TITUS
Mahabharata
Part No. 589
Previous part

Chapter: 292 
Adhyāya 292


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tato garbʰaḥ samabʰavat   pr̥tʰāyāḥ pr̥tʰivīpate
   
tato garbʰaḥ samabʰavat   pr̥tʰāyāḥ pr̥tʰivī-pate /
Halfverse: c    
śukle daśottare pakṣe   tārā patir ivāmbare
   
śukle daśa_uttare pakṣe   tārā patir iva_ambare / ՚

Verse: 2 
Halfverse: a    
bāndʰavabʰayād bālā   taṃ garbʰaṃ vinigūhati
   
bāndʰava-bʰayād bālā   taṃ garbʰaṃ vinigūhati /
Halfverse: c    
dʰārayām āsa suśroṇī   na caināṃ bubudʰe janaḥ
   
dʰārayāmāsa suśroṇī   na ca_enāṃ bubudʰe janaḥ / ՚

Verse: 3 
Halfverse: a    
na hi tāṃ veda nary anyā    cid dʰātreyikām r̥te
   
na hi tāṃ veda nary anyā   kācid dʰātreyikām r̥te /
Halfverse: c    
kanyā puragatāṃ bālāṃ   nipuṇāṃ parirakṣaṇe
   
kanyā pura-gatāṃ bālāṃ   nipuṇāṃ parirakṣaṇe / ՚

Verse: 4 
Halfverse: a    
tataḥ kālena garbʰaṃ   suṣuve varavarṇinī
   
tataḥ kālena garbʰaṃ   suṣuve vara-varṇinī /
Halfverse: c    
kanyaiva tasya devasya   prasādād amaraprabʰam
   
kanyā_eva tasya devasya   prasādād amara-prabʰam / ՚

Verse: 5 
Halfverse: a    
tatʰaiva baddʰakavacaṃ   kanakojjvala kuṇḍalam
   
tatʰaiva baddʰa-kavacaṃ   kanaka_ujjvala kuṇḍalam /
Halfverse: c    
haryakṣaṃ vr̥ṣabʰaskandʰaṃ   yatʰāsya pitaraṃ tatʰā
   
hary-akṣaṃ vr̥ṣabʰa-skandʰaṃ   yatʰā_asya pitaraṃ tatʰā / ՚ՙ

Verse: 6 
Halfverse: a    
jātamātraṃ ca taṃ garbʰaṃ   dʰātryā saṃmantrya bʰāminī
   
jāta-mātraṃ ca taṃ garbʰaṃ   dʰātryā saṃmantrya bʰāminī / ՙ
Halfverse: c    
mañjūṣāyām avadadʰe   svāstīrṇāyāṃ samantataḥ
   
mañjūṣāyām avadadʰe   svāstīrṇāyāṃ samantataḥ / ՚ՙ

Verse: 7 
Halfverse: a    
madʰūccʰiṣṭa stʰitāyāṃ    sukʰāyāṃ rudatī tatʰā
   
madʰu_uccʰiṣṭa stʰitāyāṃ    sukʰāyāṃ rudatī tatʰā /
Halfverse: c    
ślakṣṇāyāṃ supidʰānāyām   aśvanadyām avāsr̥jat
   
ślakṣṇāyāṃ supidʰānāyām   aśvanadyām avāsr̥jat / ՚ՙ

Verse: 8 
Halfverse: a    
jānatī cāpy akartavya   kanyāyā garbʰadʰāraṇam
   
jānatī ca_apy akartavya   kanyāyā garbʰa-dʰāraṇam /
Halfverse: c    
putrasnehena rājendra   karuṇaṃ paryadevayat
   
putra-snehena rāja_indra   karuṇaṃ paryadevayat / ՚

Verse: 9 
Halfverse: a    
samutsr̥jantī mañjūṣām   aśvanadyās tadā jale
   
samutsr̥jantī mañjūṣām   aśvanadyās tadā jale / ՙ
Halfverse: c    
uvāca rudatī kuntī   yāni vākyāni tac cʰr̥ṇu
   
