TITUS
Ramayana
Part No. 266
Previous part

Chapter: 7 
Adhyāya 7


Verse: 1 
Halfverse: a    evam uktas tu sugrīvo   rāmeṇārtena vānaraḥ
   
evam uktas tu sugrīvo   rāmeṇa_ārtena vānaraḥ /
Halfverse: c    
abravīt prāñjalir vākyaṃ   sabāṣpaṃ bāṣpagadgadaḥ
   
abravīt prāñjalir vākyaṃ   sabāṣpaṃ bāṣpa-gadgadaḥ /

Verse: 2 
Halfverse: a    
na jāne nilayaṃ tasya   sarvatʰā pāparakṣasaḥ
   
na jāne nilayaṃ tasya   sarvatʰā pāpa-rakṣasaḥ /
Halfverse: c    
sāmartʰyaṃ vikramaṃ vāpi   dauṣkuleyasya kulam
   
sāmartʰyaṃ vikramaṃ _api   dauṣkuleyasya kulam /

Verse: 3 
Halfverse: a    
satyaṃ tu pratijānāmi   tyaja śokam ariṃdama
   
satyaṃ tu pratijānāmi   tyaja śokam ariṃ-dama /
Halfverse: c    
kariṣyāmi tatʰā yatnaṃ   yatʰā prāpsyasi maitʰilīm
   
kariṣyāmi tatʰā yatnaṃ   yatʰā prāpsyasi maitʰilīm /

Verse: 4 
Halfverse: a    
rāvaṇaṃ sagaṇaṃ hatvā   paritoṣyātmapauruṣam
   
rāvaṇaṃ sagaṇaṃ hatvā   paritoṣya_ātma-pauruṣam /
Halfverse: c    
tatʰāsmi kartā nacirād   yatʰā prīto bʰaviṣyasi
   
tatʰā_asmi kartā nacirād   yatʰā prīto bʰaviṣyasi /

Verse: 5 
Halfverse: a    
alaṃ vaiklavyam ālambya   dʰairyam ātmagataṃ smara
   
alaṃ vaiklavyam ālambya   dʰairyam ātma-gataṃ smara /
Halfverse: c    
tvadvidʰānāṃ na sadr̥śam   īdr̥śaṃ buddʰilāgʰavam
   
tvad-vidʰānāṃ na sadr̥śam   īdr̥śaṃ buddʰi-lāgʰavam /

Verse: 6 
Halfverse: a    
mayāpi vyasanaṃ prāptaṃ   bʰāryā haraṇajaṃ mahat
   
mayā_api vyasanaṃ prāptaṃ   bʰāryā haraṇajaṃ mahat /
Halfverse: c    
na cāham evaṃ śocāmi   na ca dʰairyaṃ parityaje
   
na ca_aham evaṃ śocāmi   na ca dʰairyaṃ parityaje /

Verse: 7 
Halfverse: a    
nāhaṃ tām anuśocāmi   prākr̥to vānaro 'pi san
   
na_ahaṃ tām anuśocāmi   prākr̥to vānaro_api san /
Halfverse: c    
mahātmā ca vinītaś    kiṃ punar dʰr̥timān bʰavān
   
mahātmā ca vinītaś    kiṃ punar dʰr̥timān bʰavān /

Verse: 8 
Halfverse: a    
bāṣpam āpatitaṃ dʰairyān   nigrahītuṃ tvam arhasi
   
bāṣpam āpatitaṃ dʰairyān   nigrahītuṃ tvam arhasi /
Halfverse: c    
maryādāṃ sattvayuktānāṃ   dʰr̥tiṃ notsraṣṭum arhasi
   
maryādāṃ sattva-yuktānāṃ   dʰr̥tiṃ na_utsraṣṭum arhasi /

Verse: 9 
Halfverse: a    
vyasane vārtʰa kr̥ccʰre    bʰaye jīvitāntage
   
vyasane _artʰa kr̥ccʰre    bʰaye jīvita_antage /
Halfverse: c    
vimr̥śan vai svayā buddʰyā   dʰr̥timān nāvasīdati
   
vimr̥śan vai svayā buddʰyā   dʰr̥timān na_avasīdati /

Verse: 10 
Halfverse: a    
bāliśas tu naro nityaṃ   vaiklavyaṃ yo 'nuvartate
   
bāliśas tu naro nityaṃ   vaiklavyaṃ yo_anuvartate /
Halfverse: c    
sa majjaty avaśaḥ śoke   bʰārākrānteva naur jale
   
sa majjaty avaśaḥ śoke   bʰāra_ākrāntā_iva naur jale /

Verse: 11 
Halfverse: a    
eṣo 'ñjalir mayā baddʰaḥ   praṇayāt tvāṃ prasādaye
   
eṣo_añjalir mayā baddʰaḥ   praṇayāt tvāṃ prasādaye /
Halfverse: c    
pauruṣaṃ śraya śokasya   nāntaraṃ dātum arhasi
   
pauruṣaṃ śraya śokasya   na_antaraṃ dātum arhasi /

Verse: 12 
Halfverse: a    
ye śokam anuvartante   na teṣāṃ vidyate sukʰam
   
ye śokam anuvartante   na teṣāṃ vidyate sukʰam /
Halfverse: c    
tejaś ca kṣīyate teṣāṃ   na tvaṃ śocitum arhasi
   
