TITUS
Ramayana
Part No. 520
Previous part

Chapter: 13 
Adhyāya 13


Verse: 1 
Halfverse: a    atʰa lokeśvarotsr̥ṣṭā   tatra kālena kena cit
   
atʰa loka_īśvara_utsr̥ṣṭā   tatra kālena kenacit /
Halfverse: c    
nidrā samabʰavat tīvrā   kumbʰakarṇasya rūpiṇī
   
nidrā samabʰavat tīvrā   kumbʰa-karṇasya rūpiṇī /1/

Verse: 2 
Halfverse: a    
tato bʰrātaram āsīnaṃ   kumbʰakarṇo 'bravīd vacaḥ
   
tato bʰrātaram āsīnaṃ   kumbʰa-karṇo_abravīd vacaḥ /
Halfverse: c    
nidrā māṃ bādʰate rājan   kārayasva mamālayam
   
nidrā māṃ bādʰate rājan   kārayasva mama_ālayam /2/

Verse: 3 
Halfverse: a    
viniyuktās tato rājñā   śilpino viśvakarmavat
   
viniyuktās tato rājñā   śilpino viśva-karmavat /
Halfverse: c    
akurvan kumbʰakarṇasya   kailāsasamam ālayam
   
akurvan kumbʰa-karṇasya   kailāsa-samam ālayam /3/

Verse: 4 
Halfverse: a    
vistīrṇaṃ yojanaṃ śubʰraṃ   tato dviguṇam āyatam
   
vistīrṇaṃ yojanaṃ śubʰraṃ   tato dviguṇam āyatam /
Halfverse: c    
darśanīyaṃ nirābādʰaṃ   kumbʰakarṇasya cakrire
   
darśanīyaṃ nirābādʰaṃ   kumbʰa-karṇasya cakrire /4/

Verse: 5 
Halfverse: a    
spʰāṭikaiḥ kāñcanaiś citraiḥ   stambʰaiḥ sarvatra śobʰitam
   
spʰāṭikaiḥ kāñcanaiś citraiḥ   stambʰaiḥ sarvatra śobʰitam /
Halfverse: c    
vaidūryakr̥taśobʰaṃ ca   kiṅkiṇījālakaṃ tatʰā
   
vaidūrya-kr̥ta-śobʰaṃ ca   kiṅkiṇī-jālakaṃ tatʰā /5/

Verse: 6 
Halfverse: a    
dantatoraṇavinyastaṃ   vajraspʰaṭikavedikam
   
danta-toraṇa-vinyastaṃ   vajra-spʰaṭika-vedikam /
Halfverse: c    
sarvartusukʰadaṃ nityaṃ   meroḥ puṇyāṃ guhām iva
   
sarva-r̥tu-sukʰadaṃ nityaṃ   meroḥ puṇyāṃ guhām iva /6/

Verse: 7 
Halfverse: a    
tatra nidrāṃ samāviṣṭaḥ   kumbʰakarṇo niśācaraḥ
   
tatra nidrāṃ samāviṣṭaḥ   kumbʰa-karṇo niśā-caraḥ /
Halfverse: c    
bahūny abdasahasrāṇi   śayāno nāvabudʰyate
   
bahūny abda-sahasrāṇi   śayāno na_avabudʰyate /7/ {!}

Verse: 8 
Halfverse: a    
nidrābʰibʰūte tu tadā   kumbʰakarṇe daśānanaḥ
   
nidrā_abʰibʰūte tu tadā   kumbʰa-karṇe daśa_ānanaḥ /
Halfverse: c    
devarṣiyakṣagandʰarvān   bādʰate sma sa nityaśaḥ
   
deva-r̥ṣi-yakṣa-gandʰarvān   bādʰate sma sa nityaśaḥ /8/

Verse: 9 
Halfverse: a    
udyānāni vicitrāṇi   nandanādīni yāni ca
   
udyānāni vicitrāṇi   nandana_ādīni yāni ca /
Halfverse: c    
tāni gatvā susaṃkruddʰo   bʰinatti sma daśānanaḥ
   
tāni gatvā susaṃkruddʰo   bʰinatti sma daśa_ānanaḥ /9/

Verse: 10 
Halfverse: a    
nadīṃ gaja iva krīḍan   vr̥kṣān vāyur iva kṣipan
   
nadīṃ gaja iva krīḍan   vr̥kṣān vāyur iva kṣipan /
Halfverse: c    
nagān vajra iva sr̥ṣṭo   vidʰvaṃsayati nityaśaḥ
   
