TITUS
Text: Vikr. 
Vikrama-carita

Brief Recension


On the basis of the edition by
F. Edgerton,
Vikrama 's adventures or
The Thirty-Two Tales of the Throne,
Part 2: Text, in Four Parallel Recensions,
Cambridge 1926,

entered by Peter Olivier and Jost Gippert
and corrected by Vidyanath Rao;
TITUS version by Jost Gippert,
Frankfurt a/M, 6.12.1997 / 28.2.1998 / 21.6.1998 / 15.3.2000 / 1.6.2000 / 3.12.2008 / 21.4.2012





Chapter: F1 
Sanskrit text of Vikrama-carita
Presented in four horizontally parallel recensions
I. Frame-Story: First Section
Invocation, and announcement of theme


Brief Recension of I


Strophe: 1 
Verse: a    yaṃ brahma vedāntavido vadanti,
Verse: b    
paraṃ pradʰānaṃ puruṣaṃ tatʰā 'nye,
Verse: c    
viśvodgateḥ kāraṇam īśvaraṃ ,
Verse: d    
tasmai namo vigʰnavināśanāya. \\1\\
Strophe: 2  
Verse: a    
jāḍyabdʰimajjajjanapāradāyāḥ,
Verse: b    
pānḍityadānaikaviśāradāyāḥ,
Verse: c    
vīṇapravīṇīkr̥tanāradāyāḥ,
Verse: d    
smarāmi pādāv iha śāradāyāḥ. \\2\\
Strophe: 3  
Verse: a    
svarūpam ānandamayaṃ munīnām
Verse: b    
agocaraṃ locanayor atīva,
Verse: c    
manīṣicetogr̥hadīpadʰāma
Verse: d    
vandāmahe cetasi rāmanāma. \\3\\
Strophe: 4  
Verse: a    
nilīnam indoḥ payasī 'va bimbaṃ
Verse: b    
satāṃ yad antaḥkaraṇe vibʰāti,
Verse: c    
sadā tad ānandavivekarūpaṃ
Verse: d    
paraṃ-paraṃ dʰāma śivaṃ bʰajāma. \\4\\
Strophe:   Verse:  


Paragraph: 1 
Line: 1    
adʰunā manasvināṃ manoranjanāya dvātrim̐śatsim̐hāsanaputtalikāvicitrālāpakautū/halamanoharo
Line: 2    
gadyapadyamayaḥ katʰāprabandʰaḥ katʰyate. uktaṃ ca:


Strophe: 5 
Verse: a    
kavīśvarāṇāṃ vacasāṃ vinodair
Verse: b    
nandanti vidyānidʰayo, na 'nye;
Verse: c    
candropalā eva karaiḥ sudʰām̐śor
Verse: d    
dravanti, 'nyā drṣadaḥ kadācit. \\5\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
api ca:


Strophe: 6 
Verse: a    
vaco 'nurāgaṃ rasabʰāvagamyaṃ
Verse: b    
jānāti dʰīraḥ sudʰiyā, na 'nyaḥ;
Verse: c    
gambʰīram ambʰodaravaṃ vidagdʰā
Verse: d    
vidur mayūra, na punar balākāḥ. \\6\\
Strophe: 7  
Verse: a    
kailāsam ullāsakaraṃ surāṇāṃ
Verse: b    
kadāpy adʰiṣṭʰāya mudā carantam
Verse: c    
papraccʰa gaurī priyam indugauraṃ
Verse: d    
gaurīkr̥tāśeṣajanaṃ yaśobʰiḥ: \\7\\
Strophe: 8  
Verse: a    
kleśāvahair api tapobʰir upetya yogam
Verse: b    
yaṃ 'pnuvanti manasā yatayo 'pi nūnam,
Verse: c    
tasyā 'ṅkam etya tava deva sukʰaṃ carantyā
Verse: d    
jagarti ko 'pi mama puṇyamayo 'nubʰāvaḥ. \\8\\
Strophe: 9  
Verse: a    
vadanti deveśa manogatas tvaṃ
Verse: b    
manoratʰaṃ pūrayasī 'ti santaḥ;
Verse: c    
tatʰā katʰā mām anugr̥hya tasmād
Verse: d    
ajñāpaya jñānamayaḥ pradīpaḥ. \\9\\
Strophe: 10  
Verse: a    
ānandasyandinīṃ ramyaṃ madʰurāṃ rasamedurām
Verse: b    
katʰāṃ katʰaya deveśa mamā 'nugrahakāmyayā. \\10\\
Strophe: 11  
Verse: a    
tataḥ saṃtoṣapīyūṣaparipūrṇo maheśvaraḥ
Verse: b    
priyāṃ prati priyāṃ vācam abʰāṣata manīṣitām; \\11\\
Strophe: 12  
Verse: a    
somakāntamayaṃ divyam āsīt sim̐hāsanaṃ śubʰam,
Verse: b    
abʰavan ratnakʰacitā dvātrim̐śat tatra putrikāḥ. \\12\\
Strophe: 13  
Verse: a    
ekaikasyāṃ tatʰā tāsām adbʰutā 'bʰūt sarasvatī;
Verse: b    
tatʰā 'bʰāsanta cai 'kaikā bʰojam ambʰojalocane. \\13\\
Strophe: 14  
Verse: a    
kasya sinhasanam tavat, praptam bʰojena va katʰam?
Verse: b    
tat sarvam candravadane vadami tava sampratam. \\14\\
Strophe:   Verse:  



Next part



This text is part of the TITUS edition of Vikramacarita (BR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.