TITUS
Ramayana
Part No. 521
Chapter: 14
Adhyāya
14
Verse: 1
Halfverse: a
tataḥ
sa
sacivaiḥ
sārdʰaṃ
ṣaḍbʰir
nityaṃ
balotkaṭaiḥ
tataḥ
sa
sacivaiḥ
sārdʰaṃ
ṣaḍbʰir
nityaṃ
bala
_utkaṭaiḥ
/
Halfverse: c
mahodaraprahastābʰyāṃ
mārīcaśukasāraṇaiḥ
mahā
_udara-prahastābʰyāṃ
mārīca-śuka-sāraṇaiḥ
/1/
Verse: 2
Halfverse: a
dʰūmrākṣeṇa
ca
vīreṇa
nityaṃ
samaragr̥dʰnunā
dʰūmra
_akṣeṇa
ca
vīreṇa
nityaṃ
samara-gr̥dʰnunā
/
Halfverse: c
vr̥taḥ
saṃprayayau
śrīmān
krodʰāl
lokān
dahann
iva
vr̥taḥ
saṃprayayau
śrīmān
krodʰāl
lokān
dahann
iva
/2/
Verse: 3
Halfverse: a
purāṇi
sa
nadīḥ
śailān
vanāny
upavanāni
ca
purāṇi
sa
nadīḥ
śailān
vanāny
upavanāni
ca
/
Halfverse: c
atikramya
muhūrtena
kailāsaṃ
girim
āviśat
atikramya
muhūrtena
kailāsaṃ
girim
āviśat
/3/
Verse: 4
Halfverse: a
taṃ
niviṣṭaṃ
girau
tasmin
rākṣasendraṃ
niśamya
tu
taṃ
niviṣṭaṃ
girau
tasmin
rākṣasa
_indraṃ
niśamya
tu
/
Halfverse: c
rājño
bʰrātāyam
ity
uktvā
gatā
yatra
dʰaneśvaraḥ
rājño
bʰrātā
_ayam
ity
uktvā
gatā
yatra
dʰana
_īśvaraḥ
/4/
Verse: 5
Halfverse: a
gatvā
tu
sarvam
ācakʰyur
bʰrātus
tasya
viniścayam
gatvā
tu
sarvam
ācakʰyur
bʰrātus
tasya
viniścayam
/
Halfverse: c
anujñātā
yayuś
caiva
yuddʰāya
dʰanadena
te
anujñātā
yayuś
caiva
yuddʰāya
dʰanadena
te
/5/
Verse: 6
Halfverse: a
tato
balasya
saṃkṣobʰaḥ
sāgarasyeva
vardʰataḥ
tato
balasya
saṃkṣobʰaḥ
sāgarasya
_iva
vardʰataḥ
/
Halfverse: c
abʰūn
nairr̥tarājasya
giriṃ
saṃcālayann
iva
abʰūn
nairr̥ta-rājasya
giriṃ
saṃcālayann
iva
/6/
Verse: 7
Halfverse: a
tato
yuddʰaṃ
samabʰavad
yakṣarākṣasasaṃkulam
tato
yuddʰaṃ
samabʰavad
yakṣa-rākṣasa-saṃkulam
/
Halfverse: c
vyatʰitāś
cābʰavaṃs
tatra
sacivās
tasya
rakṣasaḥ
vyatʰitāś
ca
_abʰavaṃs
tatra
sacivās
tasya
rakṣasaḥ
/7/
Verse: 8
Halfverse: a
taṃ
dr̥ṣṭvā
tādr̥śaṃ
sainyaṃ
daśagrīvo
niśācaraḥ
taṃ
dr̥ṣṭvā
tādr̥śaṃ
sainyaṃ
daśagrīvo
niśā-caraḥ
/
Halfverse: c
harṣān
nādaṃ
tataḥ
kr̥tvā
roṣāt
samabʰivartata
harṣān
nādaṃ
tataḥ
kr̥tvā
roṣāt
samabʰivartata
/8/
Verse: 9
Halfverse: a
ye
tu
te
rākṣasendrasya
sacivā
gʰoravikramaḥ
ye
tu
te
rākṣasa