nagān vajra iva sr̥ṣṭo   vidʰvaṃsayati nityaśaḥ /10/

Verse: 11 
Halfverse: a    
tatʰā vr̥ttaṃ tu vijñāya   daśagrīvaṃ dʰaneśvaraḥ
   
tatʰā vr̥ttaṃ tu vijñāya   daśagrīvaṃ dʰana_īśvaraḥ /
Halfverse: c    
kulānurūpaṃ dʰarmajña   vr̥ttaṃ saṃsmr̥tya cātmanaḥ
   
kula_anurūpaṃ dʰarmajña   vr̥ttaṃ saṃsmr̥tya ca_ātmanaḥ /11/

Verse: 12 
Halfverse: a    
saubʰrātradarśanārtʰaṃ tu   dūtaṃ vaiśvaraṇas tadā
   
saubʰrātra-darśana_artʰaṃ tu   dūtaṃ vaiśvaraṇas tadā /
Halfverse: c    
laṅkāṃ saṃpreṣayām āsa   daśagrīvasya vai hitam
   
laṅkāṃ saṃpreṣayām āsa   daśagrīvasya vai hitam /12/

Verse: 13 
Halfverse: a    
sa gatvā nagarīṃ laṅkām   āsasāda vibʰīṣaṇam
   
sa gatvā nagarīṃ laṅkām   āsasāda vibʰīṣaṇam /
Halfverse: c    
mānitas tena dʰarmeṇa   pr̥ṣṭʰaś cāgamanaṃ prati
   
mānitas tena dʰarmeṇa   pr̥ṣṭʰaś ca_āgamanaṃ prati /13/

Verse: 14 
Halfverse: a    
pr̥ṣṭvā ca kuśalaṃ rājño   jñātīn api ca bāndʰavān
   
pr̥ṣṭvā ca kuśalaṃ rājño   jñātīn api ca bāndʰavān /
Halfverse: c    
sabʰāyāṃ darśayām āsa   tam āsīnaṃ daśānanam
   
sabʰāyāṃ darśayām āsa   tam āsīnaṃ daśa_ānanam /14/

Verse: 15 
Halfverse: a    
sa dr̥ṣṭvā tatra rājānaṃ   dīpyamānaṃ svatejasā
   
sa dr̥ṣṭvā tatra rājānaṃ   dīpyamānaṃ sva-tejasā /
Halfverse: c    
jayena cābʰisaṃpūjya   tūṣṇīm āsīn muhūrtakam
   
jayena ca_abʰisaṃpūjya   tūṣṇīm āsīn muhūrtakam /15/

Verse: 16 
Halfverse: a    
tasyopanīte paryaṅke   varāstaraṇasaṃvr̥te
   
tasya_upanīte paryaṅke   vara_āstaraṇa-saṃvr̥te /
Halfverse: c    
upaviśya daśagrīvaṃ   dūto vākyam atʰābravīt
   
upaviśya daśagrīvaṃ   dūto vākyam atʰa_abravīt /16/

Verse: 17 
Halfverse: a    
rājan vadāmi te sarvaṃ   bʰrātā tava yad abravīt
   
rājan vadāmi te sarvaṃ   bʰrātā tava yad abravīt /
Halfverse: c    
ubʰayoḥ sadr̥śaṃ saumya   vr̥ttasya ca kulasya ca
   
ubʰayoḥ sadr̥śaṃ saumya   vr̥ttasya ca kulasya ca /17/

Verse: 18 
Halfverse: a    
sādʰu paryāptam etāvat   kr̥taś cāritrasaṃgrahaḥ
   
sādʰu paryāptam etāvat   kr̥taś cāritra-saṃgrahaḥ /
Halfverse: c    
sādʰu dʰarme vyavastʰānaṃ   kriyatāṃ yadi śakyate
   
sādʰu dʰarme vyavastʰānaṃ   kriyatāṃ yadi śakyate /18/

Verse: 19 
Halfverse: a    
dr̥ṣṭaṃ me nandanaṃ bʰagnam   r̥ṣayo nihatāḥ śrutāḥ
   
dr̥ṣṭaṃ me nandanaṃ bʰagnam   r̥ṣayo nihatāḥ śrutāḥ /
Halfverse: c    
devānāṃ tu samudyogas   tvatto rājañ śrutaś ca me
   
devānāṃ tu samudyogas   tvatto rājan śrutaś ca me /19/

Verse: 20 
Halfverse: a    
nirākr̥taś ca bahuśas   tvayāhaṃ rākṣasādʰipa
   
nirākr̥taś ca bahuśas   tvayā_ahaṃ rākṣasa_adʰipa /
Halfverse: c    
aparāddʰā hi bālyāc ca   rakṣaṇīyāḥ svabāndʰavāḥ
   
