TITUS
Ramayana
Part No. 519
Chapter: 12
Adhyāya
12
Verse: 1
Halfverse: a
rākṣasendro
'bʰiṣiktas
tu
bʰrātr̥bʰyāṃ
sahitas
tadā
rākṣasa
_indro
_abʰiṣiktas
tu
bʰrātr̥bʰyāṃ
sahitas
tadā
/
Halfverse: c
tataḥ
pradānaṃ
rākṣasyā
bʰaginyāḥ
samacintayat
tataḥ
pradānaṃ
rākṣasyā
bʰaginyāḥ
samacintayat
/1/
Verse: 2
Halfverse: a
dadau
tāṃ
kālakeyāya
dānavendrāya
rākṣasīm
dadau
tāṃ
kālakeyāya
dānava
_indrāya
rākṣasīm
/
Halfverse: c
svasāṃ
śūrpaṇakʰāṃ
nāma
vidyujjihvāya
nāmataḥ
svasāṃ
śūrpa-ṇakʰāṃ
nāma
vidyuj-jihvāya
nāmataḥ
/2/
{!}
Verse: 3
Halfverse: a
atʰa
dattvā
svasāraṃ
sa
mr̥gayāṃ
paryaṭan
nr̥paḥ
atʰa
dattvā
svasāraṃ
sa
mr̥gayāṃ
paryaṭan
nr̥paḥ
/
Halfverse: c
tatrāpaśyat
tato
rāma
mayaṃ
nāma
diteḥ
sutam
tatra
_apaśyat
tato
rāma
mayaṃ
nāma
diteḥ
sutam
/3/
Verse: 4
Halfverse: a
kanyāsahāyaṃ
taṃ
dr̥ṣṭvā
daśagrīvo
niśācaraḥ
kanyā-sahāyaṃ
taṃ
dr̥ṣṭvā
daśagrīvo
niśā-caraḥ
/
Halfverse: c
apr̥ccʰat
ko
bʰavan
eko
nirmanuṣya
mr̥ge
vane
apr̥ccʰat
ko
bʰavan
eko
nirmanuṣya
mr̥ge
vane
/4/
Verse: 5
Halfverse: a
mayas
tv
atʰābravīd
rāma
pr̥ccʰantaṃ
taṃ
niśācaram
mayas
tv
atʰa
_abravīd
rāma
pr̥ccʰantaṃ
taṃ
niśā-caram
/
Halfverse: c
śrūyatāṃ
sarvam
ākʰyāsye
yatʰāvr̥ttam
idaṃ
mama
śrūyatāṃ
sarvam
ākʰyāsye
yatʰā-vr̥ttam
idaṃ
mama
/5/
Verse: 6
Halfverse: a
hemā
nāmāpsarās
tāta
śrutapūrvā
yadi
tvayā
hemā
nāma
_apsarās
tāta
śruta-pūrvā
yadi
tvayā
/
Halfverse: c
daivatair
mama
sā
dattā
paulomīva
śatakratoḥ
daivatair
mama
sā
dattā
paulomī
_iva
śata-kratoḥ
/6/
Verse: 7
Halfverse: a
tasyāṃ
saktamanās
tāta
pañcavarṣaśatāny
aham
tasyāṃ
sakta-manās
tāta
pañca-varṣa-śatāny
aham
/
Halfverse: c
sā
ca
daivata
kāryeṇa
gatā
varṣaṃ
caturdaśam
sā
ca
daivata
kāryeṇa
gatā
varṣaṃ
caturdaśam
/7/
Verse: 8
Halfverse: a
tasyāḥ
kr̥te
ca
hemāyāḥ
sarvaṃ
hemapuraṃ
mayā
tasyāḥ
kr̥te
ca
hemāyāḥ
sarvaṃ
hema-puraṃ
mayā
/
Halfverse: c
vajravaidūryacitraṃ
ca
māyayā
nirmitaṃ
tadā
vajra-vaidūrya-citraṃ
ca
māyayā
nirmitaṃ
tadā
/8/
Verse: 9
Halfverse: a
tatrāham
aratiṃ
vindaṃs
tayā
hīnaḥ
suduḥkʰitaḥ
tatra
_aham
aratiṃ
vindaṃs
tayā
hīnaḥ
suduḥkʰitaḥ
/
Halfverse: c
tasmāt
purād
duhitaraṃ
gr̥hītvā
vanam
āgataḥ
tasmāt
purād
duhitaraṃ
gr̥hītvā
vanam
āgataḥ
/9/
Verse: 10
Halfverse: a
iyaṃ
mamātmajā
rājaṃs
tasyāḥ
kukṣau
vivardʰitā
iyaṃ
mama
_ātmajā
rājaṃs
tasyāḥ
kukṣau
vivardʰitā
/
Halfverse: c
bʰartāram
anayā
sārdʰam
asyāḥ
prāpto
'smi