uvāca rudatī kuntī   yāni vākyāni tat śr̥ṇu / ՚

Verse: 10 
Halfverse: a    
svasti te 'stv āntarikṣebʰyaḥ   pārtʰivebʰyaś ca putraka
   
svasti te_astv āntarikṣebʰyaḥ   pārtʰivebʰyaś ca putraka / ՙ
Halfverse: c    
divyebʰyaś caiva bʰūtebʰyas   tatʰā toyacarāś ca ye
   
divyebʰyaś caiva bʰūtebʰyas   tatʰā toya-carāś ca ye / ՚10ՙ

Verse: 11 
Halfverse: a    
śivās te santu pantʰāno    ca te paripantʰinaḥ
   
śivās te santu pantʰāno    ca te paripantʰinaḥ /
Halfverse: c    
āgamāś ca tatʰā putra   bʰavantv adroha cetasaḥ
   
āgamāś ca tatʰā putra   bʰavantv adroha cetasaḥ / ՚ՙ

Verse: 12 
Halfverse: a    
pātu tvāṃ paruṇo rājā   salile salileśvaraḥ
   
pātu tvāṃ paruṇo rājā   salile salila_īśvaraḥ /
Halfverse: c    
antarikṣe 'ntarikṣastʰaḥ   pavanaḥ sarvagas tatʰā
   
antarikṣe_antarikṣastʰaḥ   pavanaḥ sarvagas tatʰā / ՚

Verse: 13 
Halfverse: a    
pitā tvāṃ pātu sarvatra   tapanas tapatāṃ varaḥ
   
pitā tvāṃ pātu sarvatra   tapanas tapatāṃ varaḥ / ՙ
Halfverse: c    
yena datto 'si me putra   divyena vidʰinā kila
   
yena datto_asi me putra   divyena vidʰinā kila / ՚

Verse: 14 
Halfverse: a    
ādityā vasavo rudrāḥ   sādʰyā viśve ca devatāḥ
   
ādityā vasavo rudrāḥ   sādʰyā viśve ca devatāḥ /
Halfverse: c    
marutaś ca sahendreṇa   diśaś ca sadiś īśvarāḥ
   
marutaś ca saha_indreṇa   diśaś ca sadiś īśvarāḥ / ՚

Verse: 15 
Halfverse: a    
rakṣantu tvāṃ surāḥ sarve   sameṣu viṣameṣu ca
   
rakṣantu tvāṃ surāḥ sarve   sameṣu viṣameṣu ca /
Halfverse: c    
vetsyāmi tvāṃ videśe 'pi   kavacenopasūcitam
   
vetsyāmi tvāṃ videśe_api   kavacena_upasūcitam / ՚

Verse: 16 
Halfverse: a    
dʰanyas te putra janako   devo bʰānur vibʰāvasuḥ
   
dʰanyas te putra janako   devo bʰānur vibʰāvasuḥ /
Halfverse: c    
yas tvāṃ drakṣyati divyena   cakṣuṣā vāhinī gatam
   
yas tvāṃ drakṣyati divyena   cakṣuṣā vāhinī gatam / ՚ՙ

Verse: 17 
Halfverse: a    
dʰanyā pramadā tvāṃ   putratve kalpayiṣyati
   
dʰanyā pramadā tvāṃ   putratve kalpayiṣyati /
Halfverse: c    
yasyās tvaṃ tr̥ṣitaḥ putra   stanaṃ pāsyasi devaja
   
yasyās tvaṃ tr̥ṣitaḥ putra   stanaṃ pāsyasi devaja / ՚

Verse: 18 
Halfverse: a    
ko nu svapnas tayā dr̥ṣṭo    tvām ādityavarcasam
   
ko nu svapnas tayā dr̥ṣṭo    tvām āditya-varcasam /
Halfverse: c    
divyavarma samāyuktaṃ   divyakuṇḍalabʰūṣitam
   
