TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 446
Hymn: 3
Verse: 1
Halfverse: a
upamítāṃ
pratimítām
átʰo
parimítām
utá
/
Halfverse: c
śā́lāyā
viśvávārāyā
naddʰā́ni
ví
cr̥tāmasi
//1//
Verse: 2
Halfverse: a
yát
te
naddʰáṃ
viśvavāre
pā́śo
grantʰíś
ca
yáḥ
kr̥táḥ
/
Halfverse: c
bŕ̥haspátir
ivāháṃ
baláṃ
vācā́
ví
sraṃsayāmi
tát
//2//
Verse: 3
Halfverse: a
ā́
yayāma
sáṃ
babarha
grantʰī́ṃś
cakāra
te
dr̥ḍʰā́n
/
Halfverse: c
párūṃṣi
vidvā́ṃ
cʰástevéndreṇa
ví
cr̥tāmasi
//3//
Verse: 4
Halfverse: a
vaṃśā́nāṃ
te
náhanānāṃ
prāṇāhásya
tŕ̥ṇasya
ca
/
Halfverse: c
pakṣā́ṇāṃ
viśvavāre
te
naddʰā́ni
ví
cr̥tāmasi
//4//
Verse: 5
Halfverse: a
saṃdaṃśā́nāṃ
paladā́nāṃ
páriṣvañjalyasya
ca
/
Halfverse: c
idáṃ
mā́nasya
pátnyā
naddʰā́ni
ví
cr̥tāmasi
//5//
Verse: 6
Halfverse: a
yā́ni
te
'ntáḥ
śikyā̀ny
ābedʰū́
raṇyā̀ya
kám
/
Halfverse: c
prá
te
tā́ni
cr̥tāmasi
śivā́
mānasya
patni
na
úddʰitā
tanvè
bʰava
//6//
Verse: 7
Halfverse: a
havirdʰā́nam
agniśā́laṃ
pátnīnāṃ
sádanaṃ
sádaḥ
/
Halfverse: c
sádo
devā́nām
asi
devi
śāle
//7//
Verse: 8
Halfverse: a
ákṣum
ópaśáṃ
vítataṃ
sahasrākṣáṃ
viṣūváti
/
Halfverse: c
ávanaddʰam
abʰíhitaṃ
bráhmaṇā
ví
cr̥tāmasi
//8//
Verse: 9
Halfverse: a
yás
tvā
śāle
pratigr̥hṇā́ti
yéna
cā́si
mitā́
tvám
/
Halfverse: c
ubʰaú
mānasya
patni
taú
jī́vatāṃ
jarádaṣṭī
//9//
Verse: 10
Halfverse: a
amútrainam
ā́
gacʰatād
dr̥ḍʰā́
naddʰā́
páriṣkr̥tā
/
Halfverse: c
yásyās
te
vicr̥tā́masy
áṅgamaṅgaṃ
páruṣparuḥ
//10//
{6}
Verse: 11
Halfverse: a
yás
tvā
śāle
nimimā́ya
saṃjabʰā́ra
vánaspátīn
/
Halfverse: c
prajā́yai
cakre
tvā
śāle
parameṣṭʰī́
prajā́patiḥ
//11//
Verse: 12
Halfverse: a
námas
tásmai
námo
dātré
śā́lāpataye
ca
kr̥ṇmaḥ
/
Halfverse: c
námo
'gnáye
pracárate
púruṣāya
ca
te
námaḥ
//12//
Verse: 13
Halfverse: a
góbʰyo
áśvebʰyo
námo
yác
cʰā́lāyāṃ
vijā́yate
/
Halfverse: c
víjāvati
prájāvati
ví
te
pā́śāṃś
cr̥tāmasi
//13//
Verse: 14
Halfverse: a
agním
antáś
cʰādayasi
púruṣān
paśúbʰiḥ
sahá
/
Halfverse: c
víjāvati
prájāvati
ví
te
pā́śāṃś
cr̥tāmasi
//14//
Verse: 15
Halfverse: a
antarā́
dyā́ṃ
ca
pr̥tʰivī́ṃ
ca
yád
vyácas
téna
śā́lāṃ
práti
gr̥hṇāmi
ta
imā́m
/
Halfverse: c
yád
antárikṣaṃ
rájaso
vimā́naṃ
tát
kr̥ṇve
'hám
udáraṃ
śevadʰíbʰyaḥ
/
