TITUS
Ramayana
Part No. 520
Chapter: 13
Adhyāya
13
Verse: 1
Halfverse: a
atʰa
lokeśvarotsr̥ṣṭā
tatra
kālena
kena
cit
atʰa
loka
_īśvara
_utsr̥ṣṭā
tatra
kālena
kenacit
/
Halfverse: c
nidrā
samabʰavat
tīvrā
kumbʰakarṇasya
rūpiṇī
nidrā
samabʰavat
tīvrā
kumbʰa-karṇasya
rūpiṇī
/1/
Verse: 2
Halfverse: a
tato
bʰrātaram
āsīnaṃ
kumbʰakarṇo
'bravīd
vacaḥ
tato
bʰrātaram
āsīnaṃ
kumbʰa-karṇo
_abravīd
vacaḥ
/
Halfverse: c
nidrā
māṃ
bādʰate
rājan
kārayasva
mamālayam
nidrā
māṃ
bādʰate
rājan
kārayasva
mama
_ālayam
/2/
Verse: 3
Halfverse: a
viniyuktās
tato
rājñā
śilpino
viśvakarmavat
viniyuktās
tato
rājñā
śilpino
viśva-karmavat
/
Halfverse: c
akurvan
kumbʰakarṇasya
kailāsasamam
ālayam
akurvan
kumbʰa-karṇasya
kailāsa-samam
ālayam
/3/
Verse: 4
Halfverse: a
vistīrṇaṃ
yojanaṃ
śubʰraṃ
tato
dviguṇam
āyatam
vistīrṇaṃ
yojanaṃ
śubʰraṃ
tato
dviguṇam
āyatam
/
Halfverse: c
darśanīyaṃ
nirābādʰaṃ
kumbʰakarṇasya
cakrire
darśanīyaṃ
nirābādʰaṃ
kumbʰa-karṇasya
cakrire
/4/
Verse: 5
Halfverse: a
spʰāṭikaiḥ
kāñcanaiś
citraiḥ
stambʰaiḥ
sarvatra
śobʰitam
spʰāṭikaiḥ
kāñcanaiś
citraiḥ
stambʰaiḥ
sarvatra
śobʰitam
/
Halfverse: c
vaidūryakr̥taśobʰaṃ
ca
kiṅkiṇījālakaṃ
tatʰā
vaidūrya-kr̥ta-śobʰaṃ
ca
kiṅkiṇī-jālakaṃ
tatʰā
/5/
Verse: 6
Halfverse: a
dantatoraṇavinyastaṃ
vajraspʰaṭikavedikam
danta-toraṇa-vinyastaṃ
vajra-spʰaṭika-vedikam
/
Halfverse: c
sarvartusukʰadaṃ
nityaṃ
meroḥ
puṇyāṃ
guhām
iva
sarva-r̥tu-sukʰadaṃ
nityaṃ
meroḥ
puṇyāṃ
guhām
iva
/6/
Verse: 7
Halfverse: a
tatra
nidrāṃ
samāviṣṭaḥ
kumbʰakarṇo
niśācaraḥ
tatra
nidrāṃ
samāviṣṭaḥ
kumbʰa-karṇo
niśā-caraḥ
/
Halfverse: c
bahūny
abdasahasrāṇi
śayāno
nāvabudʰyate
bahūny
abda-sahasrāṇi
śayāno
na
_avabudʰyate
/7/
{!}
Verse: 8
Halfverse: a
nidrābʰibʰūte
tu
tadā
kumbʰakarṇe
daśānanaḥ
nidrā
_abʰibʰūte
tu
tadā
kumbʰa-karṇe
daśa
_ānanaḥ
/
Halfverse: c
devarṣiyakṣagandʰarvān
bādʰate
sma
sa
nityaśaḥ
deva-r̥ṣi-yakṣa-gandʰarvān
bādʰate
