TITUS
Ramayana
Part No. 526
Chapter: 19
Adhyāya
19
Verse: 1
Halfverse: a
atʰa
jitvā
maruttaṃ
sa
prayayau
rākṣasādʰipaḥ
atʰa
jitvā
maruttaṃ
sa
prayayau
rākṣasa
_adʰipaḥ
/
Halfverse: c
nagarāṇi
narendrāṇāṃ
yuddʰakāṅkṣī
daśānanaḥ
nagarāṇi
nara
_indrāṇāṃ
yuddʰa-kāṅkṣī
daśa
_ānanaḥ
/1/
Verse: 2
Halfverse: a
sa
samāsādya
rājendrān
mahendravaruṇopamān
sa
samāsādya
rāja
_indrān
mahā
_indra-varuṇa
_upamān
/
Halfverse: c
abravīd
rākṣasendras
tu
yuddʰaṃ
me
dīyatām
iti
abravīd
rākṣasa
_indras
tu
yuddʰaṃ
me
dīyatām
iti
/2/
Verse: 3
Halfverse: a
nirjitāḥ
smeti
vā
brūta
eṣo
hi
mama
niścayaḥ
nirjitāḥ
sma
_iti
vā
brūta
eṣo
hi
mama
niścayaḥ
/
Halfverse: c
anyatʰā
kurvatām
evaṃ
mokṣo
vo
nopapadyate
anyatʰā
kurvatām
evaṃ
mokṣo
vo
na
_upapadyate
/3/
Verse: 4
Halfverse: a
tatas
tu
bahavaḥ
prājñāḥ
pārtʰivā
dʰarmaniścayāḥ
{!}
tatas
tu
bahavaḥ
prājñāḥ
pārtʰivā
dʰarmaniścayāḥ
/
{!}
Halfverse: c
nirjitāḥ
smety
abʰāṣanta
jñātvā
varabalaṃ
ripoḥ
nirjitāḥ
sma
_ity
abʰāṣanta
jñātvā
vara-balaṃ
ripoḥ
/4/
Verse: 5
Halfverse: a
duṣyantaḥ
suratʰo
gādʰir
gayo
rājā
purūravāḥ
duṣyantaḥ
suratʰo
gādʰir
gayo
rājā
purūravāḥ
/
Halfverse: c
ete
sarve
'bruvaṃs
tāta
nirjitāḥ
smeti
pārtʰivāḥ
ete
sarve
_abruvaṃs
tāta
nirjitāḥ
sma
_iti
pārtʰivāḥ
/5/
Verse: 6
Halfverse: a
atʰāyodʰyāṃ
samāsādya
rāvaṇo
rākṣasādʰipaḥ
atʰa
_ayodʰyāṃ
samāsādya
rāvaṇo
rākṣasa
_adʰipaḥ
/
Halfverse: c
suguptām
anaraṇyena
śakreṇevāmarāvatīm
suguptām
anaraṇyena
śakreṇa
_iva
_amarāvatīm
/6/
Verse: 7
Halfverse: a
prāha
rājānam
āsādya
yuddʰaṃ
me
saṃpradīyatām
prāha
rājānam
āsādya
yuddʰaṃ
me
saṃpradīyatām
/
Halfverse: c
nirjito
'smīti
vā
brūhi
mamaitad
iha
śāsanam
nirjito
_asmi
_iti
vā
brūhi
mama
_etad
iha
śāsanam
/7/
Verse: 8
Halfverse: a
anaraṇyaḥ
susaṃkruddʰo
rākṣasendram
atʰābravīt
anaraṇyaḥ
susaṃkruddʰo
rākṣasa
_indram
atʰa
_abravīt
/
Halfverse: c
dīyate
dvandvayuddʰaṃ
te
rākṣasādʰipate
mayā
dīyate
dvandva-yuddʰaṃ
te
rākṣasa
_adʰipate
mayā
/8/
Verse: 9
Halfverse: a
atʰa
pūrvaṃ
śrutārtʰena
sajjitaṃ
sumahad
dʰi
yat
atʰa
pūrvaṃ
śruta
_artʰena
sajjitaṃ
sumahadd^hi
yat
/
Halfverse: c
niṣkrāmat
