TITUS
Ramayana
Part No. 521
Previous part

Chapter: 14 
Adhyāya 14


Verse: 1 
Halfverse: a    tataḥ sa sacivaiḥ sārdʰaṃ   ṣaḍbʰir nityaṃ balotkaṭaiḥ
   
tataḥ sa sacivaiḥ sārdʰaṃ   ṣaḍbʰir nityaṃ bala_utkaṭaiḥ /
Halfverse: c    
mahodaraprahastābʰyāṃ   mārīcaśukasāraṇaiḥ
   
mahā_udara-prahastābʰyāṃ   mārīca-śuka-sāraṇaiḥ /1/

Verse: 2 
Halfverse: a    
dʰūmrākṣeṇa ca vīreṇa   nityaṃ samaragr̥dʰnunā
   
dʰūmra_akṣeṇa ca vīreṇa   nityaṃ samara-gr̥dʰnunā /
Halfverse: c    
vr̥taḥ saṃprayayau śrīmān   krodʰāl lokān dahann iva
   
vr̥taḥ saṃprayayau śrīmān   krodʰāl lokān dahann iva /2/

Verse: 3 
Halfverse: a    
purāṇi sa nadīḥ śailān   vanāny upavanāni ca
   
purāṇi sa nadīḥ śailān   vanāny upavanāni ca /
Halfverse: c    
atikramya muhūrtena   kailāsaṃ girim āviśat
   
atikramya muhūrtena   kailāsaṃ girim āviśat /3/

Verse: 4 
Halfverse: a    
taṃ niviṣṭaṃ girau tasmin   rākṣasendraṃ niśamya tu
   
taṃ niviṣṭaṃ girau tasmin   rākṣasa_indraṃ niśamya tu /
Halfverse: c    
rājño bʰrātāyam ity uktvā   gatā yatra dʰaneśvaraḥ
   
rājño bʰrātā_ayam ity uktvā   gatā yatra dʰana_īśvaraḥ /4/

Verse: 5 
Halfverse: a    
gatvā tu sarvam ācakʰyur   bʰrātus tasya viniścayam
   
gatvā tu sarvam ācakʰyur   bʰrātus tasya viniścayam /
Halfverse: c    
anujñātā yayuś caiva   yuddʰāya dʰanadena te
   
anujñātā yayuś caiva   yuddʰāya dʰanadena te /5/

Verse: 6 
Halfverse: a    
tato balasya saṃkṣobʰaḥ   sāgarasyeva vardʰataḥ
   
tato balasya saṃkṣobʰaḥ   sāgarasya_iva vardʰataḥ /
Halfverse: c    
abʰūn nairr̥tarājasya   giriṃ saṃcālayann iva
   
abʰūn nairr̥ta-rājasya   giriṃ saṃcālayann iva /6/

Verse: 7 
Halfverse: a    
tato yuddʰaṃ samabʰavad   yakṣarākṣasasaṃkulam
   
tato yuddʰaṃ samabʰavad   yakṣa-rākṣasa-saṃkulam /
Halfverse: c    
vyatʰitāś cābʰavaṃs tatra   sacivās tasya rakṣasaḥ
   
vyatʰitāś ca_abʰavaṃs tatra   sacivās tasya rakṣasaḥ /7/

Verse: 8 
Halfverse: a    
taṃ dr̥ṣṭvā tādr̥śaṃ sainyaṃ   daśagrīvo niśācaraḥ
   
taṃ dr̥ṣṭvā tādr̥śaṃ sainyaṃ   daśagrīvo niśā-caraḥ /
Halfverse: c    
harṣān nādaṃ tataḥ kr̥tvā   roṣāt samabʰivartata
   
harṣān nādaṃ tataḥ kr̥tvā   roṣāt samabʰivartata /8/

Verse: 9 
Halfverse: a    
ye tu te rākṣasendrasya   sacivā gʰoravikramaḥ
   
ye tu te rākṣasa_indrasya   sacivā gʰora-vikramaḥ /
Halfverse: c    
te sahasraṃ sahasrāṇām   ekaikaṃ samayodʰayan
   
te sahasraṃ sahasrāṇām   eka_ekaṃ samayodʰayan /9/

Verse: 10 
Halfverse: a    
tato gadābʰiḥ parigʰair   asibʰiḥ śaktitomaraiḥ
   
tato gadābʰiḥ parigʰair   asibʰiḥ śakti-tomaraiḥ /
Halfverse: c    
vadʰyamāno daśagrīvas   tat sainyaṃ samagāhata
   
vadʰyamāno daśagrīvas   tat sainyaṃ samagāhata /10/

Verse: 11 
Halfverse: a    
tair niruccʰvāsavat tatra   vadʰyamāno daśānanaḥ
   
tair niruccʰvāsavat tatra   vadʰyamāno daśa_ānanaḥ /
Halfverse: c    
varṣamāṇair iva gʰanair   yakṣendraiḥ saṃnirudʰyata
   
varṣamāṇair iva gʰanair   yakṣa_indraiḥ saṃnirudʰyata /11/

Verse: 12 
Halfverse: a    
sa durātmā samudyamya   kāladaṇḍopamāṃ gadām
   
sa durātmā samudyamya   kāla-daṇḍa_upamāṃ gadām /
Halfverse: c    
praviveśa tataḥ sainyaṃ   nayan yakṣān yamakṣayam
   
praviveśa tataḥ sainyaṃ   nayan yakṣān yama-kṣayam /12/

Verse: 13 
Halfverse: a    
sa kakṣam iva vistīrṇaṃ   śuṣkendʰanasamākulam
   
sa kakṣam iva vistīrṇaṃ   śuṣka_indʰana-samākulam /
Halfverse: c    
vātenāgnir ivāyatto   'dahat sainyaṃ sudāruṇam
   