divya-varma samāyuktaṃ   divya-kuṇḍala-bʰūṣitam / ՚

Verse: 19 
Halfverse: a    
padmāyata viśālākṣaṃ   padmatāmra talojjvalam
   
padma_āyata viśāla_akṣaṃ   padma-tāmra tala_ujjvalam /
Halfverse: c    
sulalāṭaṃ sukeśāntaṃ   putratve kalpayiṣyati
   
sulalāṭaṃ sukeśa_antaṃ   putratve kalpayiṣyati / ՚

Verse: 20 
Halfverse: a    
dʰanyā drakṣyanti putra tvāṃ   bʰūmau saṃsarpamāṇakam
   
dʰanyā drakṣyanti putra tvāṃ   bʰūmau saṃsarpamāṇakam / ՙ
Halfverse: c    
avyaktakala vākyāni   vadantaṃ reṇuguṇṭʰitam
   
avyakta-kala vākyāni   vadantaṃ reṇu-guṇṭʰitam / ՚20

Verse: 21 
Halfverse: a    
dʰanyā drakṣyanti putra tvāṃ   punar yauvanage mukʰe
   
dʰanyā drakṣyanti putra tvāṃ   punar yauvanage mukʰe /
Halfverse: c    
himavadvanasaṃbʰūtaṃ   siṃhaṃ kesariṇaṃ yatʰā {!}
   
himavat-vana-saṃbʰūtaṃ   siṃhaṃ kesariṇaṃ yatʰā / ՚ {!}

Verse: 22 
Halfverse: a    
evaṃ bahuvidʰaṃ rājan   vilapya karuṇaṃ pr̥tʰā
   
evaṃ bahu-vidʰaṃ rājan   vilapya karuṇaṃ pr̥tʰā /
Halfverse: c    
avāsr̥jata mañjūṣām   aśvanadyās tadā jale
   
avāsr̥jata mañjūṣām   aśvanadyās tadā jale / ՚ՙ

Verse: 23 
Halfverse: a    
rudatī putraśokārtā   niśītʰe kamalekṣaṇā
   
rudatī putra-śoka_ārtā   niśītʰe kamala_īkṣaṇā /
Halfverse: c    
dʰātryā saha pr̥tʰā rājan   putradarśanalālasā
   
dʰātryā saha pr̥tʰā rājan   putra-darśana-lālasā / ՚ՙ

Verse: 24 
Halfverse: a    
visarjayitvā mañjūṣāṃ   saṃbʰodʰana bʰayāt pituḥ
   
visarjayitvā mañjūṣāṃ   saṃbʰodʰana bʰayāt pituḥ /
Halfverse: c    
viveśa rājabʰavanaṃ   punaḥ śokāturā tataḥ
   
viveśa rāja-bʰavanaṃ   punaḥ śoka_āturā tataḥ / ՚

Verse: 25 
Halfverse: a    
mañjūṣā tv aśvanadyāḥ    yayau carmaṇvatīṃ nadīm
   
mañjūṣā tv aśvanadyāḥ    yayau carmaṇvatīṃ nadīm / ՙ
Halfverse: c    
carmaṇvatyāś ca yamunāṃ   tato gaṅgāṃ jagām aha
   
carmaṇvatyāś ca yamunāṃ   tato gaṅgāṃ jagām aha / ՚ՙ

Verse: 26 
Halfverse: a    
gaṅgāyāḥ sūta viṣayaṃ   campām abʰyāyayau purīm
   
gaṅgāyāḥ sūta viṣayaṃ   campām abʰyāyayau purīm /
Halfverse: c    
sa mañjūṣā gato garbʰas   taraṅgair uhyamānakaḥ
   
sa mañjūṣā gato garbʰas   taraṅgair uhyamānakaḥ / ՚

Verse: 27 
Halfverse: a    
amr̥tād uttʰitaṃ divyaṃ   tat tu varma sakuṇḍalam
   
amr̥tād uttʰitaṃ divyaṃ   tat tu varma sakuṇḍalam /
Halfverse: c    
dʰārayām āsa taṃ garbʰaṃ   daivaṃ ca vidʰinirmitam
   
dʰārayāmāsa taṃ garbʰaṃ   daivaṃ ca vidʰi-nirmitam / ՚E27



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.