TITUS
Jambhaladatta, Vetalapancavimsati
Part No. 7
Previous part

Chapter: 4 
STORY 4



Paragraph: 1    tato rājā samālokya skandʰaṃ śūnyaṃ parāsunā paścād vr̥kṣatalaṃ gatvā śavaṃ skandʰe cakāra ha \
   
tato+ rājā samālokya skandʰaṃ+ śūnyaṃ+ parāsunā paścād+ vr̥kṣa-talaṃ+ gatvā śavaṃ+ skandʰe cakāra ha \

Paragraph: 2    
(1) tatʰaiva śavam ādāya śmaśānaṃ gantum udyataḥ skandʰārūḍʰaḥ sa vetālo rājānaṃ punar abravīt: (2) avadʰānaṃ vidʰehi tvaṃ rājan sattvaparāyaṇa vicitrāṃ vividʰāṃ ramyāṃ katʰāṃ katʰayato mama \
   
(1) tatʰā + eva śavam ādāya śmaśānaṃ+ gantum udyataḥ skandʰa-ārūḍʰaḥ sa vetālo+ rājānaṃ+ punar+ abravīt: (2) avadʰānaṃ+ vidʰehi tvaṃ+ rājan sattva-parāyaṇa vicitrāṃ+ vividʰāṃ+ ramyāṃ+ katʰāṃ+ katʰayato+ mama \

Paragraph: 3    
(3) asmin mahīmaṇḍale sakalarājalakṣaṇopeto rājā sārvabʰaumaḥ śūdrako nāma samāsīt \
   
(3) asmin mahī-maṇḍale sakala-rāja-lakṣaṇa-upeto+ rājā sārva-bʰaumaḥ śūdrako+ nāma samāsīt \

Paragraph: 4    
ekadāmātyagaṇaparivr̥tasya pariṣadam avastʰitasya rājñaḥ puradvāri deśāntarād āgata eko rājaputraḥ putrabʰāryāsameto vartanārtʰī dūrād eva dakṣināpatʰasakāśāt samāgatya dauvārikam abravīt: bʰo dauvārika, mām avehi \
   
ekadā + amātya-gaṇa-parivr̥tasya pariṣadam avastʰitasya rājñaḥ pura-dvāri deśa-antarād+ āgata+ eko+ rāja-putraḥ putra-bʰāryā-sameto+ vartana-artʰī dūrād+ eva dakṣinā-patʰa-sa-kāśāt samāgatya dauvārikam abravīt: bʰo+ dauvārika, mām avehi \

Paragraph: 5    
rājaputro 'haṃ putrabʰāryāsahāyaḥ śūdrakamahārājasya yaśaḥ śrutvā vartanārtʰī samāgatya tiṣṭʰāmi \
   
rāja-putro+ +ahaṃ+ putra-bʰāryā-sahāyaḥ śūdraka-mahā-rājasya yaśaḥ śrutvā vartana-artʰī samāgatya tiṣṭʰāmi \

Paragraph: 6    
mama vr̥ttāntaṃ rājani vijñāpaya \
   
mama vr̥ttāntaṃ+ rājani vijñāpaya \

Paragraph: 7    
śrutvaitat pratīhāro rājānaṃ vijñāpya dauvārikena nīyamānaṃ tam ālokya rājā papraccʰa: ko bʰavān \
   
śrutvā + etat pratīhāro+ rājānaṃ+ vijñāpya dauvārikena nīyamānaṃ+ tam ālokya rājā papraccʰa: ko+ bʰavān \