sma
sa
nityaśaḥ
/8/
Verse: 9
Halfverse: a
udyānāni
vicitrāṇi
nandanādīni
yāni
ca
udyānāni
vicitrāṇi
nandana
_ādīni
yāni
ca
/
Halfverse: c
tāni
gatvā
susaṃkruddʰo
bʰinatti
sma
daśānanaḥ
tāni
gatvā
susaṃkruddʰo
bʰinatti
sma
daśa
_ānanaḥ
/9/
Verse: 10
Halfverse: a
nadīṃ
gaja
iva
krīḍan
vr̥kṣān
vāyur
iva
kṣipan
nadīṃ
gaja
iva
krīḍan
vr̥kṣān
vāyur
iva
kṣipan
/
Halfverse: c
nagān
vajra
iva
sr̥ṣṭo
vidʰvaṃsayati
nityaśaḥ
nagān
vajra
iva
sr̥ṣṭo
vidʰvaṃsayati
nityaśaḥ
/10/
Verse: 11
Halfverse: a
tatʰā
vr̥ttaṃ
tu
vijñāya
daśagrīvaṃ
dʰaneśvaraḥ
tatʰā
vr̥ttaṃ
tu
vijñāya
daśagrīvaṃ
dʰana
_īśvaraḥ
/
Halfverse: c
kulānurūpaṃ
dʰarmajña
vr̥ttaṃ
saṃsmr̥tya
cātmanaḥ
kula
_anurūpaṃ
dʰarmajña
vr̥ttaṃ
saṃsmr̥tya
ca
_ātmanaḥ
/11/
Verse: 12
Halfverse: a
saubʰrātradarśanārtʰaṃ
tu
dūtaṃ
vaiśvaraṇas
tadā
saubʰrātra-darśana
_artʰaṃ
tu
dūtaṃ
vaiśvaraṇas
tadā
/
Halfverse: c
laṅkāṃ
saṃpreṣayām
āsa
daśagrīvasya
vai
hitam
laṅkāṃ
saṃpreṣayām
āsa
daśagrīvasya
vai
hitam
/12/
Verse: 13
Halfverse: a
sa
gatvā
nagarīṃ
laṅkām
āsasāda
vibʰīṣaṇam
sa
gatvā
nagarīṃ
laṅkām
āsasāda
vibʰīṣaṇam
/
Halfverse: c
mānitas
tena
dʰarmeṇa
pr̥ṣṭʰaś
cāgamanaṃ
prati
mānitas
tena
dʰarmeṇa
pr̥ṣṭʰaś
ca
_āgamanaṃ
prati
/13/
Verse: 14
Halfverse: a
pr̥ṣṭvā
ca
kuśalaṃ
rājño
jñātīn
api
ca
bāndʰavān
pr̥ṣṭvā
ca
kuśalaṃ
rājño
jñātīn
api
ca
bāndʰavān
/
Halfverse: c
sabʰāyāṃ
darśayām
āsa
tam
āsīnaṃ
daśānanam
sabʰāyāṃ
darśayām
āsa
tam
āsīnaṃ
daśa
_ānanam
/14/
Verse: 15
Halfverse: a
sa
dr̥ṣṭvā
tatra
rājānaṃ
dīpyamānaṃ
svatejasā
sa
dr̥ṣṭvā
tatra
rājānaṃ
dīpyamānaṃ
sva-tejasā
/
Halfverse: c
jayena
cābʰisaṃpūjya
tūṣṇīm
āsīn
muhūrtakam
jayena
ca
_abʰisaṃpūjya
tūṣṇīm
āsīn
muhūrtakam
/15/
Verse: 16
Halfverse: a
tasyopanīte
paryaṅke
varāstaraṇasaṃvr̥te
tasya
_upanīte
paryaṅke
vara
_āstaraṇa-saṃvr̥te
/
Halfverse: c
upaviśya
daśagrīvaṃ
dūto
vākyam
atʰābravīt
upaviśya
daśagrīvaṃ
dūto
vākyam
atʰa
_abravīt
/16/
