TITUS
Text: Vikr. 
Vikrama-carita

Jainistic Recension


On the basis of the edition by
F. Edgerton,
Vikrama 's adventures or
The Thirty-Two Tales of the Throne,
Part 2: Text, in Four Parallel Recensions,
Cambridge 1926,

entered by Peter Olivier and Jost Gippert
and corrected by Vidyanath Rao;
TITUS version by Jost Gippert,
Frankfurt a/M, 6.12.1997 / 28.2.1998 / 21.6.1998 / 15.3.2000 / 1.6.2000 / 3.12.2008 / 21.4.2012





Chapter: F1 
Sanskrit text of Vikrama-carita
Presented in four horizontally parallel recensions
I. Frame-Story: First Section
Invocation, and announcement of theme

Jainistic Recension of I


Strophe: 1 
Verse: a    anantaśabdārtʰagatopayoginaḥ
Verse: b    
paśyanti pāraṃ na hi yasya yoginaḥ,
Verse: c    
jagattrayāśeṣatamovināśakaṃ
Verse: d    
jyotiḥ paraṃ taj jayati prakāśakam. \\1\\
Strophe: 2  
Verse: a    
anekavaicitryamayaṃ jagattrayaṃ
Verse: b    
prayāti sākṣāt pratibimbarūpatām
Verse: c    
yasyā 'niśaṃ jñānamayaikadarpaṇe,
Verse: d    
pranaumi taṃ śrībʰagavantam ādimam. \\2\\
Strophe: 3  
Verse: a    
ye pūjanīyāḥ sumanaḥsamūhais
Verse: b    
te santu me śrīguravaḥ prasannāḥ;
Verse: c    
sadā navo yatpratibʰāprakarṣaḥ
Verse: d    
punantu te śrīkavayaś ca vācam. \\3\\
Strophe:   Verse:  


Paragraph: 1 
Line: 1    
sakalasurāsuranaranikaranāyakapraṇatapādāravindaśrīsarvajñaśāsanaprabʰāvakasya
Line: 2    
paramaguruśrīsiddʰasenadivākarapraṇītopadeśapeśalavivekasya jagadvaryadʰairya
Line: 3    
gāmbʰīryaparamaudāryādiguṇagaṇālaṃkr̥tasya vikramākrāntatrivikramasya śrī/vikramanareśvarasya
Line: 4    
kaścit prabandʰaḥ prārabʰyate. tasyā 'yaṃ pūrvakavisaṃ/pradāyaḥ,
Line: 5    
yat:
Line: 6    
pūrvaṃ devatādʰiṣṭʰitacandrakāntaratnamayasim̐hāsanastʰadvātrim̐śatputrikābʰiḥ
Line: 7    
pravararājyalakṣmīnivāsāmbʰojasya śrībʰojanareśvarasya purato mahāścaryamaya/dvātrim̐śatkatʰānakaiḥ
Line: 8    
śrīvikramādityasya guṇotkīrtanaṃ cakre. tatra ke 'pi
Line: 9    
jijñāsavaḥ katʰayanti: kasya tat sim̐hāsanam? kena kasyā 'rpitam? katʰaṃ
Line: 10    
bʰojena labdʰam? kāni tāni katʰānakānī 'ti tat sarvam āvedyamānaṃ śrūyatām.
Line: 11    
tatʰā hi:




Next part



This text is part of the TITUS edition of Vikramacarita (JR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.