_indrasya
sacivā
gʰora-vikramaḥ
/
Halfverse: c
te
sahasraṃ
sahasrāṇām
ekaikaṃ
samayodʰayan
te
sahasraṃ
sahasrāṇām
eka
_ekaṃ
samayodʰayan
/9/
Verse: 10
Halfverse: a
tato
gadābʰiḥ
parigʰair
asibʰiḥ
śaktitomaraiḥ
tato
gadābʰiḥ
parigʰair
asibʰiḥ
śakti-tomaraiḥ
/
Halfverse: c
vadʰyamāno
daśagrīvas
tat
sainyaṃ
samagāhata
vadʰyamāno
daśagrīvas
tat
sainyaṃ
samagāhata
/10/
Verse: 11
Halfverse: a
tair
niruccʰvāsavat
tatra
vadʰyamāno
daśānanaḥ
tair
niruccʰvāsavat
tatra
vadʰyamāno
daśa
_ānanaḥ
/
Halfverse: c
varṣamāṇair
iva
gʰanair
yakṣendraiḥ
saṃnirudʰyata
varṣamāṇair
iva
gʰanair
yakṣa
_indraiḥ
saṃnirudʰyata
/11/
Verse: 12
Halfverse: a
sa
durātmā
samudyamya
kāladaṇḍopamāṃ
gadām
sa
durātmā
samudyamya
kāla-daṇḍa
_upamāṃ
gadām
/
Halfverse: c
praviveśa
tataḥ
sainyaṃ
nayan
yakṣān
yamakṣayam
praviveśa
tataḥ
sainyaṃ
nayan
yakṣān
yama-kṣayam
/12/
Verse: 13
Halfverse: a
sa
kakṣam
iva
vistīrṇaṃ
śuṣkendʰanasamākulam
sa
kakṣam
iva
vistīrṇaṃ
śuṣka
_indʰana-samākulam
/
Halfverse: c
vātenāgnir
ivāyatto
'dahat
sainyaṃ
sudāruṇam
vātena
_agnir
iva
_āyatto
_
_adahat
sainyaṃ
sudāruṇam
/13/
Verse: 14
Halfverse: a
tais
tu
tasya
mr̥dʰe
'mātyair
mahodaraśukādibʰiḥ
tais
tu
tasya
mr̥dʰe
_amātyair
mahā
_udara-śuka
_ādibʰiḥ
/
Halfverse: c
alpāvaśiṣṭās
te
yakṣāḥ
kr̥tā
vātair
ivāmbudāḥ
alpa
_avaśiṣṭās
te
yakṣāḥ
kr̥tā
vātair
iva
_ambudāḥ
/14/
Verse: 15
Halfverse: a
ke
cit
tv
āyudʰabʰagnāṅgāḥ
patitāḥ
samarakṣitau
kecit
tv
āyudʰa-bʰagna
_aṅgāḥ
patitāḥ
samara-kṣitau
/
Halfverse: c
oṣṭʰān
svadaśanais
tīkṣṇair
daṃśanto
bʰuvi
pātitāḥ
oṣṭʰān
sva-daśanais
tīkṣṇair
daṃśanto
bʰuvi
pātitāḥ
/15/
Verse: 16
Halfverse: a
bʰayād
anyonyam
āliṅgya
bʰraṣṭaśastrā
raṇājire
bʰayād
anyonyam
āliṅgya
bʰraṣṭa-śastrā
raṇa
_ajire
/
Halfverse: c
niṣedus
te
tadā
yakṣāḥ
kūlā
janahatā
iva
niṣedus
te
tadā
yakṣāḥ
kūlā
jana-hatā
iva
/16/
Verse: 17
Halfverse: a
hatānāṃ
svargasaṃstʰānāṃ
yudʰyatāṃ
pr̥tʰivītale
hatānāṃ
svarga-saṃstʰānāṃ
yudʰyatāṃ
pr̥tʰivī-tale
/
Halfverse: c
prekṣatām
r̥ṣisaṃgʰānāṃ
na
babʰūvāntaraṃ
divi
prekṣatām