Verse: 17
Halfverse: a
rājan
vadāmi
te
sarvaṃ
bʰrātā
tava
yad
abravīt
rājan
vadāmi
te
sarvaṃ
bʰrātā
tava
yad
abravīt
/
Halfverse: c
ubʰayoḥ
sadr̥śaṃ
saumya
vr̥ttasya
ca
kulasya
ca
ubʰayoḥ
sadr̥śaṃ
saumya
vr̥ttasya
ca
kulasya
ca
/17/
Verse: 18
Halfverse: a
sādʰu
paryāptam
etāvat
kr̥taś
cāritrasaṃgrahaḥ
sādʰu
paryāptam
etāvat
kr̥taś
cāritra-saṃgrahaḥ
/
Halfverse: c
sādʰu
dʰarme
vyavastʰānaṃ
kriyatāṃ
yadi
śakyate
sādʰu
dʰarme
vyavastʰānaṃ
kriyatāṃ
yadi
śakyate
/18/
Verse: 19
Halfverse: a
dr̥ṣṭaṃ
me
nandanaṃ
bʰagnam
r̥ṣayo
nihatāḥ
śrutāḥ
dr̥ṣṭaṃ
me
nandanaṃ
bʰagnam
r̥ṣayo
nihatāḥ
śrutāḥ
/
Halfverse: c
devānāṃ
tu
samudyogas
tvatto
rājañ
śrutaś
ca
me
devānāṃ
tu
samudyogas
tvatto
rājan
śrutaś
ca
me
/19/
Verse: 20
Halfverse: a
nirākr̥taś
ca
bahuśas
tvayāhaṃ
rākṣasādʰipa
nirākr̥taś
ca
bahuśas
tvayā
_ahaṃ
rākṣasa
_adʰipa
/
Halfverse: c
aparāddʰā
hi
bālyāc
ca
rakṣaṇīyāḥ
svabāndʰavāḥ
aparāddʰā
hi
bālyāc
ca
rakṣaṇīyāḥ
sva-bāndʰavāḥ
/20/
Verse: 21
Halfverse: a
ahaṃ
tu
himavatpr̥ṣṭʰaṃ
gato
dʰarmam
upāsitum
ahaṃ
tu
himavat-pr̥ṣṭʰaṃ
gato
dʰarmam
upāsitum
/
Halfverse: c
raudraṃ
vrataṃ
samāstʰāya
niyato
niyatendriyaḥ
raudraṃ
vrataṃ
samāstʰāya
niyato
niyata
_indriyaḥ
/21/
Verse: 22
Halfverse: a
tatra
devo
mayā
dr̥ṣṭaḥ
saha
devyomayā
prabʰuḥ
tatra
devo
mayā
dr̥ṣṭaḥ
saha
devyā
_umayā
prabʰuḥ
/
Halfverse: c
savyaṃ
cakṣur
mayā
caiva
tatra
devyāṃ
nipātitam
savyaṃ
cakṣur
mayā
caiva
tatra
devyāṃ
nipātitam
/22/
Verse: 23
Halfverse: a
kā
nv
iyaṃ
syād
iti
śubʰā
na
kʰalv
anyena
hetunā
kā
nv
iyaṃ
syād
iti
śubʰā
na
kʰalv
anyena
hetunā
/
Halfverse: c
rūpaṃ
hy
anupamaṃ
kr̥tvā
tatra
krīḍati
pārvatī
rūpaṃ
hy
anupamaṃ
kr̥tvā
tatra
krīḍati
pārvatī
/23/
Verse: 24
Halfverse: a
tato
devyāḥ
prabʰāvena
dagdʰaṃ
savyaṃ
mamekṣaṇam
tato
devyāḥ
prabʰāvena
dagdʰaṃ
savyaṃ
mama
_īkṣaṇam
/
Halfverse: c
reṇudʰvastam
iva
jyotiḥ
piṅgalatvam
upāgatam
reṇu-dʰvastam
iva
jyotiḥ
piṅgalatvam
