TITUS
Vikramacarita (JR)
Part No. 3
Previous part

Chapter: F3a 
IIIa. Frame-Story: Third Section, part 1
The treacherous ascetic and the winning of the vampire

Jainistic Recension of iiia [this, in mss. of jr, is vi


Paragraph: 1 
Line: 1    evaṃ rājā sukʰena rājyaṃ karoti. anyadā kenāpi yoginā 'gatya rājñaḥ proktam:
Line: 2    
bʰoḥ sattvādʰika, yadi prārtʰanābʰaṅgaṃ na karoṣi, tarhi kimapi prārtʰayāmi. yataḥ:


Strophe: 1 
Verse: a    
kṣudrāḥ santi sahasraśaḥ svabʰaraṇavyāpārabaddʰādarāḥ;
Verse: b    
svārtʰo yasya parārtʰa eva, sa pumān ekaḥ satām agraṇīḥ.
Verse: c    
duṣpūrodarapūraṇāya pibati srotaḥpatiṃ vāḍavo,
Verse: d    
jīmūtas tu nidāgʰatāpitajagatsaṃtāpavicʰittaye. \\1\\
Strophe: 2  
Verse: a    
laccʰī sahāvacavalā, tao vi cavalaṃ ca jīviyaṃ hoi;
Verse: b    
bʰāvo tao vi cavalo, uvayaravilambanā kīsa? \\2\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
iti yogivacanaṃ śrutvā rājā prāha: bʰo yogin, yadi mama saṃpattyā śarīreṇa ca
Line: 2    
tava kāryaṃ sidʰyati, tarhi brūhi. tato yogī jagāda: rājan, sarvatra sattvādʰīnai 'va
Line: 3    
mahatāṃ kāryasiddʰiḥ. yataḥ:


Strophe: 3 
Verse: a    
vijetavyā laṅkā, caraṇataranīyo jalanidʰir,
Verse: b    
vipakṣaḥ paulastyo raṇabʰuvi, sahāyāś ca kapayaḥ;
Verse: c    
tatʰā 'py ājau rāmaḥ sakalam avadʰīd rākṣasakulaṃ;
Verse: d    
kriyāsiddʰiḥ sattve vasati mahatāṃ, no 'pakaraṇe. \\3\\
Strophe:   Verse:  


Paragraph: 3 
Line: 1    
punaḥ prāha: rājan, mayā kācin mantrasādʰanā prārabdbā 'sti, tasyāṃ tvaṃ mamo
Line: 2    
'ttarasādʰakatvaṃ kuru. rājñā ca pratipannam. tato rājānam adāya rātrau yogī
Line: 3    
vane gataḥ. tatra vr̥kṣaśākʰānibaddʰaśavānayanāya rājānaṃ preṣya svayaṃ ca
Line: 4    
pūrvakriyāṃ vidʰāya mantraṃ jajāpa. tato rājñaḥ kaṣt.aṃ jñātvā pañcavim̐śati/katʰānakair
Line: 5    
niśām atikramya prataḥ pratyakṣībʰūya vetālaḥ praha. bʰo rājan, ayam
Line: 6    
yogī māyāvī tvāṃ puruṣottamaṃ baliṃ kr̥tvā suvarṇapuruṣaṃ sisādʰayiṣur asti.
Line: 7    
ato 'sya viśvāsaṃ kr̥tʰāḥ. yataḥ:


Strophe: 4 
Verse: a    
mayo 'pakr̥tam etasya vakrasye 'ti na viśvaset,
Verse: b    
ksīrapāyakam apy atti duṣṭo durjanapannagah. \\4\\
Strophe:   Verse:  


Paragraph: 4 
Line: 1    
tad ākarṇya rājñā savismayaṃ cintitam:


Strophe: 5 
Verse: a    
ekasya janmano 'rtʰe mūḍʰāḥ kurvanti yāni pāpāni,
Verse: b    
janayanti tāni duḥkʰam teṣam janmāntarasahasram. \\5\\
Strophe:   Verse:  


Paragraph: 5 
Line: 1    
aho jīvasya
Line: 2    
śāṭʰyam! bʰavatu nāma, kim kariṣyati? aham api samayocitam kariṣye. yatah:


Strophe: 6 
Verse: a    
śamena parigr̥hyate sukr̥tamajjanaḥ sajjanaḥ,
Verse: b    
śatʰas tu haṭʰakarmaṇā luṭʰati pādapiṭʰe param,
Verse: c    
payo hi bʰujagaḥ piban garalam udgiret kevalaṃ,
Verse: d    
mahauṣadʰavaśāt punaḥ kamalabālanalayate. \\6\\
Strophe:   Verse:  


Paragraph: 6 
Line: 1    
iti vimr̥śyā 'hutisamaye tam eva yoginaṃ balim kr̥tvā 'gnikuṇḍe suvarṇapuruṣam
Line: 2    
asādʰayat. tataḥ pratyakṣībʰūya hemapuruṣādʰiṣtʰayakadevas tatprabʰāvaṃ
Line: 3    
katʰayitvā rājñaḥ praśam̐sam ca kr̥tvā gataḥ. tataḥ prātaḥsamaye rājā suvarṇa/puruṣam
Line: 4    
adāya mahatā mahena svapurīm agāt.




Next part



This text is part of the TITUS edition of Vikramacarita (JR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.