
evaṃvidʰasāhasena
sevakaṃ
parivārasahitaṃ
jīvayitvā
rājānaṃ
kr̥tavān
\
kiṃ+
tu
śūdrako+
nr̥-patir+
mahān
mahā-sattvaḥ
,
yad+
evaṃ-vidʰa-sāhasena
sevakaṃ+
parivāra-sahitaṃ+
jīvayitvā
rājānaṃ+
kr̥tavān
\
Paragraph: 68
nr̥patāv
iti
vādini
vetālaḥ
śiṅśapāvr̥kṣe
punar
lalāga
\
nr̥-patāv+
iti
vādini
vetālaḥ
śiṅśapā-vr̥kṣe
punar+
lalāga
\
Paragraph: 69
iti
caturtʰo
vetālakatʰāprabandʰaḥ
iti
caturtʰo+
vetāla-katʰā-prabandʰaḥ
This text is part of the
TITUS
edition of
Jambhaladatta, Vetalapancavimsati
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.