TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 446
Previous part

Hymn: 3 
Verse: 1 
Halfverse: a    upamítāṃ pratimítām átʰo parimítām utá /
Halfverse: c    
śā́lāyā viśvávārāyā naddʰā́ni cr̥tāmasi //1//

Verse: 2 
Halfverse: a    
yát te naddʰáṃ viśvavāre pā́śo grantʰíś ca yáḥ kr̥táḥ /
Halfverse: c    
bŕ̥haspátir ivāháṃ baláṃ vācā́ sraṃsayāmi tát //2//

Verse: 3 
Halfverse: a    
ā́ yayāma sáṃ babarha grantʰī́ṃś cakāra te dr̥ḍʰā́n /
Halfverse: c    
párūṃṣi vidvā́ṃ cʰástevéndreṇa cr̥tāmasi //3//

Verse: 4 
Halfverse: a    
vaṃśā́nāṃ te náhanānāṃ prāṇāhásya tŕ̥ṇasya ca /
Halfverse: c    
pakṣā́ṇāṃ viśvavāre te naddʰā́ni cr̥tāmasi //4//

Verse: 5 
Halfverse: a    
saṃdaṃśā́nāṃ paladā́nāṃ páriṣvañjalyasya ca /
Halfverse: c    
idáṃ mā́nasya pátnyā naddʰā́ni cr̥tāmasi //5//

Verse: 6 
Halfverse: a    
yā́ni te 'ntáḥ śikyā̀ny ābedʰū́ raṇyā̀ya kám /
Halfverse: c    
prá te tā́ni cr̥tāmasi śivā́ mānasya patni na úddʰitā tanvè bʰava //6//

Verse: 7 
Halfverse: a    
havirdʰā́nam agniśā́laṃ pátnīnāṃ sádanaṃ sádaḥ /
Halfverse: c    
sádo devā́nām asi devi śāle //7//

Verse: 8 
Halfverse: a    
ákṣum ópaśáṃ vítataṃ sahasrākṣáṃ viṣūváti /
Halfverse: c    
ávanaddʰam abʰíhitaṃ bráhmaṇā cr̥tāmasi //8//

Verse: 9 
Halfverse: a    
yás tvā śāle pratigr̥hṇā́ti yéna cā́si mitā́ tvám /
Halfverse: c    
ubʰaú mānasya patni taú jī́vatāṃ jarádaṣṭī //9//

Verse: 10 
Halfverse: a    
amútrainam ā́ gacʰatād dr̥ḍʰā́ naddʰā́ páriṣkr̥tā /
Halfverse: c    
yásyās te vicr̥tā́masy áṅgamaṅgaṃ páruṣparuḥ //10// {6}

Verse: 11 
Halfverse: a    
yás tvā śāle nimimā́ya saṃjabʰā́ra vánaspátīn /
Halfverse: c    
prajā́yai cakre tvā śāle parameṣṭʰī́ prajā́patiḥ //11//

Verse: 12 
Halfverse: a    
námas tásmai námo dātré śā́lāpataye ca kr̥ṇmaḥ /
Halfverse: c    
námo 'gnáye pracárate púruṣāya ca te námaḥ //12//

Verse: 13 
Halfverse: a    
góbʰyo áśvebʰyo námo yác cʰā́lāyāṃ vijā́yate /
Halfverse: c    
víjāvati prájāvati te pā́śāṃś cr̥tāmasi //13//

Verse: 14 
Halfverse: a    
agním antáś cʰādayasi púruṣān paśúbʰiḥ sahá /
Halfverse: c    
víjāvati prájāvati te pā́śāṃś cr̥tāmasi //14//

Verse: 15 
Halfverse: a    
antarā́ dyā́ṃ ca pr̥tʰivī́ṃ ca yád vyácas téna śā́lāṃ práti gr̥hṇāmi ta imā́m /
Halfverse: c    
yád antárikṣaṃ rájaso vimā́naṃ tát kr̥ṇve 'hám udáraṃ śevadʰíbʰyaḥ /
Halfverse: e    
téna śā́lāṃ práti gr̥hṇāmi tásmai //15//