Paragraph: 8    
kim artʰam ihāgatya militaḥ \
   
kim artʰam iha + āgatya militaḥ \

Paragraph: 9    
iti pr̥ṣṭo brūte: deva, vīravaranāmā kṣatriyo 'ham \
   
iti pr̥ṣṭo+ brūte: deva, vīravara-nāmā kṣatriyo+ +aham \

Paragraph: 10    
sevākāṅkṣī samāgatya tiṣṭʰāmi \
   
sevā-kāṅkṣī samāgatya tiṣṭʰāmi \

Paragraph: 11    
rājā vadati: kiṃ jīvanaṃ kartavyam \
   
rājā vadati: kiṃ+ jīvanaṃ+ kartavyam \

Paragraph: 12    
tad vada \
   
tad+ vada \

Paragraph: 13    
vīravareṇoktam: pratyahaṃ suvarṇaśatapañcatrayaṃ dadātu deva \
   
vīravareṇa + uktam: pratyahaṃ+ suvarṇa-śata-pañca-trayaṃ+ dadātu deva \

Paragraph: 14    
rājābravīt: aho, atrānekaguṇavantaḥ santi \
   
rājā + abravīt: aho, atra + an-eka-guṇavantaḥ santi \

Paragraph: 15    
keṣām apy etāvaj jīvanaṃ na vidyate \
   
keṣām apy+ etāvaj+ jīvanaṃ+ na vidyate \

Paragraph: 16    
tac cʰrutvā vīravaro nr̥patim abʰinandya calitaḥ \
   
tac+ +cʰrutvā vīravaro+ nr̥-patim abʰinandya calitaḥ \

Paragraph: 17    
tataḥ sāṃdʰivigrahikeṇoktam: deva, etena kātaro na syād yad divasakatipayaṃ yāvad etāvaj jīvanaṃ dattvā vīravarasya bʰājanatā parīkṣyatām \
   
tataḥ sāṃdʰi-vigrahikeṇa + uktam: deva, etena kātaro na syād+ yad+ divasa-katipayaṃ+ yāvad+ etāvaj+ jīvanaṃ+ dattvā vīravarasya bʰājanatā parīkṣyatām \

Paragraph: 18    
dʰanam api vinaṣṭaṃ na bʰaviṣyati \
   
dʰanam api vinaṣṭaṃ+ na bʰaviṣyati \

Paragraph: 19    
tato rājñā punar ānīya tasmai stʰānaṃ yatʰābʰilaṣitavartanaṃ dattvā prastʰāpito 'yaṃ vīravaro vartanadʰanasyārdʰaṃ brāhmaṇebʰyo dattvābandʰupaṅgujanebʰyo dattvā caturtʰāṃśenātmānaṃ vardʰayati \
   
tato+ rājñā punar+ ānīya tasmai stʰānaṃ+ yatʰā-abʰilaṣita-vartanaṃ+ dattvā prastʰāpito+ +ayaṃ+ vīravaro+ vartana-dʰanasya + ardʰaṃ+ brāhmaṇebʰyo+ dattvā + a-bandʰu-paṅgu-janebʰyo+ dattvā caturtʰa-aṃśena + ātmānaṃ+ vardʰayati \

Paragraph: 20    
evaṃ rājasevāṃ kurvann āste \
   
evaṃ+ rāja-sevāṃ+ kurvann+ āste \

Paragraph: 21    
atʰaikadā dakṣiṇasyāṃ diśi rātrāv ekā strī karuṇasvareṇa roditi \
   
atʰa + ekadā dakṣiṇasyāṃ+ diśi rātrāv+ ekā strī karuṇa-svareṇa roditi \

Paragraph: 22    
tac cʰrutvā rājā vadati: dauvārikas tiṣṭʰati \
   
tac+ +cʰrutvā rājā vadati: dauvārikas+ tiṣṭʰati \

Paragraph: 23    
vīravareṇoktam: deva, aham asmi \
   
vīravareṇa + uktam: deva, aham asmi \

Paragraph: 24    
nr̥peṇoktam: vīravara, roditi \
   
nr̥peṇa + uktam: vīravara, roditi \

Paragraph: 25    
tāṃ niścitya māṃ jñāpaya \
   
tāṃ+ niścitya māṃ+ jñāpaya \

Paragraph: 26    
tato 'yaṃ gataḥ \
   
tato+ +ayaṃ+ gataḥ \

Paragraph: 27    
rājā ca tasya vartanatattvam eva jñātum anupalakṣito jagāma \
   
rājā ca tasya vartana-tattvam eva jñātum an-upalakṣito+ jagāma \

Paragraph: 28    
vīravaras tatra gatvā rudatīm ālokyābravīt: mātar bʰagavati, kim artʰam ekākinī rodiṣi \
   
