TITUS
Vikramacarita (BR)
Part No. 8
Previous part

Chapter: F8 
VIII. Frame-Story: Eighth Section
Bhoja 's first attempt to mount the throne

Brief Recension of viii [this, in mss. of br, immediately follows v]


Paragraph: 1 
Line: 1    evaṃ mantrivacanaṃ niśamya saṃtuṣṭo rājā sim̐hāsanam ādāya nagaraṃ praviṣṭah.
Line: 2    
ato 'pūrvasahasrastambʰabʰavanaṃ racayitvā tatra sim̐hāsanaṃ pratiṣṭʰāpitam.
Line: 3    
tato ramyaṃ muhūrtam avalokya sim̐hāsana upaveṣṭum abʰiṣekāya saṃbʰr̥tiḥ
Line: 4    
kāritā, dūrvācandanagorocanādīni śubʰadravyāṇi saṃgamitāni, nānāvidʰāni pʰalāny
Line: 5    
ānītāni, vyāgʰracarmani saptadvīpāvatī pr̥tʰivy ākr̥tā, samīpe kʰaḍgacʰattracāma/rāṇi
Line: 6    
stʰāpitāni, vedavido viprā vam̐śāvalīvido vandinaś 'kāritāḥ, ullāsadāyakāni
Line: 7    
vāditrāṇi sajjīkr̥tāni, pativratāḥ putravatyaḥ puṇyastriya ujjvalamangalārātrika/pānaya
Line: 8    
āyātāḥ. tāvan muhūrtikeno 'ktam: rājan, muhūrtavelā 'tikrāmati, vegaḥ
Line: 9    
kriyatām. evaṃ śrutvā rājā sim̐hāsanam āroḍʰuṃ calitaḥ. yāvat sinhāsana upavi/śati,
Line: 10    
tāvad ekasyāḥ puttalikāyā vācā jātā: rājan, asmin sim̐hāsane no 'paveṣṭavyam.
Line: 11    
yasya vikramārkasya sadr̥śam audāryaṃ bʰavati, teno 'paveṣṭavyam. rājño 'ktam:


Strophe: 1 
Verse: a    
aucityamātrato lakṣaṅ sāgraṃ yaccʰāmy ahaṃ vasu;
Verse: b    
vadānyo 'smi; vadānyo 'sti mattaḥ kaḥ puruṣaḥ paraḥ? \\1\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
aham ucite sagraṃ lakṣaṃ dadāmi, mattaḥ ko 'para udaro 'sti? katʰaya! tāvat
Line: 2    
puttalikayo 'ktam:


Strophe: 2 
Verse: a    
kadaryam etad audāryaṃ, svakīyaṃ svayam eva yat
Verse: b    
bʰavan vadati; ko nindyo vidyate tvādr̥śaḥ paraḥ? \\2\\
Strophe:   Verse:  


Paragraph: 3 
Line: 1    
rājan, ātmadattaṃ svamukʰena yaḥ katʰayati, sa nindyo bʰavati. tasmād yadi
Line: 2    
tvam ātmānaṃ dātāraṃ kʰyāpayasi, ātmadattam anuvadasi, tarhi tvam *evā 'praśaṅ/sanīyo
Line: 3    
'si. tato rājñā bʰaṇitam: katʰaya vikramarkasya kīdr̥śam audāryam.





Next part



This text is part of the TITUS edition of Vikramacarita (BR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.