TITUS
Vikramacarita (BR)
Part No. 3
Previous part

Chapter: F3a 
IIIa. Frame-Story: Third Section, part 1
The treacherous ascetic and the winning of the vampire

Brief Recension of iiia


Paragraph: 1 
Line: 1    tato 'nantaraṃ vikramārko rājyaṃ pālayām āsa; yataḥ:


Strophe: 1 
Verse: a    
mantʰakṣubdʰapayaḥpayonidʰipayobinduprabʰābʰiḥ paraṃ
Verse: b    
kīrtispʰūrtibʰir adbʰutābʰir abʰitas trailokyam udbʰāsayan,
Verse: c    
sādʰūnāṃ pratipālanaḥ samabʰavad dʰarmaikasaṃstʰāpano
Verse: d    
devabrāhmaṇabʰaktivatsalamatiḥ śrīvikramārko nrpaḥ. \\1\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
tatas tasmin rājyaṃ praśāsati sati ko 'pi digambaraḥ samāyātaḥ. tena havanam
Line: 2    
ārabdʰam; rajā tasyo 'ttarasādʰako jātaḥ. tena prasaṅgena rājño vikramādityasya
Line: 3    
vaitālaḥ prasanno babʰūva.





Next part



This text is part of the TITUS edition of Vikramacarita (BR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.