TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 100
Hymn: 29
Verse: 1
Halfverse: a
yád
rā́jāno
vibʰájanta
iṣṭāpūrtásya
ṣoḍaśám
yamásyāmī́
sabʰāsádaḥ
/
Halfverse: c
ávis
tásmāt
prá
muñcati
dattáḥ
śitipā́t
svadʰā́
//1//
Verse: 2
Halfverse: a
sárvān
kā́mān
pūrayaty
ābʰávan
prabʰávan
bʰávan
/
Halfverse: c
ākūtipró
'vir
dattáḥ
śitipā́nn
nópa
dasyati
//2//
Verse: 3
Halfverse: a
yó
dádāti
śitipā́dam
áviṃ
lokéna
sáṃmitam
/
Halfverse: c
sá
nā́kam
abʰyā́rohati
yátra
śulkó
ná
kriyáte
abaléna
bálīyase
//3//
Verse: 4
Halfverse: a
páñcāpūpaṃ
śitipā́dam
áviṃ
lokéna
sáṃmitam
/
Halfverse: c
pradātópa
jīvati
pitr̥̄ṇā́ṃ
loké
'kṣitam
//4//
Verse: 5
Halfverse: a
páñcāpūpaṃ
śitipā́dam
áviṃ
lokéna
sáṃmitam
/
Halfverse: c
pradātópa
jīvati
sūryāmāsáyor
ákṣitam
//5//
Verse: 6
Halfverse: a
íreva
nópa
dasyati
samudrá
iva
páyo
mahát
/
Halfverse: c
devaú
savāsínāv
iva
śitipā́n
nópa
dasyati
//6//
Verse: 7
Halfverse: a
ká
idáṃ
kásmā
adāt
kā́maḥ
kā́māyādāt
/
Halfverse: c
kā́mo
dātā́
kā́maḥ
pratigrahītā́
kā́maḥ
samudrám
ā́
viveśa
/
Halfverse: e
kā́mena
tvā
práti
gr̥hṇāmi
kā́maitát
te
//7//
Verse: 8
Halfverse: a
bʰū́miṣ
ṭvā
práti
gr̥hṇātv
antárikṣam
idáṃ
mahát
/
Halfverse: c
mā́háṃ
prāṇéna
mā́tmánā
mā́
prajáyā
pratigŕ̥hya
ví
rādʰiṣi
//8//
This text is part of the
TITUS
edition of
Atharva-Veda-Samhita (Saunaka)
.
Copyright
TITUS Project
, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.