TITUS
Mahabharata
Part No. 589
Chapter: 292
Adhyāya
292
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
garbʰaḥ
samabʰavat
pr̥tʰāyāḥ
pr̥tʰivīpate
tato
garbʰaḥ
samabʰavat
pr̥tʰāyāḥ
pr̥tʰivī-pate
/
Halfverse: c
śukle
daśottare
pakṣe
tārā
patir
ivāmbare
śukle
daśa
_uttare
pakṣe
tārā
patir
iva
_ambare
/
՚
Verse: 2
Halfverse: a
sā
bāndʰavabʰayād
bālā
taṃ
garbʰaṃ
vinigūhati
sā
bāndʰava-bʰayād
bālā
taṃ
garbʰaṃ
vinigūhati
/
Halfverse: c
dʰārayām
āsa
suśroṇī
na
caināṃ
bubudʰe
janaḥ
dʰārayāmāsa
suśroṇī
na
ca
_enāṃ
bubudʰe
janaḥ
/
՚
Verse: 3
Halfverse: a
na
hi
tāṃ
veda
nary
anyā
kā
cid
dʰātreyikām
r̥te
na
hi
tāṃ
veda
nary
anyā
kācid
dʰātreyikām
r̥te
/
Halfverse: c
kanyā
puragatāṃ
bālāṃ
nipuṇāṃ
parirakṣaṇe
kanyā
pura-gatāṃ
bālāṃ
nipuṇāṃ
parirakṣaṇe
/
՚
Verse: 4
Halfverse: a
tataḥ
kālena
sā
garbʰaṃ
suṣuve
varavarṇinī
tataḥ
kālena
sā
garbʰaṃ
suṣuve
vara-varṇinī
/
Halfverse: c
kanyaiva
tasya
devasya
prasādād
amaraprabʰam
kanyā
_eva
tasya
devasya
prasādād
amara-prabʰam
/
՚
Verse: 5
Halfverse: a
tatʰaiva
baddʰakavacaṃ
kanakojjvala
kuṇḍalam
tatʰaiva
baddʰa-kavacaṃ
kanaka
_ujjvala
kuṇḍalam
/
Halfverse: c
haryakṣaṃ
vr̥ṣabʰaskandʰaṃ
yatʰāsya
pitaraṃ
tatʰā
hary-akṣaṃ
vr̥ṣabʰa-skandʰaṃ
yatʰā
_asya
pitaraṃ
tatʰā
/
՚ՙ
Verse: 6
Halfverse: a
jātamātraṃ
ca
taṃ
garbʰaṃ
dʰātryā
saṃmantrya
bʰāminī
jāta-mātraṃ
ca
taṃ
garbʰaṃ
dʰātryā
saṃmantrya
bʰāminī
/
ՙ
Halfverse: c
mañjūṣāyām
avadadʰe
svāstīrṇāyāṃ
samantataḥ
mañjūṣāyām
avadadʰe
svāstīrṇāyāṃ
samantataḥ
/
՚ՙ
Verse: 7
Halfverse: a
madʰūccʰiṣṭa
stʰitāyāṃ
sā
sukʰāyāṃ
rudatī
tatʰā
madʰu
_uccʰiṣṭa
stʰitāyāṃ
sā
sukʰāyāṃ
rudatī
tatʰā
/
Halfverse: c
ślakṣṇāyāṃ
supidʰānāyām
aśvanadyām
avāsr̥jat
ślakṣṇāyāṃ
supidʰānāyām
aśvanadyām
avāsr̥jat
/
՚ՙ
Verse: 8
Halfverse: a
jānatī
cāpy
akartavya
kanyāyā
garbʰadʰāraṇam
jānatī
ca
_apy
akartavya
kanyāyā
garbʰa-dʰāraṇam
/
Halfverse: c
putrasnehena
rājendra
karuṇaṃ
paryadevayat
putra-snehena
rāja
_indra
karuṇaṃ
paryadevayat
/
՚
Verse: 9
Halfverse: a
samutsr̥jantī
mañjūṣām
aśvanadyās
tadā
jale
samutsr̥jantī
mañjūṣām
aśvanadyās
tadā
jale
/
ՙ
Halfverse: c
uvāca
rudatī
kuntī
yāni
vākyāni
tac
cʰr̥ṇu
uvāca
rudatī
kuntī
yāni
vākyāni