vātena_agnir iva_āyatto_   _adahat sainyaṃ sudāruṇam /13/

Verse: 14 
Halfverse: a    
tais tu tasya mr̥dʰe 'mātyair   mahodaraśukādibʰiḥ
   
tais tu tasya mr̥dʰe_amātyair   mahā_udara-śuka_ādibʰiḥ /
Halfverse: c    
alpāvaśiṣṭās te yakṣāḥ   kr̥tā vātair ivāmbudāḥ
   
alpa_avaśiṣṭās te yakṣāḥ   kr̥tā vātair iva_ambudāḥ /14/

Verse: 15 
Halfverse: a    
ke cit tv āyudʰabʰagnāṅgāḥ   patitāḥ samarakṣitau
   
kecit tv āyudʰa-bʰagna_aṅgāḥ   patitāḥ samara-kṣitau /
Halfverse: c    
oṣṭʰān svadaśanais tīkṣṇair   daṃśanto bʰuvi pātitāḥ
   
oṣṭʰān sva-daśanais tīkṣṇair   daṃśanto bʰuvi pātitāḥ /15/

Verse: 16 
Halfverse: a    
bʰayād anyonyam āliṅgya   bʰraṣṭaśastrā raṇājire
   
bʰayād anyonyam āliṅgya   bʰraṣṭa-śastrā raṇa_ajire /
Halfverse: c    
niṣedus te tadā yakṣāḥ   kūlā janahatā iva
   
niṣedus te tadā yakṣāḥ   kūlā jana-hatā iva /16/

Verse: 17 
Halfverse: a    
hatānāṃ svargasaṃstʰānāṃ   yudʰyatāṃ pr̥tʰivītale
   
hatānāṃ svarga-saṃstʰānāṃ   yudʰyatāṃ pr̥tʰivī-tale /
Halfverse: c    
prekṣatām r̥ṣisaṃgʰānāṃ   na babʰūvāntaraṃ divi
   
prekṣatām r̥ṣi-saṃgʰānāṃ   na babʰūva_antaraṃ divi /17/

Verse: 18 
Halfverse: a    
etasminn antare rāma   vistīrṇabalavāhanaḥ
   
etasminn antare rāma   vistīrṇa-bala-vāhanaḥ /
Halfverse: c    
agamat sumahān yakṣo   nāmnā saṃyodʰakaṇṭakaḥ
   
agamat sumahān yakṣo   nāmnā saṃyodʰa-kaṇṭakaḥ /18/

Verse: 19 
Halfverse: a    
tena yakṣeṇa mārīco   viṣṇuneva samāhataḥ
   
tena yakṣeṇa mārīco   viṣṇunā_iva samāhataḥ /
Halfverse: c    
patitaḥ pr̥tʰivīṃ bʰeje   kṣīṇapuṇya ivāmbarāt
   
patitaḥ pr̥tʰivīṃ bʰeje   kṣīṇa-puṇya iva_ambarāt /19/

Verse: 20 
Halfverse: a    
prāptasaṃjño muhūrtena   viśramya ca niśācaraḥ
   
prāpta-saṃjño muhūrtena   viśramya ca niśā-caraḥ /
Halfverse: c    
taṃ yakṣaṃ yodʰayām āsa   sa ca bʰagnaḥ pradudruve
   
taṃ yakṣaṃ yodʰayām āsa   sa ca bʰagnaḥ pradudruve /20/

Verse: 21 
Halfverse: a    
tataḥ kāñcanacitrāṅgaṃ   vaidūryarajatokṣitam
   
tataḥ kāñcana-citra_aṅgaṃ   vaidūrya-rajata_ukṣitam /
Halfverse: c    
maryādāṃ dvārapālānāṃ   toraṇaṃ tat samāviśat
   
maryādāṃ dvāra-pālānāṃ   toraṇaṃ tat samāviśat /21/

Verse: 22 
Halfverse: a    
tato rāma daśagrīvaṃ   praviśantaṃ niśācaram
   
tato rāma daśagrīvaṃ   praviśantaṃ niśā-caram /
Halfverse: c    
sūryabʰānur iti kʰyāto   dvārapālo nyavārayat
   
sūrya-bʰānur iti kʰyāto   dvāra-pālo nyavārayat /22/

Verse: 23 
Halfverse: a    
tatas toraṇam utpāṭya   tena yakṣeṇa tāḍitaḥ
   
tatas toraṇam utpāṭya   tena yakṣeṇa tāḍitaḥ /
Halfverse: c    
rākṣaso yakṣasr̥ṣṭena   toraṇena samāhataḥ
   
rākṣaso yakṣa-sr̥ṣṭena   toraṇena samāhataḥ /
Halfverse: e    
na kṣitiṃ prayayau rāma   varāt salilayoninaḥ
   
na kṣitiṃ prayayau rāma   varāt salila-yoninaḥ /23/

Verse: 24 
Halfverse: a    
sa tu tenaiva taṃ yakṣaṃ   toraṇena samāhanat
   
sa tu tena_eva taṃ yakṣaṃ   toraṇena samāhanat /
Halfverse: c    
nādr̥śyata tadā yakṣo   bʰasma tena kr̥tas tu saḥ
   
na_adr̥śyata tadā yakṣo   bʰasma tena kr̥tas tu saḥ /24/

Verse: 25 
Halfverse: a    
tataḥ pradudruvuḥ sarve   yakṣā dr̥ṣṭvā parākramam
   
tataḥ pradudruvuḥ sarve   yakṣā dr̥ṣṭvā parākramam /
Halfverse: c    
tato nadīr guhāś caiva   viviśur bʰayapīḍitāḥ
   
tato nadīr guhāś caiva   viviśur bʰaya-pīḍitāḥ /25/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.