tan
narendrasya
balaṃ
rakṣovadʰodyatam
niṣkrāmat
tan
nara
_indrasya
balaṃ
rakṣo-vadʰa
_udyatam
/9/
Verse: 10
Halfverse: a
nāgānāṃ
bahusāhasraṃ
vājinām
ayutaṃ
tatʰā
nāgānāṃ
bahu-sāhasraṃ
vājinām
ayutaṃ
tatʰā
/
Halfverse: c
mahīṃ
saṃcʰādya
niṣkrāntaṃ
sapadātiratʰaṃ
kṣaṇāt
mahīṃ
saṃcʰādya
niṣkrāntaṃ
sapadāti-ratʰaṃ
kṣaṇāt
/10/
Verse: 11
Halfverse: a
tad
rāvaṇabalaṃ
prāpya
balaṃ
tasya
mahīpateḥ
tad
rāvaṇa-balaṃ
prāpya
balaṃ
tasya
mahī-pateḥ
/
Halfverse: c
prāṇaśyata
tadā
rājan
havyaṃ
hutam
ivānale
prāṇaśyata
tadā
rājan
havyaṃ
hutam
iva
_anale
/11/
Verse: 12
Halfverse: a
so
'paśyata
narendras
tu
naśyamānaṃ
mahad
balam
so
_apaśyata
nara
_indras
tu
naśyamānaṃ
mahad
balam
/
Halfverse: c
mahārṇavaṃ
samāsādya
yatʰā
pañcāpagā
jalam
mahā
_arṇavaṃ
samāsādya
yatʰā
pañca
_āpagā
jalam
/12/
Verse: 13
Halfverse: a
tataḥ
śakradʰanuḥprakʰyaṃ
dʰanur
vispʰārayan
svayam
tataḥ
śakra-dʰanuḥ-prakʰyaṃ
dʰanur
vispʰārayan
svayam
/
Halfverse: c
āsadāda
narendrās
taṃ
rāvaṇaṃ
krodʰamūrcʰitaḥ
āsadāda
nara
_indrās
taṃ
rāvaṇaṃ
krodʰa-mūrcʰitaḥ
/13/
Verse: 14
Halfverse: a
tato
bāṇaśatāny
aṣṭau
pātayām
āsa
mūrdʰani
tato
bāṇa-śatāny
aṣṭau
pātayām
āsa
mūrdʰani
/
Halfverse: c
tasya
rākṣasarājasya
ikṣvākukulanandanaḥ
tasya
rākṣasa-rājasya
ikṣvāku-kula-nandanaḥ
/14/
Verse: 15
Halfverse: a
tasya
bāṇāḥ
patantas
te
cakrire
na
kṣataṃ
kva
cit
tasya
bāṇāḥ
patantas
te
cakrire
na
kṣataṃ
kvacit
/
Halfverse: c
vāridʰārā
ivābʰrebʰyaḥ
patantyo
nagamūrdʰani
vāri-dʰārā
iva
_abʰrebʰyaḥ
patantyo
naga-mūrdʰani
/15/
Verse: 16
Halfverse: a
tato
rākṣasarājena
kruddʰena
nr̥patis
tadā
tato
rākṣasa-rājena
kruddʰena
nr̥patis
tadā
/
Halfverse: c
talena
bʰihato
mūrdʰni
sa
ratʰān
nipapāta
ha
talena
bʰihato
mūrdʰni
sa
ratʰān
nipapāta
ha
/16/
Verse: 17
Halfverse: a
sa
rājā
patito
bʰūmau
vihvalāṅgaḥ
pravepitaḥ
sa
rājā
patito
bʰūmau
vihvala
_aṅgaḥ
pravepitaḥ
/
Halfverse: c
vajradagdʰa
ivāraṇye
sālo
nipatito
mahān
vajra-dagdʰa
iva
_araṇye
sālo
nipatito
mahān
/17/
Verse: 18
Halfverse: a
taṃ
prahasyābravīd
rakṣa
ikṣvākuṃ
pr̥tʰivīpatim
taṃ
prahasya
_abravīd
rakṣa
ikṣvākuṃ
pr̥tʰivī-patim
/