vīravaras+ tatra gatvā rudatīm ālokya + abravīt: mātar+ bʰagavati, kim artʰam ekākinī rodiṣi \

Paragraph: 29    
tu yatnena pr̥ṣṭā brūte: vatsa, ahaṃ śūdrakasya lakṣmīḥ \
   
tu yatnena pr̥ṣṭā brūte: vatsa, ahaṃ+ śūdrakasya lakṣmīḥ \

Paragraph: 30    
sa mahātmā prātaḥkāle nāśaṃ gamiṣyati \
   
sa mahā-ātmā prātaḥ-kāle nāśaṃ+ gamiṣyati \

Paragraph: 31    
tad aham idānīṃ kutra stʰāsyāmīti rodimi \
   
tad+ aham idānīṃ+ kutra stʰāsyāmi + iti rodimi \

Paragraph: 32    
tac cʰrutvā vīravareṇoktam: mātar, bʰavatī yatʰā cirastʰāyinī rājā ca cirajīvī bʰavati tadupāyaṃ vadatu bʰavatī \
   
tac+ +cʰrutvā vīravareṇa + uktam: mātar+, bʰavatī yatʰā cira-stʰāyinī rājā ca cira-jīvī bʰavati tad-upāyaṃ+ vadatu bʰavatī \

Paragraph: 33    
ahaṃ tāvat karomi \
   
ahaṃ+ tāvat karomi \

Paragraph: 34    
lakṣmīr brūte: vatsa, tad duṣkaraṃ karma kaḥ kariṣyati \
   
lakṣmīr+ brūte: vatsa, tad+ duṣkaraṃ+ karma kaḥ kariṣyati \

Paragraph: 35    
vīravareṇoktam: mayāśakyam api kartavyam iti vadatu bʰavatī \
   
vīravareṇa + uktam: mayā + a-śakyam api kartavyam iti vadatu bʰavatī \

Paragraph: 36    
lakṣmīr brūte: dvātriṅśallakṣaṇopetaṃ putraṃ samānīya tanmātābʰaginyau taccaraṇau dadʰāte sveccʰayā \
   
lakṣmīr+ brūte: dvātriṅśal-lakṣaṇa-upetaṃ+ putraṃ+ samānīya tan-mātā-bʰaginyau tac-caraṇau dadʰāte sva-iccʰayā \

Paragraph: 37    
svayam api sveccʰayā pitā kātyāyanyai baliṃ dadāti \
   
svayam api sva-iccʰayā pitā kātyāyanyai baliṃ+ dadāti \

Paragraph: 38    
tadā rājñaḥ śobʰanaṃ bʰavati keśākarṣaṇaśiraścʰedaṃ yadi putraḥ svīkaroti tadaiva nānyatʰā \
   
tadā rājñaḥ śobʰanaṃ+ bʰavati keśa-ākarṣaṇa-śiraś-cʰedaṃ+ yadi putraḥ svīkaroti tadā + eva na + anyatʰā \

Paragraph: 39    
iti nigadyāntarhitā babʰūva rājā sarvaṃ śrutvā tadanusaraṇaṃ karoti \
   
iti nigadya + antarhitā babʰūva rājā sarvaṃ+ śrutvā tad-anusaraṇaṃ+ karoti \

Paragraph: 40    
vīravaraś ca sahasā svagr̥haṃ gatvā patnyāṃ putre duhitari ca sarvam akatʰayat prābodʰayac ca \
   
vīravaraś+ ca sahasā sva-gr̥haṃ+ gatvā patnyāṃ+ putre duhitari ca sarvam akatʰayat prābodʰayac+ ca \