upāgatam
/24/
Verse: 25
Halfverse: a
tato
'ham
anyad
vistīrṇaṃ
gatvā
tasya
gires
taṭam
tato
_aham
anyad
vistīrṇaṃ
gatvā
tasya
gires
taṭam
/
Halfverse: c
pūrṇaṃ
varṣaśatāny
aṣṭau
samavāpa
mahāvratam
pūrṇaṃ
varṣa-śatāny
aṣṭau
samavāpa
mahā-vratam
/25/
Verse: 26
Halfverse: a
samāpte
niyame
tasmiṃs
tatra
devo
maheśvaraḥ
samāpte
niyame
tasmiṃs
tatra
devo
mahā
_īśvaraḥ
/
Halfverse: c
prītaḥ
prītena
manasā
prāha
vākyam
idaṃ
prabʰuḥ
prītaḥ
prītena
manasā
prāha
vākyam
idaṃ
prabʰuḥ
/26/
Verse: 27
Halfverse: a
prīto
'smi
tava
dʰarmajña
tapasānena
suvrata
prīto
_asmi
tava
dʰarmajña
tapasā
_anena
suvrata
/
Halfverse: c
mayā
caitad
vrataṃ
cīrṇaṃ
tvayā
caiva
dʰanādʰipa
mayā
ca
_etad
vrataṃ
cīrṇaṃ
tvayā
caiva
dʰana
_adʰipa
/27/
Verse: 28
Halfverse: a
tr̥tīyaḥ
puruṣo
nāsti
yaś
cared
vratam
īdr̥śam
tr̥tīyaḥ
puruṣo
na
_asti
yaś
cared
vratam
īdr̥śam
/
Halfverse: c
vrataṃ
suduścaraṃ
hy
etan
mayaivotpāditaṃ
purā
vrataṃ
suduścaraṃ
hy
etan
mayā
_eva
_utpāditaṃ
purā
/28/
Verse: 29
Halfverse: a
tat
sakʰitvaṃ
mayā
sārdʰaṃ
rocayasva
dʰaneśvara
tat
sakʰitvaṃ
mayā
sārdʰaṃ
rocayasva
dʰana
_īśvara
/
Halfverse: c
tapasā
nirjitatvād
dʰi
sakʰā
bʰava
mamānagʰa
tapasā
nirjitatvādd^hi
sakʰā
bʰava
mama
_anagʰa
/29/
Verse: 30
Halfverse: a
devyā
dagdʰaṃ
prabʰāvena
yac
ca
sāvyaṃ
tavekṣaṇam
devyā
dagdʰaṃ
prabʰāvena
yac
ca
sāvyaṃ
tava
_īkṣaṇam
/
Halfverse: c
ekākṣi
piṅgalety
eva
nāma
stʰāsyati
śāśvatam
eka
_akṣi
piṅgalā
_ity
eva
nāma
stʰāsyati
śāśvatam
/30/
Verse: 31
Halfverse: a
evaṃ
tena
sakʰitvaṃ
ca
prāpyānujñāṃ
ca
śaṃkarāt
evaṃ
tena
sakʰitvaṃ
ca
prāpya
_anujñāṃ
ca
śaṃkarāt
/
Halfverse: c
āgamya
ca
śruto
'yaṃ
me
tava
pāpaviniścayaḥ
āgamya
ca
śruto
_ayaṃ
me
tava
pāpa-viniścayaḥ
/31/
Verse: 32
Halfverse: a
tadadʰarmiṣṭʰasaṃyogān
nivarta
kuladūṣaṇa
tad-adʰarmiṣṭʰa-saṃyogān
nivarta
kula-dūṣaṇa
/
Halfverse: c
cintyate
hi
vadʰopāyaḥ
sarṣisaṃgʰaiḥ
surais
tava
cintyate
hi
vadʰa