tat
śr̥ṇu
/
՚
Verse: 10
Halfverse: a
svasti
te
'stv
āntarikṣebʰyaḥ
pārtʰivebʰyaś
ca
putraka
svasti
te
_astv
āntarikṣebʰyaḥ
pārtʰivebʰyaś
ca
putraka
/
ՙ
Halfverse: c
divyebʰyaś
caiva
bʰūtebʰyas
tatʰā
toyacarāś
ca
ye
divyebʰyaś
caiva
bʰūtebʰyas
tatʰā
toya-carāś
ca
ye
/
՚10ՙ
Verse: 11
Halfverse: a
śivās
te
santu
pantʰāno
mā
ca
te
paripantʰinaḥ
śivās
te
santu
pantʰāno
mā
ca
te
paripantʰinaḥ
/
Halfverse: c
āgamāś
ca
tatʰā
putra
bʰavantv
adroha
cetasaḥ
āgamāś
ca
tatʰā
putra
bʰavantv
adroha
cetasaḥ
/
՚ՙ
Verse: 12
Halfverse: a
pātu
tvāṃ
paruṇo
rājā
salile
salileśvaraḥ
pātu
tvāṃ
paruṇo
rājā
salile
salila
_īśvaraḥ
/
Halfverse: c
antarikṣe
'ntarikṣastʰaḥ
pavanaḥ
sarvagas
tatʰā
antarikṣe
_antarikṣastʰaḥ
pavanaḥ
sarvagas
tatʰā
/
՚
Verse: 13
Halfverse: a
pitā
tvāṃ
pātu
sarvatra
tapanas
tapatāṃ
varaḥ
pitā
tvāṃ
pātu
sarvatra
tapanas
tapatāṃ
varaḥ
/
ՙ
Halfverse: c
yena
datto
'si
me
putra
divyena
vidʰinā
kila
yena
datto
_asi
me
putra
divyena
vidʰinā
kila
/
՚
Verse: 14
Halfverse: a
ādityā
vasavo
rudrāḥ
sādʰyā
viśve
ca
devatāḥ
ādityā
vasavo
rudrāḥ
sādʰyā
viśve
ca
devatāḥ
/
Halfverse: c
marutaś
ca
sahendreṇa
diśaś
ca
sadiś
īśvarāḥ
marutaś
ca
saha
_indreṇa
diśaś
ca
sadiś
īśvarāḥ
/
՚
Verse: 15
Halfverse: a
rakṣantu
tvāṃ
surāḥ
sarve
sameṣu
viṣameṣu
ca
rakṣantu
tvāṃ
surāḥ
sarve
sameṣu
viṣameṣu
ca
/
Halfverse: c
vetsyāmi
tvāṃ
videśe
'pi
kavacenopasūcitam
vetsyāmi
tvāṃ
videśe
_api
kavacena
_upasūcitam
/
՚
Verse: 16
Halfverse: a
dʰanyas
te
putra
janako
devo
bʰānur
vibʰāvasuḥ
dʰanyas
te
putra
janako
devo
bʰānur
vibʰāvasuḥ
/
Halfverse: c
yas
tvāṃ
drakṣyati
divyena
cakṣuṣā
vāhinī
gatam
yas
tvāṃ
drakṣyati
divyena
cakṣuṣā
vāhinī
gatam
/
՚ՙ
Verse: 17
Halfverse: a
dʰanyā
sā
pramadā
yā
tvāṃ
putratve
kalpayiṣyati
dʰanyā
sā
pramadā
yā
tvāṃ
putratve
kalpayiṣyati
/
Halfverse: c
yasyās
tvaṃ
tr̥ṣitaḥ
putra
stanaṃ
pāsyasi
devaja
yasyās
tvaṃ
tr̥ṣitaḥ
putra
stanaṃ
pāsyasi
devaja
/
՚
Verse: 18
Halfverse: a
ko
nu
svapnas
tayā
dr̥ṣṭo
yā
tvām
ādityavarcasam
ko
nu
svapnas
tayā
dr̥ṣṭo
yā
tvām
āditya-varcasam
/
Halfverse: c
divyavarma
samāyuktaṃ
divyakuṇḍalabʰūṣitam
divya-varma
samāyuktaṃ
divya-kuṇḍala-bʰūṣitam
/
՚
Verse: 19