Verse: 16 
Halfverse: a    
ū́rjasvatī páyasvatī pr̥tʰivyā́ṃ nímitā mitā́ /
Halfverse: c    
viśvānnáṃ bíbʰratī śāle mā́ hiṃsīḥ pratigr̥hṇatáḥ //16//

Verse: 17 
Halfverse: a    
tŕ̥ṇair ā́vr̥tā paladā́n vásānā rā́trīva śā́lā jágato nivéśanī /
Halfverse: c    
mitā́ pr̥tʰivyā́ṃ tiṣṭʰasi hastínīva padvátī //17//

Verse: 18 
Halfverse: a    
ítasya te cr̥tāmy ápinaddʰam aporṇuván /
Halfverse: c    
váruṇena sámubjitāṃ mitráḥ prātár vy ùbjatu //18//

Verse: 19 
Halfverse: a    
bráhmaṇā śā́lāṃ nímitāṃ kavíbʰir nímitāṃ mitā́m /
Halfverse: c    
indrāgnī́ rakṣatāṃ śā́lām amŕ̥tau somyáṃ sádaḥ //19//

Verse: 20 
Halfverse: a    
kulā́yé 'dʰi kulā́yaṃ kóśe kóśaḥ sámubjitaḥ /
Halfverse: c    
tátra márto jāyate yásmād víśvaṃ prajā́yate //20// {7}

Verse: 21 
Halfverse: a    
yā́ dvípakṣā cátuṣpakṣā ṣáṭpakṣā yā́ nimīyáte /
Halfverse: c    
aṣṭā́pakṣāṃ dáśapakṣāṃ śā́lāṃ mā́nasya pátnīm agnír gárbʰa ivā́ śaye //21//

Verse: 22 
Halfverse: a    
pratī́cīṃ tvā pratīcī́naḥ śā́le praímy áhiṃsatīm /
Halfverse: c    
agnír hy àntár ā́paś ca r̥tásya pratʰamā́ dvā́ḥ //22//

Verse: 23 
Halfverse: a    
imā́ ā́paḥ prá bʰarāmy ayakṣmā́ yakṣmanā́śanīḥ /
Halfverse: c    
gr̥hā́n úpa prá sīdāmy amŕ̥tena sahā́gnínā //23//

Verse: 24 
Halfverse: a    
mā́ naḥ pā́śaṃ práti muco gurúr bʰāró lagʰúr bʰava /
Halfverse: c    
vadʰū́m iva tvā śāle yatrakā́maṃ bʰarāmasi //24//

Verse: 25 
Halfverse: a    
prā́cyā diśáḥ śā́lāyā námo mahimné svā́hā devébʰyaḥ svāhyèbʰyaḥ //25//

Verse: 26 
Halfverse: a    
dákṣiṇāyā diśáḥ śā́lāyā námo mahimné svā́hā devébʰyaḥ svāhyèbʰyaḥ //26//

Verse: 27 
Halfverse: a    
pratī́cyā diśáḥ śā́lāyā námo mahimné svā́hā devébʰyaḥ svāhyèbʰyaḥ //27//

Verse: 28 
Halfverse: a    
údīcyā diśáḥ śā́lāyā námo mahimné svā́hā devébʰyaḥ svāhyèbʰyaḥ //28//

Verse: 29 
Halfverse: a    
dʰruvā́yā diśáḥ śā́lāyā námo mahimné svā́hā devébʰyaḥ svāhyèbʰyaḥ //29//

Verse: 30 
Halfverse: a    
ūrdʰvā́yā diśáḥ śā́lāyā námo mahimné svā́hā devébʰyaḥ svāhyèbʰyaḥ //30//

Verse: 31 
Halfverse: a    
diśódiśaḥ śā́lāyā námo mahimné svā́hā devébʰyaḥ svāhyèbʰyaḥ //31// {8}

Next part



This text is part of the TITUS edition of Atharva-Veda-Samhita (Saunaka).

Copyright TITUS Project, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.