r̥ṣi-saṃgʰānāṃ
na
babʰūva
_antaraṃ
divi
/17/
Verse: 18
Halfverse: a
etasminn
antare
rāma
vistīrṇabalavāhanaḥ
etasminn
antare
rāma
vistīrṇa-bala-vāhanaḥ
/
Halfverse: c
agamat
sumahān
yakṣo
nāmnā
saṃyodʰakaṇṭakaḥ
agamat
sumahān
yakṣo
nāmnā
saṃyodʰa-kaṇṭakaḥ
/18/
Verse: 19
Halfverse: a
tena
yakṣeṇa
mārīco
viṣṇuneva
samāhataḥ
tena
yakṣeṇa
mārīco
viṣṇunā
_iva
samāhataḥ
/
Halfverse: c
patitaḥ
pr̥tʰivīṃ
bʰeje
kṣīṇapuṇya
ivāmbarāt
patitaḥ
pr̥tʰivīṃ
bʰeje
kṣīṇa-puṇya
iva
_ambarāt
/19/
Verse: 20
Halfverse: a
prāptasaṃjño
muhūrtena
viśramya
ca
niśācaraḥ
prāpta-saṃjño
muhūrtena
viśramya
ca
niśā-caraḥ
/
Halfverse: c
taṃ
yakṣaṃ
yodʰayām
āsa
sa
ca
bʰagnaḥ
pradudruve
taṃ
yakṣaṃ
yodʰayām
āsa
sa
ca
bʰagnaḥ
pradudruve
/20/
Verse: 21
Halfverse: a
tataḥ
kāñcanacitrāṅgaṃ
vaidūryarajatokṣitam
tataḥ
kāñcana-citra
_aṅgaṃ
vaidūrya-rajata
_ukṣitam
/
Halfverse: c
maryādāṃ
dvārapālānāṃ
toraṇaṃ
tat
samāviśat
maryādāṃ
dvāra-pālānāṃ
toraṇaṃ
tat
samāviśat
/21/
Verse: 22
Halfverse: a
tato
rāma
daśagrīvaṃ
praviśantaṃ
niśācaram
tato
rāma
daśagrīvaṃ
praviśantaṃ
niśā-caram
/
Halfverse: c
sūryabʰānur
iti
kʰyāto
dvārapālo
nyavārayat
sūrya-bʰānur
iti
kʰyāto
dvāra-pālo
nyavārayat
/22/
Verse: 23
Halfverse: a
tatas
toraṇam
utpāṭya
tena
yakṣeṇa
tāḍitaḥ
tatas
toraṇam
utpāṭya
tena
yakṣeṇa
tāḍitaḥ
/
Halfverse: c
rākṣaso
yakṣasr̥ṣṭena
toraṇena
samāhataḥ
rākṣaso
yakṣa-sr̥ṣṭena
toraṇena
samāhataḥ
/
Halfverse: e
na
kṣitiṃ
prayayau
rāma
varāt
salilayoninaḥ
na
kṣitiṃ
prayayau
rāma
varāt
salila-yoninaḥ
/23/
Verse: 24
Halfverse: a
sa
tu
tenaiva
taṃ
yakṣaṃ
toraṇena
samāhanat
sa
tu
tena
_eva
taṃ
yakṣaṃ
toraṇena
samāhanat
/
Halfverse: c
nādr̥śyata
tadā
yakṣo
bʰasma
tena
kr̥tas
tu
saḥ
na
_adr̥śyata
tadā
yakṣo
bʰasma
tena
kr̥tas
tu
saḥ
/24/
Verse: 25
Halfverse: a
tataḥ
pradudruvuḥ
sarve
yakṣā
dr̥ṣṭvā
parākramam
tataḥ
pradudruvuḥ
sarve
yakṣā
dr̥ṣṭvā
parākramam
/
Halfverse: c
tato
nadīr
guhāś
caiva
viviśur
bʰayapīḍitāḥ
tato
nadīr
guhāś
caiva
viviśur
bʰaya-pīḍitāḥ
/25/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.