_upāyaḥ
sa-r̥ṣi-saṃgʰaiḥ
surais
tava
/32/
Verse: 33
Halfverse: a
evam
ukto
daśagrīvaḥ
kruddʰaḥ
saṃraktalocanaḥ
evam
ukto
daśagrīvaḥ
kruddʰaḥ
saṃrakta-locanaḥ
/
Halfverse: c
hastān
dantāṃś
ca
saṃpīḍya
vākyam
etad
uvāca
ha
{!}
hastān
dantāṃś
ca
saṃpīḍya
vākyam
etad
uvāca
ha
/33/
{!}
{!}
Verse: 34
Halfverse: a
vijñātaṃ
te
mayā
dūta
vākyaṃ
yat
tvaṃ
prabʰāṣase
vijñātaṃ
te
mayā
dūta
vākyaṃ
yat
tvaṃ
prabʰāṣase
/
Halfverse: c
naiva
tvam
asi
naivāsau
bʰrātrā
yenāsi
preṣitaḥ
na
_eva
tvam
asi
na
_eva
_asau
bʰrātrā
yena
_asi
preṣitaḥ
/34/
Verse: 35
Halfverse: a
hitaṃ
na
sa
mamaitad
dʰi
bravīti
dʰanarakṣakaḥ
hitaṃ
na
sa
mama
_etadd^hi
bravīti
dʰana-rakṣakaḥ
/
Halfverse: c
maheśvarasakʰitvaṃ
tu
mūḍʰa
śrāvayase
kila
mahā
_īśvara-sakʰitvaṃ
tu
mūḍʰa
śrāvayase
kila
/35/
Verse: 36
Halfverse: a
na
hantavyo
gurur
jyeṣṭʰo
mamāyam
iti
manyate
na
hantavyo
gurur
jyeṣṭʰo
mama
_ayam
iti
manyate
/
Halfverse: c
tasya
tv
idānīṃ
śrutvā
me
vākyam
eṣā
kr̥tā
matiḥ
tasya
tv
idānīṃ
śrutvā
me
vākyam
eṣā
kr̥tā
matiḥ
/36/
Verse: 37
Halfverse: a
trīm̐l
lokān
api
jeṣyāmi
bāhuvīryam
upāśritaḥ
trīm̐l
lokān
api
jeṣyāmi
bāhu-vīryam
upāśritaḥ
/
Halfverse: c
etan
muhūrtam
eṣo
'haṃ
tasyaikasya
kr̥te
ca
vai
etan
muhūrtam
eṣo
_ahaṃ
tasya
_ekasya
kr̥te
ca
vai
/
Halfverse: e
caturo
lokapālāṃs
tān
nayiṣyāmi
yamakṣayam
caturo
loka-pālāṃs
tān
nayiṣyāmi
yama-kṣayam
/37/
Verse: 38
Halfverse: a
evam
uktvā
tu
laṅkeśo
dūtaṃ
kʰaḍgena
jagʰnivān
evam
uktvā
tu
laṅkā
_īśo
dūtaṃ
kʰaḍgena
jagʰnivān
/
Halfverse: c
dadau
bʰakṣayituṃ
hy
enaṃ
rākṣasānāṃ
durātmanām
dadau
bʰakṣayituṃ
hy
enaṃ
rākṣasānāṃ
durātmanām
///
Verse: 39
Halfverse: a
tataḥ
kr̥tasvastyayano
ratʰam
āruhya
rāvaṇaḥ
tataḥ
kr̥ta-svastyayano
ratʰam
āruhya
rāvaṇaḥ
/
Halfverse: c
trailokyavijayākāṅkṣī
yayau
tatra
dʰaneśvaraḥ
trailokya-vijaya
_ākāṅkṣī
yayau
tatra
dʰana
_īśvaraḥ
/39/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.