TITUS
Ramayana
Part No. 519
Previous part

Chapter: 12 
Adhyāya 12


Verse: 1 
Halfverse: a    rākṣasendro 'bʰiṣiktas tu   bʰrātr̥bʰyāṃ sahitas tadā
   
rākṣasa_indro_abʰiṣiktas tu   bʰrātr̥bʰyāṃ sahitas tadā /
Halfverse: c    
tataḥ pradānaṃ rākṣasyā   bʰaginyāḥ samacintayat
   
tataḥ pradānaṃ rākṣasyā   bʰaginyāḥ samacintayat /1/

Verse: 2 
Halfverse: a    
dadau tāṃ kālakeyāya   dānavendrāya rākṣasīm
   
dadau tāṃ kālakeyāya   dānava_indrāya rākṣasīm /
Halfverse: c    
svasāṃ śūrpaṇakʰāṃ nāma   vidyujjihvāya nāmataḥ
   
svasāṃ śūrpa-ṇakʰāṃ nāma   vidyuj-jihvāya nāmataḥ /2/ {!}

Verse: 3 
Halfverse: a    
atʰa dattvā svasāraṃ sa   mr̥gayāṃ paryaṭan nr̥paḥ
   
atʰa dattvā svasāraṃ sa   mr̥gayāṃ paryaṭan nr̥paḥ /
Halfverse: c    
tatrāpaśyat tato rāma   mayaṃ nāma diteḥ sutam
   
tatra_apaśyat tato rāma   mayaṃ nāma diteḥ sutam /3/

Verse: 4 
Halfverse: a    
kanyāsahāyaṃ taṃ dr̥ṣṭvā   daśagrīvo niśācaraḥ
   
kanyā-sahāyaṃ taṃ dr̥ṣṭvā   daśagrīvo niśā-caraḥ /
Halfverse: c    
apr̥ccʰat ko bʰavan eko   nirmanuṣya mr̥ge vane
   
apr̥ccʰat ko bʰavan eko   nirmanuṣya mr̥ge vane /4/

Verse: 5 
Halfverse: a    
mayas tv atʰābravīd rāma   pr̥ccʰantaṃ taṃ niśācaram
   
mayas tv atʰa_abravīd rāma   pr̥ccʰantaṃ taṃ niśā-caram /
Halfverse: c    
śrūyatāṃ sarvam ākʰyāsye   yatʰāvr̥ttam idaṃ mama
   
śrūyatāṃ sarvam ākʰyāsye   yatʰā-vr̥ttam idaṃ mama /5/

Verse: 6 
Halfverse: a    
hemā nāmāpsarās tāta   śrutapūrvā yadi tvayā
   
hemā nāma_apsarās tāta   śruta-pūrvā yadi tvayā /
Halfverse: c    
daivatair mama dattā   paulomīva śatakratoḥ
   
daivatair mama dattā   paulomī_iva śata-kratoḥ /6/

Verse: 7 
Halfverse: a    
tasyāṃ saktamanās tāta   pañcavarṣaśatāny aham
   
tasyāṃ sakta-manās tāta   pañca-varṣa-śatāny aham /
Halfverse: c    
ca daivata kāryeṇa   gatā varṣaṃ caturdaśam
   
ca daivata kāryeṇa   gatā varṣaṃ caturdaśam /7/

Verse: 8 
Halfverse: a    
tasyāḥ kr̥te ca hemāyāḥ   sarvaṃ hemapuraṃ mayā
   
tasyāḥ kr̥te ca hemāyāḥ   sarvaṃ hema-puraṃ mayā /
Halfverse: c    
vajravaidūryacitraṃ ca   māyayā nirmitaṃ tadā
   
vajra-vaidūrya-citraṃ ca   māyayā nirmitaṃ tadā /8/

Verse: 9 
Halfverse: a    
tatrāham aratiṃ vindaṃs   tayā hīnaḥ suduḥkʰitaḥ
   
tatra_aham aratiṃ vindaṃs   tayā hīnaḥ suduḥkʰitaḥ /
Halfverse: c    
tasmāt purād duhitaraṃ   gr̥hītvā vanam āgataḥ
   
tasmāt purād duhitaraṃ   gr̥hītvā vanam āgataḥ /9/

Verse: 10 
Halfverse: a    
iyaṃ mamātmajā rājaṃs   tasyāḥ kukṣau vivardʰitā
   
iyaṃ mama_ātmajā rājaṃs   tasyāḥ kukṣau vivardʰitā /
Halfverse: c    
bʰartāram anayā sārdʰam   asyāḥ prāpto 'smi mārgitum
   