aparāddʰā hi bālyāc ca   rakṣaṇīyāḥ sva-bāndʰavāḥ /20/

Verse: 21 
Halfverse: a    
ahaṃ tu himavatpr̥ṣṭʰaṃ   gato dʰarmam upāsitum
   
ahaṃ tu himavat-pr̥ṣṭʰaṃ   gato dʰarmam upāsitum /
Halfverse: c    
raudraṃ vrataṃ samāstʰāya   niyato niyatendriyaḥ
   
raudraṃ vrataṃ samāstʰāya   niyato niyata_indriyaḥ /21/

Verse: 22 
Halfverse: a    
tatra devo mayā dr̥ṣṭaḥ   saha devyomayā prabʰuḥ
   
tatra devo mayā dr̥ṣṭaḥ   saha devyā_umayā prabʰuḥ /
Halfverse: c    
savyaṃ cakṣur mayā caiva   tatra devyāṃ nipātitam
   
savyaṃ cakṣur mayā caiva   tatra devyāṃ nipātitam /22/

Verse: 23 
Halfverse: a    
nv iyaṃ syād iti śubʰā   na kʰalv anyena hetunā
   
nv iyaṃ syād iti śubʰā   na kʰalv anyena hetunā /
Halfverse: c    
rūpaṃ hy anupamaṃ kr̥tvā   tatra krīḍati pārvatī
   
rūpaṃ hy anupamaṃ kr̥tvā   tatra krīḍati pārvatī /23/

Verse: 24 
Halfverse: a    
tato devyāḥ prabʰāvena   dagdʰaṃ savyaṃ mamekṣaṇam
   
tato devyāḥ prabʰāvena   dagdʰaṃ savyaṃ mama_īkṣaṇam /
Halfverse: c    
reṇudʰvastam iva jyotiḥ   piṅgalatvam upāgatam
   
reṇu-dʰvastam iva jyotiḥ   piṅgalatvam upāgatam /24/

Verse: 25 
Halfverse: a    
tato 'ham anyad vistīrṇaṃ   gatvā tasya gires taṭam
   
tato_aham anyad vistīrṇaṃ   gatvā tasya gires taṭam /
Halfverse: c    
pūrṇaṃ varṣaśatāny aṣṭau   samavāpa mahāvratam
   
pūrṇaṃ varṣa-śatāny aṣṭau   samavāpa mahā-vratam /25/

Verse: 26 
Halfverse: a    
samāpte niyame tasmiṃs   tatra devo maheśvaraḥ
   
samāpte niyame tasmiṃs   tatra devo mahā_īśvaraḥ /
Halfverse: c    
prītaḥ prītena manasā   prāha vākyam idaṃ prabʰuḥ
   
prītaḥ prītena manasā   prāha vākyam idaṃ prabʰuḥ /26/

Verse: 27 
Halfverse: a    
prīto 'smi tava dʰarmajña   tapasānena suvrata
   
prīto_asmi tava dʰarmajña   tapasā_anena suvrata /
Halfverse: c    
mayā caitad vrataṃ cīrṇaṃ   tvayā caiva dʰanādʰipa
   
mayā ca_etad vrataṃ cīrṇaṃ   tvayā caiva dʰana_adʰipa /27/

Verse: 28 
Halfverse: a    
tr̥tīyaḥ puruṣo nāsti   yaś cared vratam īdr̥śam
   
tr̥tīyaḥ puruṣo na_asti   yaś cared vratam īdr̥śam /
Halfverse: c    
vrataṃ suduścaraṃ hy etan   mayaivotpāditaṃ purā
   
vrataṃ suduścaraṃ hy etan   mayā_eva_utpāditaṃ purā /28/

Verse: 29 
Halfverse: a    
tat sakʰitvaṃ mayā sārdʰaṃ   rocayasva dʰaneśvara
   
tat sakʰitvaṃ mayā sārdʰaṃ   rocayasva dʰana_īśvara /
Halfverse: c    
tapasā nirjitatvād dʰi   sakʰā bʰava mamānagʰa
   
tapasā nirjitatvādd^hi   sakʰā bʰava mama_anagʰa /29/

Verse: 30 
Halfverse: a    
devyā dagdʰaṃ prabʰāvena   yac ca sāvyaṃ tavekṣaṇam
   
devyā dagdʰaṃ prabʰāvena   yac ca sāvyaṃ tava_īkṣaṇam /
Halfverse: c    
ekākṣi piṅgalety eva   nāma stʰāsyati śāśvatam
   
eka_akṣi piṅgalā_ity eva   nāma stʰāsyati śāśvatam /30/

Verse: 31 
Halfverse: a    
evaṃ tena sakʰitvaṃ ca   prāpyānujñāṃ ca śaṃkarāt
   
evaṃ tena sakʰitvaṃ ca   prāpya_anujñāṃ ca śaṃkarāt /
Halfverse: c    
āgamya ca śruto 'yaṃ me   tava pāpaviniścayaḥ
   