tejaś ca kṣīyate teṣāṃ   na tvaṃ śocitum arhasi /

Verse: 13 
Halfverse: a    
hitaṃ vayasya bʰāvena   brūhi nopadiśāmi te
   
hitaṃ vayasya bʰāvena   brūhi na_upadiśāmi te /
Halfverse: c    
vayasyatāṃ pūjayan me   na tvaṃ śocitum arhasi
   
vayasyatāṃ pūjayan me   na tvaṃ śocitum arhasi /

Verse: 14 
Halfverse: a    
madʰuraṃ sāntvitas tena   sugrīveṇa sa rāgʰavaḥ
   
madʰuraṃ sāntvitas tena   sugrīveṇa sa rāgʰavaḥ /
Halfverse: c    
mukʰam aśrupariklinnaṃ   vastrāntena pramārjayat
   
mukʰam aśru-pariklinnaṃ   vastra_antena pramārjayat /

Verse: 15 
Halfverse: a    
prakr̥tistʰas tu kākutstʰaḥ   sugrīvavacanāt prabʰuḥ {!}
   
prakr̥tistʰas tu kākutstʰaḥ   sugrīva-vacanāt prabʰuḥ / {!}
Halfverse: c    
saṃpariṣvajya sugrīvam   idaṃ vacanam abravīt
   
saṃpariṣvajya sugrīvam   idaṃ vacanam abravīt /

Verse: 16 
Halfverse: a    
kartavyaṃ yad vayasyena   snigdʰena ca hitena ca
   
kartavyaṃ yad vayasyena   snigdʰena ca hitena ca /
Halfverse: c    
anurūpaṃ ca yuktaṃ ca   kr̥taṃ sugrīva tat tvayā
   
anurūpaṃ ca yuktaṃ ca   kr̥taṃ sugrīva tat tvayā /

Verse: 17 
Halfverse: a    
eṣa ca prakr̥tistʰo 'ham   anunītas tvayā sakʰe {!}
   
eṣa ca prakr̥tistʰo_aham   anunītas tvayā sakʰe / {!}
Halfverse: c    
durlabʰo hīdr̥śo bandʰur   asmin kāle viśeṣataḥ
   
durlabʰo hi_īdr̥śo bandʰur   asmin kāle viśeṣataḥ /

Verse: 18 
Halfverse: a    
kiṃ tu yatnas tvayā kāryo   maitʰilyāḥ parimārgaṇe
   
kiṃ tu yatnas tvayā kāryo   maitʰilyāḥ parimārgaṇe /
Halfverse: c    
rākṣasasya ca raudrasya   rāvaṇasya durātmanaḥ
   
rākṣasasya ca raudrasya   rāvaṇasya durātmanaḥ /

Verse: 19 
Halfverse: a    
mayā ca yad anuṣṭʰeyaṃ   visrabdʰena tad ucyatām
   
mayā ca yad anuṣṭʰeyaṃ   visrabdʰena tad ucyatām /
Halfverse: c    
varṣāsv iva ca sukṣetre   sarvaṃ saṃpadyate tava
   
varṣāsv iva ca sukṣetre   sarvaṃ saṃpadyate tava /

Verse: 20 
Halfverse: a    
mayā ca yad idaṃ vākyam   abʰimānāt samīritam
   
mayā ca yad idaṃ vākyam   abʰimānāt samīritam /
Halfverse: c    
tat tvayā hariśārdūla   tattvam ity upadʰāryatām
   
tat tvayā hari-śārdūla   tattvam ity upadʰāryatām /

Verse: 21 
Halfverse: a    
anr̥taṃ noktapūrvaṃ me   na ca vakṣye kadā cana
   
anr̥taṃ na_ukta-pūrvaṃ me   na ca vakṣye kadācana /
Halfverse: c    
etat te pratijānāmi   satyenaiva śapāmi te
   
etat te pratijānāmi   satyena_eva śapāmi te /

Verse: 22 
Halfverse: a    
tataḥ prahr̥ṣṭaḥ sugrīvo   vānaraiḥ sacivaiḥ saha
   
tataḥ prahr̥ṣṭaḥ sugrīvo   vānaraiḥ sacivaiḥ saha /
Halfverse: c    
rāgʰavasya vacaḥ śrutvā   pratijñātaṃ viśeṣataḥ
   
rāgʰavasya vacaḥ śrutvā   pratijñātaṃ viśeṣataḥ /

Verse: 23 


Halfverse: a    
mahānubʰāvasya vaco niśamya    mahānubʰāvasya vaco niśamya
   
mahā_anubʰāvasya vaco niśamya    mahā_anubʰāvasya vaco niśamya / {Gem}
Halfverse: b    
harir narāṇām r̥ṣabʰasya tasya    harir narāṇām r̥ṣabʰasya tasya
   
harir narāṇām r̥ṣabʰasya tasya    harir narāṇām r̥ṣabʰasya tasya / {Gem}
Halfverse: c    
kr̥taṃ sa mene harivīra mukʰyas    kr̥taṃ sa mene harivīra mukʰyas
   
kr̥taṃ sa mene hari-vīra mukʰyas    kr̥taṃ sa mene hari-vīra mukʰyas / {Gem}
Halfverse: d    
tadā svakāryaṃ hr̥dayena vidvān    tadā svakāryaṃ hr̥dayena vidvān
   
tadā sva-kāryaṃ hr̥dayena vidvān    tadā sva-kāryaṃ hr̥dayena vidvān / {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.