bʰartāram anayā sārdʰam   asyāḥ prāpto_asmi mārgitum /10/

Verse: 11 
Halfverse: a    
kanyāpitr̥tvaṃ duḥkʰaṃ hi   narāṇāṃ mānakāṅkṣiṇām
   
kanyā-pitr̥tvaṃ duḥkʰaṃ hi   narāṇāṃ māna-kāṅkṣiṇām /
Halfverse: c    
kanyā hi dve kule nityaṃ   saṃśaye stʰāpya tiṣṭʰati
   
kanyā hi dve kule nityaṃ   saṃśaye stʰāpya tiṣṭʰati /11/

Verse: 12 
Halfverse: a    
dvau sutau tu mama tv asyāṃ   bʰāryāyāṃ saṃbabʰūvatuḥ
   
dvau sutau tu mama tv asyāṃ   bʰāryāyāṃ saṃbabʰūvatuḥ /
Halfverse: c    
māyāvī pratʰamas tāta   dundubʰis tadanantaram
   
māyāvī pratʰamas tāta   dundubʰis tad-anantaram /12/

Verse: 13 
Halfverse: a    
etat te sarvam ākʰyātaṃ   yātʰātatʰyena pr̥ccʰataḥ
   
etat te sarvam ākʰyātaṃ   yātʰātatʰyena pr̥ccʰataḥ /
Halfverse: c    
tvām idānīṃ katʰaṃ tāta   jānīyāṃ ko bʰavān iti
   
tvām idānīṃ katʰaṃ tāta   jānīyāṃ ko bʰavān iti /13/

Verse: 14 
Halfverse: a    
evam ukto rākṣasendro   vinītam idam abravīt
   
evam ukto rākṣasa_indro   vinītam idam abravīt /
Halfverse: c    
ahaṃ paulastya tanayo   daśagrīvaś ca nāmataḥ
   
ahaṃ paulastya tanayo   daśagrīvaś ca nāmataḥ /14/

Verse: 15 
Halfverse: a    
brahmarṣes taṃ sutaṃ jñātvā   mayo harṣam upāgataḥ
   
brahma-r̥ṣes taṃ sutaṃ jñātvā   mayo harṣam upāgataḥ /
Halfverse: c    
dātuṃ duhitaraṃ tasya   rocayām āsa tatra vai
   
dātuṃ duhitaraṃ tasya   rocayām āsa tatra vai /15/

Verse: 16 
Halfverse: a    
prahasan prāha daityendro   rākṣasendram idaṃ vacaḥ
   
prahasan prāha daitya_indro   rākṣasa_indram idaṃ vacaḥ /
Halfverse: c    
iyaṃ mamātmajā rājan   hemayāpsarasā dʰr̥tā
   
iyaṃ mama_ātmajā rājan   hemayā_apsarasā dʰr̥tā /
Halfverse: e    
kanyā mandodarī nāma   patnyartʰaṃ pratigr̥hyatām
   
kanyā manda_udarī nāma   patny-artʰaṃ pratigr̥hyatām /16/

Verse: 17 
Halfverse: a    
bāḍʰam ity eva taṃ rāma   daśagrīvo 'bʰyabʰāṣata
   
bāḍʰam ity eva taṃ rāma   daśagrīvo_abʰyabʰāṣata /
Halfverse: c    
prajvālya tatra caivāgnim   akarot pāṇisaṃgraham
   
prajvālya tatra caiva_agnim   akarot pāṇi-saṃgraham /17/

Verse: 18 
Halfverse: a    
na hi tasya mayo rāma   śāpābʰijñas tapodʰanāt
   
na hi tasya mayo rāma   śāpa_abʰijñas tapo-dʰanāt /
Halfverse: c    
viditvā tena dattā   tasya paitāmahaṃ kulam
   
viditvā tena dattā   tasya paitāmahaṃ kulam /18/

Verse: 19 
Halfverse: a    
amogʰāṃ tasya śaktiṃ ca   pradadau paramādbʰutām
   
amogʰāṃ tasya śaktiṃ ca   pradadau parama_adbʰutām /
Halfverse: c    
pareṇa tapasā labdʰāṃ   jagnivām̐l lakṣmaṇaṃ yayā
   
