TITUS
Vikramacarita (SR)
Part No. 3
Previous part

Chapter: F3a 
IIIa. Frame-Story: Third Section, part 1
The treacherous ascetic and the winning of the vampire

Southern Recension of iiia


Paragraph: 1 
Line: 1    tataḥ prāptarājyo vikramādityo devabrāhmaṇānātʰapaṅgukubjā/dīnāṃ
Line: 2    
manoratʰān apūrayat, prajāḥ samyag apālayat, paricārakāṇāṃ
Line: 3    
saṃtoṣam utpādayām āsa, mantrisāmantādīnāṃ vacanaparipālanena
Line: 4    
mānasam apy āharat. evaṃ nyāyānatilaṅgʰanena rājā rājyaṃ karoti
Line: 5    
sma. tata ekadā kaścid digambaro rājasamīpam āgatya,


Strophe: 1 
Verse: a    
līlayā maṇḍalīkr̥tya bʰujaṃgān dʰārayan haraḥ
Verse: b    
deyād devo varāhaś ca tubʰyam abʰyadʰikāṃ śriyam. \\1\\
Strophe:   Verse:  


Paragraph: 2 
Line: 1    
ity āśīrvādapūrvakaṃ rājño haste pʰalaṃ dattvā 'bravīt: bʰo rājan,
Line: 2    
ahaṃ kr̥ṣṇacaturdaśyāṃ mahāśmaśāne 'gʰoramantreṇa havanaṃ
Line: 3    
kariṣyāmi. tatra tvayo 'ttarasādʰakena bʰavitavyam. rājñā ca
Line: 4    
pratijñātaṃ tasmai. evaṃ tābʰyāṃ śmaśānaṃ gatam, tatra nr̥pa/havanam
Line: 5    
ārabʰya svayam eva hutaḥ. tena prasaṅgena rājño vetālaḥ
Line: 6    
prasanno jātaḥ, aṣṭamahāsiddʰayaś ca prāptāḥ.




Next part



This text is part of the TITUS edition of Vikramacarita (SR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.