Halfverse: e
téna
śā́lāṃ
práti
gr̥hṇāmi
tásmai
//15//
Verse: 16
Halfverse: a
ū́rjasvatī
páyasvatī
pr̥tʰivyā́ṃ
nímitā
mitā́
/
Halfverse: c
viśvānnáṃ
bíbʰratī
śāle
mā́
hiṃsīḥ
pratigr̥hṇatáḥ
//16//
Verse: 17
Halfverse: a
tŕ̥ṇair
ā́vr̥tā
paladā́n
vásānā
rā́trīva
śā́lā
jágato
nivéśanī
/
Halfverse: c
mitā́
pr̥tʰivyā́ṃ
tiṣṭʰasi
hastínīva
padvátī
//17//
Verse: 18
Halfverse: a
ítasya
te
ví
cr̥tāmy
ápinaddʰam
aporṇuván
/
Halfverse: c
váruṇena
sámubjitāṃ
mitráḥ
prātár
vy
ùbjatu
//18//
Verse: 19
Halfverse: a
bráhmaṇā
śā́lāṃ
nímitāṃ
kavíbʰir
nímitāṃ
mitā́m
/
Halfverse: c
indrāgnī́
rakṣatāṃ
śā́lām
amŕ̥tau
somyáṃ
sádaḥ
//19//
Verse: 20
Halfverse: a
kulā́yé
'dʰi
kulā́yaṃ
kóśe
kóśaḥ
sámubjitaḥ
/
Halfverse: c
tátra
márto
ví
jāyate
yásmād
víśvaṃ
prajā́yate
//20//
{7}
Verse: 21
Halfverse: a
yā́
dvípakṣā
cátuṣpakṣā
ṣáṭpakṣā
yā́
nimīyáte
/
Halfverse: c
aṣṭā́pakṣāṃ
dáśapakṣāṃ
śā́lāṃ
mā́nasya
pátnīm
agnír
gárbʰa
ivā́
śaye
//21//
Verse: 22
Halfverse: a
pratī́cīṃ
tvā
pratīcī́naḥ
śā́le
praímy
áhiṃsatīm
/
Halfverse: c
agnír
hy
àntár
ā́paś
ca
r̥tásya
pratʰamā́
dvā́ḥ
//22//
Verse: 23
Halfverse: a
imā́
ā́paḥ
prá
bʰarāmy
ayakṣmā́
yakṣmanā́śanīḥ
/
Halfverse: c
gr̥hā́n
úpa
prá
sīdāmy
amŕ̥tena
sahā́gnínā
//23//
Verse: 24
Halfverse: a
mā́
naḥ
pā́śaṃ
práti
muco
gurúr
bʰāró
lagʰúr
bʰava
/
Halfverse: c
vadʰū́m
iva
tvā
śāle
yatrakā́maṃ
bʰarāmasi
//24//
Verse: 25
Halfverse: a
prā́cyā
diśáḥ
śā́lāyā
námo
mahimné
svā́hā
devébʰyaḥ
svāhyèbʰyaḥ
//25//
Verse: 26
Halfverse: a
dákṣiṇāyā
diśáḥ
śā́lāyā
námo
mahimné
svā́hā
devébʰyaḥ
svāhyèbʰyaḥ
//26//
Verse: 27
Halfverse: a
pratī́cyā
diśáḥ
śā́lāyā
námo
mahimné
svā́hā
devébʰyaḥ
svāhyèbʰyaḥ
//27//
Verse: 28
Halfverse: a
údīcyā
diśáḥ
śā́lāyā
námo
mahimné
svā́hā
devébʰyaḥ
svāhyèbʰyaḥ
//28//
Verse: 29
Halfverse: a
dʰruvā́yā
diśáḥ
śā́lāyā
námo
mahimné
svā́hā
devébʰyaḥ
svāhyèbʰyaḥ
//29//
Verse: 30
Halfverse: a
ūrdʰvā́yā
diśáḥ
śā́lāyā
námo
mahimné
svā́hā
devébʰyaḥ
svāhyèbʰyaḥ
//30//
Verse: 31
Halfverse: a
diśódiśaḥ
śā́lāyā
námo
mahimné
svā́hā
devébʰyaḥ
svāhyèbʰyaḥ
//31//
{8}
This text is part of the
TITUS
edition of
Atharva-Veda-Samhita (Saunaka)
.
Copyright
TITUS Project
, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.