TITUS
Ramayana
Part No. 266
Chapter: 7
Adhyāya
7
Verse: 1
Halfverse: a
evam
uktas
tu
sugrīvo
rāmeṇārtena
vānaraḥ
evam
uktas
tu
sugrīvo
rāmeṇa
_ārtena
vānaraḥ
/
Halfverse: c
abravīt
prāñjalir
vākyaṃ
sabāṣpaṃ
bāṣpagadgadaḥ
abravīt
prāñjalir
vākyaṃ
sabāṣpaṃ
bāṣpa-gadgadaḥ
/
Verse: 2
Halfverse: a
na
jāne
nilayaṃ
tasya
sarvatʰā
pāparakṣasaḥ
na
jāne
nilayaṃ
tasya
sarvatʰā
pāpa-rakṣasaḥ
/
Halfverse: c
sāmartʰyaṃ
vikramaṃ
vāpi
dauṣkuleyasya
vā
kulam
sāmartʰyaṃ
vikramaṃ
vā
_api
dauṣkuleyasya
vā
kulam
/
Verse: 3
Halfverse: a
satyaṃ
tu
pratijānāmi
tyaja
śokam
ariṃdama
satyaṃ
tu
pratijānāmi
tyaja
śokam
ariṃ-dama
/
Halfverse: c
kariṣyāmi
tatʰā
yatnaṃ
yatʰā
prāpsyasi
maitʰilīm
kariṣyāmi
tatʰā
yatnaṃ
yatʰā
prāpsyasi
maitʰilīm
/
Verse: 4
Halfverse: a
rāvaṇaṃ
sagaṇaṃ
hatvā
paritoṣyātmapauruṣam
rāvaṇaṃ
sagaṇaṃ
hatvā
paritoṣya
_ātma-pauruṣam
/
Halfverse: c
tatʰāsmi
kartā
nacirād
yatʰā
prīto
bʰaviṣyasi
tatʰā
_asmi
kartā
nacirād
yatʰā
prīto
bʰaviṣyasi
/
Verse: 5
Halfverse: a
alaṃ
vaiklavyam
ālambya
dʰairyam
ātmagataṃ
smara
alaṃ
vaiklavyam
ālambya
dʰairyam
ātma-gataṃ
smara
/
Halfverse: c
tvadvidʰānāṃ
na
sadr̥śam
īdr̥śaṃ
buddʰilāgʰavam
tvad-vidʰānāṃ
na
sadr̥śam
īdr̥śaṃ
buddʰi-lāgʰavam
/
Verse: 6
Halfverse: a
mayāpi
vyasanaṃ
prāptaṃ
bʰāryā
haraṇajaṃ
mahat
mayā
_api
vyasanaṃ
prāptaṃ
bʰāryā
haraṇajaṃ
mahat
/
Halfverse: c
na
cāham
evaṃ
śocāmi
na
ca
dʰairyaṃ
parityaje
na
ca
_aham
evaṃ
śocāmi
na
ca
dʰairyaṃ
parityaje
/
Verse: 7
Halfverse: a
nāhaṃ
tām
anuśocāmi
prākr̥to
vānaro
'pi
san
na
_ahaṃ
tām
anuśocāmi
prākr̥to
vānaro
_api
san
/
Halfverse: c
mahātmā
ca
vinītaś
cā
kiṃ
punar
dʰr̥timān
bʰavān
mahātmā
ca
vinītaś
cā
kiṃ
punar
dʰr̥timān
bʰavān
/
Verse: 8
Halfverse: a
bāṣpam
āpatitaṃ
dʰairyān
nigrahītuṃ
tvam
arhasi
bāṣpam
āpatitaṃ
dʰairyān
nigrahītuṃ
tvam
arhasi
/
Halfverse: c
maryādāṃ
sattvayuktānāṃ
dʰr̥tiṃ
notsraṣṭum
arhasi
maryādāṃ
sattva-yuktānāṃ
dʰr̥tiṃ
na
_utsraṣṭum
arhasi
/
Verse: 9
Halfverse: a
vyasane