pareṇa tapasā labdʰāṃ   jagnivām̐l lakṣmaṇaṃ yayā /19/

Verse: 20 
Halfverse: a    
evaṃ sa kr̥tadāro vai   laṅkāyām īśvaraḥ prabʰuḥ
   
evaṃ sa kr̥ta-dāro vai   laṅkāyām īśvaraḥ prabʰuḥ /
Halfverse: c    
gatvā tu nagaraṃ bʰārye   bʰrātr̥bʰyāṃ samudāvahat
   
gatvā tu nagaraṃ bʰārye   bʰrātr̥bʰyāṃ samudāvahat /20/

Verse: 21 
Halfverse: a    
vairocanasya dauhitrīṃ   vajrajvāleti nāmataḥ
   
vairocanasya dauhitrīṃ   vajra-jvālā_iti nāmataḥ /
Halfverse: c    
tāṃ bʰāryāṃ kumbʰakarṇasya   rāvaṇaḥ samudāvahat
   
tāṃ bʰāryāṃ kumbʰa-karṇasya   rāvaṇaḥ samudāvahat /21/

Verse: 22 
Halfverse: a    
gandʰarvarājasya sutāṃ   śailūṣasya mahātmana
   
gandʰarva-rājasya sutāṃ   śailūṣasya mahātmana /
Halfverse: c    
saramā nāma dʰarmajño   lebʰe bʰāryāṃ vibʰīṣaṇaḥ
   
saramā nāma dʰarmajño   lebʰe bʰāryāṃ vibʰīṣaṇaḥ /22/

Verse: 23 
Halfverse: a    
tīre tu sarasaḥ vai   saṃjajñe mānasasya ca
   
tīre tu sarasaḥ vai   saṃjajñe mānasasya ca /
Halfverse: c    
mānasaṃ ca saras tāta   vavr̥dʰe jaladāgame
   
mānasaṃ ca saras tāta   vavr̥dʰe jalada_āgame /23/

Verse: 24 
Halfverse: a    
mātrā tu tasyāḥ kanyāyāḥ   snehanākranditaṃ vacaḥ
   
mātrā tu tasyāḥ kanyāyāḥ   snehana_ākranditaṃ vacaḥ / {?}
Halfverse: c    
saro vardʰatety uktaṃ   tataḥ saramābʰavat
   
saro vardʰata_ity uktaṃ   tataḥ saramā_abʰavat /24/

Verse: 25 
Halfverse: a    
evaṃ te kr̥tadārā vai   remire tatra rākṣasāḥ
   
evaṃ te kr̥ta-dārā vai   remire tatra rākṣasāḥ /
Halfverse: c    
svāṃ svāṃ bʰāryām upādāya   gandʰarvā iva nandane
   
svāṃ svāṃ bʰāryām upādāya   gandʰarvā iva nandane /25/

Verse: 26 
Halfverse: a    
tato mandodarī putraṃ   megʰanādam asūyata
   
tato manda_udarī putraṃ   megʰa-nādam asūyata /
Halfverse: c    
sa eṣa indrajin nāma   yuṣmābʰir abʰidʰīyate
   
sa eṣa indrajin nāma   yuṣmābʰir abʰidʰīyate /26/

Verse: 27 
Halfverse: a    
jātamātreṇa hi purā   tena rākṣasasūnunā
   
jāta-mātreṇa hi purā   tena rākṣasa-sūnunā /
Halfverse: c    
rudatā sumahān mukto   nādo jaladʰaropamaḥ
   
rudatā sumahān mukto   nādo jala-dʰara_upamaḥ /27/

Verse: 28 
Halfverse: a    
jaḍīkr̥tāyāṃ laṅkāyāṃ   tena nādena tasya vai
   
jaḍī-kr̥tāyāṃ laṅkāyāṃ   tena nādena tasya vai /
Halfverse: c    
pitā tasyākaron nāma   megʰanāda iti svayam
   
pitā tasya_akaron nāma   megʰa-nāda iti svayam /28/

Verse: 29 
Halfverse: a    
so 'vardʰata tadā rāma   rāvaṇāntaḥpure śubʰe
   
so_avardʰata tadā rāma   rāvaṇa_antaḥ-pure śubʰe /
Halfverse: c    
rakṣyamāṇo varastrībʰiś   cʰannaḥ kāṣṭʰair ivānalaḥ
   
rakṣyamāṇo vara-strībʰiś   cʰannaḥ kāṣṭʰair iva_analaḥ /29/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.