TITUS
Atharva-Veda: Parisista
Part No. 3
Previous part

Parisista: 1b 
Pariśiṣṭa 1b. [kr̥ttikārohiṇīmadʰye paippalādā mantrāḥ]


Section: 1 
Verse: 1    oṃ yad rājānaṃ śakadʰūmaṃ nakṣatrāṇy akr̥ṇvata \ bʰadrāham asmai prāyaccʰan tato rāṣṭram ajāyata \\
Verse: 2    
bʰadrāham astu naḥ sāyaṃ bʰadrāhaṃ prātar astu naḥ \ bʰadrāham asmabʰyaṃ tvaṃ śakadʰūma sadā kr̥ṇu \\
Verse: 3    
yo no bʰadrāham akaraḥ sāyaṃ prātar atʰo divā \ tasmai te nakṣatrarāja śakadʰūma sadā namaḥ \\
Verse: 4    
yad āhuḥ śakadʰūma{ṃ} mahānakṣatrāṇāṃ pratʰamajaṃ jyotir agre \ tan naḥ śatīm abʰikr̥ṇotu rayiṃ ca naḥ sarvavīraṃ niyaccʰāt \\
Verse: 5    
yo 'smin yakṣma{ḥ} puruṣe praviṣṭa iṣitaṃ daivyaṃ sahaḥ \ agniṣ ṭaṃ gʰr̥tabodʰano 'paskanda no vidūram asmat so 'nyena samr̥ccʰāt \\ tasmai prasuvāmasi \\
Verse: 6    
yas tvā mātur uta pituḥ parijāyamānam abʰisaṃbabʰūva \ na tvad yam adʰināsayāma so 'nyasmai sayātaiḥ praviṣṭaḥ \\
Verse: 7    
aliklavā gr̥dʰrāḥ kaṅkāḥ suparṇāḥ śvāpadāḥ patatriṇo vayāṃsi śakunayo 'muṣyāmusyāyaṇasyāmuṣyāḥ putrasyādahane carantu \\

Verse: col    
kr̥ttikārohiṇīmadʰye paippalādā mantrāḥ \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Parisista.

Copyright TITUS Project, Frankfurt a/M, 1.7.2010. No parts of this document may be republished in any form without prior permission by the copyright holder.