Paragraph: 41    
tac cʰrutvā patnī vadati: yad etad duṣkaraṃ karma na kartavyaṃ tadā paraloke nistāraḥ katʰaṃ bʰaviṣyati \
   
tac+ +cʰrutvā patnī vadati: yad+ etad+ duṣkaraṃ+ karma na kartavyaṃ+ tadā para-loke nistāraḥ katʰaṃ+ bʰaviṣyati \

Paragraph: 42    
tat putraḥ śaktivaro brūte: tāta, dʰanyo 'haṃ yanmaraṇe rājā cirajīvī rājyasya nistāro bʰaviṣyati \
   
tat putraḥ śaktivaro+ brūte: tāta, dʰanyo+ + ahaṃ+ yan-maraṇe rājā cira-jīvī rājyasya nistāro+ bʰaviṣyati \

Paragraph: 43    
duhitā cābʰinanditā \
   
duhitā ca + abʰinanditā \

Paragraph: 44    
rājā suguptaḥ sarvaṃ śrutvānupalakṣitas tiṣṭʰati \
   
rājā su-guptaḥ sarvaṃ+ śrutvā + an-upalakṣitas+ tiṣṭʰati \

Paragraph: 45    
vīravaraḥ saparivāras tatra gatvā tenaiva vidʰinā rājño vipattikṣayahetave svaputraṃ bʰagavatyai baliṃ dattvā taccʰokaṃ pariharan rājño 'paradīrgʰāyuṣṭvakāmas tena kʰaḍgenātmanaḥ śiraś ciccʰeda \
   
vīravaraḥ sa-parivāras+ tatra gatvā tena + eva vidʰinā rājño+ vipatti-kṣaya-hetave sva-putraṃ+ bʰagavatyai baliṃ+ dattvā tac-cʰokaṃ+ pariharan rājño+ +a-para-dīrgʰa-āyuṣṭva-kāmas+ tena kʰaḍgena + ātmanaḥ śiraś+ ciccʰeda \

Paragraph: 46    
gurutaraśokena vīravarapatnī duhitā ca rājño dīrgʰāyuṣṭvakāma svaśiraś ciccʰeda \
   
gurutara-śokena vīravara-patnī duhitā ca rājño+ dīrgʰa-āyuṣṭva-kāma sva-śiraś+ ciccʰeda \

Paragraph: 47    
rājā sarvam etad avalokya saparivāravīravarasya sāttvikatvam adʰigamya svaśiraś cʰettum upacakrame \
   
rājā sarvam etad avalokya sa-parivāra-vīravarasya sāttvikatvam adʰigamya sva-śiraś+ cʰettum upacakrame \

Paragraph: 48    
etāvati samaya ākāśavāṇī babʰūva: rājan, tvam ātmabaliṃ na dāsyasi \
   
etāvati samayae+ ākāśa-vāṇī babʰūva: rājan, tvam ātma-baliṃ+ na dāsyasi \

Paragraph: 49    
tava kātyāyanī prasannābʰavat \
   
tava kātyāyanī prasannā + abʰavat \

Paragraph: 50    
rājā vadati: mātar, yady etat syāt tadā vīravaraḥ saparivāro jīvatu \
   
rājā vadati: mātar+, yady+ etat syāt tadā vīravaraḥ sa-parivāro+ jīvatu \

Paragraph: 51    
vīravare saparivāre jīvite rājānupalakṣitaḥ sahasā svagr̥ham āgataḥ \
   
vīravare sa-parivāre jīvite rājā + an-upalakṣitaḥ sahasā sva-gr̥ham āgataḥ \

Paragraph: 52    
prāptajīvano vīravaraḥ patnīṃ putraṃ duhitaraṃ svagr̥haṃ saṃstʰāpya nr̥padvāram āgataḥ \
   
prāpta-jīvano+ vīravaraḥ patnīṃ+ putraṃ+ duhitaraṃ+ sva-gr̥haṃ+ saṃstʰāpya nr̥pa-dvāram āgataḥ \