vārtʰa
kr̥ccʰre
vā
bʰaye
vā
jīvitāntage
vyasane
vā
_artʰa
kr̥ccʰre
vā
bʰaye
vā
jīvita
_antage
/
Halfverse: c
vimr̥śan
vai
svayā
buddʰyā
dʰr̥timān
nāvasīdati
vimr̥śan
vai
svayā
buddʰyā
dʰr̥timān
na
_avasīdati
/
Verse: 10
Halfverse: a
bāliśas
tu
naro
nityaṃ
vaiklavyaṃ
yo
'nuvartate
bāliśas
tu
naro
nityaṃ
vaiklavyaṃ
yo
_anuvartate
/
Halfverse: c
sa
majjaty
avaśaḥ
śoke
bʰārākrānteva
naur
jale
sa
majjaty
avaśaḥ
śoke
bʰāra
_ākrāntā
_iva
naur
jale
/
Verse: 11
Halfverse: a
eṣo
'ñjalir
mayā
baddʰaḥ
praṇayāt
tvāṃ
prasādaye
eṣo
_añjalir
mayā
baddʰaḥ
praṇayāt
tvāṃ
prasādaye
/
Halfverse: c
pauruṣaṃ
śraya
śokasya
nāntaraṃ
dātum
arhasi
pauruṣaṃ
śraya
śokasya
na
_antaraṃ
dātum
arhasi
/
Verse: 12
Halfverse: a
ye
śokam
anuvartante
na
teṣāṃ
vidyate
sukʰam
ye
śokam
anuvartante
na
teṣāṃ
vidyate
sukʰam
/
Halfverse: c
tejaś
ca
kṣīyate
teṣāṃ
na
tvaṃ
śocitum
arhasi
tejaś
ca
kṣīyate
teṣāṃ
na
tvaṃ
śocitum
arhasi
/
Verse: 13
Halfverse: a
hitaṃ
vayasya
bʰāvena
brūhi
nopadiśāmi
te
hitaṃ
vayasya
bʰāvena
brūhi
na
_upadiśāmi
te
/
Halfverse: c
vayasyatāṃ
pūjayan
me
na
tvaṃ
śocitum
arhasi
vayasyatāṃ
pūjayan
me
na
tvaṃ
śocitum
arhasi
/
Verse: 14
Halfverse: a
madʰuraṃ
sāntvitas
tena
sugrīveṇa
sa
rāgʰavaḥ
madʰuraṃ
sāntvitas
tena
sugrīveṇa
sa
rāgʰavaḥ
/
Halfverse: c
mukʰam
aśrupariklinnaṃ
vastrāntena
pramārjayat
mukʰam
aśru-pariklinnaṃ
vastra
_antena
pramārjayat
/
Verse: 15
Halfverse: a
prakr̥tistʰas
tu
kākutstʰaḥ
sugrīvavacanāt
prabʰuḥ
{!}
prakr̥tistʰas
tu
kākutstʰaḥ
sugrīva-vacanāt
prabʰuḥ
/
{!}
Halfverse: c
saṃpariṣvajya
sugrīvam
idaṃ
vacanam
abravīt
saṃpariṣvajya
sugrīvam
idaṃ
vacanam
abravīt
/
Verse: 16
Halfverse: a
kartavyaṃ
yad
vayasyena
snigdʰena
ca
hitena
ca
kartavyaṃ
yad
vayasyena
snigdʰena
ca
hitena
ca
/
Halfverse: c
anurūpaṃ
ca
yuktaṃ
ca
kr̥taṃ
sugrīva
tat
tvayā
anurūpaṃ
ca
yuktaṃ
ca
kr̥taṃ
sugrīva
tat
tvayā
/
Verse: 17
Halfverse: a
eṣa
ca
prakr̥tistʰo
'ham
anunītas
tvayā
sakʰe
{!}
eṣa
ca
prakr̥tistʰo