mārgitum
bʰartāram
anayā
sārdʰam
asyāḥ
prāpto
_asmi
mārgitum
/10/
Verse: 11
Halfverse: a
kanyāpitr̥tvaṃ
duḥkʰaṃ
hi
narāṇāṃ
mānakāṅkṣiṇām
kanyā-pitr̥tvaṃ
duḥkʰaṃ
hi
narāṇāṃ
māna-kāṅkṣiṇām
/
Halfverse: c
kanyā
hi
dve
kule
nityaṃ
saṃśaye
stʰāpya
tiṣṭʰati
kanyā
hi
dve
kule
nityaṃ
saṃśaye
stʰāpya
tiṣṭʰati
/11/
Verse: 12
Halfverse: a
dvau
sutau
tu
mama
tv
asyāṃ
bʰāryāyāṃ
saṃbabʰūvatuḥ
dvau
sutau
tu
mama
tv
asyāṃ
bʰāryāyāṃ
saṃbabʰūvatuḥ
/
Halfverse: c
māyāvī
pratʰamas
tāta
dundubʰis
tadanantaram
māyāvī
pratʰamas
tāta
dundubʰis
tad-anantaram
/12/
Verse: 13
Halfverse: a
etat
te
sarvam
ākʰyātaṃ
yātʰātatʰyena
pr̥ccʰataḥ
etat
te
sarvam
ākʰyātaṃ
yātʰātatʰyena
pr̥ccʰataḥ
/
Halfverse: c
tvām
idānīṃ
katʰaṃ
tāta
jānīyāṃ
ko
bʰavān
iti
tvām
idānīṃ
katʰaṃ
tāta
jānīyāṃ
ko
bʰavān
iti
/13/
Verse: 14
Halfverse: a
evam
ukto
rākṣasendro
vinītam
idam
abravīt
evam
ukto
rākṣasa
_indro
vinītam
idam
abravīt
/
Halfverse: c
ahaṃ
paulastya
tanayo
daśagrīvaś
ca
nāmataḥ
ahaṃ
paulastya
tanayo
daśagrīvaś
ca
nāmataḥ
/14/
Verse: 15
Halfverse: a
brahmarṣes
taṃ
sutaṃ
jñātvā
mayo
harṣam
upāgataḥ
brahma-r̥ṣes
taṃ
sutaṃ
jñātvā
mayo
harṣam
upāgataḥ
/
Halfverse: c
dātuṃ
duhitaraṃ
tasya
rocayām
āsa
tatra
vai
dātuṃ
duhitaraṃ
tasya
rocayām
āsa
tatra
vai
/15/
Verse: 16
Halfverse: a
prahasan
prāha
daityendro
rākṣasendram
idaṃ
vacaḥ
prahasan
prāha
daitya
_indro
rākṣasa
_indram
idaṃ
vacaḥ
/
Halfverse: c
iyaṃ
mamātmajā
rājan
hemayāpsarasā
dʰr̥tā
iyaṃ
mama
_ātmajā
rājan
hemayā
_apsarasā
dʰr̥tā
/
Halfverse: e
kanyā
mandodarī
nāma
patnyartʰaṃ
pratigr̥hyatām
kanyā
manda
_udarī
nāma
patny-artʰaṃ
pratigr̥hyatām
/16/
Verse: 17
Halfverse: a
bāḍʰam
ity
eva
taṃ
rāma
daśagrīvo
'bʰyabʰāṣata
bāḍʰam
ity
eva
taṃ
rāma
daśagrīvo
_abʰyabʰāṣata
/
Halfverse: c
prajvālya
tatra
caivāgnim
akarot
pāṇisaṃgraham
prajvālya
tatra
caiva
_agnim
akarot
pāṇi-saṃgraham
/17/
Verse: 18
Halfverse: a
na
hi
tasya
mayo
rāma
śāpābʰijñas
tapodʰanāt
na
hi
tasya
mayo
rāma
śāpa
_abʰijñas
tapo-dʰanāt
/
Halfverse: c
viditvā
tena
sā
dattā
tasya
paitāmahaṃ
kulam
viditvā
tena
sā
dattā
tasya
paitāmahaṃ
kulam
/18/
Verse: 19
Halfverse: a
amogʰāṃ
tasya
śaktiṃ
ca
pradadau
paramādbʰutām
amogʰāṃ
tasya
śaktiṃ
ca
pradadau
parama
_adbʰutām
/
Halfverse: c
pareṇa
tapasā
labdʰāṃ
jagnivām̐l
lakṣmaṇaṃ
yayā
pareṇa
tapasā
labdʰāṃ
jagnivām̐l
lakṣmaṇaṃ
yayā
/19/
Verse: 20
Halfverse: a