Paragraph: 53    
tam āyātam ālokya rājā vadati: vīravara, kutra gatvā stʰitaṃ bʰavatā \
   
tam āyātam ālokya rājā vadati: vīravara, kutra gatvā stʰitaṃ+ bʰavatā \

Paragraph: 54    
roditi \
   
roditi \

Paragraph: 55    
iti rahasyaṃ katʰaya \
   
iti rahasyaṃ+ katʰaya \

Paragraph: 56    
iti pr̥ṣṭo brūte: deva, ekā strī duḥkʰinī roditi \
   
iti pr̥ṣṭo+ brūte: deva, ekā strī duḥkʰinī roditi \

Paragraph: 57    
tāṃ niḥsāryāgato 'smi \
   
tāṃ+ niḥsārya + āgato+ +asmi \

Paragraph: 58    
rājñoktam: vatsa, svagr̥haṃ gaccʰa \
   
rājñā + uktam: vatsa, sva-gr̥haṃ+ gaccʰa \

Paragraph: 59    
atʰa aparadine rājā sarvāmātyān samānīya vīravarasya saparivārasya sāttvikatvaṃ nigaditavān \
   
atʰa a-para-dine rājā sarva-amātyān samānīya vīravarasya sa-parivārasya sāttvikatvaṃ+ nigaditavān \

Paragraph: 60    
tataḥ sarve vismitā babʰūvuḥ \
   
tataḥ sarve vismitā+ babʰūvuḥ \

Paragraph: 61    
tadā vīravaraprasādād rājā sārvabʰaumo babʰūva \
   
tadā vīravara-prasādād+ rājā sārvabʰaumo+ babʰūva \

Paragraph: 62    
vīravarāya bahutarahayahastidʰanajanamaṇiratnāni dattvā śekʰaradeśe sa rājā kr̥taḥ \
   
vīravarāya bahutara-haya-hasti-dʰana-jana-maṇi-ratnāni dattvā śekʰara-deśe sa rājā kr̥taḥ \

Paragraph: 63    
vada rājan \
   
vada rājan \

Paragraph: 64    
vīravaraśūdrakayor madʰye ko mahān mahāsattvaḥ \
   
vīravara-śūdrakayor+ madʰye ko+ mahān mahā-sattvaḥ \

Paragraph: 65    
rājā vadati: śr̥ṇu re vetāla \
   
rājā vadati: śr̥ṇu re vetāla \

Paragraph: 66    
sevakānām ayam eva dʰarmaḥ, yat prabʰukāre prāṇāṅs tyajanti \
   
sevakānām ayam eva dʰarmaḥ, yat prabʰu-kāre prāṇāṅs+ tyajanti \

Paragraph: 67    
kiṃ tu śūdrako nr̥patir mahān mahāsattvaḥ, yad evaṃvidʰasāhasena sevakaṃ parivārasahitaṃ jīvayitvā rājānaṃ kr̥tavān \
   
kiṃ+ tu śūdrako+ nr̥-patir+ mahān mahā-sattvaḥ, yad+ evaṃ-vidʰa-sāhasena sevakaṃ+ parivāra-sahitaṃ+ jīvayitvā rājānaṃ+ kr̥tavān \

Paragraph: 68    
nr̥patāv iti vādini vetālaḥ śiṅśapāvr̥kṣe punar lalāga \
   
nr̥-patāv+ iti vādini vetālaḥ śiṅśapā-vr̥kṣe punar+ lalāga \

Paragraph: 69    
iti caturtʰo vetālakatʰāprabandʰaḥ
   
iti caturtʰo+ vetāla-katʰā-prabandʰaḥ





This text is part of the TITUS edition of Jambhaladatta, Vetalapancavimsati.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.