_aham
anunītas
tvayā
sakʰe
/
{!}
Halfverse: c
durlabʰo
hīdr̥śo
bandʰur
asmin
kāle
viśeṣataḥ
durlabʰo
hi
_īdr̥śo
bandʰur
asmin
kāle
viśeṣataḥ
/
Verse: 18
Halfverse: a
kiṃ
tu
yatnas
tvayā
kāryo
maitʰilyāḥ
parimārgaṇe
kiṃ
tu
yatnas
tvayā
kāryo
maitʰilyāḥ
parimārgaṇe
/
Halfverse: c
rākṣasasya
ca
raudrasya
rāvaṇasya
durātmanaḥ
rākṣasasya
ca
raudrasya
rāvaṇasya
durātmanaḥ
/
Verse: 19
Halfverse: a
mayā
ca
yad
anuṣṭʰeyaṃ
visrabdʰena
tad
ucyatām
mayā
ca
yad
anuṣṭʰeyaṃ
visrabdʰena
tad
ucyatām
/
Halfverse: c
varṣāsv
iva
ca
sukṣetre
sarvaṃ
saṃpadyate
tava
varṣāsv
iva
ca
sukṣetre
sarvaṃ
saṃpadyate
tava
/
Verse: 20
Halfverse: a
mayā
ca
yad
idaṃ
vākyam
abʰimānāt
samīritam
mayā
ca
yad
idaṃ
vākyam
abʰimānāt
samīritam
/
Halfverse: c
tat
tvayā
hariśārdūla
tattvam
ity
upadʰāryatām
tat
tvayā
hari-śārdūla
tattvam
ity
upadʰāryatām
/
Verse: 21
Halfverse: a
anr̥taṃ
noktapūrvaṃ
me
na
ca
vakṣye
kadā
cana
anr̥taṃ
na
_ukta-pūrvaṃ
me
na
ca
vakṣye
kadācana
/
Halfverse: c
etat
te
pratijānāmi
satyenaiva
śapāmi
te
etat
te
pratijānāmi
satyena
_eva
śapāmi
te
/
Verse: 22
Halfverse: a
tataḥ
prahr̥ṣṭaḥ
sugrīvo
vānaraiḥ
sacivaiḥ
saha
tataḥ
prahr̥ṣṭaḥ
sugrīvo
vānaraiḥ
sacivaiḥ
saha
/
Halfverse: c
rāgʰavasya
vacaḥ
śrutvā
pratijñātaṃ
viśeṣataḥ
rāgʰavasya
vacaḥ
śrutvā
pratijñātaṃ
viśeṣataḥ
/
Verse: 23
Halfverse: a
mahānubʰāvasya
vaco
niśamya
mahānubʰāvasya
vaco
niśamya
mahā
_anubʰāvasya
vaco
niśamya
mahā
_anubʰāvasya
vaco
niśamya
/
{Gem}
Halfverse: b
harir
narāṇām
r̥ṣabʰasya
tasya
harir
narāṇām
r̥ṣabʰasya
tasya
harir
narāṇām
r̥ṣabʰasya
tasya
harir
narāṇām
r̥ṣabʰasya
tasya
/
{Gem}
Halfverse: c
kr̥taṃ
sa
mene
harivīra
mukʰyas
kr̥taṃ
sa
mene
harivīra
mukʰyas
kr̥taṃ
sa
mene
hari-vīra
mukʰyas
kr̥taṃ
sa
mene
hari-vīra
mukʰyas
/
{Gem}
Halfverse: d
tadā
svakāryaṃ
hr̥dayena
vidvān
tadā
svakāryaṃ
hr̥dayena
vidvān
tadā
sva-kāryaṃ
hr̥dayena
vidvān
tadā
sva-kāryaṃ
hr̥dayena
vidvān
/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.