Halfverse: a
padmāyata
viśālākṣaṃ
padmatāmra
talojjvalam
padma
_āyata
viśāla
_akṣaṃ
padma-tāmra
tala
_ujjvalam
/
Halfverse: c
sulalāṭaṃ
sukeśāntaṃ
putratve
kalpayiṣyati
sulalāṭaṃ
sukeśa
_antaṃ
putratve
kalpayiṣyati
/
՚
Verse: 20
Halfverse: a
dʰanyā
drakṣyanti
putra
tvāṃ
bʰūmau
saṃsarpamāṇakam
dʰanyā
drakṣyanti
putra
tvāṃ
bʰūmau
saṃsarpamāṇakam
/
ՙ
Halfverse: c
avyaktakala
vākyāni
vadantaṃ
reṇuguṇṭʰitam
avyakta-kala
vākyāni
vadantaṃ
reṇu-guṇṭʰitam
/
՚20
Verse: 21
Halfverse: a
dʰanyā
drakṣyanti
putra
tvāṃ
punar
yauvanage
mukʰe
dʰanyā
drakṣyanti
putra
tvāṃ
punar
yauvanage
mukʰe
/
Halfverse: c
himavadvanasaṃbʰūtaṃ
siṃhaṃ
kesariṇaṃ
yatʰā
{!}
himavat-vana-saṃbʰūtaṃ
siṃhaṃ
kesariṇaṃ
yatʰā
/
՚
{!}
Verse: 22
Halfverse: a
evaṃ
bahuvidʰaṃ
rājan
vilapya
karuṇaṃ
pr̥tʰā
evaṃ
bahu-vidʰaṃ
rājan
vilapya
karuṇaṃ
pr̥tʰā
/
Halfverse: c
avāsr̥jata
mañjūṣām
aśvanadyās
tadā
jale
avāsr̥jata
mañjūṣām
aśvanadyās
tadā
jale
/
՚ՙ
Verse: 23
Halfverse: a
rudatī
putraśokārtā
niśītʰe
kamalekṣaṇā
rudatī
putra-śoka
_ārtā
niśītʰe
kamala
_īkṣaṇā
/
Halfverse: c
dʰātryā
saha
pr̥tʰā
rājan
putradarśanalālasā
dʰātryā
saha
pr̥tʰā
rājan
putra-darśana-lālasā
/
՚ՙ
Verse: 24
Halfverse: a
visarjayitvā
mañjūṣāṃ
saṃbʰodʰana
bʰayāt
pituḥ
visarjayitvā
mañjūṣāṃ
saṃbʰodʰana
bʰayāt
pituḥ
/
Halfverse: c
viveśa
rājabʰavanaṃ
punaḥ
śokāturā
tataḥ
viveśa
rāja-bʰavanaṃ
punaḥ
śoka
_āturā
tataḥ
/
՚
Verse: 25
Halfverse: a
mañjūṣā
tv
aśvanadyāḥ
sā
yayau
carmaṇvatīṃ
nadīm
mañjūṣā
tv
aśvanadyāḥ
sā
yayau
carmaṇvatīṃ
nadīm
/
ՙ
Halfverse: c
carmaṇvatyāś
ca
yamunāṃ
tato
gaṅgāṃ
jagām
aha
carmaṇvatyāś
ca
yamunāṃ
tato
gaṅgāṃ
jagām
aha
/
՚ՙ
Verse: 26
Halfverse: a
gaṅgāyāḥ
sūta
viṣayaṃ
campām
abʰyāyayau
purīm
gaṅgāyāḥ
sūta
viṣayaṃ
campām
abʰyāyayau
purīm
/
Halfverse: c
sa
mañjūṣā
gato
garbʰas
taraṅgair
uhyamānakaḥ
sa
mañjūṣā
gato
garbʰas
taraṅgair
uhyamānakaḥ
/
՚
Verse: 27
Halfverse: a
amr̥tād
uttʰitaṃ
divyaṃ
tat
tu
varma
sakuṇḍalam
amr̥tād
uttʰitaṃ
divyaṃ
tat
tu
varma
sakuṇḍalam
/
Halfverse: c
dʰārayām
āsa
taṃ
garbʰaṃ
daivaṃ
ca
vidʰinirmitam
dʰārayāmāsa
taṃ
garbʰaṃ
daivaṃ
ca
vidʰi-nirmitam
/
՚E27
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.