TITUS
Vikramacarita (BR)
Part No. 8
Chapter: F8
VIII
.
Frame-Story
:
Eighth
Section
Bhoja
's
first
attempt
to
mount
the
throne
Brief
Recension
of
viii
[this
,
in
mss
.
of
br
,
immediately
follows
v]
Paragraph: 1
Line: 1
evaṃ
mantrivacanaṃ
niśamya
saṃtuṣṭo
rājā
sim̐hāsanam
ādāya
nagaraṃ
praviṣṭah.
Line: 2
ato
'pūrvasahasrastambʰabʰavanaṃ
racayitvā
tatra
sim̐hāsanaṃ
pratiṣṭʰāpitam.
Line: 3
tato
ramyaṃ
muhūrtam
avalokya
sim̐hāsana
upaveṣṭum
abʰiṣekāya
saṃbʰr̥tiḥ
Line: 4
kāritā
,
dūrvācandanagorocanādīni
śubʰadravyāṇi
saṃgamitāni
,
nānāvidʰāni
pʰalāny
Line: 5
ānītāni
,
vyāgʰracarmani
saptadvīpāvatī
pr̥tʰivy
ākr̥tā
,
samīpe
kʰaḍgacʰattracāma/rāṇi
Line: 6
stʰāpitāni
,
vedavido
viprā
vam̐śāvalīvido
vandinaś
cā
'kāritāḥ
,
ullāsadāyakāni
Line: 7
vāditrāṇi
sajjīkr̥tāni
,
pativratāḥ
putravatyaḥ
puṇyastriya
ujjvalamangalārātrika/pānaya
Line: 8
āyātāḥ.
tāvan
muhūrtikeno
'ktam
:
rājan
,
muhūrtavelā
'tikrāmati
,
vegaḥ
Line: 9
kriyatām.
evaṃ
śrutvā
rājā
sim̐hāsanam
āroḍʰuṃ
calitaḥ.
yāvat
sinhāsana
upavi/śati
,
Line: 10
tāvad
ekasyāḥ
puttalikāyā
vācā
jātā
:
rājan
,
asmin
sim̐hāsane
no
'paveṣṭavyam.
Line: 11
yasya
vikramārkasya
sadr̥śam
audāryaṃ
bʰavati
,
teno
'paveṣṭavyam.
rājño
'ktam
:
Strophe: 1
Verse: a
aucityamātrato
lakṣaṅ
sāgraṃ
yaccʰāmy
ahaṃ
vasu
;
Verse: b
vadānyo
'smi
;
vadānyo
'sti
mattaḥ
kaḥ
puruṣaḥ
paraḥ
? \\1\\
Strophe:
Verse:
Paragraph: 2
Line: 1
aham
ucite
sagraṃ
lakṣaṃ
dadāmi
,
mattaḥ
ko
'para
udaro
'sti
?
katʰaya
!
tāvat
Line: 2
puttalikayo
'ktam
:
Strophe: 2
Verse: a
kadaryam
etad
audāryaṃ
,
svakīyaṃ
svayam
eva
yat
Verse: b
bʰavan
vadati
;
ko
nindyo
vidyate
tvādr̥śaḥ
paraḥ
? \\2\\
Strophe:
Verse:
Paragraph: 3
Line: 1
rājan
,
ātmadattaṃ
svamukʰena
yaḥ
katʰayati
,
sa
nindyo
bʰavati.
tasmād
yadi
Line: 2
tvam
ātmānaṃ
dātāraṃ
kʰyāpayasi
,
ātmadattam
anuvadasi
,
tarhi
tvam
*evā
'praśaṅ/sanīyo
Line: 3
'si.
tato
rājñā
bʰaṇitam
:
katʰaya
vikramarkasya
kīdr̥śam
audāryam.
This text is part of the
TITUS
edition of
Vikramacarita (BR)
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.