Halfverse: c
kim
idānīṃ
tvayā
prāptaṃ
pʰalaṃ
māṃ
prati
yudʰyatā
kim
idānīṃ
tvayā
prāptaṃ
pʰalaṃ
māṃ
prati
yudʰyatā
/18/
Verse: 19
Halfverse: a
trailokye
nāsti
yo
dvandvaṃ
mama
dadyān
narādʰipa
trailokye
na
_asti
yo
dvandvaṃ
mama
dadyān
nara
_adʰipa
/
Halfverse: c
śaṅke
pramatto
bʰogeṣu
na
śr̥ṇoṣi
balaṃ
mama
śaṅke
pramatto
bʰogeṣu
na
śr̥ṇoṣi
balaṃ
mama
/19/
Verse: 20
Halfverse: a
tasyaivaṃ
bruvato
rājā
mandāsur
vākyam
abravīt
tasya
_evaṃ
bruvato
rājā
manda
_asur
vākyam
abravīt
/
Halfverse: c
kiṃ
śakyam
iha
kartuṃ
vai
yat
kālo
duratikramaḥ
kiṃ
śakyam
iha
kartuṃ
vai
yat
kālo
duratikramaḥ
/20/
Verse: 21
Halfverse: a
na
hy
ahaṃ
nirjito
rakṣas
tvayā
cātmapraśaṃsinā
na
hy
ahaṃ
nirjito
rakṣas
tvayā
ca
_ātma-praśaṃsinā
/
Halfverse: c
kāleneha
vipanno
'haṃ
hetubʰūtas
tu
me
bʰavān
kālena
_iha
vipanno
_ahaṃ
hetu-bʰūtas
tu
me
bʰavān
/21/
Verse: 22
Halfverse: a
kiṃ
tv
idānīṃ
mayā
śakyaṃ
kartuṃ
prāṇaparikṣaye
kiṃ
tv
idānīṃ
mayā
śakyaṃ
kartuṃ
prāṇa-parikṣaye
/
Halfverse: c
ikṣvākuparibʰāvitvād
vaco
vakṣyāmi
rākṣasa
ikṣvāku-paribʰāvitvād
vaco
vakṣyāmi
rākṣasa
/22/
Verse: 23
Halfverse: a
yadi
dattaṃ
yadi
hutaṃ
yadi
me
sukr̥taṃ
tapaḥ
yadi
dattaṃ
yadi
hutaṃ
yadi
me
sukr̥taṃ
tapaḥ
/
Halfverse: c
yadi
guptāḥ
prajāḥ
samyak
tatʰā
satyaṃ
vaco
'stu
me
yadi
guptāḥ
prajāḥ
samyak
tatʰā
satyaṃ
vaco
_astu
me
/23/
Verse: 24
Halfverse: a
utpatsyate
kule
hy
asminn
ikṣvākūṇāṃ
mahātmanām
utpatsyate
kule
hy
asminn
ikṣvākūṇāṃ
mahātmanām
/
Halfverse: c
rājā
paramatejasvī
yas
te
prāṇān
hariṣyati
rājā
parama-tejasvī
yas
te
prāṇān
hariṣyati
/24/
Verse: 25
Halfverse: a
tato
jaladʰarodagras
tāḍito
devadundubʰiḥ
tato
jala-dʰara
_udagras
tāḍito
deva-dundubʰiḥ
/
Halfverse: c
tasminn
udāhr̥te
śāpe
puṣpavr̥ṣṭiś
ca
kʰāc
cyutā
tasminn
udāhr̥te
śāpe
puṣpa-vr̥ṣṭiś
ca
kʰāc
cyutā
/25/
Verse: 26
Halfverse: a
tataḥ
sa
rājā
rājendra
gataḥ
stʰānaṃ
triviṣṭapam
tataḥ
sa
rājā
rāja
_indra
gataḥ
stʰānaṃ
triviṣṭapam
/
Halfverse: c
svargate
ca
nr̥pe
rāma
rākṣasaḥ
sa
nyavartata
svar-gate
ca
nr̥pe
rāma
rākṣasaḥ
sa
nyavartata
/26/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.