āgamya ca śruto_ayaṃ me   tava pāpa-viniścayaḥ /31/

Verse: 32 
Halfverse: a    
tadadʰarmiṣṭʰasaṃyogān   nivarta kuladūṣaṇa
   
tad-adʰarmiṣṭʰa-saṃyogān   nivarta kula-dūṣaṇa /
Halfverse: c    
cintyate hi vadʰopāyaḥ   sarṣisaṃgʰaiḥ surais tava
   
cintyate hi vadʰa_upāyaḥ   sa-r̥ṣi-saṃgʰaiḥ surais tava /32/

Verse: 33 
Halfverse: a    
evam ukto daśagrīvaḥ   kruddʰaḥ saṃraktalocanaḥ
   
evam ukto daśagrīvaḥ   kruddʰaḥ saṃrakta-locanaḥ /
Halfverse: c    
hastān dantāṃś ca saṃpīḍya   vākyam etad uvāca ha {!}
   
hastān dantāṃś ca saṃpīḍya   vākyam etad uvāca ha /33/ {!} {!}

Verse: 34 
Halfverse: a    
vijñātaṃ te mayā dūta   vākyaṃ yat tvaṃ prabʰāṣase
   
vijñātaṃ te mayā dūta   vākyaṃ yat tvaṃ prabʰāṣase /
Halfverse: c    
naiva tvam asi naivāsau   bʰrātrā yenāsi preṣitaḥ
   
na_eva tvam asi na_eva_asau   bʰrātrā yena_asi preṣitaḥ /34/

Verse: 35 
Halfverse: a    
hitaṃ na sa mamaitad dʰi   bravīti dʰanarakṣakaḥ
   
hitaṃ na sa mama_etadd^hi   bravīti dʰana-rakṣakaḥ /
Halfverse: c    
maheśvarasakʰitvaṃ tu   mūḍʰa śrāvayase kila
   
mahā_īśvara-sakʰitvaṃ tu   mūḍʰa śrāvayase kila /35/

Verse: 36 
Halfverse: a    
na hantavyo gurur jyeṣṭʰo   mamāyam iti manyate
   
na hantavyo gurur jyeṣṭʰo   mama_ayam iti manyate /
Halfverse: c    
tasya tv idānīṃ śrutvā me   vākyam eṣā kr̥tā matiḥ
   
tasya tv idānīṃ śrutvā me   vākyam eṣā kr̥tā matiḥ /36/

Verse: 37 
Halfverse: a    
trīm̐l lokān api jeṣyāmi   bāhuvīryam upāśritaḥ
   
trīm̐l lokān api jeṣyāmi   bāhu-vīryam upāśritaḥ /
Halfverse: c    
etan muhūrtam eṣo 'haṃ   tasyaikasya kr̥te ca vai
   
etan muhūrtam eṣo_ahaṃ   tasya_ekasya kr̥te ca vai /
Halfverse: e    
caturo lokapālāṃs tān   nayiṣyāmi yamakṣayam
   
caturo loka-pālāṃs tān   nayiṣyāmi yama-kṣayam /37/

Verse: 38 
Halfverse: a    
evam uktvā tu laṅkeśo   dūtaṃ kʰaḍgena jagʰnivān
   
evam uktvā tu laṅkā_īśo   dūtaṃ kʰaḍgena jagʰnivān /
Halfverse: c    
dadau bʰakṣayituṃ hy enaṃ   rākṣasānāṃ durātmanām
   
dadau bʰakṣayituṃ hy enaṃ   rākṣasānāṃ durātmanām ///

Verse: 39 
Halfverse: a    
tataḥ kr̥tasvastyayano   ratʰam āruhya rāvaṇaḥ
   
tataḥ kr̥ta-svastyayano   ratʰam āruhya rāvaṇaḥ /
Halfverse: c    
trailokyavijayākāṅkṣī   yayau tatra dʰaneśvaraḥ
   
trailokya-vijaya_ākāṅkṣī   yayau tatra dʰana_īśvaraḥ /39/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.