evaṃ
sa
kr̥tadāro
vai
laṅkāyām
īśvaraḥ
prabʰuḥ
evaṃ
sa
kr̥ta-dāro
vai
laṅkāyām
īśvaraḥ
prabʰuḥ
/
Halfverse: c
gatvā
tu
nagaraṃ
bʰārye
bʰrātr̥bʰyāṃ
samudāvahat
gatvā
tu
nagaraṃ
bʰārye
bʰrātr̥bʰyāṃ
samudāvahat
/20/
Verse: 21
Halfverse: a
vairocanasya
dauhitrīṃ
vajrajvāleti
nāmataḥ
vairocanasya
dauhitrīṃ
vajra-jvālā
_iti
nāmataḥ
/
Halfverse: c
tāṃ
bʰāryāṃ
kumbʰakarṇasya
rāvaṇaḥ
samudāvahat
tāṃ
bʰāryāṃ
kumbʰa-karṇasya
rāvaṇaḥ
samudāvahat
/21/
Verse: 22
Halfverse: a
gandʰarvarājasya
sutāṃ
śailūṣasya
mahātmana
gandʰarva-rājasya
sutāṃ
śailūṣasya
mahātmana
/
Halfverse: c
saramā
nāma
dʰarmajño
lebʰe
bʰāryāṃ
vibʰīṣaṇaḥ
saramā
nāma
dʰarmajño
lebʰe
bʰāryāṃ
vibʰīṣaṇaḥ
/22/
Verse: 23
Halfverse: a
tīre
tu
sarasaḥ
sā
vai
saṃjajñe
mānasasya
ca
tīre
tu
sarasaḥ
sā
vai
saṃjajñe
mānasasya
ca
/
Halfverse: c
mānasaṃ
ca
saras
tāta
vavr̥dʰe
jaladāgame
mānasaṃ
ca
saras
tāta
vavr̥dʰe
jalada
_āgame
/23/
Verse: 24
Halfverse: a
mātrā
tu
tasyāḥ
kanyāyāḥ
snehanākranditaṃ
vacaḥ
mātrā
tu
tasyāḥ
kanyāyāḥ
snehana
_ākranditaṃ
vacaḥ
/
{?}
Halfverse: c
saro
mā
vardʰatety
uktaṃ
tataḥ
sā
saramābʰavat
saro
mā
vardʰata
_ity
uktaṃ
tataḥ
sā
saramā
_abʰavat
/24/
Verse: 25
Halfverse: a
evaṃ
te
kr̥tadārā
vai
remire
tatra
rākṣasāḥ
evaṃ
te
kr̥ta-dārā
vai
remire
tatra
rākṣasāḥ
/
Halfverse: c
svāṃ
svāṃ
bʰāryām
upādāya
gandʰarvā
iva
nandane
svāṃ
svāṃ
bʰāryām
upādāya
gandʰarvā
iva
nandane
/25/
Verse: 26
Halfverse: a
tato
mandodarī
putraṃ
megʰanādam
asūyata
tato
manda
_udarī
putraṃ
megʰa-nādam
asūyata
/
Halfverse: c
sa
eṣa
indrajin
nāma
yuṣmābʰir
abʰidʰīyate
sa
eṣa
indrajin
nāma
yuṣmābʰir
abʰidʰīyate
/26/
Verse: 27
Halfverse: a
jātamātreṇa
hi
purā
tena
rākṣasasūnunā
jāta-mātreṇa
hi
purā
tena
rākṣasa-sūnunā
/
Halfverse: c
rudatā
sumahān
mukto
nādo
jaladʰaropamaḥ
rudatā
sumahān
mukto
nādo
jala-dʰara
_upamaḥ
/27/
Verse: 28
Halfverse: a
jaḍīkr̥tāyāṃ
laṅkāyāṃ
tena
nādena
tasya
vai
jaḍī-kr̥tāyāṃ
laṅkāyāṃ
tena
nādena
tasya
vai
/
Halfverse: c
pitā
tasyākaron
nāma
megʰanāda
iti
svayam
pitā
tasya
_akaron
nāma
megʰa-nāda
iti
svayam
/28/
Verse: 29
Halfverse: a
so
'vardʰata
tadā
rāma
rāvaṇāntaḥpure
śubʰe
so
_avardʰata
tadā
rāma
rāvaṇa
_antaḥ-pure
śubʰe
/
Halfverse: c
rakṣyamāṇo
varastrībʰiś
cʰannaḥ
kāṣṭʰair
ivānalaḥ
rakṣyamāṇo
vara-strībʰiś
cʰannaḥ
kāṣṭʰair
iva
_analaḥ
/29/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.